You are on page 1of 1

vers o s i n i c i ais – par a au l a d e yoga s ū t ra 1

Versos Iniciais
para aula de Yoga-Sūtras

ओ ं श्री गुरुभ्यो नमः ॥

oṃ śrī gurubhyo namaḥ ||

सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।
अस्मदाचार्यपर्यन ्तां वन्दे गुरुपरम्पराम् ॥

sadāśivasamārambhāṁ śaṅkarācāryamadhyamām |
asmadācāryaparyantāṁ vande guruparamparām ||

श्रीजगन्मातरं दे वी ं स्थितधीपद्मकासनाम् ।
हृदयसागरातीतां गोमतं ि प्रणतोऽस्म्यहम् ॥

śrījaganmātaraṁ devīṁ sthitadhīpadmakāsanām |


hṛdayasāgarātītāṁ gomatiṁ praṇato'smyaham ||

योगेन चित्तस्य पदे न वाचां मलं शरीरस्य च वैद्यकेन ।


योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलंि प्राञ्जलिराणतोऽस्मि ॥

yogena cittasya padena vācāṁ malaṁ śarīrasya ca vaidyakena |


yo'pākarottaṁ pravaraṁ munīnāṁ patañjaliṁ prāñjalirāṇato'smi ||

आबाहुपुरुषाकारं शङ्खचक्रासिधारिणम् ।
सहस्रशिरसं श्वेतं प्रणमामि पतञ्जलिम् ॥

ābāhupuruṣākāraṁ śaṅkhacakrāsidhāriṇam |
sahasraśirasaṁ śvetaṁ praṇamāmi patañjalim ||

www.vedanta.life Esse texto faz parte do programa de estudos do Vishva Vidya

You might also like