You are on page 1of 1

vers o s i n i c i ais e f i n ai s

versos iniciais e finais

ओ ं श्री गुरुभ््ययो नमः ॥

oṃ śrī gurubhyo namaḥ ||

सदाशिवसमारम्भां्भ शङ्कराचार््यमध््यमाम् ।
अस्मदाचार््यपर््यन् ्त ताां वन््ददे गुरुपरम््पराम् ॥

sadāśivasamārambhāṁ śaṅkarācāryamadhyamām |
asmadācāryaparyantāṁ vande guruparamparām ||

श्रीजगन्मातरं दे वी ं स्थितधीपद्मकासनाम् ।
हृदयसागरातीतां� गोमतििं प्रणतोऽस्म्यहम् ॥

śrījaganmātaraṁ devīṁ sthitadhīpadmakāsanām |


hṛdayasāgarātītāṁ gomatiṁ praṇato'smyaham ||

ओ ं पूर््णमदः पूर््णमिदं पूर््णणात् पूर््णमुदच््यते ।


पूर््णस््य पूर््णमादाय पूर््णमेवावशिष्यते ।
ओम् शान््ततििः शान््ततििः शान््ततििः ॥

om pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate |


pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate |
om śāntiḥ śāntiḥ śāntiḥ ||

Este projeto tem por objetivo levar os mantras e a tradição védica


www.mantras.org.br
para todas as pessoas e não tem fins lucrativos.

You might also like