You are on page 1of 54

|| सुस्वागतम् ||

Sanskrit Foundation 1
वक्र – तुण्ड Curved trunk कु रु Make
महा - काय Large bodied मे My
कोटि - सूर्य Ten million suns देव Lord
सम – प्रभ Brilliance equal to सर्व - कार्येषु In all tasks
निर् – विघ्नं Without obstacles सर्वदा Always

O my Lord with a curved trunk, large body, brilliance equal to


ten million suns, please make all my tasks free of obstacles,
Sanskrit Foundation 1 always!
I pray to the three sages: Panini - creator of Sutras, Vararuchi
(Katyayana)- creator of Varttikas and Patanjali - creator of
Mahabhashya

I salute Panini, by whom the entire collection of alphabets


was understood from Lord Shiva, and by whom the entire
grammar was taught Sanskrit Foundation 1
General Information on the Foundation Course
Objective: To introduce the fundamentals of Sanskrit including alphabets, pronunciation, basic
grammar, translation which are stepping stones to studying higher levels in the language
Do I need any reference book for this course? No, all materials will be provided in the course as
PDF of slides. Any extra material to refer such as specific online material will be indicated
How long is this course for? 6 months for each level (Foundation-1 and Foundation-2)
Will there be an exam? Yes, there will be homework, assignments and a final exam. These are
done only to enable you to test your understanding and identify topics where you need to put in
more effort
Will I be given a certificate at the end of the course: There is no certificate. Your ability to read,
write and understand Sanskrit itself will be an invaluable gift that you will be gaining from the
course
How much effort is needed from my side for this course? You should prepare to spend at least
30min everyday for Abhyaas (practice/study). Sanskrit is a very systematic, scientific and logical
language, will need consistent effort from your side for getting a good grasp
Will there be words to memorize? There are certain noun and verb forms to memorize – recite,
write frequently, make flash cards, ask eachSanskrit
otherFoundation
etc to1 remember forms of words
General Information on the Foundation Course

Will I need to be part of a study group? I encourage formation of small study-groups (5-6 people each)
to help in peer-learning, practicing, discussing topics, revision, etc.
Will there be a WhatsApp group made? Yes, there will be 2 groups:
 Foundation Class Group: In this group, I will post class materials, PDF, Zoom link, video recording of
class, homework, announcements, etc. This will be a admin-posting only group
 Foundation General Group: In this group, all group members can post doubts, ask questions on
topics we covered in class (don’t hesitate, there is no silly question)!
In this group, you can also post interesting forwards/messages related to our Dharma, Ayurveda,
Spirituality, Indian Culture, Classical Music, History, Sanskrit News, etc.
Please DONT post material on politics, jokes, random topics, unrelated to Sanskrit in any way,
offensive material, promotions/ads, etc.

Sanskrit Foundation 1
Some Unique Features of Sanskrit
ENGLISH HINDI KANNADA SANSKRITAM
One Boy एक लड़का ಒಬ್ಬ ಹುಡುಗ एकः बालकः
Presence of a dual number Two Boys दो लड़के ಇಬ್ಬರು ಹುಡುಗರು द्वौ बालकौ
Many Boys अनेक लड़के ಅನೇಕ ಹುಡುಗರು अनेकाः बालकाः

Word order does not change meaning [ रामः फलं खादति , फलं खादति रामः , खादति फलं रामः ….]

Sanskritam has remained unchanged over the centuries

Most of the literature of Sanskritam is in form of poetry (पद्य)


Sanskrit had an oral tradition for centuries, doesn’t have its own script

Every word in Sanskritam has a meaning and is derived from a root (धातु is root of
verb, प्रातिपदिकम् is root of noun) Sanskrit Foundation 1
How can I use the Online Sanskrit dictionary?
https://www.learnsanskrit.cc/
 Enter a word in English to get its Sanskrit equivalent
 Enter a word in Sanskrit to get its English meaning
 Also use it to know the gender of a word (male, female, neuter)

Sanskrit Foundation 1
Which is a good hard copy of Sanskrit-English dictionary to have?

