You are on page 1of 56

||श्री स्तोत्रऩरयजत||

ऄजुुन उवाच :
॥ चन्राष्टाववशितनाम्तोत्रम् ॥
किं नु नाम सहस्रािण जिितेन िुऄनाह िुनाह
यािनर नामािन ददव्यानी तािन चा चक्ष्व िंे सव.
श्रीगणेशाय नमः ।
श्री भगवान उवाच : ऄ्य श्रीचन्राष्टाववशितनाम्तोत्र्य गौतम ऋिषः,
सोमो देवता, िवराि छन्दः, चन्रप्रीत्यथे जिे िविनयोगः ।
मथ्स्यं िंू मु वराहञ्च, वमनञ्च जनाधुनं,
चन्र्य शृणु नामािन शुभदािन महीिते ।
गोिवन्दं िुण्डरीिंाक्षं माधवं मधु सूधानं. 1 यािन शृत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥ १॥

िद्मनाभं, सहस्राक्षं, वनमलं, हलयुध,ं सुधािंरश्च सोमश्च ग्लौरब्जः िंु मुदिप्रयः ।


गोवधुन,ं हृिषिंे सं, वैिंुन्तं, िुरुशोथामं. 2 लोिंिप्रयः शुभ्रभानुश्चन्रमा रोिहणीिितः ॥ २॥

िव्वरूिम्, वासुदव
े ं, रामं नारायणं हरर, शशी िहमिंरो राजा िद्वजराजो िनशािंरः ।
अत्रेय आन्दुः शीतांशुरोषधीषः िंलािनिधः ॥ ३॥
दमोधरं , िस्रधरञ्च वेदन्गं, गरुड द्वजम्. 3

जैवातृिंो रमाभ्राता क्षीरोदाणुवसम्भवः ।


ऄनन्थं, िंृ ष्ण गोिालं, जिथो नि्थ िथिंं . 4
नक्षत्रनायिंः शम्भुिशरश्चूडामिणर्ववभुः ॥ ४॥

गवां िंोटि प्रधान्य, ऄ्वमेध सथ्य च,


तािहताु नभोदीिो नामान्येतािन यः िठे त् ।
िंन्या धन सहस्राणां, फलं प्रप्नोिथ मानव, प्रत्यहं भििसंयुि्त्य िीडा िवनश्यित ॥ ५॥
अमयं वा िौनुम्यम्, एिंद्यं थाददव च. 5
तदिने च िठे द्य्तु लभेत्सवं समीिहतम् ।
संध्या िंाले ्मरिनथ्सयं, प्रथिंाले तदैव च, ग्रहादीनां च सवेषां भवेच्चन्रबलं सदा ॥ ६॥

मध्याह्ने च जिेन िनत्यं सवु िािै प्रमुच्यथे. 6


॥ आित श्रीचन्राष्टाववशितनाम्तोत्रं सम्िूणुम् ॥
||श्री स्तोत्रऩरयजत||
नारायण िंरुणामय शरणं िंरवािण ताविंौ चरणौ ।
आित षट्िदी मदीये वदनसरोजे सदा वसतु ॥

आित श्रीमच्छंिंराचायुिवरिचतं षट्िदी्तोत्रं सम्िूणुम्।


षट्िदी
िशव-मानस-िूजा ्तोत्रं :-
रत्नै: िंिल्ितमासनं िहम-जलै: स्नानं च ददव्याम्बरं
ऄिवनयमिनय िवष्णो दमय मनः शमय िवषयमृगतृष्णाम् । नाना-रत्न-िवभूिषतं मृगमदामोदांदिंतं चन्दनं ।
जाती-चम्ििं-िबल्व-ित्र-रिचतं िुष्िं च धूिं तथा,
भूतदयां िव्तारय तारय संसारसागरतः ॥ 1 ॥
दीिं देव दयािनधे िशुिते हृत-िंिल्ितं गृह्यताम् ..||१||

ददव्यधुनीमिंरन्दे िटरमलिटरभोगसिच्चदानन्दे । सौवणे नव-रत्न-खंड-रिचते िात्रे घृतं िायसं,


श्रीिितिदारिवन्दे भवभयखेदिच्छदे वन्दे ॥ 2 ॥ भक्ष्यं िञ्च-िवधं ियो-दिध-युतं रम्भाफलं िानिंं ।
शािंानामयुतं जलं रुिचिंरं िंिूुर- खंडोज्ज्वलं ,

सत्यिि भेदािगमे नाथ तवाஉहं न मामिंीन्त्वम् । ताम्बूलं मनसा मया िवरिचतं भक्तत्या प्रभो ्वीिंु रु !..||२||

सामुरो िह तरङ्गः क्वचन समुरो न तारङ्गः ॥ 3 ॥


छत्रं चामरयो:युगं व्यजनिंं चादशुिंं िनमुलं ,
वीणा-भेटर-मृदग
ं -िंाहलिंला गीतं च नृत्यं तथा ।
उद्धृतनग नगिभदनुज दनुजिंु लािमत्र िमत्रशिशदृष्टे । साष्ट-ऄंगं प्रणित: ्तुित: बहुिवधा ह्येतत्सम्तं मया,
दृष्टे भवित प्रभवित न भवित किं भवितर्िंारः ॥ 4 ॥ संिंल्िेन समर्वितं तव िवभो िूजां गृहाण प्रभो ! ..||३||

अत्मा त्वं िगटरजा मित: सहचरा: प्राणा: शरीरं गृहं ,


मत््याददिभरवतारै रवतारवताஉवता सदा वसुधाम् ।
िूजा ते िवषयोिभोग-रचना िनरा समािध-ि्थित: ।
िरमेश्वर िटरिाल्यो भवता भवतािभीतोஉहम् ॥ 5 ॥ संचार: िदयो: प्रदिक्षणिविध: ्तोत्रािन सवाुिगरो ,
यद्यत्िंमु िंरोिम तत्तदिखलं शम्भो तवाराधनं ..||४||
दामोदर गुणमिन्दर सुन्दरवदनारिवन्द गोिवन्द ।
िंर-चरण-िंृ तं वाक्कायजं िंमुजं वा,श्रवण-नयनजं वा मानसं वािराधं ।
भवजलिधमथनमन्दर िरमं दरमिनय त्वं मे ॥ 6 ॥
िविहतमिविहतं वा सवुमेतत्-क्षम्व ,जय जय िंरुणाब्धे श्रीमहादेव शम्भो ! ..||५ ||
||श्री स्तोत्रऩरयजत||
आित श्रीमत् शंिंराचायु-िवरिचता िशव-मानस-िूजा समाप्त ध्यात्वा िचत्ते िशवाख्यं प्रचुरतरधनं नैव दत्तं िद्वजेभ्यो
हव्यं ते लक्षसङ्ख्यैहुत ु वहवदने नार्वितं बीजमन्त्रैः ।
॥ श्रीिशवािराधक्षमािण्तोत्रम् ऄथवा िशवािराधभञ्जन्तोत्रम् ॥ नो तप्तं गाङ्गातीरे व्रतजििनयमैः रुरजाप्यैनु वेदःै
क्षन्तव्यो मेऽिराधः िशव िशव िशव भो श्रीमहादेव शम्भो ॥ ८॥
अदौ िंमुप्रसङ्गात्िंलयित िंलुषं मातृिंुक्षौ ि्थतं मां नग्नो िनःसङ्गशुद्धििगुणिवरिहतो ध्व्तमोहान्धिंारो
िवण्मूत्रामेध्यमध्ये क्वथयित िनतरां जाठरो जातवेदाः । नासाग्रे न्य्तदृिष्टर्ववददतभवगुणो नैव दृष्टः िंदािचत् ।
यद्यद्वै तत्र दुःखं व्यथयित िनतरां शक्तयते िंे न विुं उन्मन्याऽव्थया त्वां िवगतिंिलमलं शङ्िंरं न ्मरािम
क्षन्तव्यो मेऽिराधः िशव िशव िशव भो श्रीमहादेव शम्भो ॥ १॥ क्षन्तव्यो मेऽिराधः िशव िशव िशव भो श्रीमहादेव शम्भो ॥ ९॥
बाल्ये दुःखाितरे िंो मललुिलतविुः ्तन्यिाने िििासा ि्थत्वा ्थाने सरोजे प्रणवमयमरुत्िंु म्भिंे (िंु ण्डले) सूक्ष्ममागे
नो शिश्चेिन्रयेभ्यो भवगुणजिनताः जन्तवो मां तुदिन्त । शान्ते ्वान्ते प्रलीने प्रिंटितिवभवे ज्योितरूिेऽिराख्ये ।
नानारोगादददुःखारुदनिरवशः शङ्िंरं न ्मरािम िलङ्गज्ञे ब्रह्मवाक्तये सिंलतनुगतं शङ्िंरं न ्मरािम
क्षन्तव्यो मेऽिराधः िशव िशव िशव भो श्रीमहादेव शम्भो ॥ २॥ क्षन्तव्यो मेऽिराधः िशव िशव िशव भो श्रीमहादेव शम्भो ॥ १०॥
प्रौढोऽहं यौवन्थो िवषयिवषधरै ः िञ्चिभमुमुसन्धौ हृद्यं वेदान्तवेद्यं हृदयसरिसजे दीप्तमुद्यत्प्रिंाशं
दष्टो नष्टोऽिववेिंः सुतधनयुवित्वादुसौख्ये िनषण्णः । सत्यं शान्त्वरूिं सिंलमुिनमनःिद्मषण्डैिंवेद्यम् ।
शैवीिचन्तािवहीनं मम हृदयमहो मानगवाुिधरूढं जाग्रत््वप्ने सुषुप्तौ ित्रगुणिवरिहतं शङ्िंरं न ्मरािम
क्षन्तव्यो मेऽिराधः िशव िशव िशव भो श्रीमहादेव शम्भो ॥ ३॥ क्षन्तव्यो मेऽिराधः िशव िशव िशव भो श्रीमहादेव शम्भो ॥ ११॥
वाधुक्तये चेिन्रयाणां िवगतगितमितश्चािधदैवाददतािैः चन्रोद्भािसतशेखरे ्मरहरे गङ्गाधरे शङ्िंरे
िािै रोगैर्ववयोगै्त्वनविसतविुः प्रौढहीनं च दीनम् । सिैभूुिषतिंण्ठिंणुिववरे नेत्रोत्थवैश्वानरे । युगले
िमथ्सयामोहािभलाषैभ्रुमित मम मनो धूजुिेध्याुनशून्यं दिन्तत्वक्तिंृ तसुन्दराम्बरधरे त्रैलोक्तयसारे हरे
क्षन्तव्यो मेऽिराधः िशव िशव िशव भो श्रीमहादेव शम्भो ॥ ४॥ मोक्षाथं िंु रु िचत्तवृित्तमचलामन्यै्तु किं िंमुिभः ॥ १२॥
स्नात्वा प्रत्यूषिंाले स्निनिविधिवधौ नाहृतं गाङ्गतोयं किं वाऽनेन धनेन वािजिंटरिभः प्राप्तेन राज्येन किं
िूजाथं वा िंदािचद्बहुतरगहनात्खण्डिबल्वीदलािन । किं वा िुत्रिंलत्रिमत्रिशुिभदेहन े गेहन े दिंम् ।
नानीता िद्ममाला सरिस िविंिसता गन्धधूिैः त्वदथं ज्ञात्वैतत्क्षणभङ्गुरं सिदद रे त्याज्यं मनो दूरतः
क्षन्तव्यो मेऽिराधः िशव िशव िशव भो श्रीमहादेव शम्भो ॥ ५॥ ्वात्माथं गुरुवाक्तयतो भज मन श्रीिावुतीवल्लभम् ॥ १३॥
दुग्धैमुध्वाज्ययुिैदुिधिसतसिहतैः स्नािितं नैव िलङ्गं िौरोिहत्यं रजिनचटरतं ग्रामणीत्वं िनयोगो
नो िलप्तं चन्दनाद्यैः िंनिंिवरिचतैः िूिजतं न प्रसूनैः । माठाित्यं ह्यनृतवचनं सािक्षवादः िरान्नम् ।
धूिैः िंिूुरदीिैर्वविवधरसयुतैनैव भक्ष्योिहारै ः ब्रह्मद्वेषः खलजनरितः प्रािणनां िनदुयत्वं
क्षन्तव्यो मेऽिराधः िशव िशव िशव भो श्रीमहादेव शम्भो ॥ ६॥ मा भूदव े ं मम िशुिते जन्मजन्मान्तरे षु ॥ १४॥
नो शक्तयं ्मातुिंमु प्रितिदगहनप्रत्यवायािंु लाख्यं अयुनुश्यित िश्यतां प्रितददनं याित क्षयं यौवनं
श्रौते वाताु िंथं मे िद्वजिंु लिविहते ब्रह्ममागेऽसुसारे । प्रत्यायािन्त गताः िुननु ददवसाः िंालो जगद्भक्षिंः ।
ज्ञातो धमो िवचारै ः श्रवणमननयोः किं िनददध्यािसतव्यं लक्ष्मी्तोयतरङ्गभङ्गचिला िवद्युच्चलं जीिवतं
क्षन्तव्यो मेऽिराधः िशव िशव िशव भो श्रीमहादेव शम्भो ॥ ७॥
||श्री स्तोत्रऩरयजत||
त्मात्तवां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ १५॥ त्मान्मां िरात्मानमेिंं जगद्बीजमाद्यं ,िनरीहं िनरािंारमोंिंारवेद्यम्
वन्दे देवमुमािवत सुरगुरुं वन्दे जगत्िंारणं
वन्दे िन्नगभूषणं मृगधरं वन्दे िशूनां िितम् । यतो जायते िाल्यते येन िवश्वं ,तमीशं भजे लीयते यत्र िवश्वम् ॥५॥
वन्दे सूयुशशाङ्िंविह्ननयनं वन्दे मुिंुन्दिप्रयं न भूिमनं चािो न विह्ननु वायु- ,नु चािंाशमा्ते न तन्रा न िनरा
वन्दे भिजनाश्रयं च वरदं वन्दे िशवं शङ्िंरम् ॥१६॥
न गृष्मो न शीतं न देशो न वेषो ,न य्याि्त मूर्वतििमूर्तत तमीडे ॥६॥
गात्रं भ्मिसतं िसतं च हिसतं ह्ते िंिालं िसतं var ि्मतं च
खट्वाङ्गं च िसतं िसतश्च वृषभः िंणे िसते िंु ण्डले । ऄजं शाश्वतं िंारणं िंारणानां ,िशवं िंे वलं भासिंं भासिंानाम्
गङ्गा फे निसता जिा िशुितेश्चन्रः िसतो मूधुिन तुरीयं तमःिारमाद्यन्तहीनं ,प्रिद्ये िरं िावनं द्वैतहीनम् ॥७॥
सोऽयं सवुिसतो ददातु िवभवं िािक्षयं सवुदा ॥ १७॥
िंरचरणिंृ तं वाक्कायजं िंमुजं वा नम्ते नम्ते िवभो िवश्वमूते ,नम्ते नम्ते िचदानन्दमूते
श्रवणनयनजं वा मानसं वाऽिराधम् । नम्ते नम्ते तिोयोगगम्य ,नम्ते नम्ते श्रुितज्ञानगम्य ॥८॥
िविहतमिविहतं वा सवुमेतत्क्ष्म्व
िशव िशव िंरुणाब्धे श्रीमहादेव शम्भो ॥ १८॥ प्रभो शूलिाणे िवभो िवश्वनाथ ,महादेव शंभो महेश ित्रनेत्र

िशवािंान्त शान्त ्मरारे िुरारे ,त्वदन्यो वरे ण्यो न मान्यो न गण्यः ॥९॥
॥ आित श्रीमद् शङ्िंराचायुिंृत िशवािराधक्षमािण्तोत्रं सम्िूणुम् ॥
शंभो महेश िंरुणामय शूलिाणे ,गौरीिते िशुिते िशुिाशनािशन्

वेदसार िशव्तव: िंाशीिते िंरुणया जगदेतदेिं ,्त्वंहिं स िािस िवदधािस महेश्वरोऽिस ॥१०॥

त्वत्तो जगद्भवित देव भव ्मरारे ,त्वय्येव ितष्ठित जगन्मृड िवश्वनाथ


िशूनां िवत िािनाशं िरे शं ‘गजेन्र्य िंृ वत्त वसानं वरे ण्यम्
त्वय्येव गच्छित लयं जगदेतदीश ,िलङ्गात्मिंे हर चराचरिवश्वरूििन् ॥११॥
जिाजूिमध्ये ्फु रद्गाङ्गवारर ‘महादेवमेिंं ्मरािम ्मराटरम् ॥१॥

महेशं सुरेशं सुराराितनाशं ‘िवभुं िवश्वनाथं िवभूत्यङ्गभूषम् ॎ नमः िशवाय:

िवरूिाक्षिमन्द्विंु विह्नित्रनेत्रं ‘सदानन्दमीडे प्रभुं िञ्चवक्तत्रम् ॥२॥


नमामीशमीशान िनवाुण रूिं, िवभुं व्याििंं ब्रह्म वेदः ्वरूिम् ।
िगरीशं गणेशं गले नीलवणं ‘गवेन्रािधरूढं गुणातीतरूिम्
िनजं िनगुुणं िनर्वविंल्िं िनरीहं, िचदािंाश मािंाशवासं भजेऽहम् ॥
भवं भा्वरं भ्मना भूिषताङ्गं ‘भवानीिंलत्रं भजे िञ्चवक्तत्रम् ॥३॥
िनरािंार मोंिंार मूलं तुरीयं, िगराज्ञान गोतीतमीशं िगरीशम् ।
िशवािंान्त शंभो शशाङ्िंाधुमौले ,महेशान शूिलञ्जिाजूिधाटरन् िंरालं महािंाल िंालं िंृ िालु,ं गुणागार संसार िारं नतोऽहम् ॥
त्वमेिंो जगद्व्याििंो िवश्वरूिः,प्रसीद प्रसीद प्रभो िूणुरूि ॥४॥ तुषारादर संिंाश गौरं गभीरं, मनोभूत िंोटि प्रभा श्री शरीरम् ।
||श्री स्तोत्रऩरयजत||
्फु रन्मौिल िंल्लोिलनी चारू गंगा, लसद्भाल बालेन्दु िंण्ठे भुजंगा॥ िंाशी-िित, श्री िवश्वनाथ जय मंगलमय ऄघहार हरे,
चलत्िंु ण्डलं शुभ्र नेत्रं िवशालं, प्रसन्नाननं नीलिंण्ठं दयालम् । नील-िंण्ठ जय, भूतनाथ जय, मृत्युंजय ऄिविंार हरे ।
मृगाधीश चमाुम्बरं मुण्डमालं, िप्रय शंिंरं सवुनाथं भजािम ॥ िावुती िित हर-हर शम्भो, िािह िािह दातार हरे ॥
प्रचण्डं प्रिंष्टं प्रगल्भं िरे शं, ऄखण्डं ऄजं भानु िंोटि प्रिंाशम् ।
त्रयशूल िनमूुलनं शूल िावण, भजेऽहं भवानीिवत भाव गम्यम् ॥ जय महेश जय जय भवेश, जय अदददेव महादेव िवभो,
िंलातीत िंल्याण िंल्िान्तिंारी, सदा सिच्चनान्द दाता िुरारी। दिंस मुख से हे गुरातीत प्रभु! तव ऄिार गुण वणुन हो,
िचदानन्द सन्दोह मोहािहारी, प्रसीद प्रसीद प्रभो मन्मथारी ॥ जय भविंार, तारिं, हारिं िातिं-दारिं िशव शम्भो,
न यावद् उमानाथ िादारिवन्दं, भजन्तीह लोिंे िरे वा नराणाम् । दीन दुःख हर सवु सुखािंर, प्रेम सुधाधर दया िंरो,
न तावद् सुखं शांित सन्ताि नाशं, प्रसीद प्रभो सवं भूतािध वासं ॥ िार लगा दो भव सागर से, बनिंर िंणाुधार हरे ।
न जानािम योगं जिं नैव िूजा, न तोऽहम् सदा सवुदा शम्भू तुभ्यम् । िावुती िित हर-हर शम्भो, िािह िािह दातार हरे ॥
जरा जन्म दुःखौघ तातप्यमानं, प्रभोिािह अिन्नामामीश शम्भो ॥
रूराष्टिंं आदं प्रोिं िवप्रेण हषोतये जय मन भावन, जय ऄित िावन, शोिं नशावन,
ये िठिन्त नरा भियां तेषां शंभो प्रसीदित।।
िविद िवदारन, ऄधम उबारन, सत्य सनातन िशव शम्भो,
सहज वचन हर जलज नयनवर धवल-वरन-तन िशव शम्भो,
ॎ नमः िशवाय:
मदन-िंदन-िंर िाि हरन-हर, चरन-मनन, धन िशव शम्भो,
जय िशवशंिंर, जय गंगाधर, िंरुणा-िंर िंरतार हरे,
िववसन, िवश्वरूि, प्रलयंिंर, जग िंे मूलाधार हरे ।
जय िंै लाशी, जय ऄिवनाशी, सुखरािश, सुख-सार हरे
िावुती िित हर-हर शम्भो, िािह िािह दातार हरे ॥
जय शिश-शेखर, जय डमरू-धर जय-जय प्रेमागार हरे ,
जय ित्रिुरारी, जय मदहारी, ऄिमत ऄनन्त ऄिार हरे ,
भोलानाथ िंृ िालु दयामय, औढरदानी िशव योगी,
िनगुुण जय जय, सगुण ऄनामय, िनरािंार सािंार हरे ।
सरल हृदय, ऄितिंरुणा सागर, ऄिंथ-िंहानी िशव योगी,
िावुती िित हर-हर शम्भो, िािह िािह दातार हरे ॥
िनिमष में देते हैं, नविनिध मन मानी िशव योगी,
भिों िर सवु्व लुिािंर, बने मसानी िशव योगी,
जय रामेश्वर, जय नागेश्वर वैद्यनाथ, िंे दार हरे ,
्वयम् ऄकिंचन, जनमनरं जन िर िशव िरम उदार हरे ।
मिल्लिंाजुुन, सोमनाथ, जय, महािंाल ओंिंार हरे,
त्र्यम्बिंे श्वर, जय घुश्मेश्वर भीमेश्वर जगतार हरे, श्रीिशविञ्चाक्षर्तोत्रं
||श्री स्तोत्रऩरयजत||
नागेंरहाराय ित्रलोचनाय भ्मांग रागाय महेश्वराय। िरल्यां वैद्यनाथं च डादिंन्यां भीमशङ्िंरम्।

