You are on page 1of 37

संकृत / देवानागरी स्कृ प्ट्

क्रोधी वर्ष
तपषण
सङ्कल्पम्
२०२४ – २०२५

प्रस्तुतकताष
रमेश् शङ्कर नारायणन्
९९६२८ ९२६६२
९८४०० ६८८४६

श्री अभयहस्त आञ्चनेयर्


कृ ष्णापुरम् - ६२७ ७५९ कडैयनल्लूर् तालुक् तेन्काशी जिल्ला.

जपळाठ् नम्बर् ३७७ नया नम्बर् ११, पहली मंजिल,


पहली मुख्य सड़क नटेसन नगर, जवरुगम्बाक्कम्, छेन्नै ६०० ०९२
{ बैंक ऑफ बरोडा जवरुगम्बाक्कम् शाखा के पास }

https://www.facebook.com/Nithyasankalpam

https://t.me/+3O5Kx_K1D0A3MGJl
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

क्रोधी वर्ष तपषण सङ्कल्पम्


२०२४ – २०२५

Compiled By Ramesh Sankara Narayanan


9628 92662 / 98400 68846

Plot No 377, New No. 11 First Floor


1st Main Road Natesan Nagar, Virugambakkam,
Chennai – 600 092
{Near Bank of Baroda Virugambakkam Branch}
https://www.facebook.com/Nithyasankalpam

https://t.me/+3O5Kx_K1D0A3MGJl
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१३.०४.२०२४ जस्िर वासरम् मेर् जवर्ु पुण्यकालम्


मेर्रजव ३५.२४ (रात् ०८.१०)
*शोभकृ त्* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *मीन* मासे
*शुक्ल* पक्षे अद्य *पञ्चम्यां* पुण्यजतिौ *जस्िर* वासर युक्तायां *मृगशीर्ो*
नक्षत्र युक्तायां *शोभन* नाम योग युक्तायां *बालव* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *पञ्चम्यां*
पुण्यजतिौ*
*चैत्र जवर्ु पुण्यकाले मेर्रजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२३.०४.२०२४ भौम वासरम् रौश्य मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *वसन्त* ऋतौ *मेर्* मासे *शुक्ल*
पक्षे अद्य *पौणषमास्यायां* पुण्यजतिौ *भौम* वासर युक्तायां *जचत्रा* नक्षत्र
युक्तायां *वज्र* नाम योग युक्तायां *जवजष्ट । भद्र* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*पौणषमास्यायां* पुण्यजतिौ*
* रौश्य मन्वादद पुण्यकाले रौश्य मन्वादद पुण्यकाल श्रार्द्षम् जतलतपषण
रूपेण अद्य कररष्ये!!*

२५.०४.२०२४ गुरुवासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *वसन्त* ऋतौ *मेर्* मासे *कृ ष्ण*
पक्षे अद्य *जितीयायां* पुण्यजतिौ *गुरु* वासर युक्तायां *जवशाखा* नक्षत्र
युक्तायां *व्यतीपात* नाम योग युक्तायां *तैजतल* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *जितीयायां*
पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

०४.०५.२०२४ जस्िर वासरम् वैधृती पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *वसन्त* ऋतौ *मेर्* मासे *कृ ष्ण*
पक्षे अद्य *एकादश्यां* पुण्यजतिौ *जस्िर* वासर युक्तायां *पूवषप्रोष्ठपदा*
नक्षत्र युक्तायां *माहेन्द्र ततुपरर वैधृती* नाम योग युक्तायां *बालव* नाम
करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*एकादश्यां* पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

०७.०५.२०२४ भौम वासरम् अमावास्या पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *वसन्त* ऋतौ *मेर्* मासे *कृ ष्ण*
पक्षे अद्य *चतुदश्ष यां ततुपरर अमावास्यायां* पुण्यजतिौ *भौम* वासर
युक्तायां *अजिनी* नक्षत्र युक्तायां *आयुष्मान्* नाम योग युक्तायां *शकु जन
ततुपरर चतुष्पात* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण
जवजशष्टायाम् अस्याम् वतषमानायाम् *अमावास्यायां* पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

१०.०५.२०२४ भृगु वासरम् कृ तयुगादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *वसन्त* ऋतौ *मेर्* मासे *शुक्ल*
पक्षे अद्य *तृतीयायां* पुण्यजतिौ *भृगु* वासर युक्तायां *रोजहणी* नक्षत्र
युक्तायां * अजतगण्ड* नाम योग युक्तायां *तैजतल* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *तृतीयायां*
पुण्यजतिौ*
*कृ तयुगादद पुण्यकाले कृ तयुगादद पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१४.०५.२०२४ भौम वासरम् जवष्णुपजत (वृर्भरजव) पुण्यकालम्


(रात् ६.२३)
*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *वसन्त* ऋतौ *मेर्* मासे *शुक्ल*
पक्षे अद्य *सप्तम्यां* पुण्यजतिौ *भौम* वासर युक्तायां *पुष्य* नक्षत्र युक्तायां
*गण्ड* नाम योग युक्तायां *गरिी* नाम करण युक्तायां एवङ्गुण सकल
जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *सप्तम्यां* पुण्यजतिौ*
*जवष्णुपजत पुण्यकाले वृर्भरजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२०.०५.२०२४ इन्दु वासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *वसन्त* ऋतौ *वृर्भ* मासे *शुक्ल*
पक्षे अद्य *िादश्यां* पुण्यजतिौ *इन्दु* वासर युक्तायां *जचत्रा* नक्षत्र
युक्तायां *जसजर्द्* नाम योग युक्तायां *बालव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *िादश्यां* पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

३०.०५.२०२४ गुरुवासरम् वैधृती पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *वसन्त* ऋतौ *वृर्भ* मासे *कृ ष्ण*
पक्षे अद्य *सप्तम्यां ततुपरर अष्टम्यां* पुण्यजतिौ *गुरु* वासर युक्तायां
*श्रजवष्टा तरुपरर शतजभर्क् * नक्षत्र युक्तायां *वैधृती* नाम योग युक्तायां
*बव* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम्
वतषमानायाम् *अष्टम्यां* पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

०५.०६.२०२४ सौम्य वासरम् बोदायण अमावास्या पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *वसन्त* ऋतौ *वृर्भ* मासे *कृ ष्ण*
पक्षे अद्य *चतुदश्ष यां* पुण्यजतिौ *सौम्य* वासर युक्तायां *कृ जत्तका* नक्षत्र
युक्तायां *सुकमष* नाम योग युक्तायां *शकु जन* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *अमावास्यायां*
पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