Sanskrit Foundation 1
Chapter 1

Sanskrit Foundation 1
Alphabets ( वर्णमाला)

Compound letters
• गुणिताक्षराः

• संयुक्ताक्षराः

Sanskrit Foundation 1
वर्णमाला (alphabets)
स्वराः (vowels) व्यञ्जनानि (consonants)
“स्वयं राजन्ते इति स्वराः”
हृस्व दीर्घ प्लुत
अ आ अ3 Unit of time
इ ई इ3 स्वरः मात्रा
उ ऊ उ3 ह्रस्व 1
ऋ   ऋ3 दीर्घ 2
लृ   प्लुत 3
लृ3
  ए ए3
  ऐ ऐ3
  ओ ओ3
  औ औ3 Sanskrit Foundation 1
वर्णमाला
स्वराः (vowels) व्यञ्जनानि (consonants)

क् + अ = क
वर्गीय
व्यञ्जनानि
हलन्त ''क''

अवर्गीय
अयोगवाहौ व्यञ्जनानि
अनुस्वार विसर्ग व्यञ्जनम् मात्रा
अं अः Any 0.5
Sanskrit Foundation 1
श्लोकः that explains differences in मात्रा of अक्षराः

एकमात्रो भवेत् ह्रस्वः द्विमात्रो दीर्घ उच्यते |


त्रिमात्रस्तु प्लुतो ज्ञेयः व्यञ्जनं तु अर्धमात्रकम् ||

ह्रस्व is of one मात्रा दीर्घ is said to be of two मात्रा


प्लुत is known to be of three मात्रा व्यञ्जनं is of half a मात्रा

Sanskrit Foundation 1
Scientific classification of sounds in Sanskrit

कण्ठव्य अल्पप्राण अनुनासिक

तालव्य

मूर्धन्य

दन्त्य
महाप्राण
अन्तस्थ
ओष्ठ्य
ऊष्माण
Sanskrit Foundation 1
Ref: https://www.bolochant.com/blog/sanskrit-pronunciation
Scientific classification of sounds in Sanskrit
(No need to memorize, only for reference)

Sanskrit Foundation 1
व्यञ्जन + स्वर = गुणिताक्षर eg: क् + अ = क

व्यञ्जन + व्यञ्जन = संयुक्ताक्षर eg: क् + त् + अ = क्त

गुणिताक्षर क्
+
अ आ इ ई उ ऊ ऋ ए ऐ ओ औ

क का कि की क
ु क
ू क
ृ क
े क
ै को कौ

Sanskrit Foundation 1
गुणिताक्षर
क्
+ . .
अं आं इं ईं उं ऊं ऋ एं ऐं ओं औं


ं कां ं
कि कीं क
ुं क
ूं क
ृ क
ें क
ैं कों कौं

क्
+
..
अः आः इः ईः उः ऊः ऋः एः ऐः ओः औः

कः का ः किः की ः क
ु ः क
ू ः क
े ः क
ै ः को ः कौ ः
Sanskrit Foundation 1
संयुक्ताक्षर
ख् + व = ख्व क् +च =क्च द् +व =द्व
ग् +व =ग्व क् +ल =क्ल ड् +व = ड्व
ग् + ल = ग्ल ह् +ल =ह्ल
प् + च = प्च

विशेष अक्षराणि र before व्यञ्जन पदानि [words]

त् +र = त्र र्+ग =र्ग ज्ञानम् पद्म रामः हरेः


पुष्पम् बालकाः शनैः
ज्+ञ= ज्ञ र्+च =र्च द्वे नद्याः तरोः
क् +ष = क्ष नेत्रम् शुक्र
र after व्यञ्जन नदिः गौः
श् +र = श्र श्री क्षणम् तरुः
त् +त = त्त ग्+र=ग्र श्रवण द्रोणी तनुः
च्+र =च्रSanskrit Foundation 1 अक्षय उत्तमम् शत्रुः
Pronunciation of संयुक्ताक्षर
पक्ष्म क्रत्रिम स्निग्ध आम्रम् उच्चारणम् मिश्रम्
सच्चिदानन्द गङ्गा सङ्घः भाग्यम् सख्यम् अर्घ्यम्
सुश्रुत गन्धम् सन्निधि चक्रवर्ति हृदयम् ह्रस्व पठित्वा
आहत्य तस्मिन्नेव मुहूर्तम् प्राक्तन उक्त्वा पक्तु म् कु क्कु टः श्वानः विभक्तिषु त्रिषु लिङ्गेषु

