You are on page 1of 3

श्री वेङ्कटे श्वर स्तोत्र

कमला कुचचूचुक कुङ्कुमतो

नियतारुणितातुलिीलतिो ।

कमलायतलोचि लोकपते

ववजयीभव वेङ्कटशैलपते ॥ 1 ॥

सचतुमुखषण्मुखपञ्चमुख

प्रमुखाणखलदै वतमौललमिे ।

शरिागतवत्सल सारनिधे

पररपालय माां वृषशैलपते ॥ 2 ॥

अनतवेलतया तव दवु वुषहै-

-रिुवेलकृतैरपराधशतैैः ।
भररतां त्वररतां वष
ृ शैलपते

परया कृपया पररपाहह हरे ॥ 3 ॥

अधधवेङ्कटशैलमुदारमते-

-जुितालभमताधधकदािरतात ् ।

परदे वतया गहदतान्निगमैैः

कमलादनयतानि परां कलये ॥ 4 ॥

कलवेिुरवावशगोपवधू-

-शतकोहटवत
ृ ात्स्मरकोहटसमात ् ।

प्रनतवल्लववकालभमतात्सुखदात ्

वसुदेवसुतानि परां कलये ॥ 5 ॥

अलभरामगुिाकर दाशरथे

जगदे कधिुधुर धीरमते ।

रघुिायक राम रमेश ववभो

वरदो भव दे व दयाजलधे ॥ 6 ॥

अविीतिया कमिीयकरां

रजिीकरचारुमुखाम्बुरुहम ् ।

रजिीचरराजतमोलमहहरां

महिीयमहां रघुराममये ॥ 7 ॥

सुमुखां सुहृदां सुलभां सुखदां

स्विुजां च सुकायममोघशरम ् ।

अपहाय रघूद्वहमनयमहां

ि कथञ्चि कञ्चि जातु भजे ॥ 8 ॥

वविा वेङ्कटे शां ि िाथो ि िाथैः

सदा वेङ्कटे शां स्मरालम स्मरालम ।

हरे वेङ्कटे श प्रसीद प्रसीद


वप्रयां वेङ्कटे श प्रयच्छ प्रयच्छ ॥ 9 ॥

अहां दरू तस्ते पदाम्भोजयुग्म-

-प्रिामेच्छयाऽऽगत्य सेवाां करोलम ।

सकृत्सेवया नित्यसेवाफलां त्वां

प्रयच्छ प्रयच्छ प्रभो वेङ्कटे श ॥ 10 ॥

अज्ञानििा मया दोषािशेषान्नवहहताि ् हरे ।

क्षमस्व त्वां क्षमस्व त्वां शेषशैललशखामिे ॥ 11 ॥

इनत श्री वेङ्कटे श स्तोत्र ।

You might also like