िनत्याय शुद्धाय ददगंबराय त्मे “न” िंाराय नमः िशवायः॥ सेतुबन्धे तु रामेशं नागेशं दारुिंावने॥2॥

मंदादिंनी सिलल चंदन चर्वचताय नंदीश्वर प्रमथनाथ महेश्वराय। वाराण्यां तु िवश्वेशं त्र्यम्बिंं गौतमीतिे।

मंदारिुष्ि बहुिुष्ि सुिूिजताय त्मे “म” िंाराय नमः िशवायः॥ िहमालये तु िंे दारं घृष्णेशं च िशवालये॥3॥

िशवाय गौरी वदनाब्जवृंद सूयाुय दक्षाध्वरनाशिंाय। एतािन ज्योितर्वलङ्गािन सायं प्रात: िठे न्नर:।

श्री नीलिंं ठाय वृषभद्धजाय त्मै “िश” िंाराय नमः िशवायः॥ सप्तजन्मिंृ तं िािं ्मरणेन िवनश्यित॥4॥

विषष्ठ िंु म्भोद्भव गौतमाय मुनींर देवार्वचत शेखराय। ================================

िशव ताण्डव ्तोत्र


चंरािंु वैश्वानर लोचनाय त्मै “व” िंाराय नमः िशवायः॥ जिा िवी गलज्जलप्रवाह िािवत्थले गलेऽव लम्ब्यलिम्बतां भुजंगतुंग मािलिंाम्।
डमड्डमड्डमड्डमिन्ननाद वड्डमवुयं चिंारचण्डताण्डवं तनोतु नः िशव: िशवम् ॥१॥
यक्ष्वरूिाय जिाधराय ििनािं्ताय सनातनाय। जिािंिा हसंभ्रम भ्रमिन्नवलििनझुरी िवलोलवीिचवल्लरी िवराजमानमूधुिन।
धगद्धगद्धगज्ज्वल ल्ललाििट्टिाविंे दिंशोरचंरशेखरे रितः प्रितक्षणं मम: ॥२॥
ददव्याय देवाय ददगंबराय त्मै “य” िंाराय नमः िशवायः॥ धराधरें रनंददनी िवलासबन्धुबन्धुर ्फु रदिगंतसंतित प्रमोद मानमानसे।
िंृ िािंिाक्षधोरणी िनरुद्धदुधुरािदद क्विचिद्वगम्बरे मनोिवनोदमेतु व्तुिन ॥३॥
जिाभुजंगविगल ्फु रत्फणामिणप्रभा िंदंबिंुं िंु मरव प्रिलप्तददग्व धूमुखे।
िंचाक्षरिमदं िुण्यं यः िठे त् िशव सिन्नधौ। मदांधवसधु र्फु रत्वगुत्तरीयमेदरु े मनोिवनोदद्भुतं वबभतुुभूत भतुटर ॥४॥
सहस्रलोचन प्रभृत्यशेषलेखशेखर प्रसूनधूिलधोरणी िवधूसरां िििीठभूः।
िशवलोिंमवाप्नोित िशवेन सह मोदते॥ भुजंगराजमालया िनबद्धजािजूििंः िश्रयैिचरायजायतां चिंोरबंधुशेखरः ॥५॥
ललािचत्वरज्वल द्धनंजय्फु वलगभा िनिीतिंच सायिंं नम िन्नवलिनायिंम्।
॥ आित श्रीमच्छंिंराचायुिवरिचतं श्रीिशविञ्चाक्षर्तोत्रं सम्िूणुम् ॥ सुधामयूखलेखया िवराजमानशेखरं महािंिािलसंिदे िशरोजिालम्तुनः ॥६॥
िंरालभालिटट्टिंा धगद्धगद्धगज्ज्वल द्धनंजया धरीिंृ तप्रचंड िंचसायिंे ।
द्वादश ज्योितर्तलग ्तोत्र धराधरें रनंददनी िंु चाग्रिचत्रित्र िंप्रिंल्िनैिंिशिल्िनी ित्रलोचनेरितमुम ॥७॥
नवीनमेघमंडली िनरुद्धदुधुर्फु र त्िंु हुिनशीथनीतमः प्रबद्धबद्धिंन्धरः।
िनिलम्ििनझुरीधर्तनोतु िंृ ित्तवसधुरः िंलािनधानबंधुरः िश्रयं जगंद्धुरंधरः ॥८॥
सौराष्ट्रे सोमनाथं च श्रीशैले मिल्लिंाजुुनम्।
प्रफु ल्लनीलिंिंज प्रिंचिंािलमप्रभा िवडंिब िंं ठिंं ध रारुिच प्रबंधिंं धरम्।
्मरिच्छदं िुरवच्छद भविच्छदं मखिच्छदं गजिच्छदांधिंिच्छदं तमंतिंिच्छदं भजे ॥९॥
उज्जियन्यां महािंालमोङ्िंारममलेश्वरम्॥1॥ ऄखवुसवुमंगला िंलािंदम्बमंजरी रसप्रवाह माधुरी िवजृंभणा मधुव्रतम्।
्मरांतिंं िुरातिंं भावंतिंं मखांतिंं गजांतिंांधिंांतिंं तमंतिंांतिंं भजे ॥१०॥
||श्री स्तोत्रऩरयजत||
जयत्वदभ्रिवभ्रम भ्रमद्भुजंगम्फु रद्ध गद्धगिद्विनगुमत्िंराल भाल हव्यवाि् । अशां िवहाय िटरहृत्य िरश्य िनन्दां,िािे रवथ च सुिनवायु मन्समाधौ
िधिमिद्धिमिद्ध िमध्वनन्मृदग ं तुंगमंगलध्विनक्रमप्रवर्वतत: प्रचण्ड ताण्डवः िशवः ॥११॥
दृषिद्विचत्रतल्ियो भुुजंगमौिििंमस्र जोगुटरष्ठरत्नलोष्ठयोः सुहृिद्विक्षिक्षयोः। अधाय हृत्-िंमल मध्य गतं िरे श,ं वाराणसी िुरिवत भज िवश्वनाधम् ॥ 7 ॥
तृणारववदचक्षुषोः प्रजामहीमहेन्रयोः समं प्रवतुयन्मनः िंदा सदािशवं भजे ॥१२॥
िंदा िनवलििनझुरी िनिंुं जिंोिरे वसन् िवमुिदुमुितः सदा िशरः्थमंजवल वहन् ।
रागािध दोष रिहतं ्वजनानुरागं,वैराग्य शािन्त िनलयं िगटरजा सहायं
िवमुिलोललोचनो ललामभाललग्निंः िशवेित मंत्रमुच्चरन् िंदा सुखी भवाम्यहम् ॥१३॥
आमं िह िनत्यमेव मुिमुिमोत्तम ्तवं िठन््मरन् ब्रुवन्नरो िवशुद्धमेित संततम्। माधुयु धैयु सुभगं गरलािभरामं,वाराणसी िुरिवत भज िवश्वनाधम् ॥ 8 ॥
हरे गुरौ सुभििमाशु याित नान्यथागवत िवमोहनं िह देहनां सुशंिंर्य वचतनम् ॥१६॥
िूजाऽवसानसमये दशवक्रत्रगीतं यः शम्भूिूजनिरम् िठित प्रदोषे।
त्य ि्थरां रथगजेंरतुरंगयुिां लक्ष्मी सदैव सुमुखीं प्रददाित शम्भुः ॥१७॥ वाराणसी िुर िते ्थवनं िशव्य,व्याख्यातम् ऄष्टिंिमदं िठते मनुष्य
॥ आित रावणिंृ तं िशव ताण्डव्तोत्रं सम्िूणुम् ॥ िवद्यां िश्रयं िविुल सौख्यमनन्त िंीर्तत,सम्प्राप्य देव िनलये लभते च मोक्षम् ॥

िवश्वनाधाष्टिं िवश्वनाधाष्टिंिमदं िुण्यं यः िठे ः िशव सिन्नधौ


गङ्गा तरङ्ग रमणीय जिा िंलािं ,गौरी िनरन्तर िवभूिषत वाम भागं
िशवलोिंमवाप्नोित िशवेनसह मोदते ॥
नारायण िप्रयमनङ्ग मदािहारं ,वाराणसी िुरिवत भज िवश्वनाधम् ॥ 1 ॥
========================
वाचामगोचरमनेिं गुण ्वरूिं,वागीश िवष्णु सुर सेिवत िाद िद्मं
वामेण िवग्रह वरे न िंलत्रवन्तं,वाराणसी िुरिवत भज िवश्वनाधम् ॥ 2 ॥ ||रलरताऩंचकभ ्||

भूताददिं भुजग भूषण भूिषताङ्गं,व्यािािञ्जनां बरधरं, जटिलं, ित्रनेत्रं प्रात: स्भयालभ रलरतालदनायवलन्दं ,वलम्फाधयं ऩथ
ृ र
ु भौक्ततकळोलबनावभ ् ।

िाशाङ्िंु शाभय वरप्रद शूलिावण,वाराणसी िुरिवत भज िवश्वनाधम् ॥ 3 ॥


आकणणदीघणनमनं भणणकुण्डराढ़्मं ,भन्दक्स्भतं भग
ृ भदोज्जज्जलरबारदे ळभ ्
।।1।।
सीतांशु शोिभत दिंरीि िवराजमानं,बालेक्षणातल िवशोिषत िञ्चबाणं
नागािधिा रिचत बासुर िंणु िूरं,वाराणसी िुरिवत भज िवश्वनाधम् ॥ 4 ॥
प्रातबणजालभ रलरताबज
ु कल्ऩलल्रीं ,यततांगर
ु ीमरवदं गलु रऩल्रलाढ़्माभ ् ।

िञ्चाननं दुटरत मत्त मतङ्गजानां ,नागान्तिंं धनुज िुङ्गव िन्नागानां भाणणतमशे भलरमांगदळोबभानां ,ऩुण्रेषुचाऩकुवुभेऴुवण
ृ ीदधानाभ ् ।।2।।
दावानलं मरण शोिं जरािवीनां,वाराणसी िुरिवत भज िवश्वनाधम् ॥ 5 ॥
प्रातनणभालभ रलरताचयणायवलन्दं ,बततेष्टदानननयतं बललवन्धऩ
ु ोतभ ् ।
तेजोमयं सगुण िनगुुणमिद्वतीयं,अनन्द िंन्दमिरािजत मप्रमेयं
नागात्मिंं सिंल िनष्िंलमात्म रूिं,वाराणसी िुरिवत भज िवश्वनाधम् ॥ 6 ॥ ऩणभावनाददवुयनामकऩूजनीमं ,ऩणभांकुळध्लजवुदळणनरांछनाढ़्मभ ् ।।3।।
||श्री स्तोत्रऩरयजत||
प्रात: स्तुले ऩयलळलां रलरतां बलानीं ,त्रय्मन्तलेणमवलबलां करुणानलणमाभ ् श्रीचक्राङ्ककत त्रफन्दभ
ु ध्मलवनतं श्रीभत्वबानामकीभ ् ।
श्रीभत्ऴण्भुखवलघ्नयाजजननीं श्रीभज्जजगन्भोदशनीं
वलश्लस्म वक्ृ ष्टवलरमक्स्थनतशे तब
ु त
ू ां ,वलणमेश्लयीं ननगभलाड़्भनवानतदयू ाभ ् भीनाषीं प्रणतोऽक्स्भ वंततभशं कारुण्मलायांननश्रधभ ् ॥ ३॥
।।4।।
श्रीभत्वुन्दयनामकीं बमशयां सानप्रदां ननभणरां
श्माभाबां कभरावनाश्रचणतऩदां नायामणस्मानुजाभ ् ।
प्रातलणदालभ रलरते तल ऩुण्मनाभ ,काभेश्लयीनत कभरेनत भशे श्लयीनत ।
लीणालेणुभद
ृ ङ्गलाणमयलवकां नानावलधाभक्म्फकां
श्रीळाम्बलीनत जगतांजननी ऩये नत ,लाग्दे लतेनतलचवा त्रत्रऩयु े श्लयीनत ।।5।। भीनाषीं प्रणतोऽक्स्भ वंततभशं कारुण्मलायांननश्रधभ ् ॥ ४॥
नानामोश्रगभुनीन्ररृक्न्नलवतीं नानाथणलवणश्रधप्रदां
म:श्रोकऩंचकलभदं रलरताक्म्फकामा:,वौबाग्मदं वुरलरतंऩठनत प्रबाते । नानाऩुष्ऩवलयाक्जतांनिमुगरां नायामणेनाश्रचणताभ ् ।
नादब्रह्भभमीं ऩयात्ऩयतयां नानाथणतत्लाक्त्भकां
तस्भैददानतरलरता झदटनतप्रवन्ना,वलणमांश्रश्रमं वलभरवौख्मभनन्तकीनतणभ ्
भीनाषीं प्रणतोऽक्स्भ वंततभशं कारुण्मलायांननश्रधभ ् ॥ ५॥
।।6।
इनत श्रीभत्ऩयभशं वऩरयव्राजकाचामणस्म,श्रीगोवलन्दबगलत्ऩूज्जमऩादलळष्मस्म
।।इनत श्रीभच्छं कयाचामणकृतं रलरताऩंचकं वम्ऩूणभ
ण ्।। श्रीभच्छं कयबगलत् कृतौ ,भीनाषी ऩञ्चयत्नं वम्ऩूणभ
ण ्।
=========================================================
॥ अथ भीनाषी ऩञ्चयत्नभ ् ॥
॥ आनंदरशयी ॥
उणमणबानु वशस्रकोदटवदृळां केमूयशायोज्जज्जलरां
बलानन स्तोतुं त्लां प्रबलनत चतलु बणनण लदनै्
त्रफम्फोष्ठठं क्स्भतदन्तऩंक्ततरुश्रचयां ऩीताम्फयारंकृताभ ् ।
प्रजानाभीळानक्स्त्रऩयु भथन् ऩंचलबयवऩ।
वलष्णुब्रह्भवुयेन्रवेवलतऩदां तत्लस्लरूऩां लळलां
न ऴडलब् वेनानीदण ळळतभख
ु ैयप्मदशऩनत-
भीनाषीं प्रणतोऽक्स्भ वंततभशं कारुण्मलायांननश्रधभ ् ॥ १॥
स्तदाऽन्मेऴां केऴां कथम कथभक्स्भन्नलवय्॥1॥
भुतताशायरवक्त्कयीटरुश्रचयां ऩूणेन्दल
ु तत्र प्रबां घत
ृ षीयराषाभधभ
ु धरु यभा कैयवऩ ऩदै -
लळञ्जन्नूऩुयककंककणणभणणधयां ऩणभप्रबाबावुयाभ ् । वलणलळष्मानाख्मेमो बलनत यवनाभात्रवलऴम्।
वलाणबीष्टपरप्रदां श्रगरयवत
ु ां लाणीयभावेवलतां तथा ते वौंदमं ऩयभलळलदृंगभात्रवलऴम्
भीनाषीं प्रणतोऽक्स्भ वंततभशं कारुण्मलायांननश्रधभ ् ॥ २॥ कथंकायं ब्रभ
ू ् वकरननगभागोचयगण
ु े॥2॥
श्रीवलणमां लळललाभबागननरमां ह्ींकायभन्त्रोज्जज्जलरां वख
ु े ते ताम्फर
ू ं नमनमग
ु रे कंजरकरा
रराटे काश्भीयं वलरवनत गरे भौक्ततकरता।
||श्री स्तोत्रऩरयजत||
स्पुयत्कांची ळाटी ऩथ
ृ क
ु दटतटे शाटकभमी कृऩाऩांगरोकं वलतय तयवा वाधच
ु रयते
बजालभ त्लां गौयीं नगऩनतककळोयीभवलयतभ॥3॥
् न ते मत
ु तोऩेषा भनम ळयणदीषाभऩ
ु गते।
वलयाजन्भन्दाय-रभ
ु कुवभ
ु शय- स्तनतटी न चेददष्टं दणमादनऩ
ु दभशो कल्ऩरनतका
नदण लीणानाद-श्रलणवलरवत्कुण्डरगण
ु ा। वलळेऴ् वाभान्मै् कथलभतयलल्रीऩरयकयै ्॥10॥
नतांगी भातंगी-रुश्रचयगनतबंगी बगलती भशान्तं वलश्लावं तल चयणऩंकेरुशमग
ु े
वती ळम्बोयम्बोरुशचटुरचषुवलणजमते॥4॥ ननधामाऽन्मन ् नैलाश्रश्रतलभश भमा दै लतभभ
ु े।
नलीनाकणभ्राजन्भणणकनकबऴ
ू ाऩरयकयै - तथावऩ त्लच्चेतो मदद भनम न जामेत वदमं
लत
णृ ांगीं वायं गीरुश्रचयनमनांगीकृतलळला। ननयारम्फो रम्फोदयजननन कंमालभ ळयणभ॥11॥

तडडत्ऩीता ऩीताम्फयरलरतभंजीयवब
ु गा अम् स्ऩळे रग्नं वऩदद रबते शे भऩदलीं
भभाऩणाण ऩण
ू ाण ननयलश्रधवख
ु ैयस्तु वभ
ु ख
ु ी॥5॥ मथा यथ्माऩाथ् ळश्रु चबलनत गंगौघलभलरतभ।्
दशभादे ् वम्बत
ू ा वर
ु लरतकयै ् ऩल्रलमत
ु ा तथा तत्तऩाऩैयनतभलरनभन्तभणभ मदद
वऩ
ु ष्ु ऩा भत
ु तालबभ्रणभयकलरता चारकबयै ्। त्लनम प्रेम्णावततं कमलभल न जामेत वलभरभ॥12॥

कृतस्थाणुस्थाना कुचपरनता वक्ू ततवयवा त्लदन्मस्भाददच्छावलऴमपरराबेन ननमभ
रुजां शन्त्री गन्त्री वलरवनत श्रचदानंदरनतका॥6॥ स्त्लभथाणनालभच्छाश्रधकभवऩ वभथाण वलतयण।
वऩणाणभाकीणां कनतऩमगण
ु ै् वादयलभश इनत प्राशु् प्रांच् कभरबलनाणमास्त्लनम भन-
श्रमन्त्मन्मे लल्रीं भभ तु भनतये लं वलरवनत। स्त्लदावततं नततंददलभश्रु चतभीळानन कुरु तत॥13॥

अऩणैका वेव्मा जगनत वकरैमत्ण ऩरयलत
ृ ् स्पुयन्नानायत्न-स्पदटकभमलबवत्त- प्रनतपरं
ऩयु ाणोऽवऩ स्थाणु् परनत ककर कैलल्मऩदलीभ॥7॥
् त्लदाकायं चंचंछळधयलळरावौधलळखयभ।्
वलधात्री धभाणणां त्लभलव वकराम्नामजननी भक
ु ंु द-ब्रह्भक्न्रप्रबनृ तऩरयलायं वलजमते
त्लभथाणनां बर
ू ं धनदनभनीमांनिकभरे। तलागायं यम्मं त्रत्रबल
ु नभशायाजगदृ शणी॥14॥
त्लभादद् काभानां जननन कृतकन्दऩणवलजमे ननलाव् कैरावे वलश्रधळत्तभखाणमा् स्तनु तकया्
वतां भत
ु तेफॉजं त्लभलव ऩयभब्रह्भभदशऴी॥8॥ कुटुम्फं त्रैरोतमं कृतकयऩट
ु ् लवणधननकय्।
प्रबत
ू ा बक्ततस्ते मदवऩ न भभारोरभनव- भशे ळ् प्राणेळस्तदलननधयाधीळतनमे
स्त्लमा तु श्रीभत्मा वदमभलरोतमोऽशभधुना। न ते वौबाग्मस्म कलाश्रचदवऩ भनागक्स्त तर
ु ना॥15॥
ऩमोद् ऩानीमं ददळनत भधयु ं चातकभख
ु े लऴ
ृ ो लण
ृ धो मानं वलऴभळनभाळा ननलवनं
बळ
ृ ं ळंके कैलाण वलश्रधलबयनन
ु ीता भभ भनत्॥9॥ श्भळानं क्रीडाबब
ू ज
ुण गननफशो बऴ
ू णवलश्रध्।
||श्री स्तोत्रऩरयजत||
वभग्रा वाभग्री जगनत वलददतैलं स्भयरयऩो- जमळम्
ु बननळम्
ु बकऩारधये , प्रणभालभ तु दे वल नयानतणशये ।।1।।
मणदेतस्मैश्लमं तल जननन वौबाग्मभदशभा॥16॥
अळेऴफह्भाण्ड-प्ररमवलश्रध-नैवश्रगणकभनत् जमचन्रददलाकयनेत्रधये, जम ऩालकबवू ऴतलतत्रलये ।

श्भळानेष्लावीन् कृतबलवतरेऩ् ऩळऩ


ु नत्।
जम बैयलदे शननरीनऩये ,जम अन्धकदै त्मवलळोऴकये ।।2।।
दधौ कण्ठे शाराशरभणखरबग
ू ोरकृऩमा
बलत्मा् वंगत्मा् परलभनत च कल्माणणकरमे॥17॥ जम भदशऴवलभददण नी ळर
ू कये ,जम रोकवभस्तकऩाऩशये ।
त्लदीमं वौन्दमं ननयनतळमभारोतम ऩयमा
लबमैलावीण गंगा जरभमतनु ळैरतनमे। जमदे वल वऩताभशवलष्णुनते,जम बास्कयळक्रलळयोलनते।।3।।
तदै तस्मास्तस्भाणलदनकभरं लीक्ष्म कृऩमा
प्रनतष्ठाभातन्लन ् ननजलळयलवलावेन श्रगरयळ्॥18॥ जम ऴण्भख
ु वामध
ु ईळनत
ु ,े जम वागयगालभनन ळम्बन
ु त
ु ।े
वलळारश्रीखण्डरलभग
ृ भदाकीणणघव
ु ण
ृ -
जम द्ु खदरयरवलनाळकये,जम ऩत्र
ु करत्रवललण
ृ श्रधकये ।।4।।
प्रवन
ू व्मालभश्रं बगलनत तलाभ्मंगवलररभ।्
वभादाम स्रष्टा चलरतऩदऩांवक्ू न्नजेकयै ् जम दे वल वभस्तळयीयधये ,जम नाकवलदलळणनी दख
ु शये ।
वभाधत्ते वक्ृ ष्टं वलफध
ु ऩयु ऩंकेरुशदृळाभ॥19॥