Pronunciation of विसर्ग (at end of वाक्य or चरण)


रामः , बालकाः , नद्याः , नदिः , तरुः , तनुः , शत्रुः
हरे ः , कवेः , शनैः , बालकैः , तरोः , गुरोः , गौः , गोः
Sanskrit Foundation 1
List of संयुक्ताक्षर - For reference

Ref: A Sanskrit Grammar for Students, A.A.MacDonell Sanskrit Foundation 1


List of संयुक्ताक्षर - For reference

Sanskrit Foundation 1
Ref: A Sanskrit Grammar for Students, A.A.MacDonell
List of संयुक्ताक्षर - For reference

Sanskrit Foundation 1
Ref: A Sanskrit Grammar for Students, A.A.MacDonell
List of संयुक्ताक्षर - For reference

Ref: A Sanskrit Grammar for Students, A.A.MacDonell Sanskrit Foundation 1


List of संयुक्ताक्षर - For reference

Sanskrit Foundation 1
Ref: A Sanskrit Grammar for Students, A.A.MacDonell
Rules
of
Writing Sanskrit

Sanskrit Foundation 1
Do I write रामं or रामम् ? When अनुस्वार comes at end of a word
RULE 1
When a स्वर (vowel) comes after it, the अनुस्वार becomes म्
फलम् इच्छति
गृहम् आगच्छति
RULE 2
When a व्यञ्जन (consonant) comes after it, the अनुस्वार becomes a dot
फलं पतति
गृहं गच्छति
रामं पश्यति
RULE 3
When the अनुस्वार comes at the end of a sentence/line, it becomes म्
तत् फलम् |
तत् पर्णम् | Sanskrit Foundation 1
Identify the error in writing

सः फलम् पश्यति | फलं अहं अटामि | अहम्


सा पुष्पं इच्छति | पुष्पम् सः भारतदेशं अपश्यत् | भारतदेशम्
ते सागरम् तरन्ति| सागरं तत्र अस्ति फलं | फलम्
रामः फलम्, पुष्पं, तोयम् फलं तम् वंशं अमूल्यं | तं,वंशम्,अमूल्यम्
च ददाति | तत् आसनं इदानीं पश्यामि | आसनम्
पुरुषः ग्रामम् गच्छति | ग्रामं

Sanskrit Foundation 1
Do I write वंदना or वन्दना ?
RULE 1
When अनुस्वार comes in middle of a word
When the अनुस्वार sound comes before a वर्गीय व्यञ्जन, it takes the 5th letter of that वर्ग
कङ्कणम् / अङ्गम्
चञ्चला / अञ्जनम्
घण्टा / भाण्डम्
तन्तुः / अन्धः
पम्पा / अम्बु

RULE 2
When the अनुस्वार sound comes before a अवर्गीय व्यञ्जन, it takes the बिन्दु (dot)
संयाति संवाद
संरक्षण अंशु
संलाप संसार
संहार Sanskrit Foundation 1
Identify the error in writing

अन्कनी अङ्कनी खंडम् खण्डम् सम्यम संयम


पन्कजम् पङ्कजम् अंतकः अन्तकः सन्सार संसार
संघः सङ्घः संधानम् सन्धानम् सम्लाप संलाप
संचारः सञ्चारः पंपा पम्पा सम्वेदना संवेदना
अन्जलिः अञ्जलिः अंबा अम्बा किम्शुक किं शुक
कं टकम् कण्टकम् संभवम् सम्भवम् कन्सः कं सः
सम्हार संहार

Sanskrit Foundation 1
णत्वम्
Why do we say रामेण / पुरुषेण , but कृ ष्णेन / अर्जुनेन ?
Why do we say पत्राणि / पुष्पाणि, but फलानि / वाक्यानि ?
RULE 1
[ENABLERS]
Whenever there is ऋ/ र / ष in the word, the following न changes to ण
रामेण गुरुणा
पुरुषेण हरिणा
ब्रह्मणा धर्मेण
रमण प्रकारेण
हर्षेण मनुष्येण
Sanskrit Foundation 1
णत्वम्
RULE 2
[BLOCKERS]
If the following are present between र / ष in the word, then न does not change
to ण
Examples:
च वर्ग रचना, महाराजेन
ट वर्ग रटनेन, भूषणेन
त वर्ग रक्तेन, रथेन, राधामाधवेन
ल,श,स रामिलेन, राशिना, शरू सेनेन
Note:
• If the क वर्ग/ प वर्ग/य/व/ह are present, they cannot block the conversion of न to ण
• If the ending of the word is न् (हलन्त) then it remains न् even though enablers are there
Eg: रामान्
Sanskrit Foundation 1
णत्वम्
Identify the correct word