०६.०६.२०२४ गुरु वासरम् अमावास्या पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *वसन्त* ऋतौ *वृर्भ* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *गुरु* वासर युक्तायां *रोजहणी* नक्षत्र
युक्तायां *धृजत* नाम योग युक्तायां *नागव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *अमावास्यायां*
पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

१५.०६.२०२४ जस्िर वासरम् र्डशीजत (जमिुनरजव) पुण्यकालम्


(सुबे ०४.०४ बिे)
*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *ग्रीष्म* ऋतौ *जमिुन* मासे *शुक्ल*
पक्षे अद्य *नवम्यां* पुण्यजतिौ *जस्िर* वासर युक्तायां *उत्तरफल्गुनी
ततुपरर हस्त* नक्षत्र युक्तायां *व्यतीपात* नाम योग युक्तायां *बालव* नाम
करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*नवम्यां* पुण्यजतिौ*
*र्डशीजत पुण्यकाले जमिुनरजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१५.०६.२०२४ जस्िर वासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *ग्रीष्म* ऋतौ *जमिुन* मासे *शुक्ल*
पक्षे अद्य *नवम्यां* पुण्यजतिौ *जस्िर* वासर युक्तायां *उत्तरफल्गुनी
ततुपरर हस्त* नक्षत्र युक्तायां *व्यतीपात* नाम योग युक्तायां *बालव* नाम
करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*नवम्यां* पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२१.०६.२०२४ भृगु वासरम् भौश्य मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *ग्रीष्म* ऋतौ *जमिुन* मासे *शुक्ल*
पक्षे अद्य *चतुदश्ष यां ततुपरर पौणषमास्यायां* पुण्यजतिौ *भृगु* वासर
युक्तायां *ज्येष्ठा* नक्षत्र युक्तायां *शुभ* नाम योग युक्तायां *वजणिी ततुपरर
जवजष्ट । भद्र* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम्
अस्याम् वतषमानायाम् *पौणषमास्यायां* पुण्यजतिौ*
*भौश्य मन्वादद पुण्यकाले भौश्य मन्वादद पुण्यकाल श्रार्द्षम् जतलतपषण
रूपेण अद्य कररष्ये!!*

२४.०६.२०२४ इन्दु वासरम् वैधत


ृ ी पुण्यकालम्
*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *ग्रीष्म* ऋतौ *जमिुन* मासे *कृ ष्ण*
पक्षे अद्य *तृतीयायां* पुण्यजतिौ *इन्दु* वासर युक्तायां *उत्रार्ाढा* नक्षत्र
युक्तायां *माहेन्द्र* नाम योग युक्तायां *वजणिी* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *तृतीयायां*
पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

०५.०७.२०२४ भृगु वासरम् अमावास्या पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *ग्रीष्म* ऋतौ *जमिुन* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *भृगु* वासर युक्तायां *आरुद्रा* नक्षत्र
युक्तायां *धृव* नाम योग युक्तायां *चतुष्पात* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *अमावास्यायां*
पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

१०.०७.२०२४ सौम्य वासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *ग्रीष्म* ऋतौ *जमिुन* मासे *शुक्ल*
पक्षे अद्य *चतुर्थयाां ततुपरर पञ्चम्यां* पुण्यजतिौ *सौम्य* वासर युक्तायां
*मघा* नक्षत्र युक्तायां *व्यतीपात* नाम योग युक्तायां *जवजष्ट । भद्र ततुपरर
बव* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम्
वतषमानायाम् *पञ्चम्यां* पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

१६.०७.२०२४ भौम वासरम् (कटकरजव) दजक्षणायन पुण्यकालम्


(रात् ६.४३)
*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *ग्रीष्म* ऋतौ *जमिुन* मासे *शुक्ल*
पक्षे अद्य *दशम्यां* पुण्यजतिौ *भौम* वासर युक्तायां *जवशाखा* नक्षत्र
युक्तायां *शुभ* नाम योग युक्तायां *गरिी* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *दशम्यां* पुण्यजतिौ*
*दजक्षणायन पुण्यकाले कटकरजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१६.०७.२०२४ भौम वासरम् सूयष सावणी मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *ग्रीष्म* ऋतौ *जमिुन* मासे *शुक्ल*
पक्षे अद्य *दशम्यां* पुण्यजतिौ *भौम* वासर युक्तायां *जवशाखा* नक्षत्र
युक्तायां *शुभ* नाम योग युक्तायां *गरिी* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *दशम्यां* पुण्यजतिौ*
* सूयष सावणी मन्वादद पुण्यकाले सूयष सावणी मन्वादद पुण्यकाल श्रार्द्षम्
जतलतपषण रूपेण अद्य कररष्ये!!*

२०.०७.२०२४ जस्िर वासरम् वैधृती पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *ग्रीष्म* ऋतौ *कटक* मासे *शुक्ल*
पक्षे अद्य *चतुदश्ष यां* पुण्यजतिौ *जस्िर* वासर युक्तायां *पूवाषर्ाढा* नक्षत्र
युक्तायां *वैधृती* नाम योग युक्तायां *वजणिी* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *चतुदश्ष यां*
पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

२१.०७.२०२४ भानु वासरम् ब्रह्म सावर्णष मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *ग्रीष्म* ऋतौ *कटक* मासे *शुक्ल*
पक्षे अद्य *पौणषमास्यायां* पुण्यजतिौ *भानु* वासर युक्तायां *उत्रार्ाढा*
नक्षत्र युक्तायां *जवष्कम्भ* नाम योग युक्तायां *बव* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*पौणषमास्यायां* पुण्यजतिौ*
* ब्रह्म सावर्णष मन्वादद पुण्यकाले ब्रह्म सावर्णष मन्वादद पुण्यकाल श्रार्द्षम्
जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

०४.०८.२०२४ भानु वासरम् अमावास्या पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *ग्रीष्म* ऋतौ *कटक* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *भानु* वासर युक्तायां *पुष्य* नक्षत्र
युक्तायां *जसजर्द्* नाम योग युक्तायां *नागव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *अमावास्यायां*
पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

०४.०८.२०२४ भानु वासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *ग्रीष्म* ऋतौ *कटक* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *भानु* वासर युक्तायां *पुष्य* नक्षत्र
युक्तायां *जसजर्द्* नाम योग युक्तायां *नागव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *अमावास्यायां*
पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