लवन्ते वानन्दे कुवलु भतरतालब् ऩरयलत
ृ े जम व्माश्रधवलनालळनी भोषकये,जम लांनछतदानमनी लवणश्रधलये ।।5।।
स्पुयन्नानाऩणभे वयलव करशं वालरवब
ु गे।
वखीलब् खेरन्तीं भरमऩलनान्दोलरतजरै् एतणव्मावकृतं स्तोत्रं म् ऩठे क्न्नमत्ळश्रु च्।
स्भये णमस्त्लां तस्म ज्जलयजननतऩीडाऽऩवयनत॥20॥
गश
ृ े ला ळण
ु धबालेन प्रीता बगलती वदा।।6।।
॥ इनत श्रीभच्छं कायाचामणवलयश्रचता आनन्दरशयी वभाप्तभ ् ॥

॥ श्री भशारक्ष्म्मष्टकभ ् ॥

श्री गणेळाम नभ्

।। बगलती स्तोत्रभ ्।। नभस्तेस्तू भशाभामे श्रीवऩठे वूयऩुक्जते ।


ळंख चक्र गदा शस्ते भशारक्ष्भी नभोस्तूते ॥ १ ॥

जम बगलनत दे वल नभो लयदे , जमऩाऩवलनालळनी फशुपरदे ।


||श्री स्तोत्रऩरयजत||
नभस्ते गरूडारूढे कोरावूय बमंकयी । त्रत्रकारं म् ऩठे क्न्नत्मं भशाळत्रवू लनाळनं ।
वलण ऩाऩ शये दे ली भशारक्ष्भी नभोस्तूते ॥ २ ॥ भशारक्ष्भीबणलेक्न्नत्मं प्रवन्ना लयदा ळुबा ॥११॥

वलणसे वलणलयदे वलणदष्ु ट बमंकयी । ॥इनतंरकृत श्रीभशारक्ष्म्मष्टकस्तल् वंऩण


ू ्ण ॥
वलण द्ु ख शये दे ली भशारक्ष्भी नभोस्तत
ू े ॥३ ॥
वयस्लती स्तोत्र
लवणधीफुणधीू प्रदे दे ली बुक्ततभुक्तत प्रदानमनी ।
भंत्रभूते वदा दे ली भशारक्ष्भी नभोस्तूते ॥ ४ ॥
मा कुन्दे न्दत
ु ऴ
ु ायशायधलरा मा ळुभ्रलस्त्राक्न्लता
आणमंतयदशते दे ली आणमळतती भशे श्लयी ।
मा लीणालयदण्डभक्ण्डतकया मा श्लेतऩणभावना ।
मोगजे मोगवंबूते भशारक्ष्भी नभोस्तूते ॥ ५ ॥

मा ब्रह्भाच्मुतळंकयप्रबनृ तलबदे लै: वदा लक्न्दता


स्थर
ू वूक्ष्भ भशायौरे भशाळतती भशोदये ।
वा भां ऩातु वयस्लती बगलती नन:ळेऴजाडमाऩशा ।।1।।
भशाऩाऩ शये दे ली भशारक्ष्भी नभोस्तूते ॥ ६ ॥

आळावु याळीबलदं गलल्रीबावैल दावीकृतदग्ु धलवन्धभ


ु ।
ऩणभावनक्स्थते दे ली ऩयब्रम्शस्लरूवऩणी ।
भन्दक्स्भतैननणक्न्दतळायदे न्दं ु लन्दे sयवलन्दावनवन्
ु दरय त्लाभ ।।2।।
ऩयभेलळ जगन्भातयण भशारक्ष्भी नभोस्तूते ॥ ७ ॥

ळायदा ळायदाम्बोजलदना लदनाम्फुजे ।


श्लेतांफयधये दे ली नानारंकाय बूवऴते ।
वलणदा वलणदास्भाकं वक्न्नश्रधं वक्न्नश्रधं कक्रमात ।।3।।
जगक्त्स्थते जगन्भातण भशारक्ष्भी नभोस्तत
ू े ॥ ८ ॥
वयस्लतीं च तां नौलभ लागश्रधष्ठातद
ृ े लताभ ।
भशारक्ष्म्मष्टकस्तोत्रं म् ऩठे त ् बक्ततभान्नय् ।
दे लत्लं प्रनतऩणमन्ते मदनुग्रशतो जना: ।।4।।
वलणलवणधीभलाप्नोनत याज्जमं प्राप्नोनत वलणदा ॥ ९ ॥

ऩातु नो ननकऴग्राला भनतशे म्न: वयस्लती ।


एककारे ऩठे क्न्नत्मं भशाऩाऩवलनाळनं ।
प्रासेतयऩरयच्छे दं लचवैल कयोनत मा ।।5।।
णवलकारं म् ऩठे क्न्नत्मं धनधान्म वभक्न्लत् ॥१०॥
||श्री स्तोत्रऩरयजत||
ळुतरां ब्रह्भवलचायवायऩयभाभाणमां जगणव्मावऩनीं वयस्लत्मै नभो ननत्मं बरकाल्मै नभो नभ: ।
लीणाऩुस्तकधारयणीभबमदां जाडमान्धकायाऩशाभ । लेदलेदान्तलेदांगवलणमास्थानेभ्म: एल च ।।13।।
शस्ते स्पादटकभालरकां च दधतीं ऩणभावने वंक्स्थतां
वयस्लनत भशाबागे वलणमे कभररोचने ।
लन्दे तां ऩयभेश्लयीं बगलतीं फुणश्रधप्रदां ळायदाभ ।।6।।
वलणमारुऩे वलळाराक्षष वलणमां दे दश नभोsस्तु ते ।।14।।
लीणाधये वलऩर
ु भंगरदानळीरे, बततानतणनालळनन वलरयंश्रचशयीळलन्णमे ।
मदषयं ऩदं भ्रष्टं भात्राशीनं च मणबलेत ।
कीनतणप्रदे sणखरभनोयथदे भशाशे , वलणमाप्रदानमनन वयस्लनत नौलभ ननत्मभ
तत्वलं षम्मतां दे वल प्रवीद ऩयभेश्लरय ।।15।।
।।7।।

॥ दे व्मा आयात्रत्रकभ ् ॥
श्लेताब्जऩूणवण लभरावनवंक्स्थते शे , श्लेताम्फयालत
ृ भनोशयभंजुगात्रे ।
म दे वल जम दे वल जम भोशनरूऩे । भालभश जननन वभुणधय ऩनततं
उणमन्भनोसलवतऩंकजभंजुरास्मे, वलणमाप्रदानमनन वयस्लनत नौलभ ननत्मभ
बलकूऩे ॥ ध्रल
ु ऩदभ ् ॥
।।8।।
प्रलयातीयननलालवनन ननगभप्रनतऩाणमे,ऩायालायवलशारयणण नायामणणह्लणमे ।
भातस्त्लदीमऩदऩंकजबक्ततमुतता, मे त्लांबजक्न्त ननणखरानऩयाक्न्लशाम । प्रऩञ्चवाये जगदाधाये श्रीवलणमे ,प्रऩन्नऩारनननयते भुननलन्ृ दायाध्मे ॥ १॥
ते ननजणयत्ललभश माक्न्त करेलये ण, बूलक्ह्नलामुगगनाम्फुवलननलभणतेन ।।9।। जम दे वल जम दे वल जम भोशनरूऩे ।भालभश जननन वभुणधय ऩनततं
बलकूऩे ॥
भोशान्धकायबरयते ह्दमे भदीमे, भात: वदै ल कुरु लावभुदायबाले ।
ददव्मवुधाकयलदने कुन्दोज्जज्जलरयदने,ऩदनखननक्जणतभदनेभधक
ु ै टबकदने ।
स्लीमाणखरालमलननभणरवप्र
ु बालब:, ळीिं वलनाळम भनोगतभन्धकायभ वलकलवतऩञ्कजनमने ऩन्नगऩनतळमने,खगऩनतलशने गशने
।।10।।
वङ्कटलनदशने ॥ २॥
जम दे वल जम दे वल जम भोशनरूऩे ।भालभश जननन वभुणधय ऩनततं
ब्रह्भा जगत वज
ृ नत ऩारमतीक्न्दये ळ:, ळम्बुवलणनाळमनत दे वलतल प्रबालै: ।
बलकूऩे ॥
न स्मात्कृऩा मदद तल प्रकटप्रबाले, न स्मु: कथंश्रचदवऩ ते ननजकामणदषा:
भञ्जीयाङ्ककतचयणे भणणभुतताबयणे,कङ्चकु कलस्त्रालयणे लतत्राम्फुजधयणे
।।11।।
ळक्राभमबमशयणे बूवुयवुखकयणे,करूणां कुरू भे ळयणे गजनक्रोणधयणे
रक्ष्भीभेधा धया ऩक्ु ष्टगौयी तक्ु ष्ट: प्रबा धनृ त: । ॥ ३॥
जम दे वल जम दे वल जम भोशनरूऩे ।भालभश जननन वभुणधय ऩनततं
एतालब: ऩादश तनुलबयष्टालबभां वयस्लनत ।।12।। बलकूऩे ॥
||श्री स्तोत्रऩरयजत||
नछत्त्ला याशुग्रीलां ऩालव त्लं वलफुधान ्,ददालव भत्ृ मुभननष्टं ऩीमूऴं वलफुधान ्। आतणत्राणऩयामण् व् बगलान ् नायामणो भे गनत् ॥ ५ ॥
वलशयलव दानलऋणधान ् वभये वंलवणधान ्,भध्लभुनीश्लयलयदे ऩारम मत्ऩादाब्जनखोदकं त्रत्रजगतां ऩाऩौघवलध्लंवनभ ्

वंलवणधान ् ॥ ४॥ मन्नाभाभत
ृ ऩयू कं च वऩफतां वंवायवंतायकभ ् ।
ऩाऴाणोऽवऩ मदङ्निऩणभयजवा ळाऩान्भन
ु ेभोश्रचत्
जम दे वल जम दे वल जम भोशनरूऩे ।भालभश जननन वभुणधय ऩनततं
आतणत्राणऩयामण् व् बगलान ् नायामणो भे गनत् ॥ ६ ॥
बलकूऩे ॥
वऩत्रा भ्रातयभुत्तभावनगतं चौत्तानऩाददध्रल
ुण ो दृष्ट्ला
॥ इनत दे व्मा आयात्रत्रकं वभाप्तभ ् ॥
तत्वभभारुरुषुयधत
ृ ो भात्रालभानं गत् ।
श्रीनायामणाष्टकभ ् मं गत्ला ळयणं मदाऩ तऩवा शे भादरलवंशावनभ ्
लात्वल्मादबमप्रदानवभमादाताणनतणननलाणऩणा- आतणत्राणऩयामण् व् बगलान ् नायामणो भे गनत् ॥ ७ ॥
दौदामाणदघळोऴणादगणणतश्रेम्ऩदप्राऩणात ् । वॆव्म् आताण् वलऴण्णा् लळश्रथराश्च बीता घोये ऴु
श्रीऩनतये क एल जगताभेतऽे बलन ् वाक्षषण्प्रह्रादश्च च व्माश्रधऴु लतणभाना् ।वङ्कीत्मण नायामण ळब्दभात्रभ ्
वलबीऴणश्च करययाट् ऩाञ्चाल्मशल्मा ध्रुल् ॥ १ ॥ वलभत
ु तद्ु खा् वणु खनो बलक्न्त ॥ ८ ॥
प्रह्रादाक्स्तमदीश्लयो लद शरय् वलणत्र भे दळणम स्तम्बे
चैललभनत ब्रल
ु न्तभवयु ं तत्रावलयावीणधरय् । ननत्म ऩाठ के लरए बगलान लळल का नाभालल्मष्टकभ ्
लषस्तस्म वलदायमन ् ननजनखै् लात्वल्मभाऩादमन ्
शे चन्रचड
ू भदनान्तक ळर
ू ऩाणे
आतणत्राणऩयामण् व् बगलान ् नायामणो भे गनत् ॥ २ ॥
श्रीयाभात्र वलबीऴणोऽमभनघो यषोबमादागत् स्थाणो श्रगयीळ श्रगरयजेळ भशे ळ ळम्बो।
वग्र
ु ीलानम ऩारमैनभधन
ु ा ऩौरस्त्मभेलागतभ ् । बूतेळ बीतबमवूदन भाभनाथं
इत्मत
ु त्लाबमभस्म वलणवलददतं मो याघलो दत्तलान ् वंवायद:ु खगशनाज्जजगदीळ यष।।१।।
आतणत्राणऩयामण् व् बगलान ् नायामणो भे गनत् ॥ ३ ॥
नक्रग्रस्तऩदं वभण
ु धत
ृ कयं ब्रह्भादमो बो वयु ा् शे ऩालणतीरृदमलल्रब चन्रभौरे
ऩाल्मन्तालभनत दीनलातमकरयणं दे लेष्लळततेऴु म् । बूताश्रधऩ प्रभथनाथ श्रगयीळजाऩ।
भा बैऴीरयनत मस्म नक्रशनने चक्रामध
ु ् श्रीधय् शे लाभदे ल बल रुर वऩनाकऩाणे
आतणत्राणऩयामण् व् बगलान ् नायामणो भे गनत् ॥ ४ ॥ वंवायद:ु खगशनाज्जजगदीळ यष।।२।।
बो कृष्णाच्मत
ु बो कृऩारम शये बो ऩाण्डलानां वखे
तलालव तलालव वम
ु ोधनादऩरृतां बो यष भाभातयु ाभ ् । शे नीरकण्ठ लऴ
ृ बध्लज ऩंचलतत्र
इत्मत
ु तोऽषमलस्त्रवंबत
ृ तनुं मोऽऩारमणरौऩदीभ ् रोकेळ ळेऴलरमं प्रभथेळ ळलण।
||श्री स्तोत्रऩरयजत||
शे धज
ू ट
ण े ऩळुऩते श्रगरयजाऩते भां शे वलश्लफन्धु करुणाभम दीनफन्धो
वंवायद:ु खगशनाज्जजगदीळ यष।।३।। वंवायद:ु खगशनाज्जजगदीळ यष।।८।।

शे वलश्लनाथ लळल ळंकय दे लदे ल गौयीवलरावबलनाम भशे श्लयाम


गंगाधय प्रभथनामक नक्न्दकेळ। ऩंचाननाम ळयणागतयषकाम।
फाणेश्लयान्धकरयऩो शय रोकनाथ ळलाणम वलणजगताभश्रधऩाम तस्भै
वंवायद:ु खगशनाज्जजगदीळ यष।।४।। दारयरमद:ु खदशनाम नभ: लळलाम।।९।।

लायाणवीऩुयऩते भणणकणणणकेळ ।। इनत श्रीभच्छं कयाचामण वलयश्रचतं लळलनाभालल्मष्टकं वम्ऩूणभ


ण ् ।।
लीये ळ दषभखकार वलबो गणेळ।
वलणस वलणरृदमैकननलाव नाथ
वंवायद:ु खगशनाज्जजगदीळ यष।।५।।
ऩयभेश्लय स्तुनत वय स्तोत्र
श्रीभन ् भशे श्लय कृऩाभम शे दमारो
शे व्मोभकेळ लळनतकण्ठ गणाश्रधनाथ।
ळुधोलव थ्लमी ननगभ फह्मभर भमं,
बस्भांगयाग नक
ृ ऩारकराऩभार
प्रऩञ्चं ऩस्मक्न्थ भ्रभऩयलवव ऩाऩ ननयथा,
वंवायद:ु खगशनाज्जजगदीळ यष।।६।।
फदशस्थेभ्म क्रुथ्ल स्लऩद वयणं भान्म वलबो,

कैरावळैरवलननलाव लऴ गजेन्र दृष्टं थेम वयनाध धन्मं स्लऩधधभ ्. 1


ृ ाकऩे शे
भत्ृ मंज
ु म त्रत्रनमन त्रत्रजगक्न्नलाव।
न स्रुष्तेस्थे शननमणदददश कृऩम अथोललवचभां,
नायामणवप्रम भदाऩश ळक्ततनाथ
ठ्लमनेक गुप्थ लमवनलभश्रथ थेक्स्थ स्रुश्रथ ऩधे ,
वंवायद:ु खगशनाज्जजगदीळ यष।।७।।
अथो भभुधथुं घातम भनम दृक्ष्टं वुवलभरं ,

वलश्लेळ वलश्लबलनाळक वलश्लरूऩ न रयतथं भम मच्ग्नां स्लनयथ कथुं बल शये . 2

वलश्लात्भक त्रत्रबुलनैकगुणालबलेळ।
कधाशं बो स्ललभन ् ननमथ भनस्थ्लाभ ् ह्ुश्रध बज -,
न्न बरे वंवाये ह्मनलयथा दखु ेश्रथ वलयव,
||श्री स्तोत्रऩरयजत||
रबेमं थां वंश्रथ ं ऩयभ भुननलबय म ह्मश्रधगथ, इश्रथ जञाथे थथ्ले बलश्रथच ऩय वंस्रुश्रथ रमा,
धमां क्रुथ्लभम ् थ्लभ ् वलथाय ऩय वंश्रथ ं बल शये . 3 ढथस्थथ्ल सानं भनम वलघतमेस्थ्लभ ् दश कृऩम. 8

वलधया चेद वलस्लभ ् स्रज


ु श्रथ स्रज ु कृश्रथ ,ं
ु थां भम ळब अनधौ वंवाये जनन भथ
ृ भमे दणु खथ भना,
वलदस्
ु चेत् ऩथा भालथु जनन भध
ृ ोय दख
ु जरधे , भभ
ु ष
ु ु वत् कक्श्चण बजश्रथ दश गरु
ु ं सान ऩयभं,
शय वंशथाण वंशयथु भभ ळोकं वजनकं, तथो ज्जनथ्ल मं लै थध
ु श्रथन ऩन
ु करेव ननलशै ,
मधाशं भत
ु था स्मां ककभवऩ थु थधा थेम वलध धथां. 4 बजेऽशं थान्दे लं बलश्रथ च ऩयो मस्म बजणत्. 9

अशं ब्रह्भनन्दस्थ्लभवऩ च थाधख्म वुवलश्रधत् -, वललेका लैयाग्मं न च वभध भाध्मा ळदऩये ,


स्थाथोशं त्रफन्धानो कधभऩ ् बलथ स्रुश्रथ दृव, भुभुषा भम नक्स्थ प्रबलश्रथ कधं सान भभरं,
थधा चेधनीं थ्लभ ् थ्लनम भभ वलबेधस्म जननीं, अथ वंवयब्धे स्थय वयणीं भां उऩददवन,
श्र्ल भामां वंलामण प्रबाल भभ बेधं ननयलवथ.ुं 5 श्र्लफुश्रधभ ् स्रोश्रथ ं भम वलथाय बगलभ ् स्थ्लभ ् दश कृऩम. 10

कदाशं शे म श्र्ललभन ्, जनन भश्रृ थ बमं, दख


ु ननत्रफडं, कदाशं बो स्ललभन ्, ननगभभा ननलेध्मं लळल भमं,
बलं दशथ्ल वथ्मो नल यथ वुखे स्लथ्भ लऩुवऴ, श्रचदानन्दं ननत्मं स्रुश्रथ रृथा ऩरयचेधा ननलशं ,
यभे थाक्स्भन ननत्मं ननणखर भुनमो ब्रह्भ यलवक, ठ्लम्र्था लबन्नं थ्लाभ ् अलबयाभ इशाथ्भन्म वलयथं,
यभन्थे मक्स्भं स्थे कृथा वकर कृत्म मश्रथ लय. 6 भनीऴाभेलं भम वपरम लदान्म स्लक्रुऩम. 11

ऩदन्थ्मेके वस्रं ननगभभा ऩये थाल्ऩयथाम, मदथं वलं लै वप्रम भस्वध


ू नाश्रध प्रबलश्रथ,
मजन्थ्मन्मे थ्लाभ ् लै धधदश्रधस्च ऩदाथं स्थ्ल दशथान, श्र्लमभ ् नान्मथेदश वप्रम इश्रथ च लेधे प्रवलश्रधथं,
अशन्थु स्ललभम्स्थे वयनभगभं वंस्रश्रु थ बमा, व आत्भा वलेऴां जनन भश्रृ थ भथं लेद गददथ,
ध्मधा थेम प्रीश्रथ स्मश्रधथकय तदथ्लभ ् कुरु वलबो. 7 स्थथ
ु ोशं थं लेध्मं वथथभभरं मालभ वयणं. 12

अशं ज्जमोश्रथय ननथ्मो गगनलभल थरुऩथ वुख भमा, भमा थ्मतथं वलं कदं अलब बलेद स्लथ्भक्म्नभश्रथ,
स्रुश्रथ लवधोक्ध्लथ कधभवऩ न लबन्नोक्स्थ वलधथ
ु , श्र्थ्लधीम भामा भां प्रश्रथ थु वलऩयीथं क्रुथलश्रथ,
||श्री स्तोत्रऩरयजत||
थाथोशं ककंकुमं नदश भभ भदश तलावऩ चयश्रथ, ऋवऴयक्ग्न कुभायस्तु नाम्नां छ्नन्दो जगत्मवौ ।
धमां क्रुथ्ला नाध श्र्लऩद चयणं दे दश लळलधं. 13 श्री कृश्णास्मं दे लता च फीजं कारुणणक् प्रबु् ॥५॥

नागा दै थ्मा कीवा बल जरश्रध ऩायं दश गलभथा, वलननमोगो बक्ततमोग प्रनतफंध वलनाळने ।
श्र्त्लमा चान्मे स्ललभन ् ककभवऩ वंमेक्स्भम्चनमथालान, कृष्णाधयाभत
ृ ास्लादलवणश्रधयत्र न वंळम् ॥६॥
न शे रां थ्लभ ् कुरुअस्थ्लमी ननदशथ्व वलण भनम वलबो,
आनंद् ऩयभानंद् श्रीकृष्णस्मं कृऩाननश्रध् ।
न दशथ्ला अशं दशथ्लाकभवऩ वयणं नान्मगथं. 14
दै लोणधायप्रमत्नात्भा स्भनृ तभात्रानतणनाळन् ॥७॥
अनन्थाध्म वलसान गुण जरधेस्थान्थभगभ,
श्री बागलत गढ
ू ाथण प्रकाळन ऩयामण् ।
ननाथ ऩायं मामाथाल गुण गणानां कधभमं,
वाकाय ब्रह्भलादै क स्थाऩको लेदऩायग् ॥८॥
गण
ृ ान मलश्रधथ्लजनन भश्रृ थ भधो मश्रथ ऩयभां,
गश्रथ ं मोगी प्राप्मलभश्रथ भनलव फुध्लाशभनलभ ्. 15
भामालाद ननयाकताण वलणलाद ननयावकृत ।
बक्ततभागाणब्जभातणण्ड् स्त्रीळूराणमुदधनृ तषभ् ॥९॥
श्री वलोत्तभ स्तोत्र