शिक्षके न / शिक्षके ण कृ ष्णेन / कृ ष्णेण


कर्षणेन / कर्षणेण कृ षिके न / कृ षिके ण
भीमेन / भीमेण सुन्दरेण / सुन्दरेन
कविना / कविणा हरिणा / हरिना
लक्ष्मणेन / लक्ष्मणेण पुष्पेण / पुष्पेन
खरेण / खरेन ग्रन्थेन / ग्रन्थेण
Sanskrit Foundation 1
Rules
of
Pronunciation

Sanskrit Foundation 1
Pronunciation of विसर्ग
1. What is जिव्हामूलीय ?
जिव्हा=Tongue मूल = Root/base
Whenever विसर्ग comes before a क / ख, it
is pronounced as जिव्हामूलीय

रामः कथयति |
वसन्तसमये प्राप्ते काकः काकः भवति|
रघोत्तमः खरदूषणौ मारितवान्|
https://www.britannica.com/science/tongue
बालकः खगान् पश्यति|

Sanskrit Foundation 1
Pronunciation of विसर्ग
2. What is उपध्मानीय ?
उपध्मान = Lip

Whenever विसर्ग comes before a प / फ, it is


pronounced as उपध्मानीय

गुरुः पश्यति
हरिः पिबति
गजः पातुं गच्छति
सूर्यः पश्चिमे अस्तङ्गतः http://my.ilstu.edu/~jsawyer/resonancesoftchalk/resonancesoftchalk_print.html

Sanskrit Foundation 1
Pronunciation of विसर्ग

3. Whenever विसर्ग comes before a श / ष / स, it is pronounced as a


double-sound of श / ष / स (द्वित्वम्)

Written Pronounced
गुरुः शेते  [ गुरुश्शेते ]
हरिः शपति  [ हरिश्शपति ]
गजः षष्ठि  [ गजष्षष्ठि ]
सर्यू ः सवित ृ  [ सर्यू स्सवित ृ ]
रामः सीताम् अवदत्  [ रामस्सीताम् ]
Sanskrit Foundation 1
Pronunciation of अवग्रह [prolonged sound]

Whenever अवग्रह symbol ( ) is seen, the vowel sound of the previous


letter is prolonged

Sanskrit Foundation 1
Pronunciation of अनुस्वार
1. If the letter following the अनुस्वार is a वर्गीय व्यञ्जनम्, the अनुस्वार sound is
pronounced as the 5th letter of that वर्ग

Written Pronounced Written Pronounced


रामं कथयति  (रामङ्कथयति) पर्णं तरति  (पर्णन्तरति)
दिनं गच्छति  (रामङ्गच्छति) मित्रं धावति  (मित्रन्धावति)
फलं चलति  (फलञ्चलति) रामं पश्यति  (रामम्पश्यति)
फलं जलम्  (फलञ्जलम्) रामं बहवः  (रामम्बहवः)

दिनं टङ्कम्  (दिनण्टङ्कम्)


दिनं डयति  (दिनण्डयति) Sanskrit Foundation 1
Pronunciation of अनुस्वार
2. If the letter following the अनुस्वार is a अवर्गीय व्यञ्जनम्, the अनुस्वार sound is
pronounced as म्

Written Pronounced
मित्रं यतते  (मित्रम्यतते)
चित्रं रचयति  (चित्रम्रचयति)
पुष्पं लसति  (पुष्पम्लसति)
पत्रं वर्धते  (पत्रम्वर्धते)
देवं श्लाघते  (देवम्श्लाघते)
राक्षसं हन्ति  (राक्षसम्हन्ति)
Sanskrit Foundation 1
Pronunciation practice: Shlokas

Sanskrit Foundation 1
Pronunciation practice
1.

Sanskrit Foundation 1
2. Pronunciation practice

Sanskrit Foundation 1
3. Pronunciation practice

Sanskrit Foundation 1
4. Pronunciation practice

Sanskrit Foundation 1
Pronunciation practice
5.

