You are on page 1of 1

अद्य गुरुपूर्णिमाया अवसरे गुरुचरणान् मे नौमम ॥

गुरुवन्दनम्
यदीयाशीरामशिः भवजनमनिःशामन्िसुखदिः
यदीया वाचश्चामृिमधुरमिगधािः सुसरसािः।
यदीयं सामिध्यं प्रगुमणिमुदं सञ्जनयमि
नमामो मनत्यं िं परमसुखकन्दं गुरुवरम्।।1।।

कृ पापारावारं मवमलममलं मनत्यपुरुषम्


महामोहध्वान्िप्रकरशमनं ज्ञानधनदम्।
गुणागारं सारं सरसवचनं शाश्विपदम्
नमामो मनत्यं िं परमसुखकन्दं गुरुवरम्।।2।।

अमचन्त्यं भूमयष्ठं प्रशमभविापं भयहरम्


दुरारोगयव्यामधप्रसरदमनं संयमधनम्।
समर्थं दीनार्ििव्यमर्थिहृदयक्लामन्िहरणं
नमामो मनत्यं िं परमसुखकन्दं गुरुवरम्।।3।।

महमासारं किुं मवकमलमलं कामकमलम्


क्षमाशीलं क्रोधानलशमनकं शीिसमललम्।
अभावं लोभानां कलयमि सदा त्यागपरकम्
नमामो मनत्यं िं परमसुखकन्दं गुरुवरम्।।4।।
सुज्ञानकु मारमाहामन्ििः
"प्राची प्रज्ञा" Prachi Prajna -The E-Journal in Sanskrit
https://sites.google.com/site/praachiprajnaa
प्राचीमनु प्रदिशं प्रेदि विद्िान ्
(शुक्लयजुिेिः/िामासं / 7. 66)

You might also like