अंगीकृतमैल गोऩीळलल्रबीकृतभानल् ।
प्राकृत धभाणनाश्रमभ प्राकृत ननणखर धभण रूऩलभनत ।
अंगीकृतौ वभमाणदो भशाकारुणणको वलबु् ॥१०॥
ननगभ प्रनतऩाणमभं मत्तच्छुणधं वाकृत वतौलभ ॥१॥

अदे मदानदषश्च भशोदायचरयत्रलान ।


कलरकार तभश्छन्न दृक्ष्टत्ला णवलदऴ
ु ाभवऩ ।
प्राकृतानक
ु ृ नतव्माज भोदशतावयु भानऴ
ु ् ॥११॥
वंप्रत्म वलऴमस्तस्म भाशात्म्मं वभबूदबुवल॥२॥

लैश्लानयो लल्रबाख्म् वरऩ


ू ो दशतकृत्वताभ ।
दममा ननज भाशात्म्मं करयष्मन्प्रकटं शरय् ।
जनलळषाकृते कृष्ण बक्ततकृन्न णखरेष्टद् ॥१२॥
लाण्मा मदा तदा स्लास्मं प्रादब
ु त
ूण ं चकाय दश ॥३॥

वलणरषण वम्ऩन्न् श्रीकृष्णसानदो गरु


ु ् ।
तदत
ु तभवऩ दफ
ु ोधं वुफोधं स्माणमथा तथा ।
स्लानन्दतक्ु न्दर् ऩणभदरामतवलरोचन् ॥१३॥
तन्नाभाष्टोयतयळतं प्रलक्ष्माम्मणखराघरृत ॥४॥
||श्री स्तोत्रऩरयजत||
कृऩादृग्लक्ृ ष्टवंरृष्ट दावदावी वप्रम् ऩनत् । ऩनतव्रताऩनत् ऩायरौकककैदशक दानकृत ।
योऴदृतऩात वंप्रुष्टबततणवलड बतत वेवलत् ॥१४॥ ननगूढरृदमो नन्म बततेऴु सावऩताळम् ॥२३॥

वख
ु वेव्मो दयु ायाध्मो दर
ु ब
ण ांश्रध्रवयोरुश् । उऩावनाददभागाणनत भग्ु ध भोश ननलायक् ।
उग्रप्रताऩो लातवीधु ऩरू यता ळेऴवेलक् ॥१५॥ बक्ततभागे वलणभागण लैरषण्मानब
ु नू तकृत ॥२४॥

श्री बागलत ऩीमूऴ वभुर भथनषभ् । ऩथ


ृ तळयण भागोऩदे ष्टा श्रीकृष्णशादण वलत ।
तत्वायबूत यावस्त्री बाल ऩूरयत वलग्रश् ॥१६॥ प्रनतषण ननकंु ज स्थरीरा यव वुऩूरयत् ॥२५॥

वाक्न्नध्मम्भात्रदत्तश्रीकृष्णप्रेभा वलभक्ु ततद् । तत्कथाक्षषप्तश्रचतस्त णवलस्भत


ृ न्मो व्रजवप्रम् ।
यावरीरैकतात्ऩमण् कृऩमैतत्कथाप्रद् ॥१७॥ वप्रमव्रजक्स्थनत् ऩुक्ष्टरीराकताण यश् वप्रम् ॥२६॥

वलयशानुबलैकाथणवलणत्मागोऩदे ळक् । बततेच्छाऩूयक् वलाणसात रीरोनतभोशन्।


बतत्माचायोऩदे ष्टा च कभणभागणप्रलतणक्॥१८॥ वलाणवततो बततभात्रावतत् ऩनततऩालन् ॥२७॥

मागादौ बक्ततभागैक वाधनत्लोऩदे ळक् । स्लमळोगानवंशऋष्ठऋदमाम्बोजवलष्टय् ।


ऩूणाणनन्द् ऩूण्काणभो लातऩनतवलणफुधेश्लय् ॥१९॥ मळ् ऩीमूष्रशयीप्रावलतान्मयव् ऩय् ॥२८॥

कृष्णनाभवशस्त्रस्म लतता बततऩयामण् । रीराभत


ृ यवाराणरॊकृताणखरळयीयबत
ृ ।
बतत्माचायोऩदे ळाथण नानालातम ननरूऩक् ॥२०॥ गोलधणनक्स्थत्मत्ु वाशल्रीरा प्रेभऩरू यत् ॥२९॥

स्लाथो क्ज्जझताणखरप्राणवप्रमस्तादृळलेक्ष्टत् । मसबोतता मसकताण चतुलग


ण ण वलळायद् ।
स्लदावाथण कृताळेऴ वाधन् वलणळक्ततधॄक ॥२१॥ वत्मप्रनतसक्स्त्रगुणोतीतो नमवलळायद् ॥३०॥

बवु ल बक्तत प्रचायै ककृते स्लान्लमकृक्त्ऩता । स्लकीनतणलणणधनस्तत्ल वत्र


ू बाष्मप्रदळणक् ।
स्ललंळे स्थावऩताळेऴ स्लभशात्म्म् स्भमाऩश् ॥२२॥ भामालादाख्मतर
ू ाक्ग्नब्रणह्भलादननरूऩक् ॥३१॥
||श्री स्तोत्रऩरयजत||
अप्राकृताणखराकल्ऩ बूवऴत् वशजक्स्भत् । वभयळलभतदळकण्ठ जम जमदे ल शये ॥ ६॥
त्रत्ररोकीबूऴणं बूलभबाग्मं वशजवुन्दय् ॥३२॥
अलबनलजरधयवुन्दय धत
ृ भन्दय ए ।
अळेऴबतत वंप्राथ्मण चयणाब्ज यजोधन् । श्रीभुखचन्रचकोय जम जमदे ल शये ॥ ७॥
इत्मानंद ननधे् प्रोततां नाम्नाभष्टोत्तयं ळतभ ॥३३॥ श्रीजमदे लकलेरयदं कुरुते भद
ु भ् ए ।
भङ्गरभज्ज
ु ज्जलरगीतं जम जमदे ल शये ॥ ८॥
श्रण
ृ धावलळुणध फुणश्रधमण् ऩठत्मनुददनं जन् ।
व तदे कभना् लवणश्रधभुततां प्राप्नोत्मवंळमभ ॥३४॥
श्रीदळालतायस्तोत्रभ
तदप्राप्तौ लथ
ृ ा भोष स्तदप्तौतदगताथणता ।
अत् वलोत्तभं स्तोत्रं जप्मं कृष्ण यवाश्रथणलब् ॥३५॥
प्ररमऩमोश्रधजरे धत
ृ लानलव लेदभ । वलदशतलदशत्रचरयत्रभखेदभ ।
केळल धत
ृ भीनळयीय जम जगदीळ शये ।।1।।
॥ इनत श्रीभदक्ग्नकुभायप्रोततं श्री वलोत्तभस्तोत्रं वम्ऩूणभ
ण ॥

क्षषनतयनतवलऩुरतये तल नतष्ठनत ऩष्ृ ठे । धयणणधयणककणचक्रगरयष्ठे ।


भंगर श्रगत
केळल धत
ृ कच्छऩरुऩ जम जगदीळ शये ।।2।।
श्रश्रतकभराकुचभण्डर धत
ृ कुण्डर ए ।
लवनत दळनलळखये धयणी तल रग्ना । ळलळनन करंकरेल ननभग्ना ।
कलरतरलरतलनभार जम जमदे ल शये ॥ १॥
केळल धत
ृ वक
ू यरूऩ जम जगदीळ शये ।।3।।
ददनभणणभण्डरभण्डन बलखण्डन ए ।
भनु नजनभानवशं व जम जमदे ल शये ॥ २॥
तल कयकभरलये नखभणबुतश्रग
ं ृ भ । दलरतदशयण्मकलळऩुतनुबग
ृ ंभ ।
कालरमवलऴधयबञ्जन जनयञ्जन ए ।
केळल धत
ृ नयशरयरूऩ जम जगदीळ शये ।।4।।
मदक
ु ु रनलरनददनेळ जम जमदे ल शये ॥ ३॥
भधभ
ु यु नयकवलनाळन गरुडावन ए । छरमलव वलक्रभणे फलरभणबुतलाभन । ऩदनखनीयजननतजनऩालन ।
वयु कुरकेलरननदान जम जमदे ल शये ॥ ४॥ केळल धत
ृ लाभनरुऩ जम जगदीळ शये ।।5।।
अभरकभरदररोचन बलभोचन ए ।
त्रत्रबल षत्रत्रममरुश्रधयभमे जगदऩगतऩाऩभ । वनऩमलवऩमलव ळलभतबलताऩभ ।
ु नबलनननधान जम जमदे ल शये ॥ ५॥
जनकवुताकृतबूऴण क्जतदऴ केळल धत
ृ बग
ृ ुऩनतरूऩ जम जगदीळ शये ।।6।।
ू ण ए ।
||श्री स्तोत्रऩरयजत||
वलतयलव ददषु यणे ददतऩनतकभनीमभ । दळभुखभौलरफलरं यभणीमभ । वंवायकूऩ-भनतघोयभगाधभर
ू ं वम्प्राप्म द्ु खळत-वऩणवभाकुरस्म।
केळल धत
ृ यघुऩनतलेऴ जम जगदीळ शये ।।7।।
दीनस्म दे ल कृऩणाऩदभागतस्म रक्ष्भीनलृ वंश भभ दे दश कयालरम्फभ॥4॥

लशलव लऩऴ
ु े वलळदे लवनं जरदाबभ । शरशनतबीनतलभलरतमभन
ु ाबभ ।
केळल धत
ृ शरधयरूऩ जम जगदीळ शये ।।8।। वंवाय-वागय वलळार-कयारकार-नक्रग्रशग्रवन-ननग्रश-वलग्रशस्म।

ननन्दलव मसवलधेयशश श्रनु तजातभ । वदमरृदमदलळणतऩळुघातभ । व्मग्रस्म यागदवनोलभणननऩीडडतस्म रक्ष्भीनलृ वंश भभ दे दशकयालरम्फभ॥5॥

केळल धत
ृ फुणधळयीय जम जगदीळ शये ।।9।।
वंवायलष
ृ -बलफीजभनन्तकभण-ळाखाळतं कयणऩत्रभनंगऩष्ु ऩभ।्
म्रेच्छननलशननधने करमलवकयलारभ । धभ
ू केतलु भल ककभवऩ कयारभ ।
आरुह्म द्ु खपलरत ऩततो दमारो रक्ष्भीनलृ वंशभ दे दशकयालरम्फभ॥6॥

केळल धत
ृ कक्ल्कळयीय जम जगदीळ शये ।।10।।
वंवायवऩणघनलतत्र-बमोग्रतीव्र-दं ष्राकयारवलऴदग्ध-वलनष्टभत
ू ।े

श्रीजमदे लकलेरयदभुददतभुदायभ । श्रण


ृ ु वुखदं ळुबदं बलवायभ ।
नागारयलाशन-वध
ु ाक्ब्धननलाव-ळौये रक्ष्भीनलृ वंशभभदे दशकयालरम्फभ॥7॥

केळल धत
ृ दळवलधरूऩ जम जगदीळ शये ।।11।।
वंवायदालदशनातयु -बीकयोरु-ज्जलारालरीलबयनतदग्धतनरु
ु शस्म।
रक्ष्भी नलृ वंश स्तोत्रभ ्

त्लत्ऩादऩणभ-वयवीळयणागतस्म रक्ष्भीनलृ वंश भभ दे दश कयालरम्फभ॥8॥



श्रीभत्ऩमोननश्रधननकेतन चक्रऩाणे बोगीन्रबोगभणणयं क्जतऩण्
ु मभत
ू ।े
वंवायजारऩनततस्म जगक्न्नलाव वलेक्न्रमाथण-फडडळाथणझऴोऩभस्म।

मोगीळ ळाश्लतळयण्मबलाक्ब्धऩोतरक्ष्भीनलृ वंशभभदे दशकयालरम्फभ॥1॥


प्रत्खक्ण्डत-प्रचुयतारक
ु -भस्तकस्म रक्ष्भीनलृ वंश भभ दे दशकयालरम्फभ॥9॥

ब्रम्शे न्र-रुर-भरुदकण-ककयीट-कोदट-वंघट्दटतांनि-कभराभरकाक्न्तकान्त।
वायबी-कयकयीन्रकरालबघात-ननक्ष्ऩष्टभभणलऩऴ
ु ् वकरानतणनाळ।

रक्ष्भीरवत्कुचवयोरुशयाजशं व रक्ष्भीनलृ वंश भभ दे दश कयालरम्फभ॥2॥



प्राणप्रमाणबलबीनतवभाकुरस्मरक्ष्भीनलृ वंशभभ दे दश कयालरम्फभ॥10॥

वंवायघोयगशने चयतो भयु ाये भायोग्र-बीकय-भग


ृ प्रलयाददण तस्म।
अन्धस्म भे रृतवललेकभशाधनस्म चौये ् प्रबो फलर लबरयक्न्रमनाभधेम।ै

आतणस्म भत्वय-ननदाघ-ननऩीडडतस्मरक्ष्भीनलृ वंशभभदे दशकयालरम्फभ॥3॥



भोशान्धकूऩकुशये वलननऩानततस्म रक्ष्भीनलृ वंशभभदे दशकयालरम्फभ॥11॥

रक्ष्भीऩते कभरनाथ वयु े ळ वलष्णो लैकुण्ठ कृष्ण भधव
ु द
ू न ऩष्ु कयाष।
||श्री स्तोत्रऩरयजत||
ब्रह्भण्म केळल जनादण न लावद
ु े ल दे लेळ दे दश कृऩणस्म कयालरम्फभ॥12॥
् स्लरीरमा जगत्त्रातुभावलबत
ूण भजं वलबुभ ् ॥3॥
मन्भाममोक्जणतलऩ्ु प्रचुयप्रलाशभग्नाथभत्र ननफशोरुकयालरम्फभ।्
याभयषां ऩठे त्प्रास् ऩाऩघ्नीं वलणकाभदाभ ् ।
रक्ष्भीनलृ वंशचयणाब्जभधुलतेत स्तोत्र कृतं वख
ु कयं बवु ल ळंकये ण॥13॥
॥ इनत श्रीभच्छं कयाचामाणकृतं रक्ष्भीनलृ वंशस्तोत्रं वंऩण ण ्॥
ू भ लळयो भे याघल् ऩातु बारं दळयथात्भज् ॥4॥

वलननमोग् कौवल्मेमो दृळौ ऩातु वलश्लालभत्रवप्रम् श्रत


ु ी ।

अस्म श्रीयाभयषास्तोत्रभन्त्रस्म फुधकौलळक ऋवऴ्। श्री वीतायाभचंरो िाणं ऩातु भखत्राता भुखं वौलभत्रत्रलत्वर् ॥5॥

दे लता । अनुष्टुऩ ् छं द्। वीता ळक्तत्। श्रीभान शनुभान ् कीरकभ ् । श्री


क्जह्लां वलणमाननश्रध् ऩातु कण्ठं बयतलंददत् ।
वीतायाभचंरप्रीत्मथे याभयषास्तोत्रजऩे वलननमोग् ।
स्कंधौ ददव्मामुध् ऩातु बुजौ बग्नेळकाभक
ुण ् ॥6॥
अथ ध्मानभ:्
कयौ वीताऩनत् ऩातु रृदमं जाभदग्न्मक्जत ् ।
ध्मामेदाजानुफाशुं धत
ृ ळयधनुऴं फणधऩणभावनस्थं ऩीतं लावो लवानं
भध्मं ऩातु खयध्लंवी नालबं जाम्फलदाश्रम् ॥7॥
नलकभरदरस्ऩश्रधणनेत्रं प्रवन्नभ ् । लाभांकारूढवीताभुखकभरलभरल्रोचनं
नीयदाबं नानारंकाय दीप्तं दधतभुरुजटाभंडरं याभचंरभ । वग्र
ु ीलेळ् कटी ऩातु वक्तथनी शनभ
ु त्प्रब्ु ।

उरू यघूत्तभ् ऩातु यष्कुरवलनाळकृत ् ॥8॥


चरयतं यघुनाथस्म ळतकोदटप्रवलस्तयभ ् ।
जानुनी वेतुकृत्ऩातु जंघे दळभुखान्तक् ।
एकैकभषयं ऩुंवां भशाऩातकनाळनभ ् ॥1॥
ऩादौ वलबीऴणश्रीद् ऩातु याभोऽणखरं लऩ्ु ॥9॥
ध्मात्ला नीरोत्ऩरश्माभं याभं याजीलरोचनभ ् ।
एतां याभफरोऩेतां यषां म् वुकृती ऩठे त ् ।
जानकीरक्ष्भणोऩेतं जटाभक
ु ु टभंडडतभ ् ॥2॥
व श्रचयामु् वुखी ऩुत्री वलजमी वलनमी बलेत ् ॥10॥
वालवतूणधनुफाणणऩाणणं नततंचयांतकभ ् ।
||श्री स्तोत्रऩरयजत||
ऩातारबूतरव्मोभचारयणश्छणभचारयण् । ऩुत्रौ दळयथस्मैतौ भ्रातयौ याभरक्ष्भणौ ॥18॥

न दृष्टुभनत ळततास्ते यक्षषतं याभनाभलब् ॥11॥ ळयण्मौ वय्ण ल


् वत्त्लानां श्रेष्ठौ वलणधनुष्भताभ ् ।

याभेनत याभबरे नत याभचन्रे नत ला स्भयन ् । यष्कुरननशन्तायौ त्रामेतां नो यघत्त


ू भौ ॥19॥

नयो न लरप्मते ऩाऩैबक्ुण ततं भुक्ततं च वलन्दनत ॥12॥ आत्तवज्जजधनुऴावलऴुस्ऩळ


ृ ालषमाळुगननऴंगवंश्रगनौ ।

जगज्जजैत्रक
ै भन्त्रेण याभनाम्नाऽलबयक्षषतभ ् । यषणाम भभ याभरक्ष्भणालग्रत् ऩश्रथ वदै ल गच्छताभ ् ॥20॥

म् कण्ठे धायमेत्तस्म कयस्था् वलणलवणधम् ॥13॥ वन्नणध् कलची खडगी चाऩफाणधयो मल


ु ा ।

लज्रऩंजयनाभेदं मो याभकलचं स्भये त ् । गच्छन्भनोयथान्नश्च याभ् ऩातु वरक्ष्भण् ॥21॥

अव्माशतास् वलणत्र रबते जमभंगरभ ् ॥14॥ याभो दाळयश्रथ् ळूयो रक्ष्भणानुचयो फरी ।

आददष्टलान्मथा स्लप्ने याभयषालभभां शय् । काकुत्स्थ् ऩुरुऴ् ऩूण्ण कौवल्मेमो यघूत्तभ् ॥22॥

तथा लरणखतलान्प्रात् प्रफण


ु धो फध
ु कौलळक् ॥15॥ लेदान्तलेणमो मसेळ् ऩयु ाणऩरु
ु ऴोत्तभ् ।

आयाभ् कल्ऩलष
ृ ाणां वलयाभ् वकराऩदाभ ् । जानकीलल्रब् श्रीभानप्रभेमऩयाक्रभ् ॥23॥

अलबयाभलस्ररोकानां याभ् श्रीभान्व न् प्रबु् ॥16॥ इत्मेतानन जऩक्न्नत्मं भणबतत् श्रणधमाऽक्न्लत् ।

तरुणौ रूऩ वम्ऩन्नौ वक


ु ु भायौ भशाफरौ । अश्लभेधाश्रधकं ऩण्
ु मं वम्प्राप्नोनत न वंळम् ॥24॥

ऩुण्डयीकवलळाराषौ चीयकृष्णाक्जनाम्फयौ ॥17॥ याभं दल


ू ादण रश्माभं ऩणभाषं ऩीतलाववभ ् ।

परभूरालळनौ दान्तौ ताऩवौ ब्रह्भचारयणौ । स्तुलक्न्त नाभलबददण व्मैनण ते वंवारयणो नया् ॥25॥
||श्री स्तोत्रऩरयजत||
याभं रक्ष्भणऩूलज
ण ं यघुलयं वीताऩनतं वुन्दयं स्लाभी याभो भत्वखा याभचन्र् ।

काकुत्स्थं करुणाणणलं गुणननश्रधं वलप्रवप्रमं धालभणकभ ् । वलणस्लं भे याभचन्रो दमरुनाणन्मं

याजेन्रं वत्मवंधं दळयथतनमं श्माभरं ळान्तभनू तं जाने नैल जाने न जाने ॥30॥

लन्दे रोकालबयाभं यघुकुरनतरकं याघलं यालणारयभ ् ॥26॥ दक्षषणे रक्ष्भणो मस्म लाभे तु जनकात्भजा ।

याभाम याभबराम याभचन्राम लेधवे । ऩुयतो भारुनतमणस्म तं लंदे यघुनन्दनभ ् ॥31॥

यघन
ु ाथाम नाथाम वीतामा् ऩतमे नभ् ॥27॥ रोकालबयाभं यणयं गधीयं याजीलनेत्रं यघल
ु ंळनाथभ ।

श्रीयाभ याभ यघुनन्दनयाभ याभ कारुण्मरूऩं करुणाकयं तं श्रीयाभचंरं ळयणं प्रऩणमे ॥32॥

श्रीयाभ याभ बयताग्रज याभ याभ । भनोजलं भारुततुल्मलेगं क्जतेक्न्रमं फुणश्रधभतां लरयष्ठभ ् ।

श्रीयाभ याभ यणककणळ याभ याभ लातात्भजं लानयमूथभुख्मं श्रीयाभदत


ू ं ळयणं प्रऩणमे ॥33॥

श्रीयाभ याभ ळयणं बल याभ याभ ॥28॥ कूजन्तं याभ याभेनत भधयु ं भधयु ाषयभ ् ।

श्रीयाभचन्रचयणौ भनवा स्भयालभ आरुह्म कवलताळाखां लन्दे लाल्भीकककोककरभ ् ॥34॥

श्रीयाभचन्रचयणौ लचंवा गण
ृ ालभ । आऩदाभऩशताणयं दातायं वलणवम्ऩदाभ ् ।

श्रीयाभचन्रचयणौ लळयवा नभालभ रोकालबयाभं श्रीयाभं बम


ू ो बम
ू ो नभाम्मशभ ् ॥35॥

श्रीयाभचन्रचयणौ ळयणं प्रऩणमे ॥29॥ बजणनं बलफीजानाभजणनं वुखवम्ऩदाभ ् ।

भाता याभो भक्त्ऩता याभचन्र् तजणनं मभदत


ू ानां याभ याभेनत गजणनभ ् ॥36॥
||श्री स्तोत्रऩरयजत||
याभो याजभणण् वदा वलजमते याभं याभेळं बजे दनुजऩनत वशस्र कोदट नाळं यवलतनमा वदृश्मं शरयं प्रऩणमे । 4 ।

