You are on page 1of 1

Gita Govinda - Sakhi's request to Radha [by Jayadeva Gosvami] When Radha saw Krsna enjoying a e!tionate e"!

hanges with a## the !owherd maidens in the groves o $rndavana% she be!ame indignant be!ause he had not a!know#edged her eminen!e& She immediate#y de'arted or another 'art o the orest and hid herse# inside a shady bower that resounded with the drone o bumb#ebees& (ewi#dered by #ove or Radha% Krishna was sitting in a dense grove on the )amuna riverside ee#ing dee'#y de'ressed& Radha's dear riend !ame to s'eak to him and to#d Radhika's !ondition& When Krsna heard the moving a!!ount o Radha's 'iti u# !ondition rom her intimate riend% he suggested% *+ wi## wait here& )ou shou#d go to Sri Radha% 'a!i y her with my humb#e a''ea# and then bring her here&* ,ngaged thus by -adhuri'u Krsna% that sakhi a''roa!hed Radha and s'oke the o##owing words& rati-sukha-sare gatam abhisare madana-manohara-vesam na kuru nitambini gamana-vi#ambanam anusara tam hrdayesam dhira-samire yamuna-tire vasati vane vanama#i 'ina-'ayodhara-'arisara-mardana-!an!a#a-kara-yuga-Sa#i &&& ./0 nama-sametam krta-sanketam vadayate mrdu-venum bahu manute nanu te tanu-sangata-'avana-!a#itam a'i renum rati-sukha-sare gatam abhisare&&& .10 'atati 'atatre vi!a#ati 'atre sankita-bhavad-u'ayanam ra!ayati sayanam sa!akita-nayanam 'asyati tava 'anthanam rati-sukha-sare gatam abhisare&&& .20 mukharam adhiram tyaja manjiram ri'um iva ke#isu #o#am !a#a sakhi kunjam satimira-'unjam si#aya ni#a-ni!o#am rati-sukha-sare gatam abhisare&&& .30 urasi murarer u'ahita-hare ghana iva tara#a-ba#ake tadid iva 'ite rati-vi'arite rajasi sukrta-vi'ake rati-sukha-sare gatam abhisare&&& .40 viga#ita-vasanam 'arihrta-rasanam ghataya jaghanam a'idhanam kisa#aya-sayane 'ankaja-nayane nidhim iva harsa-nidhanam rati-sukha-sare gatam abhisare&&& .50 harir abhimani rajanir idanim iyam a'i yati viramam kuru mama va!anam satvara-ra!anam 'uraya madhuri'u-kamam rati-sukha-sare gatam abhisare&&& .60 sri-jayadeve krta-hari-seve bhanati ' 'arama-ramaniyam 'ramudita-hrdayam harim ati-sadayam namata sukrta-kamaniyam rati-sukha-sare gatam abhisare&&& .70

You might also like