१४.०८.२०२४ सौम्य वासरम् वैधृती पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *ग्रीष्म* ऋतौ *कटक* मासे *शुक्ल*
पक्षे अद्य *दशम्यां* पुण्यजतिौ *सौम्य* वासर युक्तायां *अनूराधा ततुपरर
ज्येष्ठा* नक्षत्र युक्तायां *माहेन्द्र* नाम योग युक्तायां *तैजतल* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*दशम्यां* पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१७.०८.२०२४ जस्िर वासरम् जवष्णुपजत (जसम्हरजव) पुण्यकालम्


(१६.०८.२०२४ रात् ५.५९)

*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *जसम्ह* मासे *शुक्ल*


पक्षे अद्य *त्रयोदश्यां* पुण्यजतिौ *जस्िर* वासर युक्तायां *पूवाषर्ाढा ततुपरर
उत्रार्ाढा* नक्षत्र युक्तायां *प्रीजत* नाम योग युक्तायां *कौलव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*त्रयोदश्यां* पुण्यजतिौ*
*जवष्णुपजत पुण्यकाले जसम्हरजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२६.०८.२०२४ इन्दु वासरम् सूयषसावर्णष मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *जसम्ह* मासे *कृ ष्ण*
पक्षे अद्य *सप्तम्यां ततुपरर अष्टम्यां* पुण्यजतिौ *इन्दु* वासर युक्तायां
*कृ जत्तका* नक्षत्र युक्तायां *व्याघात* नाम योग युक्तायां *बव ततुपरर
बालव* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम्
वतषमानायाम् *अष्टम्यां* पुण्यजतिौ*
*सूयषसावर्णष मन्वादद पुण्यकाले सूयषसावर्णष मन्वादद पुण्यकाल श्रार्द्षम्
जतलतपषण रूपेण अद्य कररष्ये!!*

३०.०८.२०२४ भृगु वासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *जसम्ह* मासे *कृ ष्ण*
पक्षे अद्य *िादश्यां* पुण्यजतिौ *भृगु* वासर युक्तायां *पुनवषशु* नक्षत्र
युक्तायां *व्यतीपात* नाम योग युक्तायां *कौलव* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *िादश्यां*
पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

०२.०९.२०२४ इन्दु वासरम् अमावास्या पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *जसम्ह* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *इन्दु* वासर युक्तायां *महा* नक्षत्र
युक्तायां *जशव* नाम योग युक्तायां *चतुष्पात* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अमावास्यायां* पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

०५.०९.२०२४ गुरु वासरम् तामस मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *जसम्ह* मासे *शुक्ल*
पक्षे अद्य *जितीयायां ततुपरर तृतीयायां* पुण्यजतिौ *गुरु* वासर युक्तायां
*हस्त* नक्षत्र युक्तायां *शुभ* नाम योग युक्तायां *कौलव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*तृतीयायां* पुण्यजतिौ*
*तामस मन्वादद पुण्यकाले तामस मन्वादद पुण्यकाल श्रार्द्षम् जतलतपषण
रूपेण अद्य कररष्ये!!*

०९.०९.२०२४ इन्दु वासरम् वैधत


ृ ी पुण्यकालम्
*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *जसम्ह* मासे *शुक्ल*
पक्षे अद्य *र्ष््ां* पुण्यजतिौ *इन्दु* वासर युक्तायां *जवशाखा* नक्षत्र
युक्तायां *वैधृती* नाम योग युक्तायां *तैजतल* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *र्ष््ां* पुण्यजतिौ*

*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*


क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१७.०९.२०२४ भौम वासरम् (कन्यारजव) र्डशीजत पुण्यकालम्


(सुभे ६.५२)
*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *शुक्ल*
पक्षे अद्य *चतुदश्ष यां ततुपरर पौणषमास्यायां* पुण्यजतिौ *भौम* वासर
युक्तायां *शतजभष्क् * नक्षत्र युक्तायां *शूल* नाम योग युक्तायां *वजणिी*
नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम्
वतषमानायाम् * पौणषमास्यायां* पुण्यजतिौ*
*र्डशीजत पुण्यकाले कन्यारजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*
महाळयपक्ष आरम्ब:
१८.०९.२०२४ सौम्य वासरम् महाळयपक्ष तपषणम् !!
*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *पौणषमास्यायां ततुपरर प्रिमायां* पुण्यजतिौ *सौम्य* वासर
युक्तायां *पूवषप्रोष्ठपदा* नक्षत्र युक्तायां *गण्ड* नाम योग युक्तायां *बव
ततुपरर बालव* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम्
अस्याम् वतषमानायाम् *प्रिमायां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

१९.०९.२०२४ गुरुवासरम् महाळयपक्ष तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *प्रिमायां ततुपरर जितीयायां* पुण्यजतिौ *गुरु* वासर युक्तायां
*उत्रप्रोष्टपदा* नक्षत्र युक्तायां *वृजर्द्* नाम योग युक्तायां *कौलव ततुपरर
तैजतल* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम्
वतषमानायाम् *जितीयायां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२०.०९.२०२४ भृगु वासरम् महाळयपक्ष तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *तृतीयायां* पुण्यजतिौ *भृगु* वासर युक्तायां *रे वती ततुपरर
अजिनी* नक्षत्र युक्तायां *धृव* नाम योग युक्तायां *वजणिी* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*तृतीयायां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

२१.०९.२०२४ जस्िर वासरम् महाळयपक्ष तपषणम् !! (भरजण महाळयम्)


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *चतुर्थयाां* पुण्यजतिौ *जस्िर* वासर युक्तायां *अजिनी ततुपरर
अपभरणी* नक्षत्र युक्तायां *व्याघात* नाम योग युक्तायां *बव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*चतुर्थयाां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

२२.०९.२०२४ भानु वासरम् महाळयपक्ष तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *पञ्चम्यां* पुण्यजतिौ *भानु* वासर युक्तायां *अपभरणी ततुपरर
कृ जत्तका* नक्षत्र युक्तायां *हर्षण* नाम योग युक्तायां *कौलव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*पञ्चम्यां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२३.०९.२०२४ इन्दु वासरम् महाळयपक्ष तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *र्ष््ां* पुण्यजतिौ *इन्दु* वासर युक्तायां *रोजहणी* नक्षत्र
युक्तायां *वज्र* नाम योग युक्तायां *गरिी ततुपरर वजणिी* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*र्ष््ां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