याभेणालबशता ननळाचयचभू याभाम तस्भै नभ् ।


अवलयत बलबालनानत दयू ं बलवलभुखै भनुण नलब् वदै ल दृश्मभ ् ।
याभान्नाक्स्त ऩयामणं ऩयतयं याभस्म दावोऽस्म्मशं बलजरश्रध वुतायणांनि ऩोतं ळयणभशं यघुनन्दनं प्रऩणमे । 5 ।

याभे श्रचत्तरम् वदा बलतु भे बो याभ भाभुणधय ॥37॥ श्रगरयळश्रगरयवुता भनोननलावं श्रगरयलय धारयण भीदशतालब याभभ ्।
वयु लय दनज
ु ेन्र वेवलतांनिं वयु लयदं यघन
ु ामकं प्रऩणमे । 6 ।
याभ याभेनत याभेनत यभे याभे भनोयभे ।
ऩयधन ऩयदाय लक्जणतानां ऩयगुणबूनतऴु तुष्टभानवानाभ ् ।
वशस्रनाभ तत्तल्
ु मं याभनाभ लयानने ॥38॥
ऩयदशत ननयतात्भनां वुवेव्मं यघुलय अम्फुज रोचनं प्रऩणमे । 7 ।
॥ श्री फुधकौलळकवलयश्रचतं श्रीयाभयषास्तोत्रं वम्ऩूणण ॥
क्स्भत रूश्रचय वलकालवताननाब्ज भनतवर
ु बं वयु याज नीरनीरभ ् ।
जटामुकृत श्री याभ स्तुती स्तोत्र लवतजररूश चारूनेत्रळोबं यघऩ
ु तीभीळ गयु ोगरू
ुण ं प्रऩणमे । 8 ।

शरय कभरज ळम्बु रूऩ बेदात्ललभश वलबालव गुण त्रमानु लत्त


ृ ् ।
श्री गणेळाम नभ्
यवलरयल जर ऩुरय तोदऩात्रे ष्लभयऩनत स्तुनतऩात्रभीळभीडे । 9 ।
जटामरू
ु लाच
अगणणत गण
ु प्रभेभाणमं वकर जगक्त्स्थनत वंमभादद शे तभ
ु ्। यनतऩनत ळतकोदट वन्
ु दयांगं ळतऩथगोचयबालनावलदयू भ ् ।
उऩयभ ऩयभं ऩयात्भबत
ू ं वततभशं प्रणतो अक्स्भ याभचन्रभ ् । 1 । मनतऩनत ह्दमे वदा वलबातं यघऩ
ु नतभानतणशयं प्रबंु प्रऩणमे । 10 ।

ननयलश्रध वुख लभक्न्दया कटाषं षवऩत वुयेन्र चतुभख


ुण ादद द्ु ख्खभ ् । इत्मेलं स्तुलतस्तस्म प्रवन्नो अबूरघुत्तभ् ।
नयलयभननळं नतो अक्स्भ याभं लयदभशं लयचाऩफाणशस्तभ ् । 2 । उलाच गच्छ बरं ते भभ वलष्णो् ऩयं ऩदभ ् । 11 ।

त्रत्रबल
ु न कभनीम रूऩभीडमभं यवल ळत बावयु भीदशत प्रधानभ ् । श्रण
ृ ोनत म इदं स्तोत्रं लरखेणला ननमत् ऩठे त ् ।
ळयणदभनीळं वयु ागभर
ू े कृतननरमं यघन
ु न्दनं प्रऩणमे । 3 । व मानत भभ वारूप्मं भयणे भत्स्भनृ तं रबेत । 12 ।

बल वलवऩन दलाक्ग्न नाभधेमं बलभुख दै लत दै लतं दमारुभ ् । इनत याघल बावऴतं तदा श्रत
ु लान ् शऴण वभाकुरो णवलज् ।
||श्री स्तोत्रऩरयजत||
यघुनन्दन वाम्मभा क्स्थत् प्रममौ ब्रह्भ वुऩूक्जतं ऩदभ ् । 13 । याभाष्टकं ऩठनत मस्वुखदं वुऩुण्मं
व्मावेन बावऴतलभदं ळण
ृ ुते भनुष्म्
इनत श्री अध्मात्भ याभामणे उभाभशे श्लय वंलादे अयण्म काण्डे जटामुकृत
वलणमां श्रश्रमं वलऩुरवौख्मभनन्तकीनतं
श्रीयाभ स्तनु त स्तोत्र् ।
वंप्राप्म दे शवलरमे रबते च भोषभ ् ॥ ९ ॥

। बगलान श्री याभचन्राऩणणभस्तु ।


॥ इनत श्रीव्माववलयश्रचतं याभाष्टकं वंऩण
ू भ
ण ्॥

श्री याभाष्टकभ ्
वीता याभ अष्टकं
(श्री व्माववलयश्रचतभ ्)
ब्रह्भ भशे न्र वुयेन्र भरुण गण रुध्र भुनीन्र गणैय अश्रथ यम्मं ,
बजे वलळेऴवन्
ु दयं वभस्तऩाऩखण्डनभ ् । षीय वरयत् ऩश्रथ थीयभुऩेथु नुथं दश वथभवलथाय भुधायं ,
स्लबततश्रचत्तयञ्जनं वदै ल याभभणलमभ ् ॥ १ ॥
बूलभ बय प्रवभथण भध प्रश्रधथ प्रकटी कृथा श्रचद गण भूश्रथं ,
जटाकराऩळोलबतं वभस्तऩाऩनाळकं ।
ठ्लाभ ् बजथो यघु नन्दन दे दश दमनघ, भम स्ल ऩदं बुजा दास्मं. 1
स्लबततबीनतबञ्जनं बजे श याभभणलमभ ् ॥ २ ॥
ननजस्लरूऩफोधकं कृऩाकयं बलाऩशभ ् । ऩणभ दल्मथ रोचन, शे म यघु लंव वलबूऴण दे ल दमारो,
वभं लळलं ननयञ्जनं बजे श याभभणलमभ ् ॥ ३ ॥ ननभणर नीयाध नीर थानो, अणखर रोक ह्ुदंबुजा बाव क बानो,
वशप्रऩञ्चकक्ल्ऩतं ह्मनाभरूऩलास्तलभ ् । कोभर गर, ऩवलत्र ऩादभ्ज याजकन ऩवलथ ग़ोव्थभ कन्था,
ननयाकृनतं ननयाभमं बजे श याभभणलमभ ् ॥ ४ ॥ ठ्लाभ ् बजथो यघु नन्दन दे दश दमनघ, भम स्ल ऩदं बुजा दास्मं. 2
ननष्प्रऩञ्चननवलणकल्ऩननभणरं ननयाभमभ ् ।
श्रचदे करूऩवन्ततं बजे श याभभणलमभ ् ॥ ५ ॥ ऩण
ू ,ण ऩयथ्ऩय, ऩारम भां, अश्रथ धीनभनाश भनन्थ वख
ु ब्धे,

बलाक्ब्धऩोतरूऩकं ह्मळेऴदे शकक्ल्ऩतभ ् । प्रव्मदा बर वत्तत् वभ


ु नोशय ऩीठ लयं बाय, याभ, नभस्थे,

गुणाकयं कृऩाकयं बजे श याभभणलमभ ् ॥ ६ ॥ काभ वलबन्जन, कण्ठ थायानना, काञ्चन बऴ


ू ण, यथन ककयीट,

भशालातमफोधकैवलणयाजभानलातऩदै ् । ठ्लाभ ् बजथो यघु नन्दन दे दश दमनघ, भम स्ल ऩदं बज


ु ा दास्मं. 3

ऩयं ब्रह्भवणव्माऩकं बजे श याभभणलमभ ् ॥ ७ ॥


ददव्म वय वच वलव कनश्रथ शयोज्जज्जलर भोउक्तथक भरम वलळार
लळलप्रदं वुखप्रदं बलक्च्छदं भ्रभाऩशभ ् ।
वुभोउरे,
वलयाजभानदे लळकं बजे श याभभणलमभ ् ॥ ८ ॥
||श्री स्तोत्रऩरयजत||
कोनतय वलप्रब, चारु चरयत्र ऩवलत्र वलश्रचर, धनु वय ऩाने, थस्म यघु प्रलयस्म ननयन्त्शय भष्तक भेदत् अननष्ट शयं लै,
चन्द भशा बुज धनद वलखक्न्दथ याषव याज भशा जग दण्डे , मस्थु ऩदे त् अभय व नयो रबाथे अच्मुथ याभ ऩदं बुजा दस्म. 9
ठ्लाभ ् बजथो यघु नन्दन दे दश दमनघ, भम स्ल ऩदं बुजा दास्मं. 4

।।श्री याभ स्तुनत-आयती।।


दोऴ वलदशम्स्र बज
ु ङ्ग वशस्र वक
ु ोऩ भशानर कीर कल्ऩे ,
जन्भ जया भयनोक्म्भण भभ भनो भध भन्भध नक्र वलचकृ बलब्धौ,
श्री याभ चंर कृऩारु बजभन शयण बाल बम दारुणभ ्।
दख
ु ननधौ च श्रचयं ऩश्रथथं कृऩमाध्म वभण
ु धय याभ तथो भां ,
ठ्लाभ ् बजथो यघु नन्दन दे दश दमनघ, भम स्ल ऩदं बज
ु ा दास्मं. 5 नलकंज रोचन कंज भुखकय, कंज ऩद कन्जारुणभ ्।।

वंस्मश्रथ घोय भदोत् कदा कुञ्जय थ्मत्ऴुध नीयाध वऩक्न्दथ थन्


ु दं , कंदऩण अगणणत अलभत छली नल नीर नीयज वुन्दयभ ्।
दन्दकयोन भश्रधथं च यजव थभ उन्भध भोश ऩदोद् जददथ व्लाथण ,
धीन भनन्म गश्रथ ं कृऩणं वयनगथ भावु वलभोचम भूदं, ऩट्ऩीत भानशु तडडत रूश्रच ळुश्रच नौभी जनक वुतालयभ ्।।

ठ्लाभ ् बजथो यघु नन्दन दे दश दमनघ, भम स्ल ऩदं बुजा दास्मं. 6


बजु दीन फंधु ददनेळ दानल दै त्म लंळ ननकंदनभ ्।

जन्भ वक्जणथ ऩाऩ वभक्न्लथ रृत् कभर, ऩश्रथथे, ऩवु कल्ऩे.


यघुनंद आनंद कंद कौळर चंद दळयथ नन्दनभ ्।।
शे म यघु लीय, भशा यण धीय, धमां कुरु भय्मश्रथ भान्धा भनीऴे,
ठ्लभ ् जननन बश्रगनी च वऩथ भभ थ्ल दलवथ्ल वलथावऩ कृऩारो, लवय भक
ु ु ट कुण्डर नतरक चारु उदारू अंग वलबऴ
ू णं।
ठ्लाभ ् बजथो यघु नन्दन दे दश दमनघ, भम स्ल ऩदं बुजा दास्मं. 7
आजानु बुज ळय चाऩ धय वंग्राभ क्जत खय-धऴ
ू णं।।
ठ्लभ ् थु धमरु भककन्चन लत्वर भल्
ु ऩर शय भऩय भध
ु ायं ,
याभ वलशाम काभमाभ नाभम भेव जनं वयणं ननु ममं, इनत लदनत तर
ु वीदाव ळंकय ळेऴ भनु न भन यं जनभ ्।
ठ्लथ ् ऩद ऩणभ भथ लवथभेल भध
ु ा खरु दे ल वदलववीथं ,
भभ ह्दम कंु ज ननलाव कुरु काभादी खर दर गंजनभ ्।।
ठ्लाभ ् बजथो यघु नन्दन दे दश दमनघ, भम स्ल ऩदं बज
ु ा दास्मं. 8
छं द :
म करुनंरुथ लवन्धयु , अन्ध जनोथाभ फन्धु, यजोथाभ कयी,
बतथा बमोलभण बलोक्ब्ध थायी वयमू तनत नीत्ता चारु वलशायी, भनु जादशं याचेऊ लभलरदश वो फरु वशज वुंदय वालयों।
||श्री स्तोत्रऩरयजत||
करुना ननधान वुजान लवरू वनेशू जानत यालयो।।
गोऩारं प्रबुरीरावलग्रशगोऩारं कुरगोऩारं
एशी बांती गौयी अवीव वन
ु ी लवम वदशत दशम शयऴी अरी। गोऩीखेरनगोलधणनधनृ तरीरारालरतगोऩारभ ् ।
गोलबननणगददत गोवलन्दस्पुतनाभानं फशुनाभानं
तुरवी बलानी ऩूक्ज ऩूनी ऩूनी भुददत भन भंददय चरी।। गोऩीगोचयऩश्रथकं प्रणभत गोवलन्दं ऩयभानन्दभ ् ॥ ४॥

।।वोयठा।। गोऩीभण्डरगोक्ष्ठबेदं बेदालस्थभबेदाबं


ळश्लणगोखयु ननघत
ूण ोणधतधर
ू ीधव
ू यवौबाग्मभ ् ।
जानन गौयी अनुकूर लवम दशम शयऴु न जाइ कदश।
श्रणधाबक्ततगश
ृ ीतानन्दभश्रचन्त्मं श्रचक्न्ततवणबालं
भंजर
ु भंगर भर
ू लाभ अंग पयकन रगे। श्रचन्ताभणणभदशभानं प्रणभत गोवलन्दं ऩयभानन्दभ ् ॥ ५॥

स्नानव्माकुरमोलळणलस्त्रभऩ
ु ादामागभऩ
ु ारूढं
श्रीगोवलन्दाष्टकं व्मददत्वक्न्तयथ ददग्लस्त्रा ह्मऩ
ु द
ु ातभ
ु ऩ
ु ाकऴणन्तभ ् ।
वत्मं सानभनन्तं ननत्मभनाकाळं ऩयभाकाळं ननधत
ूण णलमळोकवलभोशं फण
ु धं फण
ु धेयन्तस्थं
गोष्ठप्राङ्गणरयङ्खणरोरभनामावं ऩयभामावभ ् । वत्ताभात्रळयीयं प्रणभत गोवलन्दं ऩयभानन्दभ ् ॥ ६॥
भामाकक्ल्ऩतनानाकायभनाकायं बुलनाकायं
क्ष्भामा नाथभनाथं प्रणभत गोवलन्दं ऩयभानन्दभ ् ॥ १॥ कान्तं कायणकायणभाददभनाददं कारभनाबावं
कालरन्दीगतकालरमलळयलव भुशुनत्णृ मन्तं नत्ृ मन्तभ ् ।
भत्ृ स्नाभत्वीशे नत मळोदाताडनळैळल वन्त्रावं कारं कारकरातीतं कलरताळेऴं कलरदोऴघ्नं
व्मददतलतत्रारोककतरोकारोकचतुदणळरोकालरभ ् । कारत्रमगनतशे तुं प्रणभत गोवलन्दं ऩयभानन्दभ ् ॥ ७॥
रोकत्रमऩुयभूरस्तम्बं रोकारोकभनारोकं
रोकेळं ऩयभेळं प्रणभत गोवलन्दं ऩयभानन्दभ ् ॥ २॥ लन्ृ दालनबवु ल लन्ृ दायकगणलन्ृ दायाध्मं लन्दे ऽशं
कुन्दाबाभरभन्दस्भेयवध
ु ानन्दं वरृ
ु दानन्दभ ् ।
त्रैवलष्टऩरयऩुलीयघ्नं क्षषनतबायघ्नं बलयोगघ्नं लन्णमाळेऴभशाभनु नभानवलन्णमानन्दऩदणलन्णलं
कैलल्मं नलनीताशायभनाशायं बुलनाशायभ ् । लन्णमाळेऴगण
ु ाक्ब्धं प्रणभत गोवलन्दं ऩयभानन्दभ ् ॥ ८॥
लैभल्मस्पुटचेतोलवृ त्तवलळेऴाबावभनाबावं
ळैलं केलरळान्तं प्रणभत गोवलन्दं ऩयभानन्दभ ् ॥ ३॥ गोवलन्दाष्टकभेतदधीते गोवलन्दावऩणतचेता मो
||श्री स्तोत्रऩरयजत||
गोवलन्दाच्मुत भाधल वलष्णो गोकुरनामक कृष्णेनत । धेनुकारयष्टकाननष्टकृणणलेवऴशा,केलळशा कंवरृणलंलळकालादक:।
गोवलन्दाङ्निवयोजध्मानवुधाजरधौतवभस्ताघो
ऩत
ू नाकोऩक: वयू जाखेरनो ,फारगोऩारक: ऩातु भां वलणदा।।6।।
गोवलन्दं ऩयभानन्दाभत
ृ भन्त्स्थं व तभभ्मेनत ॥

॥ इनत श्रीभच्छङ्कयाचामणवलयश्रचतं श्रीगोवलन्दाष्टकं वम्ऩण वलणमुदण


ु मोतलत्प्रस्पुयणलाववं ,प्रालड
ृ म्बोदलत्प्रोल्रवणवलग्रशभ ्।
ू भ
ण ्॥

लन्ममा भारमा ळोलबतोय:स्थरं ,रोदशतांनिणलमं लारयजाषं बजे।।7।।


अच्मुताष्टकभ ्
कंु श्रचतै: कुन्तरैभ्राणजभानाननं ,यत्नभौलरं रवत्कुण्डरं गण्डमो:।
अच्मुतं केळलं याभनायामणं ,कृष्णदाभोदयं लावुदेलं शरयभ ्।
शायकेमयू कं कंकणप्रोज्जज्जलरं ,ककंककणीभंजर
ु ं श्माभरं तं बजे।।8।।
श्रीधयं भाधलं गोवऩकालल्रबं ,जानकीनामकं याभचन्रं बजे।।1।।
अच्मुतस्माष्टकं म: ऩठे ददष्टदं ,प्रेभत: प्रत्मशं ऩूरुऴ: वस्ऩश
ृ भ ्।
अच्मुतं केळलं वत्मबाभाधलं ,भाधलं श्रीधयभं याश्रधकायाश्रधतभ ्।
लत्त
ृ त: वुन्दयं कतवण ृ लश्लम्बय-,स्तस्म लश्मो शरयजाणमते वत्लयभ ्।।9।।
इक्न्दयाभक्न्दयं चेतवा वन्
ु दयं ,दे लकीनन्दनं नन्दजं वन्दधे।।2।।
इनत श्रीभच्छं कयाचामणकृतभच्मुताष्टकं वम्ऩूणभ
ण ्।
वलष्णले क्जष्णले ळंणखने चकक्रणे ,रुक्तभणीयाश्रगणे जानकीजानमे।
श्री कृष्णाष्टकभ ्
लल्रलीलल्रबामाश्रचणतामात्भने,कंववलध्लंलवने लंलळने ते नभ:।।3।।
लवुदॆल वुतं दॆ लं कंव चाणूय भदण नभ ् ।
कृष्ण गोवलन्द शे याभ नायामण ,श्रीऩते लावुदेलाक्जत श्रीननधे। दॆ लकी ऩयभानन्दं कृष्णं लन्दॆ जगणगुरुभ ् ॥१॥

अच्मुतानन्त शे भाधलाधोषज ,णलायकानामक रौऩदीयषक।।4।। अतवी ऩुष्ऩ वङ्काळं शाय नूऩुय ळॊलबतभ ् ।
यत्न कङ्कण कॆमूयं कृष्णं लन्दॆ जगणगुरुभ ् ॥२॥
याषवषोलबत: वीतमा ळोलबतो ,दण्डकायण्मबूऩुण्मताकायण:।
कुदटरारक वंमत
ु तं ऩण
ू च
ण न्र ननबाननभ ् ।
रक्ष्भणेनाक्न्लतो लानयै : वेवलतो-,गस्त्मवम्ऩूक्जतो याघल: ऩातु भाभ ्।।5।।
वलरवत ् कुण्डरधयं कृष्णं लन्दॆ जगणगयु भ ् ॥३॥
||श्री स्तोत्रऩरयजत||
भन्दाय गन्ध वंमुततं चारुशावं चतुबज
ुण भ ् । गश
ृ े -गश
ृ े गोऩलधू कदम्फा:, वले लभलरत्ला वभलाप्ममोगभ ्।
फदशण वऩञ्छाल चड
ू ाङ्गं कृष्णं लन्दे जगणगुरुभ ् ॥ ४ ॥ ऩुण्मानन नाभानन ऩठक्न्त ननत्मं, गोवलन्द दाभोदय भाधलेनत॥

उत्पुल्र ऩणभऩत्राषं नीर जीभत


ू वक्न्नबभ ् । वख
ु ं ळमाना ननरमे ननजेऽवऩ, नाभानन वलष्णो् प्रलदक्न्तभत्माण्।
मादलानां लळयॊयत्नं कृष्णं लन्दॆ जगणगरु
ु भ ् ॥५॥ ते ननक्श्चतं तन्भमतभां व्रजक्न्त, गोवलन्द दाभोदय भाधलेनत॥

रुक्तभणी कॆलर वंमुततं ऩीताम्फय वुळॊलबतभ ् । क्जह्ले ् दै लं बज वुन्दयाणण, नाभानन कृष्णस्म भनोशयाणण।
अलाप्त तुरवी गन्धं कृष्णं लन्दॆ जगणगुरुभ ् ॥६॥ वभस्त बततानतण वलनाळनानन, गोवलन्द दाभोदय भाधलेनत॥

गॊवऩकानां कुचणलन्द कुङ्कुभाङ्ककत लषवभ ् । वख


ु ालवाने इदभेल वायं , द्ु खालवाने इदभेल सेमभ ्।
श्रीननकॆतं भशॆ ष्लावं कृष्णं लन्दॆ जगणगुरुभ ् ॥७॥ दे शालवाने इदभेल जाप्मं, गोवलन्द दाभोदय भाधलेनत॥

श्रीलत्वाङ्कं भशॊयस्कं लनभारा वलयाक्जतभ ् । क्जह्लेा यवसे भधयु वप्रमा त्लं, वत्मं दशतं त्लां ऩयभं लदालभ।
ळङ्खचक्र धयं दॆ लं कृष्णं लन्दॆ जगणगुरुभ ् ॥८॥ आलणणमे त्लं भधयु ाषयाणण, गोवलन्द दाभोदय भाधलेनत॥

|| इनत श्री कृष्णाष्टकभ ् || त्लाभेल माचे भन दे दश क्जह्ले ्, वभागते दण्डधये कृतान्ते।


