You are on page 1of 3

Vārāhi and Śyāmalā mantras- a comprehensive look

Śrī Vidyā upāsana has many mantras, chief of them are Vārāhi and Śyāmalā mantras, and they are
revered as the commander-in-chief and Prime minister of Śrī Lalitā. Vārāhi is the father figure, with a
masculine look says the upaniṣat. Paraśurāma kalpasūtra has given the coded form of her mantra, which
when decoded will be as below, of 112 syllables-

ऩरशरु ाम कल्ऩ सत्र



ऐं ग्ऱौं ऐं नमो भगवति वािाालऱ वािाालऱ वाराहह वाराहह वराहमखु ि वराहमखु ि अन्धे अन्न्धतन नमः रुन्धे
रुन्न्धतन नमः जम्भे जन्म्भतन नमः मोहे मोहहतन नमः स्िम्भे स्िन्म्भतन नमः सवा दष्ु टप्रदष्ु टानां सवेषां
सवावाक् चित्ि-िऺुमि ुा -गति-न्जह्वा-स्िम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्ऱौं ठःठःठःठः हुं अस्त्राय पट् -११२
However, while interacting with various lineages, different mantras came up, maintaining this basic
format style, with additions and changes, this led to a query on the various coded form of Vārāhi mantra
available and this study was inspired.

From Dakṣiṇāmūrti samhita the mantra was as below- दक्षऺणामतू िा संहहिा


ऐं ग्ऱौं ऐं नमो भगवति वािाालऱ वािाालऱ वाराहह वाराहह वराहमखु ि वराहमखु ि अन्धे अन्न्धतन नमः रुन्धे
रुन्न्धतन नमः जम्भे जन्म्भतन नमः मोहे मोहहतन नमः स्िम्भे स्िन्म्भतन नमः सवा दष्ु टप्रदष्ु टानां सवेषां
सवा वाक् चित्ि िऺुमि
ुा गति न्जह्वा स्िम्भं कुरु कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्ऱौं ठःठःठःठः हुं पट्
स्वाहा – ११४
While decoding, removal of ‘नं‘from‘स्िम्भनं‘and change of ‘अस्त्राय ‘to ‘स्वाहा ‘will result in removal of
two syllables. Addition of ‘कुरु कुरु‘after‘शीघ्रं वश्यं’will add four syllables. So this mantra has (112-2+4)
114 syllables.

मन्त्र महोदचधः-
ॐ ऐं ग्ऱौं ऐं नमो भगवति वािाालऱ वाराहह वाराहह वराहमखु ि ऐं ग्ऱौं ऐं अन्धे अन्न्धतन नमः रुन्धे
रुन्न्धतन नमः जम्भे जन्म्भतन नमः मोहे मोहहतन नमः स्िम्भे स्िन्म्भतन नमः ऐं ग्ऱौं ऐं सवा दष्ु ट-
प्रदष्ु टानां सवेषां सवा वाक् चित्ि िऺुमि
ुा गति न्जह्वा स्िम्भं कुरु कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्ऱौं ऐं
ठःठःठःठः हुं पट् स्वाहा – ११४
Interestingly in mantra mahodadhi the syllables are same in number, the twice repeated two names are
deferred and three bījas are repeated instead at appropriate places.

ऩरु श्ियााणवः
ॐ ऐं ग्ऱौं ऐं नमो भगवति वािाालऱ वाराहह वाराहह वराहमखु ि ऐं ग्ऱौं ऐं अन्धे अन्न्धतन नमो रुन्धे
रुन्न्धतन नमो भञ्जे भन्ञ्जतन नमो मोहे मोहहतन नमो स्िम्भे स्िन्म्भतन नमः ऐं ग्ऱौं ऐं सवादष्ु टप्रदष्ु टानां
सवेषां सवावाक् -चित्ि-िऺुमि
ुा -गति-न्जह्वा-स्िम्भं कुरु कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्ऱौं ऐं ठःठःठःठः हुं पट्
स्वाहा– ११४
In Puraścaryārṇava we find same mantra is also having 114 syllables, only ‘नमः‘is said as ‘नमो‘
प्रऩञ्ि सार सार सङ्ग्रह - मन्त्रसारोक्ि
ॐ ऐं ग्ऱौं ॐ नमो भगवति वािाालऱ वाराहह वाराहह वराहमखु ि ऐं ग्ऱौं अन्धे अन्न्धतन नमः रुन्धे रुन्न्धतन
नमः भञ्जे भन्ञ्जतन नमः मोहे मोहहतन नमः स्िम्भे स्िन्म्भतन नमः सवादष्ु टप्रदष्ु टानां सवेषां सवावाक्
चित्ि-िऺुमि ुा -गति-न्जह्वा-स्िम्भं कुरु कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्ऱौं ठठठठ हुं पट् स्वाहा – १११
This looks like the same from Puraścaryārṇava only some bījas missing, hence having 111 syllables