Sanskrit Foundation 1
Sanskrit conversation
(सम्भाषणम्)

Sanskrit Foundation 1
Sanskrit conversation -1

नमस्ते ! सुप्रभातम्
हरिः ॐ ! सुप्रभातम्
भवतः नाम किम् ?
मम नाम रमेशः|
भवत्याः नाम किम्?
मम नाम निशा |
भवान् कु त्र वसति?
अहं सिड्नी नगरे वसामि |
भवती कु त्र वसति ?
अहं बेङ्गलूरू नगरे वसामि|
भवान् किम् उद्योगं करोति?
Sanskrit Foundation 1
Images: <a href="https://www.vecteezy.com/free-vector/indian-man">Indian Man Vectors by Vecteezy</a> <a href="https://www.vecteezy.com/free-vector/indian-woman">Indian Woman Vectors by Vecteezy</a>
Sanskrit conversation -1

अहं तन्त्रज्ञः अस्मि|


भवती किम् उद्योगं करोति?
अहं प्राध्यापिका अस्मि|
शुभदिनम् !
पुनर्मिलावः
धन्यवादः पुनर्मिलावः|

Sanskrit Foundation 1
Images: <a href="https://www.vecteezy.com/free-vector/indian-man">Indian Man Vectors by Vecteezy</a> <a href="https://www.vecteezy.com/free-vector/indian-woman">Indian Woman Vectors by Vecteezy</a>
Reading practice

Sanskrit Foundation 1
Reading Practice -1

रामस्य अयनं (चरितं) रामायणम् । रामायणम् आदिकाव्यं सर्वेषां संस्कृ त-भाषा-


काव्यानां जीवातुभूतं च भवति ।
रामायणं महाभारतवत् कश्चि-दितिहास-ग्रन्थो भवति । संस्कृ त-साहित्येषु रामायणवत्
प्रसिध्दः लोकप्रियश्च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मक-
दृष्ट्या लोकोपकारक-दृष्ट्या च रामायणस्य महत्त्वं वर्धते ।

https://sa.wikipedia.org/wiki/रामायणम् Sanskrit Foundation 1


Reading Practice -1

पितृ-पुत्र-धर्मस्य पति-पत्नी-धर्मस्य भ्रातृ-धर्मस्य तथा अन्य-कौटुम्बिक-धर्मस्य च


आदर्श-भूतो अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । पारंपरिक
इतिहास: एवम् कथयते यत् श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः (निषादः) आसीत्
रत्नाकरः इति नाम्ना ।

https://sa.wikipedia.org/wiki/रामायणम् Sanskrit Foundation 1


Reading Practice -1

रामायणे न के वलं युद्धमात्रं प्रत्युत सकला-लङ्काराणां प्रकृति-


सौन्दर्यस्य धर्मस्य च यत्र तत्र वर्णनं दृश्यते । सरल-संस्कृत-भाषा-
पठनार्थम् अत्यन्तोपयोगि साधनं च भवत्येतत् ॥ रामायण-
मादिकाव्यम् इति प्रसिद्धम्। इतिहास-ग्रन्थः इत्यपि भाव्यते एतत्।
एतस्य ग्रन्थस्य रचयिता वाल्मीकिः।

https://sa.wikipedia.org/wiki/रामायणम् Sanskrit Foundation 1


Reading Practice -1

किरातकु ले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम्


आवृत्य वल्मीकः उत्पन्नः। ततः स बहिः आगतः इत्यतः तस्य नाम
'वाल्मीकिः' इति काचित् कथा श्रूयते। तमसानदीं स्नानार्थं गच्छन् वाल्मीकिः
व्याधेन मारितं क्रौञ्चं पश्यति।

https://sa.wikipedia.org/wiki/रामायणम् Sanskrit Foundation 1


Reading Practice -1

तदा शोकाकु लः सः - 'मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः' इति


व्याधं शपति। ततः नारदमुखात् रामस्य कथां श्रुत्वा सः रामायणं रचयति।
सीतारामयोः वियोगः रामायणस्य मुख्यं कथावस्तु।

https://sa.wikipedia.org/wiki/रामायणम् Sanskrit Foundation 1

You might also like