लततव्मभेलं भधयु भ वुबततमा, गोवलन्द दाभोदय भाधलेनत॥
गोवलन्द दाभोदय स्तोत्रं
श्री कृष्ण याधालय गोकुरेळ, गोऩार गोलधणन नाथ वलष्णो।
कयायवलन्दे न ऩदावलणन्दं , भख
ु ावलणन्दे वलननलेळमन्तभ ्। क्जह्ले ृ वऩफस्ला भत
ृ भेलदे लं, गोवलन्द दाभोदय भाधलेनत॥
लटस्म ऩत्रस्म ऩट
ु े ळमानं, फारं भक
ु ु न्दं भनवा स्भयालभ॥

श्री कृष्ण गोवलन्द शये भुयाये , शे नाथ नायामण लावुदेल। भधयु ाष्टकभ ् ।
क्जव्शे वऩफस्ला भत
ृ भेल दे ल, गोवलन्द दाभोदय भाधलेनत॥
अधयं भधयु ं लदनं भधयु ं नमनं भधयु ं शलवतं भधयु भ ् ।
वलक्रेतुकाभाणखर गोऩकन्मा, भुयारय ऩादावऩणत श्रचत्तलनृ त्। रृदमं भधयु ं गभनं भधयु ं भधयु ाश्रधऩतेयणखरं भधयु भ ् ।। १ ।।
दध्माददकं भोशालळादलोचण, गोवलन्द दाभोदय भाधलेनत॥
लचनं भधयु ं चरयतं भधयु ं लवनं भधयु ं ललरतं भधयु भ ्
||श्री स्तोत्रऩरयजत||
चलरतं भधयु ं भ्रलभतं भधयु ं भधयु ाश्रधऩतेयणखरं भधयु भ ् ।। २ ।। वप्तभं वलघ्नयाजेन्रं धम्र
ू लणण तथाष्टकभ ् ।।3।।
लेणुभध
ण यु ो ये णुभध
ण यु ् ऩाणणभणधयु ् ऩादौ भधयु ौ ।
नलभं बारचन्रं च दळभं तु वलनामकभ।
नत्ृ मं भधयु ं वख्मं भधयु ं भधयु ाश्रधऩतेयणखरं भधयु भ ् ।। ३ ।।
एकादळं गणऩनतं णलादळं तु गजाननभ।।4।।
गीतं भधयु ं ऩीतं भधयु ं बुततं भधयु ं वुप्तं भधयु भ ् ।
रूऩं भधयु ं नतरकं भधयु ं भधयु ाश्रधऩतेयणखरं भधयु भ ् ।। ४ ।। णलादळैतानन नाभानन त्रत्रवंध्म म: ऩठे न्नय:।
कयणं भधयु ं तयणं भधयु ं शयणं भधयु ं यभणं भधयु भ ् । न च वलघ्नबमं तस्म वलाणलवणश्रधकयं प्रबो।।5।।
ललभतं भधयु ं ळलभतं भधयु ं भधयु ाश्रधऩतेयणखरं भधयु भ ् ।। ५ ।।
वलणमाथॉ रबते वलणमां धनाथॉ रबते धनभ ्।
गञ्
ु जा भधयु ा फारा भधयु ा मभन
ु ा भधयु ा लीची भधयु ा ।
ऩत्र
ु ाथॉ रबते ऩत्र
ु ान ् भोषाथॉ रबते गनतभ ् ।।6।।
वलररं भधयु ं कभरं भधयु ं भधयु ाश्रधऩतेयणखरं भधयु भ ् ।। ६ ।।
गोऩी भधयु ा रीरा भधयु ा मुततं भधयु ं भुततं भधयु भ ् । जऩेणलगणऩनतस्तोत्रं ऴडलबभाणवै: परं रबेत ्।
दृष्टं भधयु ं लळष्टं भधयु ं भधयु ाश्रधऩतेयणखरं भधयु भ ् ।। ७ ।। वंलत्वये ण लवणश्रधं च रबते नात्र वंळम: ।।7।।

गोऩा भधयु ा गालो भधयु ा मक्ष्टभणधयु ा वक्ृ ष्टभणधयु ा ।


अष्टभ्मो ब्राह्भणेभ्मश्च लरणखत्लां म: वभऩणमेत।
दलरतं भधयु ं पलरतं भधयु ं भधयु ाश्रधऩतेयणखरं भधयु भ ् ।। ८ ।।
तस्म वलणमा बलेत्वलाण गणेळस्म प्रवादत:।।8।।
इनत श्रीभणलल्रबाचामणवलयश्रचतं भधयु ाष्टकं वम्ऩूण।ं
।।इनत वंकटनाळनस्तोत्रं वंऩूणभ
ण ्।।
वंकटनाळन गणेळ स्तोत्र
'अथ श्री वूमाणष्टकभ ्'

प्रणम्मं लळयवा दे ल गौयीऩुत्रं वलनामकभ। श्री वाम्फ उलाच:-


बततालावं: स्भयै ननत्मंभामु:काभाथणलवणधमे।।1।। आदद दे ल नभस्तुभ्मं प्रवीद भभ बास्कय:।
ददलाकय नभस्तुभ्मं प्रबाकय नभोऽस्तुते ।1।
प्रथभं लक्रतुंडच
ं एकदं तं णवलतीमकभ।
वप्ताश्लयथ भारुढं प्रचण्डं कश्मऩात्ऩजभ ्।
तत
ृ ीमं कृष्णं वऩङा्षं गजलतत्रं चतुथक
ण भ।।2।।
श्लेत ऩणभधयं तं दे लं तं वूमं प्रणभाम्मशभ ् ।2।
रम्फोदयं ऩंचभं च ऴष्ठं वलकटभेल च। रोदशतं यथभारुढं वलणरोक वऩताभशभ ्।
भशाऩाऩ शयं दे लं तं वूमण प्रणभाम्मशभ ् ।3।
||श्री स्तोत्रऩरयजत||
त्रैगुण्मं च भशाळूयं ब्रह्भा वलष्णु भशे श्लयं । मन्भण्डरं दे लगणै: वुऩूक्जतं वलप्रै् स्तुत्मं बालभुक्ततकोवलदभ ् ।
भशाऩाऩं शयं दे लं तं वूमण प्रणभाम्मशभ ् ।4। तं दे लदे लं प्रणभालभ वूमं ऩुनातु भां तत्ववलतुलयण े ण्मभ ् ॥ ३ ॥
लदृ शतं तेज: ऩुञ्जच लामुयाकाळ भेल च।
मन्भण्डरं सानघनं, त्लगम्मं, त्रैरोतमऩज्ज
ू मं, त्रत्रगण
ु ात्भरुऩभ ् ।
प्रबुवलणरोकानां तं वूमण प्रणभाम्मशभ ् ।5।
वभस्ततेजोभमददव्मरुऩं ऩन
ु ातु भां तत्ववलतल
ु यण े ण्मभ ् ॥ ४ ॥
फन्धक
ू ऩुष्ऩ वंकाळं शाय कंु डर बूवऴतभ ्।
एक चक्र धयं दे लं तं वूमं प्रणभाम्मशभ ् ।6।
मन्भडरं गूढभनतप्रफोधं धभणस्म लण
ृ श्रधं कुरुते जनानाभ ् ।
तं वूमण जगत ् कताणयं भशातेज: प्रदीऩनभ ्।
मत्वलणऩाऩषमकायणं च ऩुनातु भां तत्ववलतुलयण े ण्मभ ् ॥ ५ ॥
भशाऩाऩ शयं दे लं तं वूमण प्रणभाम्मशभ ् ।7।
तं वूमण जगतां नाथं सान वलसान भोषदभ ्। मन्भडरं व्माश्रधवलनाळदषं मदृग्मजु: वाभवु वम्प्रगीतभ ् ।
भशाऩाऩं शयं दे लं तं वूमं प्रणभाम्मशभ ् ।8। प्रकालळतं मेन च बुबल
ुण : स्ल: ऩुनातु भां तत्ववलतुलयण े ण्मभ ् ॥ ६ ॥
वूमाणष्टकं ऩठे क्न्नत्मं गश
ृ ऩीडा प्रणाळनभ।
अऩुत्रो रबते ऩुत्रं दरयरो धनलान बलेत ।9। मन्भडरं लेदवलदो लदक्न्त गामक्न्त मच्चायणलवणधवंघा् ।

अलबऴं भधु ऩानं च म: कयोवत्तलेददने। मणमोश्रगतो मोगजुऴां च वंघा् ऩुनातु भां तत्ववलतुलयण े ण्मभ ् ॥ ७ ॥

वप्तजन्भ बलेरोगी जन्भ-जन्भ दरयरता ।10।


मन्भडरं वलणजनेऴु ऩूक्जतं ज्जमोनतश्च कुमाणददश भत्मणरोके ।
स्त्री तेर भधभ
ु ां-वा ननत्म स्त्मजेन्तु यलेदरने।
मत्कारकल्ऩषमकायणं च ऩुनातु भां तत्ववलतुलयण े ण्मभ ् ॥ ८ ॥
न व्माश्रध: ळोक दारयरमं वम
ू र
ण ोकं वगच्छनत ।11।
'इनत श्री लळल प्रोततं वम
ू ाणष्टकं' मन्भडरं वलश्लवज
ृ ां प्रलवणधभुत्ऩवत्तयषाप्ररमप्रगल्बभ ् ।
मक्स्भन ् जगत ् वंशयतेऽणखरं च ऩन
ु ातु भां तत्ववलतल
ु यण े ण्मभ ् ॥ ९ ॥

श्री वूमभ
ण ण्डराष्टक स्तोत्रभ ्
मन्भडरं वलणगतस्म वलष्णोयात्भा ऩयं धाभ वलळुणध तत्त्लभ ् ।

नभ् ववलत्रे जगदे कचषुऴे जगत्प्रवूनतक्स्थनतनाळ शे तले । वूक्ष्भान्तयै मोगऩथानुगम्मं ऩुनातु भां तत्ववलतुलयण े ण्मभ ् ॥ १० ॥

त्रमीभमाम त्रत्रगुणात्भधारयणे वलयक्ञ्च नायामण ळंकयात्भने ॥ १ ॥


मन्भडरं लेदवलदद लदक्न्त गामक्न्त मच्चायणलवणधवंघा् ।

मन्भडरं दीक्प्तकयं वलळारं यत्नप्रबं तीव्रभनाददरुऩभ ् । मन्भण्डरं लेदवलद् स्भयक्न्त ऩन


ु ातु भां तत्ववलतल
ु यण े ण्मभ ् ॥ ११ ॥

दारयद्र्मद्ु खषमकायणं च ऩुनातु भां तत्ववलतुलयण े ण्मभ ् ॥ २ ॥


||श्री स्तोत्रऩरयजत||
मन्भडरं लेदवलदोऩगीतं मणमोश्रगनां मोगऩथानुगम्मभ ् । वौलभत्रत्रजमदात्रे च याभदत
ू ाम ते नभ् ॥ ६॥
तत्वलणलेदं प्रणभालभ वूमण ऩुनातु भां तत्ववलतुलयण े ण्मभ ् ॥ १२ ॥
अषस्म लधकत्रे च ब्रह्भऩाळननलारयणे ।
भण्डरात्भकलभदं ऩण्
ु मं म् ऩठे त ् वततं नय् । रक्ष्भणाङ्गभशाळक्ततघातषतवलनालळने ॥ ७॥
वलणऩाऩवलळण
ु धात्भा वम
ू र
ण ोके भशीमते ॥ १३ ॥
यषोघ्नाम रयऩुघ्नाम बूतघ्नाम च ते नभ् ।
॥ इनत श्रीभदाददत्मरृदमे भण्डरात्भकं स्तोत्रं वंऩूणभ
ण ्॥ ऋषलानयलीयौघप्राणदाम नभो नभ् ॥ ८॥

ऩयवैन्मफरघ्नाम ळस्त्रास्त्रघ्नाम ते नभ् ।


॥ श्रीशनुभत्स्तोत्रं वलबीऴणकृतभ ् ॥ वलऴघ्नाम णवलऴघ्नाम ज्जलयघ्नाम च ते नभ् ॥ ९॥

श्रीगणेळाम नभ् । भशाबमरयऩुघ्नाम बततत्राणैककारयणे ।


नभो शनभ
ु ते तभ्
ु मं नभो भारुतवन
ू ले । ऩयप्रेरयतभन्त्राणां मन्त्राणां स्तम्बकारयणे ॥ १०॥
नभ् श्रीयाभबतताम श्माभास्माम च ते नभ् ॥ १॥
ऩम्ऩाऴाणतयणकायणाम नभो नभ् ।
नभो लानयलीयाम वुग्रीलवख्मकारयणे । फाराकणभण्डरग्रावकारयणे बलतारयणे ॥ ११॥
रङ्कावलदाशनाथाणम शे रावागयतारयणे ॥ २॥
नखामुधाम बीभाम दन्तामुधधयाम च ।
वीताळोकवलनाळाम याभभर
ु ाधयाम च । रयऩुभामावलनाळाम याभासारोकयक्षषणे ॥ १२॥
यालणान्तकुरच्छे दकारयणे ते नभो नभ् ॥ ३॥
प्रनतग्राभक्स्थतामाथ यषोबूतलधाश्रथणने ।
भेघनादभखध्लंवकारयणे ते नभो नभ् । कयारळैरळस्त्राम रभ
ु ळस्त्राम ते नभ् ॥ १३॥
अळोकलनवलध्लंवकारयणे बमशारयणे ॥ ४॥
फारैकब्रह्भचमाणम रुरभूनतणधयाम च ।
लामऩ
ु त्र
ु ाम लीयाम आकाळोदयगालभने । वलशङ्गभाम वलाणम लज्रदे शाम ते नभ् ॥ १४॥
लनऩारलळयश्छे दरङ्काप्रावादबक्ञ्जने ॥ ५॥
कौऩीनलाववे तुभ्मं याभबक्ततयताम च ।
ज्जलरत्कनकलणाणम दीघणराङ्गूरधारयणे । दक्षषणाळाबास्कयाम ळतचन्रोदमात्भने ॥ १५॥
||श्री स्तोत्रऩरयजत||
इनत श्रीवुदळणनवंदशतामां वलबीऴणगरुडवंलादे
कृत्माषतव्मथाघ्नाम वलणतरेळशयाम च ।
वलबीऴणकृतं शनुभत्स्तोत्रं वम्ऩूणभ
ण ्॥
स्लाम्मासाऩाथणवङ्ग्राभवङ्ख्मे वञ्जमधारयणे ॥ १६॥
आदद ळंकयाचामण
बततान्तददव्मलादे ऴु वङ्ग्राभे जमदानमने ।
ककक्ल्कराफुफुकोच्चायघोयळब्दकयाम च ॥ १७॥ दे वल! वुयेश्लरय! बगलनत! गंगे त्रत्रबुलनतारयणण तयरतयं गे ।
ळंकयभौलरवलशारयणण वलभरे भभ भनतयास्तां तल ऩदकभरे ॥ १ ॥
वऩाणक्ग्नव्माश्रधवंस्तम्बकारयणे लनचारयणे ।
वदा लनपराशायवन्तप्ृ ताम वलळेऴत् ॥ १८॥ बागीयश्रथवख
ु दानमनन भातस्तल जरभदशभा ननगभे ख्मात् ।
नाशं जाने तल भदशभानं ऩादश कृऩाभनम भाभसानभ ् ॥ २ ॥
भशाणणललळराफणधवेतुफन्धाम ते नभ् ।
लादे वललादे वङ्ग्राभे बमे घोये भशालने ॥ १९॥ शरयऩदऩाणमतयं श्रगणण गंगे दशभवलधभ
ु ुतताधलरतयं गे ।
दयू ीकुरु भभ दष्ु कृनतबायं कुरु कृऩमा बलवागयऩायभ ् ॥ ३ ॥
लवंशव्मािाददचौये भ्म् स्तोत्रऩाठाण बमं न दश ।
ददव्मे बूतबमे व्माधौ वलऴे स्थालयजङ्गभे ॥ २०॥ तल जरभभरं मेन ननऩीतं ऩयभऩदं खरु तेन गश
ृ ीतभ ् ।
भातगंगे त्लनम मो बतत् ककर तं रष्टुं न मभ् ळतत् ॥ ४ ॥
याजळस्त्रबमे चोग्रे तथा ग्रशबमेऴु च ।
जरे वले भशालष्ृ टौ दलु बणषे प्राणवम्प्रले ॥ २१॥ ऩनततोणधारयणण जाह्नवल गंगे खंडडत श्रगरयलयभंडडत बंगे ।
बीष्भजननन शे भुननलयकन्मे ऩनततननलारयणण त्रत्रबुलन धन्मे ॥ ५ ॥
ऩठे त ् स्तोत्रं प्रभुच्मेत बमेभ्म् वलणतो नय् ।
तस्म तलावऩ बमं नाक्स्त शनुभत्स्तलऩाठत् ॥ २२॥ कल्ऩरतालभल परदां रोके प्रणभनत मस्त्लां न ऩतनत ळोके ।
ऩायालायवलशारयणण गंगे वलभुखमुलनत कृततयराऩांगे ॥ ६ ॥
वलणदा लै त्रत्रकारं च ऩठनीमलभदं स्तलभ ् ।
वलाणन ् काभानलाप्नोनत नात्र कामाण वलचायणा ॥ २३॥ तल चेन्भात् स्रोत् स्नात् ऩन
ु यवऩ जठये वोवऩ न जात् ।
नयकननलारयणण जाह्नवल गंगे करऴ
ु वलनालळनन भदशभोत्तग
ंु े ॥ ७ ॥
वलबीऴणकृतं स्तोत्रं ताक्ष्मेण वभुदीरयतभ ् ।
मे ऩदठष्मक्न्त बतत्मा लै लवणध्मस्तत्कये क्स्थता् ॥ २४॥ ऩुनयवदं गे ऩुण्मतयं गे जम जम जाह्नवल करुणाऩांगे ।
इंरभुकुटभणणयाक्जतचयणे वुखदे ळुबदे बत्ृ मळयण्मे ॥ ८ ॥
||श्री स्तोत्रऩरयजत||
योगं ळोकं ताऩं ऩाऩं शय भे बगलनत कुभनतकराऩभ ् । कणभणुऩरयभाणं प्राणणनो मे स्ऩळ
ृ क्न्त ।
त्रत्रबुलनवाये लवुधाशाये त्लभलव गनतभणभ खरु वंवाये ॥ ९ ॥ अभयनगयनारयचाभयभयग्रादशणीनां
वलगतकलरकरंकातंकभंके रुठक्न्त ॥ २॥
अरकानंदे ऩयभानंदे कुरु करुणाभनम कातयलंणमे ।
तल तटननकटे मस्म ननलाव् खरु लैकंु ठे तस्म ननलाव् ॥ १० ॥ ब्रह्भाण्डं खंडमन्ती शयलळयलव जटालक्ल्रभल्
ु रावमन्ती
खल्रोकात ् आऩतन्ती कनकश्रगरयगश
ु ागण्डळैरात ् स्खरन्ती ।
लयलभश नीये कभठो भीन् ककं ला तीये ळयट् षीण् । षोणी ऩष्ृ ठे रठ
ु न्ती दरु यतचमचभनू नंबयण ं बत्वणमन्ती
अथलाश्लऩचो भलरनो दीनस्तल न दश दयू े नऩ
ृ नतकुरीन् ॥ ११ ॥ ऩाथोश्रधं ऩयु मन्ती वयु नगयवरयत ् ऩालनी न् ऩन
ु ातु ॥ ३॥

बो बल
ु नेश्लरय ऩण्
ु मे धन्मे दे वल रलभनम भनु नलयकन्मे । भज्जजनभातंगकंु बच्मुतभदभददयाभोदभत्तालरजारं
गंगास्तललभभभभरं ननत्मं ऩठनत नयो म् व जमनत वत्मभ ् ॥ १२ ॥ स्नानंः् लवणधांगनानां कुचमुगवलगरत ् कंु कुभावंगवऩंगभ ् ।
वामंप्रातभन
ुण ीनां कुळकुवुभचमै् छन्नतीयस्थनीयं
मेऴां रृदमे गंगा बक्ततस्तेऴां बलनत वदा वुखभुक्तत् ।
ऩाम न्नो गांगभंब् करयकरबकयाक्रान्तयं शस्तयं गभ ् ॥ ४॥
भधयु ाकंता ऩंझदटकालब् ऩयभानंदकलरतरलरतालब् ॥ १३ ॥

आदालादद वऩताभशस्म ननमभव्माऩायऩात्रे जरं


गंगास्तोत्रलभदं बलवायं लांनछतपरदं वलभरं वायभ ् ।
ऩश्चात ् ऩन्नगळानमनो बगलत् ऩादोदकं ऩालनभ ् ।
ळंकयवेलक ळंकय यश्रचतं ऩठनत वुखी् तल इनत च वभाप्त् ॥ १४ ॥
बम
ू ् ळंबज
ु टावलबऴ
ू णभणण् जशनोभणशऴेरयमं
श्रीगंगाष्टकभ ् कन्मा कल्भऴनालळनी बगलती बागीयथी दृश्मते ॥ ५॥

ॐ ळैरेन्रात ् अलतारयणी ननजजरे भज्जजत ् जनोत्तारयणी


बगलनत तल तीये नीयभात्राळनोऽशं ऩायालायवलशारयणी बलबमश्रेणी वभुत्वारयणी ।
वलगतवलऴमतष्ृ ण् कृष्णभायाधमालभ । ळेऴाशे यनुकारयणी शयलळयोलक्ल्रदराकारयणी
वकरकरुऴबंगे स्लगणवोऩानगंगे काळीप्रान्तवलशारयणी वलजमते गंगा भनूशारयणो ॥ ६॥
तयरतयतयं गे दे वल गंगे प्रवीद ॥ १॥
कुतो लीश्रचलॉश्रचस्तल मदद गता रोचनऩथं
बगलनत बलरीराभौलरभारे तलांब् त्लभाऩीता ऩीतांफयऩुक्ग्नलावं वलतयलव ।
त्लदत्ु वंगे गंगे ऩतनत मदद कामस्तनुबत
ृ ां
||श्री स्तोत्रऩरयजत||
तदा भात् ळातक्रतलऩदराबोऽप्मनतरघु् ॥ ७॥ कलरन्द श्रगरय भस्तके ऩतदभन्दऩूयोज्जज्जलरा
वलरावगभनोल्रवत्प्रकटगण्डळैरोन्न्ता ।
गंगे त्रैरोतमवाये वकरवुयलधध
ू ौतवलस्तीणणतोमे
ऩूणब्र
ण ह्भस्लरूऩे शरयचयणयजोशारयणण स्लगणभागे । वघोऴगनत दन्तयु ा वभश्रधरूढदोरोत्तभा
प्रामक्श्चतं मदद स्मात ् तल जरकाणणक्रा ब्रह्भशत्माददऩाऩे भक
ु ु न्दयनतलणणश्रधनी जमनत ऩणभफन्धो् वत
ु ा ॥२॥
कस्त्लां स्तोतंु वभथण् त्रत्रजगदघशये दे वल गंगे प्रवीद ॥ ८॥
बुलं बुलनऩालनीभश्रधगताभनेकस्लनै्
भातजाणह्नली ळंबुवंगललरते भौरै ननधामाञ्जलरं वप्रमालबरयल वेवलतां ळुकभमूयशं वाददलब् ।
त्लत्तीये लऩुऴोऽलवानवभमे नायामणांश्रध्रणलमभ ् ।
वानन्दं स्भयतो बवलष्मनत भभ प्राणप्रमाणोत्वले तयं गबज
ु कंकण प्रकटभक्ु ततकालाकुका-