ऩरमानन्द िन्त्र:
ॐ ऐं ग्ऱौं स ः क्ऱलं ॐ नमो भगवति वािाालऱ वािाालऱ वाराहह वाराहह वराहमखु ि वराहमखु ि ऐं ग्ऱौं ऐं
अन्धे अन्न्धन्यै नमः रुन्धे रुन्न्धन्यै नमः जम्भे जन्म्भन्यै नमः स्िम्भे स्िन्म्भन्यै नमः मोहे मोहहन्यै
नमः ऐं ग्ऱौं स ः सवा दष्ु टप्रदष्ु टानां सवेषां सवा वाक् चित्ि िऺुमि
ुा गति मति क्रोध न्जह्वा स्िम्भं कुरु
कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्ऱौं ऐं ठःठःठःठः हुं पट् स्वाहा – १२६
This looks entirely different with extra bījas of śakti and kāmarāja (स ः क्ऱलं), and vocative (न्यै) in the
five mantras of seven syllables, addition of ‘मति क्रोध‘makes this 126 syllable mantra

िन्त्रराज िन्त्र
ऐं नमो भगवति वािाालऱ वािाालऱ वाराहह वाराहह वराहमखु ि वराहमखु ि अन्धे अन्न्धन्यै नमः रुन्धे
रुन्न्धन्यै नमः जम्भे जन्म्भन्यै नमः मोहे मोहहन्यै नमः स्िम्भे स्िन्म्भन्यै नमः अमक
ु ं स्िम्भय स्िम्भय
सवा दष्ु टप्रदष्ु टानां सवेषां सवान्जह्वा स्िम्भं कुरु कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्ऱौं ठठ हुं पट् स्वाहा –११०
This mantra follows the pattern of vocative (न्यै), has only one ‘ग्ऱौं ‘bīja, and missing words as ‘वाक्
चित्ि िऺुमि
ुा गति‘with two ‘ठठ‘ instead of four, addition of individual name for explicit action as
‘अमक
ु ं स्िम्भय स्िम्भय’ makes this 110 syllable.

ऻानाणाव िन्त्र
ऐं भगवति वािाालऱ वािाालऱ वाराहह वाराहह वराहमखु ि वराहमखु ि अन्धे अन्न्धन्यै नमः रुन्धे रुन्न्धन्यै
नमः जम्भे जन्म्भन्यै नमः मोहे मोहहन्यै नमः स्िम्भे स्िन्म्भन्यै नमः अमक
ु ं स्िम्भय स्िम्भय सवा
दष्ु टप्रदष्ु टानां सवेषां सवान्जह्वा स्िम्भं कुरु कुरु शीघ्रं वश्यं कुरु कुरु ऐं ग्ऱौं ठठठ ऐं स्वाहा – १०८
This mantra follows the above pattern in all aspects of tantra raja tantra with only missing ‘नमो ‘ and
ending with’ठठठ ऐं स्वाहा’ which also had the same syllables, hence this will be (110-2) 108 syllable.