२४.०९.२०२४ भौम वासरम् व्यतीपात पुण्यकाल तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *सप्तम्यां* पुण्यजतिौ *भौम* वासर युक्तायां *मृगशीर्ो* नक्षत्र
युक्तायां *जसजर्द् ततुपरर व्यतीपात* नाम योग युक्तायां *जवजष्ट । भद्र ततुपरर
बव* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम्
वतषमानायाम् *सप्तम्यां* पुण्यजतिौ*
* व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२४.०९.२०२४ भौम वासरम् महाळयपक्ष तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *सप्तम्यां* पुण्यजतिौ *भौम* वासर युक्तायां *मृगशीर्ो* नक्षत्र
युक्तायां * जसजर्द् ततुपरर व्यतीपात* नाम योग युक्तायां *जवजष्ट । भद्र
ततुपरर बव* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम्
अस्याम् वतषमानायाम् *सप्तम्यां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२५.०९.२०२४ सौम्य वासरम् महाळयपक्ष तपषणम् !! (मध्याष्टमी)


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *अष्टम्यां* पुण्यजतिौ *सौम्य* वासर युक्तायां *आरुद्रा* नक्षत्र
युक्तायां *व्यतीपात ततुपरर वरीयान्* नाम योग युक्तायां *कौलव* नाम
करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अष्टम्यां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

२६.०९.२०२४ गुरुवासरम् महाळयपक्ष तपषणम् !! (अजवतवानवमी)


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *नवम्यां* पुण्यजतिौ *गुरु* वासर युक्तायां *पुनवषसु* नक्षत्र
युक्तायां *पररघ* नाम योग युक्तायां *बव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *नवम्यां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

२७.०९.२०२४ भृगु वासरम् महाळयपक्ष तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *दशम्यां* पुण्यजतिौ *भृगु* वासर युक्तायां *पुष्य* नक्षत्र युक्तायां
*जशव* नाम योग युक्तायां *जवजष्ट । भद्र* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *दशम्यां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२८.०९.२०२४ जस्िर वासरम् महाळयपक्ष तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *एकादश्यां* पुण्यजतिौ *जस्िर* वासर युक्तायां *आश्रेर्ा* नक्षत्र
युक्तायां *जसर्द्* नाम योग युक्तायां *बालव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *एकादश्यां*
पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

२९.०९.२०२४ भानु वासरम् महाळयपक्ष तपषणम् !! (सन्यस्ि महाळयम्)


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *िादश्यां* पुण्यजतिौ *भानु* वासर युक्तायां *मघा* नक्षत्र
युक्तायां *साद्य* नाम योग युक्तायां *तैजतल* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *िादश्यां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

३०.०९.२०२४ इन्दु वासरम् िापरयुगादद पुण्यकाल तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *त्रयोदश्यां* पुण्यजतिौ *इन्दु* वासर युक्तायां *मघा ततुपरर
पूवषफल्गुनी* नक्षत्र युक्तायां *शुभ* नाम योग युक्तायां *वजणिी* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*त्रयोदश्यां* पुण्यजतिौ*
*िापरयुगादद पुण्यकाले िापरयुगादद पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण
अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

३०.०९.२०२४ इन्दु वासरम् महाळयपक्ष तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *त्रयोदश्यां* पुण्यजतिौ *इन्दु* वासर युक्तायां *मघा ततुपरर
पूवषफल्गुनी* नक्षत्र युक्तायां *शुभ* नाम योग युक्तायां *वजणिी* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*त्रयोदश्यां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

०१.१०.२०२४ भौम वासरम् महाळयपक्ष तपषणम् !! (सस्रहि महाळयम्)


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *चतुदश्ष यां* पुण्यजतिौ *भौम* वासर युक्तायां *पूवषफल्गुनी* नक्षत्र
युक्तायां *शुभ्र* नाम योग युक्तायां *जवजष्ट । भद्र ततुपरर शकु जन* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*चतुदश्ष यां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

०२.१०.२०२४ सौम्य वासरम् महाळयपक्ष अमावास्या पुण्यकाल तपषणम्


!!
*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *सौम्य* वासर युक्तायां *उत्रफल्गुनी*
नक्षत्र युक्तायां *ब्राह्म* नाम योग युक्तायां *चतुष्पात* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अमावास्यायां* पुण्यजतिौ*
*अमावास्य पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

०२.१०.२०२४ सौम्य वासरम् महाळयपक्ष तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *सौम्य* वासर युक्तायां *उत्रफल्गुनी*
नक्षत्र युक्तायां *ब्राह्म* नाम योग युक्तायां *चतुष्पात* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अमावास्यायां* पुण्यजतिौ*
* अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

०३.१०.२०२४ गुरुवासरम् महाळयपक्ष तपषणम् !!


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *शुक्ल*
पक्षे अद्य *प्रिमायां* पुण्यजतिौ *गुरु* वासर युक्तायां *हस्त* नक्षत्र युक्तायां
*माहेन्द्र* नाम योग युक्तायां *दकम्स्तुग्ण* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *प्रिमायां* पुण्यजतिौ*
*अध्यददन प्रयुक्त महाळयपक्ष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

०४.१०.२०२४ भृगु वासरम् वैधृती पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *शुक्ल*
पक्षे अद्य *जितीयायां* पुण्यजतिौ *भृगु* वासर युक्तायां *जचत्रा* नक्षत्र
युक्तायां *वैधृती* नाम योग युक्तायां *बालव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *जितीयायां*
पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

११.१०.२०२४ भृगु वासरम् स्वायम्बुव मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *शुक्ल*
पक्षे अद्य *नवम्यां* पुण्यजतिौ *भृगु* वासर युक्तायां *उत्रार्ाढा* नक्षत्र
युक्तायां *सुकमष* नाम योग युक्तायां *बालव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *नवम्यां* पुण्यजतिौ*
*स्वायम्बुव मन्वादद पुण्यकाले स्वायम्बुव मन्वादद पुण्यकाल श्रार्द्षम्
जतलतपषण रूपेण अद्य कररष्ये!!*

१७.१०.२०२४ गुरु वासरम् तुलाजवर्ु (तुलारजव) पुण्यकालम्


(रात् ५.४८)
*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *वर्ष* ऋतौ *कन्या* मासे *शुक्ल*
पक्षे अद्य *पौणषमास्यायां* पुण्यजतिौ *गुरु* वासर युक्तायां *रे वती* नक्षत्र
युक्तायां *हर्षण* नाम योग युक्तायां *बव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *पौणषमास्यायां*
पुण्यजतिौ*
*तुलाजवर्ु पुण्यकाले तुलारजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२०.१०.२०२४ भानु वासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *शरद्* ऋतौ *तुला* मासे *कृ ष्ण*
पक्षे अद्य *तृतीयायां ततुपरर चतुर्थयाां* पुण्यजतिौ *भानु* वासर युक्तायां
*कृ जत्तका* नक्षत्र युक्तायां *व्यतीपात* नाम योग युक्तायां * जवजष्ट । भद्र*
नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम्
वतषमानायाम् *चतुर्थयाां* पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२९.१०.२०२४ भौम वासरम् वैधृती पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *शरद्* ऋतौ *तुला* मासे *कृ ष्ण*
पक्षे अद्य *िादश्यां ततुपरर त्रयोदश्यां* पुण्यजतिौ *भौम* वासर युक्तायां
*उत्रफल्गुनी* नक्षत्र युक्तायां *माहेन्द्र ततुपरर वैधत
ृ ी* नाम योग युक्तायां
*तैजतल* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम्
अस्याम् वतषमानायाम् * त्रयोदश्यां* पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