बूमात ् बक्ततयवलच्मुता शरयशयणलैताक्त्भका ळाश्लती ॥ ९॥ ननतन्फतटवुन्दयीं नभत कृष्ण्तुमवण प्रमाभ ॥३॥

गंगाष्टकलभदं ऩण् अनन्तगुण बूवऴते लळलवलयं श्रचदे लस्तुते


ु मं म् ऩठे त ् प्रमतो नय् ।
वलणऩाऩवलननबत घनाघनननबे वदा ध्रल
ु ऩयाळयाबीष्टदे ।
ुण तो वलष्णर
ु ोकं व गच्छनत ॥ १०॥

इनत श्रीभत्ऩयभशं वऩरयव्राजकाचामण श्रीगोवलन्दबगलत्ऩूज्जमऩादस्मलळष्मा वलळुणध भथयु ातटे वकरगोऩगोऩीलत


ृ े
श्रीभच्छङ्कयबगलत् कृतौ गङ्गाष्टकस्तोत्रं वम्ऩूणभ
ण ्। कृऩाजरश्रधवंश्रश्रते भभ भन् वुखं बालम ॥४॥

मभन
ु ाष्टक ममा चयणऩणभजा भुयरयऩो् वप्रमं बालुका
वभागभनतो बलत्वकरलवणश्रधदा वेलताभ ।
नभालभ मभुनाभशं वकर लवणश्रध शे तुं भुदा
भुयारय ऩद ऩंकज स्फ़ुयदभन्द ये णुत्कटाभ । तमा वह्ळतालभमात्कभरजा वऩत्नीलम-
शरयवप्रमकलरन्दमा भनलव भे वदा स्थीमताभ ॥५॥
तटस्थ नल कानन प्रकटभोद ऩष्ु ऩाम्फन
ु ा
वुयावुयवुऩूक्जत स्भयवऩतु् श्रश्रमं त्रफभ्रतीभ ॥१॥ नभोस्तु मभन
ु े वदा तल चरयत्र भत्मणबत
ु ं
न जातु मभमातना बलनत ते ऩम् ऩानत् ।
||श्री स्तोत्रऩरयजत||
मभोवऩ बश्रगनीवुतान कथभुशक्न्त दष्ु टानवऩ एलं वदा स्लकत्तणव्मं स्लमभेल करयष्मनत ।
वप्रमो बलनत वेलनात्तल शये मथ
ण ा गोवऩका् ॥६॥ प्रबु् वलण वभथो दश ततो ननक्श्चन्ततां व्रजेत ॥२॥

भभास्तु तल वक्न्नधौ तनन


ु लत्लभेतालता मदद श्री गोकुराधीळो धत
ृ ् वलाणत्भना रृदद ।
न दर
ु ब
ण तभायनतभयुण रयऩौ भक
ु ु न्दवप्रमे । तत् ककभऩयं फदू श रोकककैलैददकैयवऩ ॥३॥

अतोस्तु तल रारना वुयधन


ु ी ऩयं वुंगभा- अत् वलाणत्भना ळश्ललतगोकुरेश्लय ऩादमो् ।
त्तलैल बुवल कीनतणता न तु कदावऩ ऩुक्ष्टक्स्थतै् ॥७॥ स्भयणं बजनं चावऩ न त्माज्जमलभनत भे भनत् ॥४॥

स्तनु त तल कयोनत क् कभरजावऩक्त्न वप्रमे ॥इनत श्री लल्रबाचामणवलयश्रचतं चत्ु श्रोकी वम्ऩण
ू भ
ण ॥
शये मद
ण नुवेलमा बलनत वौख्मभाभोषत् ।

श्री श्रगरययाजधामाणष्टकभ
इमं तल कथाश्रधका वकर गोवऩका वंगभ-
स्भयश्रभजराणुलब् वकर गात्रजै् वंगभ् ॥८॥
बततालबराऴा चरयतानुवायी दग्ु धाददचौमणण मळोवलवायी ।
कुभारयता नक्न्दत घोऴनारय भभ् प्रबु श्री श्रगरययाजधायी ॥१॥
तलाष्टकलभदं भुदा ऩठनत वूयवूते वदा
वभस्तदरु यतषमो बलनत लै भुकुन्दे यनत् ।
ब्रजांगनालन्ृ द वदात्रफशायी अंगैगश
ुण ागाय तभोऩशायी ।
क्रीडा यवालेळ तभोलबवायी भभ् प्रबु श्री श्रगरययाजधायी ॥२॥
तमा वकरलवणधमो भुयरयऩुश्च वन्तुष्मनत
स्लबालवलजमो बलेत लदनत लल्रब् श्री शये ् ॥९॥
लेणुस्लनानक्न्दत ऩन्नगायी यवातरानत्ृ म ऩद प्रचायी ।
क्रीडन्लमस्मा कृनतदै त्मभायी भभ् प्रबु श्री श्रगरययाजधायी ॥३॥
॥ इनत श्री लल्रबाचामण वलयश्रचतं मभुनाष्टकं वम्ऩूणभ
ण ॥

ऩुलरन्ददाया दशत ळम्फयायी यभावदोदाय दमाप्रकायी ।


चत्ु श्रोकी
गोलधणने कन्द परोऩशायी भभ् प्रबु श्री श्रगरययाजधायी ॥४॥
वलणदा वलणबालेन बजनीमो व्रजाश्रधऩ् ।
कलरन्दजाकूर दक
ु ू रशायी कुभारयका काभरावलतायी ।
स्लस्मामभेल धभो दश नान्म् तलावऩ कदाचन ॥१॥
लन्ृ दालने गोधनलन्ृ दचायी भभ् प्रबु श्री श्रगरययाजधायी ॥५॥
||श्री स्तोत्रऩरयजत||
व्रजेन्र वलाणश्रधक ळभणकायी भशे न्र गलाणश्रधक गलणशायी । लल्रब अनत वलभरं ळुबऩदकभरं नखरुश्रच अभरं नतलभयशयं ,
लन्ृ दालने कन्दपरोऩशायी भभ् प्रबु श्री श्रगरययाजधायी ॥६॥ बज नंद कुभायं वलणवुख वायं तत्लवलचायं ब्रह्भऩयभ ॥३॥

भन् करानाथ तभोवलदायी लंळीयलाकारयत तत्कुभायी । लळय भक


ु ु ट वद
ु े ळं कंु श्रचत केळं नटलयलेळं काभलयं ,
यावोत्वलोणलेल्र यवाक्ब्धवायी भभ् प्रबु श्री श्रगरययाजधायी ॥७॥ भामाकृतभनज
ु ं शरधय अनज
ु ं प्रनतशदनज
ु ं बायशयभ ।
लल्रब व्रजऩारं वब
ु ग वच
ु ारं दशत अनक
ु ारं बाललयं ,
भत्तणवलऩोणमाभ गतानुकायी रुण्ठ्त्प्रवुना प्रऩदीनशायी ।
बज नंद कुभायं वलणवख
ु वायं तत्लवलचायं ब्रह्भऩयभ ॥४॥
याभोयवस्ऩळण कयप्रवायी भभ् प्रबु श्री श्रगरययाजधायी ॥८॥
इन्दीलयबावं प्रकट्वुयावं कुवुभवलकावं लंळीधयं ,
॥ इनत श्रीभणलल्रबाचामण वलयश्रचतं श्री श्रगरययाजधामाणष्टकभ वम्ऩण
ू भ
ण ॥
रृतभन्भथभानं रूऩननधानं कृतकलरगानं श्रचत्तशयं ।
लल्रब भद
ृ शु ावं कंु जननलावं वलवलधवलरावं केलरकयं ,
श्री नन्दकुभायाष्टकं बज नंद कुभायं वलणवुख वायं तत्लवलचायं ब्रह्भऩयभ ॥५॥

वुन्दय गोऩारं उयलनभारं नमन वलळारं द्ु ख शयं , अनत ऩयं प्रलीणं ऩालरतदीनं बतताधीनं कभणकयं ,
लन्ृ दालन चन्रं आनंदकंदं ऩयभानन्दं धयणणधयं । भोशन भनतधीयं पणणफरलीयं शतऩयलीयं तयरतयं ।
लल्रब घनश्माभं ऩूयण काभं अत्मलबयाभं प्रीनतकयं , लल्रब व्रजयभणं लारयजलदनं जरधयळभनं ळैरधयं ,
बज नंद कुभायं वलणवुख वायं तत्लवलचायं ब्रह्भऩयभ ॥१॥ बज नंद कुभायं वलणवुख वायं तत्लवलचायं ब्रह्भऩयभ ॥६॥

वन्
ु दयलारयज लदनं ननक्जणतभदनं आनन्दवदनं भक
ु ु टधयं , जरधयणमनु तअंगं रलरतत्रत्रबंगं फशुकृनतयं गं यलवकलयं ,
गुंजाकृनतशायं वलवऩनवलशायं ऩयभोदायं चीयशयभ । गोकुरऩरयलायं भदनाकायं कंु जवलशायं गढ ू नयभ ।
लल्रब ऩटऩीतं कृतउऩलीतं कयनलनीतं वलफुधलयं , लल्रब व्रजचन्दं वब
ु ग वच
ु न्दं कृताअनन्दं भ्रांनतशयं ,
बज नंद कुभायं वलणवुख वायं तत्लवलचायं ब्रह्भऩयभ ॥२॥ बज नंद कुभायं वलणवख
ु वायं तत्लवलचायं ब्रह्भऩयभ ॥७॥

ळोलबत भुख धर
ू ं मभुना कूरं ननऩट अतूरं वुखदतयं , लंददत मुग चयणं ऩालन कयणं जगत उणधयणं वलभरधयं ,
भुख भक्ण्डत ये णुं चारयत धेनुं फाक्जत लेणुं भधयु वुयभ । कालरम लळय गभनं कृत पणणनभनं घानतत मभनं भद
ृ र
ु तयं ।
||श्री स्तोत्रऩरयजत||
लल्रब द्ु खशयणं ननयभरचयणं अळयण ळयणं भुक्ततकयं , तत्रैल दे लताभूनतणबत
ण तमा मा शश्मते तलश्रचत।
बज नंद कुभायं वलणवुख वायं तत्लवलचायं ब्रह्भऩयभ ॥८॥ गंगामांच वलळेऴेण प्रलाशाबेदफुणधमे॥७॥

॥ इनत श्रीभद लल्रबाचामण वलयश्रचतं नन्दकुभायाष्टकं वभाप्तं ॥ प्रत्मषा वा न वलेऴां प्राकाम्मं स्मात्तमा जरे।
वलदशताच्च परात्तणश्रध प्रतीत्मावऩ वललळष्मते॥८॥

मथा जरं तथा वलं मथा ळतता तथा फश


ृ त।
लवणधान्तभत
ु तालरी मथा दे ली तथा कृष्ण्स्तत्राप्मेतददशोच्मते॥९॥

नत्ला शरयं प्रलक्ष्मालभ स्ललवणधांत वलननश्चमभ। जगत्तु त्रत्रवलधं प्रोततं ब्रह्भवलष्णलु ळलास्तत्।
कृष्ण वेला वदा कामाण भानवी वा ऩया स्भत
ृ ा॥१॥ दे लतारूऩलत्प्रोतता ब्रह्भणीत्थं शरयभणत्॥१०॥

चेतस्तस्प्रलणं वेला तक्त्वच्णधमै तनुवलत्तजा। काभचायस्तु रोकेक्स्भब्रह्भददभ्मो न चान्मथा ।


तत् वंवायद्ु खस्म ननलवृ त्तब्रणह्भफोधनभ॥२॥ ऩयभानन्दरूऩे तु कृष्णे स्लात्भनन ननश्चम्॥११॥

ऩयं ब्रह्भ तु कृष्णो दश वक्च्चदानंदकं फश


ृ त। अतस्तु ब्रह्भलादे न कृष्णे फुणश्रधवलणधीमताभ।
णवलरूऩं तणवल वलं स्मादे कं तस्भाणवलरषणभ॥३॥ आत्भनन ब्रह्भरूऩे दश नछरा व्मोम्नील चेतना्॥१२॥

अऩयं तत्र ऩलू क्ण स्भन लाददनो फशुधा जग्ु । उऩाश्रधनाळे वलसाने ब्रह्भत्लत्लालफोधने।
भानमकं वगण ु ं कामं स्लतंत्र चेनत नैकधा॥४॥ गंगातीयक्स्थतो मणलदे लतां तत्र ऩश्मनत॥१३॥

तदे लैतत्प्रकाये ण बलतीनत श्रत


ु ेभत
ण भ। तथा कृष्णं ऩयं ब्रह्भ स्लक्स्भन सानी प्रऩश्मनत।
णवलरूऩं चावऩ गंगालज्जसेमं वा जररूवऩणी॥५॥ वंवायी मस्तु बजते व दयू स्थो मथा तथा॥१४॥

भाशात्म्मवंमुता नण
ृ ां वेलतांबुक्ततभुक्ततदा। अऩेक्षषत जरादीनाभबालात्तत्र द्ु खबाक।
भमाणदाभागणवलश्रधना तथाब्रह्भावऩ फुणध्मताभ॥६॥ तस्भाच्रठकृष्णभागणस्थो वलभत
ु त् वलणरोकत्॥१५॥
||श्री स्तोत्रऩरयजत||
आत्भानंदवभुरस्थं कॄष्णभेल वलश्रचन्तमेत। “णलौ बूतवगाण” वलत्मुतते् प्रलाशोSवऩ व्मलक्स्थत्।
रोकाथॉ चेदबजेत कृष्णं क्तरष्टो बलनत वलणथा॥१६॥ लेदस्म वलणमभानत्लान्भमाणदावऩ व्मलश्रथता ॥३॥

क्तरष्टोवऩ चेदबजेत कॄष्णं रोको नश्मनत वलणथा। कक्श्चतदे ल दश बततो दश “मो भणबतत” इतीयणात।
सानाबाले ऩक्ु ष्टभागॉ नतष्ठे त ऩज
ू ोत्वलाददऴ॥
ु १७॥ वलणत्रोत्कऴणकथनात ऩक्ु ष्टयस्तीनत ननश्चम्॥४॥

भमाणदस्थस्तु गंगामां श्रीबगलततत्ऩय्। न वलोत् प्रलाशादद लबन्नोलेदाच्च बेदत्।


अनुग्रश् ऩुक्ष्टभागे ननमाभक इनत क्स्थनत्॥१८॥ “मदा मस्मे” नत लचना “न्नाशं लेदै” रयतीयणात॥५॥

उबमोस्तु क्रभेणैल ऩल
ू ोततैल पलरष्मनत। भागैकत्लेवऩ चेदन्त्मौ तनू बततमागभौ भतौ।
सानाश्रधको बक्ततभागण एलं तस्भाक्न्नरूवऩत्॥१९॥ न तणमुततं वूत्रतोदश लबन्नौ मुततमा दश लैददक्॥६॥

बततमबाले तु तीयस्थो मथा दष्ु टै ् स्लकभणलब्। जीलदे शकृतीनां च लबन्नत्लं ननत्मता श्रत
ु े्।
अन्मथाबालनाऩन्नस्तस्भात्स्थानाच्च नश्मनत॥२०॥ मथा तणलत्ऩुक्ष्टभागे णलमोयवऩ ननऴेधत्॥७॥

एलं स्लळास्त्रवलणस्लं भमा गुप्तं ननरूवऩतभ। प्रभाण्बेदाणलबन्नोदश ऩुक्ष्टभागो ननरूवऩत्।


एतदलुध्ला वलभुच्मेत ऩुरुऴ् वलणवंळमात॥२१॥ वगणबेदं प्रलक्ष्मालभ स्लरूऩांगकक्रमामुतभ॥८॥

॥इनत श्री लल्रबाचामण वलयश्रचता लवणधांतभुततालरी वम्ऩूण॥


ण इच्छाभात्रेण भनवा प्रलाशं वष्ृ टलान शरय्।
लचवा लेदभागण दश ऩक्ु ष्ट् कामेन ननश्चम्॥९॥

ऩक्ु ष्टप्रलाशभमाणदा
भूरेच्छात् परं लरके लेदोततं लैददकेवऩ च।
काभेन तु परं ऩुष्टौ ननजेच्छातोsवऩ नैकता॥१०॥
ऩुक्ष्टप्रलाश भमाणदा वलळेऴेण ऩथ
ृ क ऩथ
ृ क।
जील-दे श-कक्रमाबेदै् प्रलाशे ण परेन च॥१॥
“तानशं णवलऴतो” लातमाणलबन्ना जीला् प्रलादशण्।
अत एलेतयौ लबन्नौ वान्तौ भोषप्रलेळत्॥११॥
लक्ष्मालभ वलणवन्दे शा न बवलष्मक्न्त मच्छुते्।
बक्ततभागणस्मकथनात ऩुक्ष्तयस्तीनत ननश्चम्॥२॥
||श्री स्तोत्रऩरयजत||
तस्भाज्जजीला् ऩुक्ष्टभागे लबन्ना एल न वंळम्। लैष्णलत्लं दश वशजं ततोsन्मत्र वलऩमणम्।
बगलदरूऩ वेलाथं तत्वक्ृ ष्टनाणन्मथा बलेत॥१२॥ वम्फक्न्धनस्तु मे जीला् प्रलाशस्थास्तथाsऩये ॥२१॥

स्लरूऩेणालताये ण लरंगेन च गण
ु ेन च। चऴणणीळब्दलाच्मास्ते ते वले वलणलतभणव।ु
तायतम्मं न स्लरूऩे दे शे ला तक्त्क्रमावु ला॥१३॥ षणात्वलणत्लभामाक्न्त रुश्रचस्तेऴां न कुत्रश्रचत॥२२॥

तथावऩ मालता कामण तालत्त्स्म कयोनत दश। तेऴां कक्रमानुवाये ण वलणत्र ळकरं परं।
ते दश णवलधा ळुणधलभश्रबेदाक्न्भश्राक्स्त्रधा ऩुन॥१४॥ प्रलाशस्थान प्रलक्ष्मालभ स्लरूऩांगकक्रमामुतान॥२३॥

प्रलाशाददवलबेदेन बगलतकामणलवणधमे। जीलास्ते ह्भावयु ा् वले “प्रलवृ त्तं चेनत” लणणणता्।


ऩुष्ट्मावललभश्रा् वलणसा् प्रलाशे ण कक्रमायता्॥१५॥ ते च णवलधा प्रकीतमणन्ते ह्भसदस
ु णवलबेदत्॥२४॥

भमाणदमा गुणसास्ते ळुणधा् प्रेम्णानतदर


ु ब
ण ा्। दस
ु ाणस्ते बगलत्प्रोतता ह्भसास्ताननु मे ऩुन्।
एलं वगणस्तु तेऴां दश परं त्लत्र ननरूप्मते॥१६॥ प्रलाशे वऩ वभागत्म ऩुक्ष्टस्थस्तैनण मुज्जमते॥
वोsवऩस्तैस्तत्कुरे जात् कभणणा जामते मत्॥२५॥
बगलानेल दश परं व मथाssवलबणलेणबुवल।
गुणस्लरूऩबेदेन तथा तेऴां परं बलेत॥१७॥ ॥इनत श्रीभद लल्रबाचामण वलयश्रचत् ऩुक्ष्टप्रलाशभमाणदाबेद् वम्ऩूण॥

आवततौ बगलानेल ळाऩं दाऩमनत तलश्रचत।


वललेकधैमाणश्रम
अशं काये sथला रोके तन्भागणस्थाऩनाम दश॥१८॥

वललेकधैमे वततं यषयणीम तथाश्रम्


न ते ऩाऴण्डतांमाक्न्त न च योगाणमुऩरला्।
वललेकस्तु “शरय्” वलण ननजेच्छात् करयष्मनत॥१॥
भशानुबाला् प्रामेण ळास्त्रं ळुणधत्लशे तले॥१९॥

प्राश्रथणते ला तत् ककं स्मात ् स्लाम्मलबप्रामवंळमात।्


बगलत्तायतम्मेन तायतम्मं बजक्न्त दश।
वलणत्र तस्म वलं दश वलणवाभथ्मणभेल च॥२॥
लैददकत्लं रौकककत्लं काऩट्मात्तेऴु नान्मथा॥२०॥
||श्री स्तोत्रऩरयजत||
अलबभानस्म वंत्माज्जम् स्लाम्मधीनत्ल बालनात।् अशं काय कृते चैल ऩोष्म ऩोऴणयषणे।
वलळेतश्ले दासा स्मादन्त् कयणगोचया॥३॥ ऩोष्मानतक्रभणे चैल तथान्तेलास्मनतक्रभे॥१२॥

तदा वलळेऴगत्मादद बाव्मं लबन्नं तु दै दशकात।् अरौककक भन् लवणधौ वलाणथं ळयणं शरय्।
आऩणगत्माददकामेऴु शठस्त्माज्जमश्च वलणथा॥४॥ एलं श्रचत्ते वदा बाव्मं लाचा च ऩरयकीतणमेत॥१३॥

अनाग्रशश्च वलणत्र धभाणधभाणग्रदळणनभ।् अन्मस्म बजनं तत्र स्लतो गभन भेल च।


वललेकोsमं वभाख्मातोधैमं तु वलननरूप्मते॥५॥ प्राथणनाकामण भात्रेsवऩ ततोsन्मत्र वललजणमेत॥१४॥

त्रत्रद्ु खवशनं धैमभ


ण ाभत
ृ े् वलणत् वदा। अवलश्लावो न कत्तणव्म् वलणथा लाधकस्तु व्।
तक्रलणबेशलबाव्मं जडलणगोऩबामणलत॥६॥
् ब्रह्भास्त्र चातकौ बाव्मौ प्राप्तं वेलेत ननभणभ्॥१५॥

