You are on page 1of 5

Dos and Don’ts during menstruation

रजस्वला पररचर्ाा पथ्र् अपथ्र्


पथ्र् अपथ्र्

आर्तवस्रावदिवसािद सिं ा ब्रह्मचारिणी || शयीर् िर्तशय्यायािं पश्येिदप पदर् न च ॥ ३ ॥ किे शिावे पणे
वा दवष्यिं त्र्य मा िे र्् ॥ अश्रपु ार्िं नखच्छे िमभ्यङ्गमनल
ु पे नम् ॥ ४ ॥ नेत्रयोिञ्जनिं स्नानिं दिवास्वापिं
प्रधावनम् ॥ अत्यच्ु चशब्िर्- वणिं सनिं ब र्ु ाषणम् ॥ आयासिं र्दू मखननिं प्रवार्ञ्च दववजतयेर्् ॥ ५ ॥

Aartavasraavadivasādahinsā brahmachāriṇī || śayīta darbhśayyāyāṃ


paśyedapi pati na cha || 3 || Kare sharāve parṇe vā haviṣhyaṃ tryahamāherat
|| aśrupātaṃ nakha-cchedamabhaṅgam anulepanam || 4 || Netrayorañjanaṃ
snānaṃ divāsvāpaṃ pradhāvanam || atyucchashabdhabha- vaṇaṃ
hasanaṃ bahubhāṣhaṇam || āyāsaṃ bhūmikhananaṃ pravātañca
vivarjayet || 5 ||

You might also like