०१.११.२०२४ भृगुवासरम् अमावास्या पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *शरद्* ऋतौ *तुला* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *भृगु* वासर युक्तायां *स्वाती* नक्षत्र
युक्तायां *प्रीजत ततुपरर आयुष्मान्* नाम योग युक्तायां *नागव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अमावास्यायां* पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

१०.११.२०२४ भानुवासरम् त्रेदायुगादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *शरद्* ऋतौ *तुला* मासे *शुक्ल*
पक्षे अद्य *नवम्यां* पुण्यजतिौ *भानु* वासर युक्तायां *शतजभर्क् * नक्षत्र
युक्तायां *धृव* नाम योग युक्तायां *कौलव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *नवम्यां* पुण्यजतिौ*
*त्रेदायुगादद पुण्यकाले त्रेदायुगादद पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१२.११.२०२४ भौमवासरम् स्वरोजशर् मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *शरद्* ऋतौ *तुला* मासे *शुक्ल*
पक्षे अद्य *एकादश्यां ततुपरर िादश्यां* पुण्यजतिौ *भौम* वासर युक्तायां
*उत्तरप्रोष्टपदा* नक्षत्र युक्तायां *हष्णष* नाम योग युक्तायां * जवजष्ट । भद्र*
नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम्
वतषमानायाम् *िादश्यां* पुण्यजतिौ*
*स्वरोजशर् मन्वादद पुण्यकाले स्वरोजशर् मन्वादद पुण्यकाल श्रार्द्षम्
जतलतपषण रूपेण अद्य कररष्ये!!*

१४.११.२०२४ गुरुवासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *शरद्* ऋतौ *तुला* मासे *शुक्ल*
पक्षे अद्य *त्रयोदश्यां ततुपरर चतुदश्ष यां* पुण्यजतिौ *गुरु* वासर युक्तायां
*अजिनी* नक्षत्र युक्तायां *जसजर्द् ततुपरर व्यतीपात* नाम योग युक्तायां
*गरिी* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम्
अस्याम् वतषमानायाम् *चतुदश्ष यां* पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

१५.११.२०२४ भृगु वासरम् धमषसावर्णष मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *शरद्* ऋतौ *तुला* मासे *शुक्ल*
पक्षे अद्य *पौणषमास्यायां* पुण्यजतिौ *भृगु* वासर युक्तायां *अपभरणी*
नक्षत्र युक्तायां *वरीयान्* नाम योग युक्तायां *जवजष्ट । भद्र* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*पौणषमास्यायां* पुण्यजतिौ*
* धमषसावर्णष मन्वादद पुण्यकाले धमषसावर्णष मन्वादद पुण्यकाल श्रार्द्षम्
जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१६.११.२०२४ जस्िर वासरम् जवष्णुपजत (वृजिकरजव) पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *शरद्* ऋतौ *तुला* मासे *कृ ष्ण*
पक्षे अद्य *प्रिमायां* पुण्यजतिौ *जस्िर* वासर युक्तायां *कृ जत्तका* नक्षत्र
युक्तायां *पररघ* नाम योग युक्तायां *बालव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *प्रिमायां* पुण्यजतिौ*
*जवष्णुपजत पुण्यकाले वृजिकरजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२४.११.२०२४ भानु वासरम् वैधत


ृ ी पुण्यकालम्
*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *शरद्* ऋतौ *वृजिक* मासे *कृ ष्ण*
पक्षे अद्य *नवम्यां* पुण्यजतिौ *भानु* वासर युक्तायां *पूवषफल्गुनी* नक्षत्र
युक्तायां *वैधृती* नाम योग युक्तायां *तैजतल* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *नवम्यां* पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

३०.११.२०२४ जस्िर वासरम् अमावास्य पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *शरद्* ऋतौ *वृजिक* मासे *कृ ष्ण*
पक्षे अद्य *चतुदश्ष यां ततुपरर अमावास्यायां* पुण्यजतिौ *जस्िर* वासर
युक्तायां *जवशाखा* नक्षत्र युक्तायां *अजतगण्ड* नाम योग युक्तायां *शकु जन
ततुपरर चतुष्पात* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण
जवजशष्टायाम् अस्याम् वतषमानायाम् *अमावास्यायां* पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१०.१२.२०२४ भौम वासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *शरद्* ऋतौ *वृजिक* मासे *शुक्ल*
पक्षे अद्य *दशम्यां* पुण्यजतिौ *भौम* वासर युक्तायां *उत्तरप्रोष्ठपदा*
नक्षत्र युक्तायां *व्यतीपात* नाम योग युक्तायां *तैजतल* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *दशम्यां*
पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

१६.१२.२०२४ इन्दु वासरम् र्डशीजत (धनुर् रजव) पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *हेमन्त* ऋतौ *धनुर्* मासे *कृ ष्ण*
पक्षे अद्य *प्रिमायां* पुण्यजतिौ *इन्दु* वासर युक्तायां *आरुद्रा* नक्षत्र
युक्तायां *शुभ्र* नाम योग युक्तायां *कौलव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *प्रिमायां* पुण्यजतिौ*
*र्डशीजत पुण्यकाले धनुर् रजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

१९.१२.२०२४ गुरु वासरम् वैधत


ृ ी पुण्यकालम्
*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *हेमन्त* ऋतौ *धनुर्* मासे *कृ ष्ण*
पक्षे अद्य *चतुर्थयाां ततुपरर पञ्चम्यां* पुण्यजतिौ *गुरु* वासर युक्तायां
*आश्रेर्ा* नक्षत्र युक्तायां *वैधृती* नाम योग युक्तायां *बालव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*पञ्चम्यां* पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२२.१२.२०२४ भानु वासरम् पूवेद्युरष्टका पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *हेमन्त* ऋतौ *धनुर्* मासे *कृ ष्ण*
पक्षे अद्य *सप्तम्यां* पुण्यजतिौ *भानु* वासर युक्तायां *पूवषफल्गुणी ततुपरर
उत्तरफल्गुणी* नक्षत्र युक्तायां *आयुष्मान्* नाम योग युक्तायां *बव* नाम
करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*सप्तम्यां* पुण्यजतिौ*
* अष्टकाङ्क पूवेद्यु: कतषव्य श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