ऐं ग्ऱौं बऱभद्ररामानन्दनाथ वार्ाालऱ सम्प्रदाय रवर्ाक श्रीपादक


ु ां पूजयालम नमः
Similar study of Śyāmalā mantra follows
ऩरशरु ाम कल्ऩ सत्रू
ऐं ह्लं श्ीं ऐं क्ऱलं स ः ॐ नमो भगवति श्ीमािङ्ग्गीश्वरर सवाजनमनोहारर सवामि
ु रञ्जतन क्ऱलं ह्लं श्ीं
सवाराजवशङ्ग्करर सवास्त्रीऩरु
ु षवशङ्ग्करर सवादष्ु टमग
ृ वशङ्ग्करर सवासत्ववशङ्ग्करर सवाऱोकवशङ्ग्करर अमक
ु ं मे
वशमानय स्वाहा स ः क्ऱलं ऐं श्ीं ह्लं ऐं- ९८
This mantra 98 syllable, has a variable –अमक
ु ं - as seen its decoded form, however some traditions
replace this with ‘त्रैऱोक्यं’ or ‘राजानं’ which has the same syllables, same mantra is seen with ‘अमक
ु ं ‘in
प्रऩञ्ि सार सार सङ्ग्रह too.

ऩरमानन्द िन्त्र:
ॐ ऐं ह्लं श्ीं ऐं क्ऱलं स ः ॐ नमो भगवति राजमािङ्ग्गीश्वरर सवाजनमनोहरर सवामि
ु रञ्जतन क्ऱलं ह्लं श्ीं
सवाराजवशङ्ग्करर सवास्त्रीऩरु
ु षवशङ्ग्करर सवादष्ु टमग
ृ वशङ्ग्करर सवासत्ववशङ्ग्करर सवाऱोकवशङ्ग्करर सवाजनं मे
वशमानय स्वाहा स ः क्ऱलं ऐं श्ीं ह्लं ऐं- १०१
This mantra has ‘सवाजनं’ instead of ‘अमकु ं ‘,‘राज‘instead of ‘श्ी‘ and a praṇava at the beginning, thus
adding three syllables in the above to make this 101 syllable.

दक्षऺणामतू िा संहहिा
ऐं क्ऱलं स ः ऐं ह्लं श्ीं ॐ नमो भगवति मािङ्ग्गीश्वरर सवाजनमनोहरर सवाराजवशङ्ग्करर सवामि
ु रञ्जतन
सवास्त्रीऩरु
ु षवशङ्ग्करर सवादष्ु टमग
ृ वशङ्ग्करर सवाऱोकवशङ्ग्करर ह्लं स ः क्ऱलं ऐं- ७३
This mantra has a different order of the names and initial bījas, along with bījas in the middle missing as
well as ‘सवाजनं मे वशमानय स्वाहा’ missing, thus making this a 73 syllable mantra.

श्ीववद्याणाव - उत्त्र िन्त्रे- शारदातिऱके


ऐं ह्लं श्ीं ॐ नमो भगवति श्ीमािङ्ग्गीश्वरर सवाजनमनोहारर सवामि
ु रान्ज सवामि
ु रञ्जतन सवाराजवशङ्ग्करर
सवास्त्रीऩरु
ु षवशङ्ग्करर सवादष्ु टमग
ृ वशङ्ग्करर सवासत्ववशङ्ग्करर सवाऱोकवशङ्ग्करर अमक
ु ं मे वशमानय स्वाहा
स ः क्ऱलं ऐं श्ीं ह्लं ऐं-८८
This mantra follows the gyānārṇava tantra with similar endings from other tantras, also has the variable
‘अमक ु ं ‘thus making it to 88 syllables.

मन्त्र महोदचध / ऩरु श्ियााणवः


ह्लं नमः ब्रह्मश्ी रान्जिे राज ऩन्ू जिे जये ववजय ् ग याषे गान्धारर त्रत्रभव
ु न वशङ्ग्करर सवास्त्रीऩरु
ु ष वशङ्ग्करर
सस
ु द
ु द
ु घ
ु ेघे वावा स्वाहा -५४

This is altogether different mantra, but titled Rāja mātangi, so said here for comparison, of 54 syllables.

ऐं कऱलं स ः दाशरथरामानन्दनाथ श्यामऱा सम्प्रदाय रवर्ाक श्रीपादक


ु ां पूजयालम नमः

You might also like