२३.१२.२०२४ इन्दु वासरम् अष्टका पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *हेमन्त* ऋतौ *धनुर्* मासे *कृ ष्ण*
पक्षे अद्य *अष्टम्यां* पुण्यजतिौ *इन्दु* वासर युक्तायां *उत्तरफल्गुणी ततुपरर
हस्त* नक्षत्र युक्तायां *सौभाग्य* नाम योग युक्तायां *कौलव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अष्टम्यां* पुण्यजतिौ*
*अष्टका पुण्यकाले अष्टका पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२४.१२.२०२४ भौम वासरम् अन्वष्टका पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *हेमन्त* ऋतौ *धनुर्* मासे *कृ ष्ण*
पक्षे अद्य *नवम्यां* पुण्यजतिौ *भौम* वासर युक्तायां *हस्त* नक्षत्र युक्तायां
*शोभन* नाम योग युक्तायां *गरिी* नाम करण युक्तायां एवङ्गुण सकल
जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *नवम्यां* पुण्यजतिौ*
*अन्वष्टका पुण्यकाले अन्वष्टका पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

३०.१२.२०२४ इन्दु वासरम् अमावास्या पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *हेमन्त* ऋतौ *धनुर्* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *इन्दु* वासर युक्तायां *मूला* नक्षत्र
युक्तायां *वृजर्द्* नाम योग युक्तायां *चतुष्पात* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अमावास्यायां* पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

०४.०१.२०२५ जस्िर वासरम् (महा) व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *हेमन्त* ऋतौ *धनुर्* मासे *शुक्ल*
पक्षे अद्य *पञ्चम्यां* पुण्यजतिौ *जस्िर* वासर युक्तायां *शतजभर्क् * नक्षत्र
युक्तायां *जसजर्द्* नाम योग युक्तायां *बव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *पञ्चम्यां* पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

०९.०१.२०२५ गुरु वासरम् रै वत मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *हेमन्त* ऋतौ *धनुर्* मासे *शुक्ल*
पक्षे अद्य *दशम्यां ततुपरर एकादश्यां* पुण्यजतिौ *गुरु* वासर युक्तायां
*अपभरणी* नक्षत्र युक्तायां *साद्य* नाम योग युक्तायां *गरिी* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*एकादश्यां* पुण्यजतिौ*
*रै वत मन्वादद पुण्यकाले रै वत मन्वादद पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण
अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१३.०१.२०२५ इन्दु वासरम् वैधत


ृ ी पुण्यकालम्
*क्रोधी* नाम सम्वत्सरे *दजक्षणायने* *हेमन्त* ऋतौ *धनुर्* मासे *शुक्ल*
पक्षे अद्य *पौणषमास्यायां* पुण्यजतिौ *इन्दु* वासर युक्तायां *आरुद्रा* नक्षत्र
युक्तायां *वैधृती* नाम योग युक्तायां *जवजष्ट । भद्र* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*पौणषमास्यायां* पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

१४.०१.२०२५ भौम वासरम् उत्तरायण (मकररजव) पुण्यकालम्


(सुभे ११.५८)
*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *हेमन्त* ऋतौ *मकर* मासे *कृ ष्ण*
पक्षे अद्य *प्रिमायां* पुण्यजतिौ *भौम* वासर युक्तायां *पुनवषशु ततुपरर
पुष्य* नक्षत्र युक्तायां *जवष्कम्भ* नाम योग युक्तायां *बालव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*प्रिमायां* पुण्यजतिौ*
*उत्तरायण पुण्यकाले मकर रजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२०.०१.२०२५ इन्दु वासरम् अष्टका पूवेद्यु: पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *हेमन्त* ऋतौ *मकर* मासे *कृ ष्ण*
पक्षे अद्य *र्ष््ां ततुपरर सप्तम्यां* पुण्यजतिौ *इन्दु* वासर युक्तायां *हस्त*
नक्षत्र युक्तायां *सुकमष* नाम योग युक्तायां *वजणिी* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *सप्तम्यां*
पुण्यजतिौ*
*अष्टका पूवेद्यु: कतषव्य श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२१.०१.२०२५ भौम वासरम् अष्टका पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *हेमन्त* ऋतौ *मकर* मासे *कृ ष्ण*
पक्षे अद्य *सप्तम्यां ततुपरर अष्टम्यां* पुण्यजतिौ *भौम* वासर युक्तायां
*जचत्रा* नक्षत्र युक्तायां *धृजत* नाम योग युक्तायां *बव* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *अष्टम्यां*
पुण्यजतिौ*
*अष्टका पुण्यकाले अष्टका पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२२.०१.२०२५ सौम्य वासरम् अन्वष्टका पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *हेमन्त* ऋतौ *मकर* मासे *कृ ष्ण*
पक्षे अद्य *अष्टम्यां* पुण्यजतिौ *सौम्य* वासर युक्तायां *स्वाती* नक्षत्र
युक्तायां *शूल* नाम योग युक्तायां *कौलव* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *अष्टम्यां* पुण्यजतिौ*
*अन्वष्टका पुण्यकाले अन्वष्टका पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२८.०१.२०२५ भौम वासरम् बोदायण अमावास्य पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *हेमन्त* ऋतौ *मकर* मासे *कृ ष्ण*
पक्षे अद्य *चतुदश्ष यां* पुण्यजतिौ *भौम* वासर युक्तायां *पूवाषर्ाढा ततुपरर
उत्रार्ाढा* नक्षत्र युक्तायां *वज्र* नाम योग युक्तायां *शकु जन* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*चतुदश्ष यां* पुण्यजतिौ*
*अमावास्य पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२९.०१.२०२५ सौम्य वासरम् अमावास्य पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *हेमन्त* ऋतौ *मकर* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *सौम्य* वासर युक्तायां *उत्रार्ाढा
ततुपरर श्रवण* नक्षत्र युक्तायां *जसजर्द्* नाम योग युक्तायां *नागव* नाम
करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अमावास्यायां* पुण्यजतिौ*
*अमावास्य पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

३०.०१.२०२५ गुरु वासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *हेमन्त* ऋतौ *मकर* मासे *शुक्ल*
पक्षे अद्य *प्रिमायां* पुण्यजतिौ *गुरु* वासर युक्तायां *श्रवण ततुपरर
श्रजवष्टा* नक्षत्र युक्तायां *व्यतीपात* नाम योग युक्तायां *बव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*प्रिमायां* पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

०४.०२.२०२५ भौम वासरम् वैवित मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *हेमन्त* ऋतौ *मकर* मासे *शुक्ल*
पक्षे अद्य *सप्तम्यां* पुण्यजतिौ *भौम* वासर युक्तायां *अजिनी* नक्षत्र
युक्तायां *शुभ* नाम योग युक्तायां *गरिी* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *सप्तम्यां* पुण्यजतिौ*
*वैवित मन्वादद पुण्यकाले वैवित मन्वादद पुण्यकाल श्रार्द्षम् जतलतपषण
रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

०८.०२.२०२५ जस्िर वासरम् वैधृती पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *हेमन्त* ऋतौ *मकर* मासे *शुक्ल*
पक्षे अद्य *एकादश्यां* पुण्यजतिौ *जस्िर* वासर युक्तायां *मृगशीर्ो* नक्षत्र
युक्तायां *वैधृती* नाम योग युक्तायां *वजणिी ततुपरर जवजष्ट । भद्र* नाम
करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*एकादश्यां* पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

१२.०२.२०२५ सौम्य वासरम् जवष्णुपजत (कु म्भरजव) पुण्यकालम्


(रात् १०.५२)
*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *हेमन्त* ऋतौ *मकर* मासे *शुक्ल*
पक्षे अद्य *पौणषमास्यायां* पुण्यजतिौ *सौम्य* वासर युक्तायां *आश्रेर्ा*
नक्षत्र युक्तायां *शोभन* नाम योग युक्तायां *बव* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*पौणषमास्यायां* पुण्यजतिौ*
*जवष्णुपजत पुण्यकाले कु म्भरजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

१९.०२.२०२५ सौम्य वासरम् अष्टका पूवद्य


े ु: पुण्यकालम्
*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *कु म्भ* मासे *कृ ष्ण*
पक्षे अद्य *सप्तम्यां* पुण्यजतिौ *सौम्य* वासर युक्तायां *स्वाती ततुपरर
जवशाखाा* नक्षत्र युक्तायां *वृजर्द् ततुपरर धृव* नाम योग युक्तायां * जवजष्ट ।
भद्र* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम्
वतषमानायाम् *सप्तम्यां* पुण्यजतिौ*
*अष्टका पूवेद्यु: कतषव्य श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२०.०२.२०२५ गुरु वासरम् अष्टका पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *कु म्भ* मासे *कृ ष्ण*
पक्षे अद्य *अष्टम्यां* पुण्यजतिौ *गुरु* वासर युक्तायां *जवशाखाा* नक्षत्र
युक्तायां *धृव ततुपरर व्याघात* नाम योग युक्तायां *बालव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अष्टम्यां* पुण्यजतिौ*
*अष्टका पुण्यकाले अष्टका पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२१.०२.२०२५ भृगु वासरम् अन्वष्टका पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *कु म्भ* मासे *कृ ष्ण*
पक्षे अद्य *अष्टम्यां ततुपरर नवम्यां* पुण्यजतिौ *भृगु* वासर युक्तायां
*अनूराधा* नक्षत्र युक्तायां *व्याघात ततुपरर हर्षण* नाम योग युक्तायां
*कौलव ततुपरर तैजतल* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण
जवजशष्टायाम् अस्याम् वतषमानायाम् *नवम्यां* पुण्यजतिौ*
*अन्वष्टका पुण्यकाले अन्वष्टका पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२४.०२.२०२५ इन्दु वासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *कु म्भ* मासे *कृ ष्ण*
पक्षे अद्य *एकादश्यां ततुपरर िादश्यां* पुण्यजतिौ *इन्दु* वासर युक्तायां
*पूवाषर्ाढा* नक्षत्र युक्तायां *जसजर्द् ततुपरर व्यतीपात* नाम योग युक्तायां
*बालव* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम्
अस्याम् वतषमानायाम् *िादश्यां* पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२७.०२.२०२५ गुरु वासरम् कजलयुगादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *कु म्भ* मासे *कृ ष्ण*
पक्षे अद्य *चतुदश्ष यां ततुपरर अमावास्यायां* पुण्यजतिौ *गुरु* वासर
युक्तायां *श्रजवष्टा* नक्षत्र युक्तायां *जशव* नाम योग युक्तायां *शकु जन
ततुपरर चतुष्पात* नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण
जवजशष्टायाम् अस्याम् वतषमानायाम् *अमावास्यायां* पुण्यजतिौ*
*कजलयुगादद पुण्यकाले कजलयुगादद पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२७.०२.२०२५ गुरु वासरम् अमावास्या पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *कु म्भ* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *गुरु* वासर युक्तायां *श्रजवष्टा* नक्षत्र
युक्तायां *जशव* नाम योग युक्तायां *चतुष्पात* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अमावास्यायां* पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

०५.०३.२०२५ सौम्य वासरम् वैधृती पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *कु म्भ* मासे *शुक्ल*
पक्षे अद्य *र्ष््ां* पुण्यजतिौ *सौम्य* वासर युक्तायां *कृ जत्तका* नक्षत्र
युक्तायां *वैधृती* नाम योग युक्तायां *तैजतल* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *र्ष््ां* पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१३.०३.२०२५ गुरु वासरम् ब्रह्मसावणी मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *कु म्भ* मासे *शुक्ल*
पक्षे अद्य *चतुदश्ष यां ततुपरर पौणषमास्यायां* पुण्यजतिौ *गुरु* वासर
युक्तायां *पूवषफल्गुनी* नक्षत्र युक्तायां *धृजत* नाम योग युक्तायां *वजणिी*
नाम करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम्
वतषमानायाम् *पौणषमास्यायां* पुण्यजतिौ*
* ब्रह्मसावणी मन्वादद पुण्यकाले ब्रह्मसावणी मन्वादद पुण्यकाल श्रार्द्षम्
जतलतपषण रूपेण अद्य कररष्ये!!*

१४.०३.२०२५ भृगु वासरम् र्डशीजत (मीन रजव) पुण्यकालम्


(रात् १८.१४)
*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *कु म्भ* मासे *शुक्ल*
पक्षे अद्य *पौणषमास्यायां* पुण्यजतिौ *भृगु* वासर युक्तायां *उत्रफल्गुनी*
नक्षत्र युक्तायां *शूल* नाम योग युक्तायां *बव* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*पौणषमास्यायां* पुण्यजतिौ*
*र्डशीजत पुण्यकाले मीनरजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२१.०३.२०२५ भृगु वासरम् अष्टका पूवेद्यु: पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *मीन* मासे *कृ ष्ण*
पक्षे अद्य *सप्तम्यां* पुण्यजतिौ *भृगु* वासर युक्तायां *ज्येष्ठा* नक्षत्र युक्तायां
*जसजर्द्* नाम योग युक्तायां *जवजष्ट । भद्र* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *सप्तम्यां* पुण्यजतिौ*
*अष्टका पूवेद्यु: कतषव्य श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२२.०३.२०२५ जस्िर वासरम् अष्टका पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *मीन* मासे *कृ ष्ण*
पक्षे अद्य *अष्टम्यां* पुण्यजतिौ *जस्िर* वासर युक्तायां *मूला* नक्षत्र
युक्तायां *व्यतीपात* नाम योग युक्तायां *बालव* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *अष्टम्यां*
पुण्यजतिौ*
*अष्टका पुण्यकाले अष्टका पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२२.०३.२०२५ जस्िर वासरम् व्यतीपात पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *मीन* मासे *कृ ष्ण*
पक्षे अद्य *अष्टम्यां* पुण्यजतिौ *जस्िर* वासर युक्तायां *मूला* नक्षत्र
युक्तायां *व्यतीपात* नाम योग युक्तायां *बालव* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *अष्टम्यां*
पुण्यजतिौ*
*व्यतीपात पुण्यकाले व्यतीपात पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

२३.०३.२०२५ भानु वासरम् अन्वष्टका पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *मीन* मासे *कृ ष्ण*
पक्षे अद्य *नवम्यां* पुण्यजतिौ *भानु* वासर युक्तायां *पूवाषर्ाढा* नक्षत्र
युक्तायां *वरीयान्* नाम योग युक्तायां *तैजतल* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *नवम्यां*
पुण्यजतिौ*
*अन्वष्टका पुण्यकाले अन्वष्टका पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

२८.०३.२०२५ भृगु वासरम् बोदायन अमावास्या पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *मीन* मासे *कृ ष्ण*
पक्षे अद्य *चतुदश्ष यां* पुण्यजतिौ *भृगु* वासर युक्तायां *पूवषप्रोष्टपदा* नक्षत्र
युक्तायां *शुभ्र* नाम योग युक्तायां *शकु जन* नाम करण युक्तायां एवङ्गुण
सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम् *चतुदश्ष यां* पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

२९.०३.२०२५ जस्िर वासरम् रै वत मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *मीन* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *जस्िर* वासर युक्तायां
*उत्तरप्रोष्टपदा* नक्षत्र युक्तायां *ब्राह्म* नाम योग युक्तायां *नागव* नाम
करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अमावास्यायां* पुण्यजतिौ*
*रै वत मन्वादद पुण्यकाले रै वत मन्वादद पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण
अद्य कररष्ये!!*

२९.०३.२०२५ जस्िर वासरम् अमावास्या पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *मीन* मासे *कृ ष्ण*
पक्षे अद्य *अमावास्यायां* पुण्यजतिौ *जस्िर* वासर युक्तायां
*उत्तरप्रोष्टपदा* नक्षत्र युक्तायां *ब्राह्म* नाम योग युक्तायां *नागव* नाम
करण युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*अमावास्यायां* पुण्यजतिौ*
*अमावास्या पुण्यकाले दशष श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

३१.०३.२०२५ इन्दु वासरम् वैधत


ृ ी पुण्यकालम्
*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *मीन* मासे *शुक्ल*
पक्षे अद्य *जितीयायां ततुपरर तृतीयायां* पुण्यजतिौ *इन्दु* वासर युक्तायां
*अजिनी* नक्षत्र युक्तायां *वैधृती* नाम योग युक्तायां *कौलव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*तृतीयायां* पुण्यजतिौ*
*वैधृती पुण्यकाले वैधृती पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण अद्य कररष्ये!!*

३१.०३.२०२५ इन्दु वासरम् उत्तम मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *मीन* मासे *शुक्ल*
पक्षे अद्य *जितीयायां ततुपरर तृतीयायां* पुण्यजतिौ *इन्दु* वासर युक्तायां
*अजिनी* नक्षत्र युक्तायां *वैधृती* नाम योग युक्तायां *कौलव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*तृतीयायां* पुण्यजतिौ*
*उत्तम मन्वादद पुण्यकाले उत्तम मन्वादद पुण्यकाल श्रार्द्षम् जतलतपषण
रूपेण अद्य कररष्ये!!*

१२.०४.२०२५ जस्िर वासरम् रौश्य मन्वादद पुण्यकालम्


*क्रोधी* नाम सम्वत्सरे *उत्तरायणे* *जशजशर* ऋतौ *मीन* मासे *शुक्ल*
पक्षे अद्य *पौणषमास्यायां* पुण्यजतिौ *जस्िर* वासर युक्तायां *हस्त* नक्षत्र
युक्तायां *व्याघात* नाम योग युक्तायां *जवजष्ट । भद्र* नाम करण युक्तायां
एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*पौणषमास्यायां* पुण्यजतिौ*
*रौश्य मन्वादद पुण्यकाले रौश्य मन्वादद पुण्यकाल श्रार्द्षम् जतलतपषण रूपेण
अद्य कररष्ये!!*
क्रोधी वर्ष तपषण सङ्कल्पम् 99628 92662 / 98400 68846

१४.०४.२०२५ इन्दु वासरम् चैत्र जवर्ु (मेर्रजव) पुण्यकालम्


(सुबे २.२२)
*जविावसु* नाम सम्वत्सरे *उत्तरायणे* *वसन्त* ऋतौ *मेर्* मासे *कृ ष्ण*
पक्षे अद्य *प्रिमायां ततुपरर जितीयायां* पुण्यजतिौ *इन्दु* वासर युक्तायां
*स्वाती* नक्षत्र युक्तायां *वज्र* नाम योग युक्तायां *कौलव* नाम करण
युक्तायां एवङ्गुण सकल जवशेर्ण जवजशष्टायाम् अस्याम् वतषमानायाम्
*जितीयायां* पुण्यजतिौ*
*चैत्रजवर्ु पुण्यकाले मेर्रजव सङ्क्रमण श्रार्द्षम् जतलतपषण रूपेण अद्य
कररष्ये!!*

शुभम्

You might also like