प्रतीकायो मणच्छात् लवणधश्चेन्नाग्रशी बलेत।् मथाकथंश्रचत ् कामाणणण कुमाणदच्ु चालचान्मवऩ।


बामाणदीनां तथान्मेऴाभवतश्चाक्रभं वशे त॥७॥
् ककंला प्रोततेन फशुना ळयणं बालमेणबरयभ॥१६॥

स्लमलभक्न्रमकामाणणण कामलाङ्भनवा त्मजेत।् एलभाश्रमणं प्रोततं वलेऴां वलणदा दशतभ।्


अळूयेणवऩ कत्तणव्मं स्लस्मावाभथ्मणबालनात॥८॥
् करौ बततमाददभागाण दश दस्
ु वाध्मा इनत भे भनत्॥१७॥

अळतमे शरयये लाक्स्त वलणभाश्रमतोबलेत।् ॥ इनत श्री लल्रबाचमणप्रोततं वललैकधैमाणश्रमं वम्ऩूणभ


ण ्॥
एतत्वशनभत्रोतत्तभाश्रमोsतो ननरूऩमेत॥९॥

बक्ततलणणश्रधनी
एदशके ऩायरोके च वलणथा ळयणं शरय्।
द्ु खशानौ तथा ऩाऩे बमे काभणमऩूयणे॥१०॥
मथा बक्तत् प्रलण
ृ धा स्मात्तथोऩामो ननरूप्मते।
फीजबाले दृढे तु स्मात्मागाच्छलण कीत्तणनात॥१॥

बततदोशे बततमबाले बततैश्चा॥वऩ क्रभे कृते।
अळतमे ला वळ
ु लमे ला वलणथा ळयणं शरय्॥११॥ फीजदाढमण प्रकायस्तु गश
ृ े क्स्थत्ला स्लधभणत्।
अव्मालत्त
ृ ो बजेत्कृष्णं ऩूजमा श्रलणाददलब्॥२॥
||श्री स्तोत्रऩरयजत||
व्मालत
ृ ोsवऩ शयौ श्रचत्तं श्रलणादौ मतेत्वदा। ऩच्चऩणमानन
तत् प्रेभ तथाssवक्ततव्मणवनं च मदा बलेत॥३॥

श्रीकृष्णयववलक्षषप्तभानवा यनतलक्जणता्।
फीजं तदच्ु मते ळास्त्रे दृढं मन्नवऩ नश्मनत। अननलत
ण ृ ारोकलेदे ते भुख्मा् श्रलणोत्वुका्॥१॥
स्नेशारागवलनाळ् स्मादावत्तमा स्माणगश
ृ ारुश्रच्॥४॥
वलक्तरन्नभनवो मे तु बगलत्स्भनृ तवलरृलरा्।
गश
ृ स्थानां फाधकत्लभनात्भत्लं च बावते। अथेकननष्ठास्ते चावऩ भध्मभा् श्रलणोत्वुका्॥२॥
मदा स्माणलमवनं कृष्णे कृताथण् स्मात्तदै ल दश॥५॥
नन्वंददग्धं कृष्णतत्लं वलणबालेन मे वलद्ु ।
ताणमळस्मावऩ वततं गश
ृ स्थानं वलनाळकभ।् तत्लालेळात्तु वलकरा ननयोधाणला न चान्मथा॥३॥
त्मागं कृत्ला मतेणमस्तु तदथाणथक
ै भनव्॥६॥
ऩूणब
ण ालेन ऩूणाणथा् कदाश्रचत्त तु वलणदा।
रबेत वुदृढां बक्ततं वलणतोप्मश्रधकां ऩयाभ।् अन्मावततास्तु मे केश्रचदधभा् ऩरयकीनतणता्॥४॥
त्मागे फाधकबूमस्त्लं द्ु वंवएगात्तथान्नत्॥७॥
अनन्मभनवो भत्माण उत्तभा् श्रलणाददऴ।ु
अतस्थेमं शरयस्थाने तदीमै् वश तत्ऩये ्। दे ळकाररव्मकतण ृ भन्त्रकभण प्रकायत्॥५॥
अदयू े वलप्रकऴे ला मथा श्रचत्तं न दष्ु मनत ॥८॥
॥इनत श्रीलल्रबाचामणवलयश्रचतनन ऩच्चऩणमानन॥
वेलामां ला कथामां ला मस्माssवक्ततदृणढा बलेत।
मालज्जजीलं तस्म नाळो न तलाऩीनत भे भनत्॥९॥ ॥ ऩयब्रह्भप्रात्स्भयणस्तोत्रभ ् वाथणभ ् ॥

फाधवंबालनामं तु नैकान्ते लाव इष्मते। प्रात् स्भयालभ रृदद वंस्पुयदात्भतत्त्लं


शरयस्तु वलणतो यषां करयष्मनत न वंळम्॥१०॥ वक्च्चत्वुखं ऩयभशं वगनतं तुयीमभ ् ।
मत्स्लप्नजागयवुऴुक्प्तभलैनत ननत्मं
इत्मेलं बगलच्छास्त्रं गढ
ू तत्लं ननरूवऩतभ।् तणब्रह्भ ननष्करभशं न च बूतवङ्घ् ॥ १॥
म एततवभधीमे
् त तस्मावऩ स्माण दृढा यनत्॥११॥
प्रातबणजालभ भनवो लचवाभगम्मं var भनवा
॥इनत श्रीलल्रबाचामणवलयश्रचत बक्ततलणणश्रधनी वम्ऩूणाण॥ लाचो वलबाक्न्त ननणखरा मदनुग्रशे ण ।
||श्री स्तोत्रऩरयजत||
मन्नेनतनेनतलचनैननणगभा अलोच-ु वनत्कुभाय: वनक: वन्दन:
स्तं दे लदे लभजभच्मुतभाशुयग्र्मभ ् ॥ २॥ वनात्नोप्माsवुरयवऩंरग्रौ च।
वप्त स्लया: वप्त यवातरनन
प्रातनणभालभ तभव् ऩयभकणलणं कुलणन्तु वले भभ वुप्रबातभ॥ ४॥
ऩूणं वनातनऩदं ऩुरुऴोत्तभाख्मभ ् ।
मक्स्भक्न्नदं जगदळेऴभळेऴभूतौ वप्ताणणला: वप्त कुराचराश्च
यज्जज्जलां बुजङ्गभ इल प्रनतबालवतं लै ॥ ३॥ वप्तऴणमो णलीऩलनानन वप्त
कुलणन्तु वले भभ वुप्रबातभ॥ ५॥
श्रोकत्रमलभदं ऩुण्मं रोकत्रमवलबूऴणभ ् ।
प्रात् कारे ऩठे णमस्तु व गच्छे त्ऩयभं ऩदभ ् ॥ ४॥
ऩथ्
ृ ली वगंधा वयवास्ताऩथाऩ:
स्ऩळॉ च लामु ज्जलरणनभ च तेज:
भंत्र: प्रात् स्भयण - दै ननक उऩावना
नब: वळब्दभ भशता वशै ल
कयाग्रे लवते रक्ष्भी:, कयभध्मे वयस्लती।
कुलणन्तु वले भभ वुप्रबातभ॥ ६॥
कय भूरे तु गोवलन्द:, प्रबाते कयदळणनभ॥ १॥

प्रात् स्भयणभेतद मो
वभर
ु लवने दे वल ! ऩलणतस्तनभंडरे।
वलददत्लाssदयत: ऩठे त।
वलष्णुऩक्त्न! नभस्तुभ्मं ऩाणस्ऩश्भण षभस्ले॥ २॥
व वम्मग धभणननष्ठ: स्मात ्
वंस्भत
ृ ाsअखंड बायत:॥७॥
ब्रह्भा भुयायीक्स्त्रऩुयांतकायी
बानु: ळाळी बूलभवुतो फुधश्च। ॥ श्रीवलष्णो् प्रात्स्भयणभ ् ॥
गरु
ु श्च ळक्र
ु : ळनन-याशु-केतल्
प्रात् स्भयालभ बलबीनतभशानतणळान्त्मै
कुलणन्तु वले भभ वप्र
ु बातभ॥ ३॥
नायामणं गरुडलाशनभब्जनाबभ ् ।
ग्राशालबबूतलयलायणभुक्ततशे तुं
||श्री स्तोत्रऩरयजत||
चक्रामुधं तरुणलारयजऩत्रनेत्रभ ् ॥ १॥ प्रातनणभालभ यघुनाथकयायवलन्दं
लज्राङ्कुळाददळुबये णख वुखालशं भे।
प्रातनणभालभ भनवा लचवा च भूध्नाण
मोगीन्रभानवभधव्र
ु तवेव्मभानं
ऩादायवलन्दमुगरं ऩयभस्म ऩुंव् ।
नायामणस्म नयकाणणलतायणस्म ळाऩाऩशं वऩदद गौतभधभणऩत्न्मा् ॥३॥

ऩायामणप्रलणवलप्रऩयामणस्म ॥ २॥

प्रातबणजालभ बजताभबमङ्कयं तं प्रातलणदालभ लचवा यघुनाथनाभ


प्रातवलणजन्भकृतऩाऩबमाऩशत्मै । लाग्दोऴशारय वकरं ळभरं ननशक्न्त।
मो ग्राशलतत्रऩनतताङ्निगजेन्रघोय- मत्ऩालणती स्लऩनतना वश बोततक
ु ाभा
ळोकप्रणाळनकयो धत
ृ ळङ्खचक्र् ॥ ३॥ प्रीत्मा वशस्रशरयनाभवभं जजाऩ ॥४॥

॥ इनत श्रीवलष्णो् प्रात्स्भयणभ ् ॥


प्रात् श्रमे श्रनु तनुतां यघुनाथभूनतं
।। श्री याभ प्रात् स्भयण स्तोत्रभ ् ।। नीराम्फुजोत्ऩरलवतेतययत्ननीराभ ्।
आभुततभौक्ततकवलळेऴवलबूऴणाढमां
प्रात्स्भयालभ यघुनाथभुखायवलन्दं
ध्मेमां वभस्तभनु नलबजणनभक्ु ततशे तभ
ु ् ॥५॥
भन्दक्स्भतं भधयु बावऴ वलळारबारभ ्।
कणाणलरक्म्फचरकुण्डरळोलबगण्डं म् श्रोकऩञ्चकलभदं प्रमत् ऩठे णश्रध

कणाणन्तदीघणनमनं नमनालबयाभभ ्॥१॥ ननत्मं प्रबातवभमे ऩुरुऴ् प्रफुणध् ।


श्रीयाभककङ्कयजनेऴु व एल भुख्मो
प्रातबणजालभ यघुनाथकयायवलन्दं
बूत्ला प्रमानत शरयरोकभनन्मरभ्मभ ्॥६॥
यषोगणाम बमदं लयदं ननजेभ्म्।
।। श्री लळल प्रात् स्भयण स्तोत्रभ ् ।।
मराजवंवदद वलबज्जम भशे ळचाऩं
वीताकयग्रशणभङ्गरभाऩ वणम् ॥२॥ प्रात् स्भयालभ बलबीनतशयं वयु े ळं
||श्री स्तोत्रऩरयजत||
गङ्गाधयं लऴ
ृ बलाशनभक्म्फकेळभ ् । प्रातबणजालभ बजताभलबराऴदात्रीं धात्रीं वभस्तजगतां दरु यताऩशन्त्रीभ ् ।
खट्लाङ्गळूरलयदाबमशस्तभीळं
वंवायफन्धनवलभोचनशे तब
ु त
ू ां भामां ऩयां वभश्रधगम्म ऩयस्म वलष्णो:
वंवाययोगशयभौऴधभणवलतीमभ ् ॥१॥
।।3।।
प्रातनणभालभ श्रगरयळं श्रगरयजाधणदेशं
।।इनत श्रीदे व्मा: प्रात: स्भयणं वंऩूणभ
ण ्।।
वगणक्स्थनतप्ररमकायणभादददे लभ ् ।
वलश्लेश्लयं वलक्जतवलश्लभनोSलबयाभं
॥ श्रीगणेळप्रात्स्भयणभ ् ॥
वंवाययोगशयभौऴधभणवलतीमभ ् ॥२॥
उवत्तष्ठोवत्तष्ठ शे यम्फ उवत्तष्ठ ब्रह्भणस्ऩते ।
प्रातबणजालभ लळलभेकभनन्तभाणमं
वलणदा वलणत् वलणवलघ्नान्भां ऩादश वलघ्नऩ ॥
लेदान्तलेणमभनघं ऩुरुऴं भशान्तभ ् ।
नाभाददबेदयदशतं ऴडबालळून्मं आमयु ायोग्मभैश्लमं भाभ ् प्रदाम स्लबक्ततभत ् ।
वंवाययोगशयभौऴधभणवलतीमभ ् ॥३॥ स्लेषणाळक्ततयाणमा ते दक्षषणा ऩातु भं वदा ॥

प्रात् वभुत्थाम लळलं वलश्रचन्त्म श्रोकत्रमं मेSनुददनं ऩठक्न्त । प्रात् स्भयालभ गणनाथभनाथफन्धुं
ते द्ु खजातं फशुजन्भवंश्रचतं दशत्ला ऩदं माक्न्त तदे ल ळम्बो: ॥ लवन्दयू ऩूयऩरयळोलबतगण्डमुग्भभ ् ।
उणदण्डवलघ्नऩरयखण्डनचण्डदण्ड-
श्रीदे व्मा: प्रात:स्भयणभ ्
भाखण्डराददवुयनामकलन्ृ दलन्णमभ ् ॥ १॥

प्रात: स्भयालभ ळयददन्दक


ु योज्जज्जलराबां वरत्नलन्भकयकुण्डरशायबूऴाभ ् । प्रातनणभालभ चतयु ाननलन्णमभान-
लभच्छानक
ु ू रभणखरं च लयं ददानभ ् ।
ददव्मामुधोक्जणतवुनीरवशस्त्रशस्तां यततोत्ऩराबचयणां बलतीं ऩये ळाभ ्
तं तक्ु न्दरं णवलयवनाश्रधऩमसवत्र
ू ं
।।1।।
ऩत्र
ु ं वलरावचतयु ं लळलमो् लळलाम ॥ २॥
प्रातनणभालभ भदशऴावुयचण्डभुण्ड-ळुम्बावुयप्रभुखदै त्मवलनाळदषाभ ् ।
प्रातबणजाम्मबमदं खरु बततळोक-
ब्रह्भेन्ररुरभनु नभोशनळीररीरां चण्डीं वभस्तवयु भनू तणभनेकरूऩाभ ् ।।2।। दालानरं गणवलबुं लयकुञ्जयास्मभ ् ।
असानकाननवलनाळनशव्मलाश-
||श्री स्तोत्रऩरयजत||
भुत्वाशलधणनभशं वुतभीश्लयस्म ॥ ३॥
नभस्तस्भै गणेळाम मत्कण्ड् ऩुष्कयामते ।
श्रोकत्रमलभदं ऩुण्मं वदा वाम्राज्जमदामकभ ् । मदाबोगधनध्लान्तो नीरकण्ठस्म ताण्डले ॥
प्रातरुत्थाम वततं म् ऩठे त्प्रमत् ऩुभान ् ॥ ४॥
कामं भे लवणश्रधभामातु प्रवन्ने त्लनम धातरय ।
कयाग्रे वत्प्रबा फुणश्रध् कभरा कयभध्मगा । वलघ्नानन नाळभामान्तु वलाणणण वुयनामक ॥
कयभूरे भमूयेळ् प्रबाते कयदळणनभ ् ॥
नभस्ते वलघ्नवंशत्रे नभस्ते ईक्प्वतप्रद ।
सानरूऩलयाशस्म ऩक्त्न कभणस्लरूवऩणण । नभस्ते दे लदे लेळ नभस्ते गणनामक ॥
वलाणधाये धये नौलभ ऩादस्ऩळं षभस्ल भे ॥ ॥ इनत श्रीगणेळप्रात्स्भयणभ ् ॥
श्रीवूमस्
ण म प्रात्स्भयणभ ्
तायश्रीनभणदादल
ू ाणळभीभन्दायभोददत । प्रात: स्भयालभ खरु तत्ववलतल
ु यण े ण्मं
णवलयदास्म भमूयेळ द्ु स्लप्नशय ऩादश भाभ ् ॥
रुऩं दश भण्डरभच
ृ ोsथ तनम
ु ज
ण ंवू ऴ ।
वाभानन मस्म ककयणा् प्रबलाददशे तंु
लक्रतुण्ड भशाकाम वूमक
ण ोदटवभप्रब ।
ब्रह्भाशयात्भकभरक्ष्मभश्रचन्त्मरुऩभ ् ॥ १ ॥
ननवलणघ्नं कुरु भे दे ल वलणकामेऴु वलणदा ॥
प्रातनणभालभ तयणणं तनल
ु ाङ्भनोलब-
गणनाथवयस्लतीयवलळुक्रफश
ृ स्ऩतीन ् । -ब्रणह्भेन्रऩल
ू क
ण वयु ै नत
ण भश्रचणतं च ।
ऩञ्चैतानन स्भये क्न्नत्मं लेदलाणीप्रलत्त
ृ मे ॥ लक्ृ ष्टप्रभोचनवलननग्रशशे तब
ु त
ू ं
त्रैरोतमऩारनऩयं त्रत्रगुणात्भकं च ॥ २ ॥
वलनामकं गुरुं बानुं ब्रह्भवलष्णुभशे श्लयान ् । प्रातणबजालभ ववलतायभनन्तळक्ततं
वस्लणतीं प्रणौम्मादौ वलणकामाणथलण वणधमे ॥
ऩाऩौघळत्रब
ु मयोगशयं ऩयं च ।
तं वलणरोककरनात्भककारभूनतं
अबीक्प्वताथणलवणध्मथं ऩूक्जतो म् वुयावुयै् ।
गोकण्ठफन्धनवलभोचनभादददे लभ ् ॥ ३ ॥
वलणवलघ्नशयस्तस्भै गणाश्रधऩतमे नभ् ॥
श्रोकत्रमलभदं बानो् प्रात्कारे ऩठे त्तु म् ।
अगजानऩणभाकं गजाननभदशननणळं । व वलणव्माश्रधननभत
ुण त् ऩयं वुखभलाप्नुमात ् ॥ ४ ॥
अनेकदं तं बततानाभेकदन्तभुऩास्भशे ॥ ॥ इनत श्रीवूमस्
ण म प्रात्स्भयणभ ् वंऩूणभ
ण ्॥
||श्री स्तोत्रऩरयजत||
भामालाद ननयाकताण वलणलाद ननयावकृत ।
बक्ततभागाणब्जभातणण्ड् स्त्रीळूराणमुदधनृ तषभ् ॥९॥
श्री वलोत्तभ स्तोत्र
अंगीकृतमैल गोऩीळलल्रबीकृतभानल् ।
प्राकृत धभाणनाश्रमभ प्राकृत ननणखर धभण रूऩलभनत । अंगीकृतौ वभमाणदो भशाकारुणणको वलब्ु ॥१०॥
ननगभ प्रनतऩाणमभं मत्तच्छुणधं वाकृत वतौलभ ॥१॥
अदे मदानदषश्च भशोदायचरयत्रलान ।
कलरकार तभश्छन्न दृक्ष्टत्ला णवलदऴ
ु ाभवऩ । प्राकृतानुकृनतव्माज भोदशतावुय भानुऴ् ॥११॥
वंप्रत्म वलऴमस्तस्म भाशात्म्मं वभबूदबुवल॥२॥
लैश्लानयो लल्रबाख्म् वरऩ
ू ो दशतकृत्वताभ ।
दममा ननज भाशात्म्मं करयष्मन्प्रकटं शरय् । जनलळषाकृते कृष्ण बक्ततकृन्न णखरेष्टद् ॥१२॥
लाण्मा मदा तदा स्लास्मं प्रादब
ु त
ूण ं चकाय दश ॥३॥
वलणरषण वम्ऩन्न् श्रीकृष्णसानदो गुरु् ।
तदत
ु तभवऩ दफ
ु ोधं वुफोधं स्माणमथा तथा । स्लानन्दतुक्न्दर् ऩणभदरामतवलरोचन् ॥१३॥
तन्नाभाष्टोयतयळतं प्रलक्ष्माम्मणखराघरृत ॥४॥
कृऩादृग्लक्ृ ष्टवंरृष्ट दावदावी वप्रम् ऩनत् ।
ऋवऴयक्ग्न कुभायस्तु नाम्नां छ्नन्दो जगत्मवौ । योऴदृतऩात वंप्रुष्टबततणवलड बतत वेवलत् ॥१४॥
श्री कृश्णास्मं दे लता च फीजं कारुणणक् प्रब्ु ॥५॥
वुखवेव्मो दयु ायाध्मो दर
ु ब
ण ांश्रध्रवयोरुश् ।
वलननमोगो बक्ततमोग प्रनतफंध वलनाळने । उग्रप्रताऩो लातवीधु ऩरू यता ळेऴवेलक् ॥१५॥
कृष्णाधयाभत
ृ ास्लादलवणश्रधयत्र न वंळम् ॥६॥
श्री बागलत ऩीमूऴ वभुर भथनषभ् ।
आनंद् ऩयभानंद् श्रीकृष्णस्मं कृऩाननश्रध् । तत्वायबूत यावस्त्री बाल ऩूरयत वलग्रश् ॥१६॥
दै लोणधायप्रमत्नात्भा स्भनृ तभात्रानतणनाळन् ॥७॥
वाक्न्नध्मम्भात्रदत्तश्रीकृष्णप्रेभा वलभक्ु ततद् ।
श्री बागलत गूढाथण प्रकाळन ऩयामण् । यावरीरैकतात्ऩमण् कृऩमैतत्कथाप्रद् ॥१७॥
वाकाय ब्रह्भलादै क स्थाऩको लेदऩायग् ॥८॥
||श्री स्तोत्रऩरयजत||
वलयशानुबलैकाथणवलणत्मागोऩदे ळक् । बततेच्छाऩूयक् वलाणसात रीरोनतभोशन्।
बतत्माचायोऩदे ष्टा च कभणभागणप्रलतणक्॥१८॥ वलाणवततो बततभात्रावतत् ऩनततऩालन् ॥२७॥

मागादौ बक्ततभागैक वाधनत्लोऩदे ळक् । स्लमळोगानवंशऋष्ठऋदमाम्बोजवलष्टय् ।


ऩण
ू ाणनन्द् ऩण्
ू काणभो लातऩनतवलणफध
ु ेश्लय् ॥१९॥ मळ् ऩीमष्ू रशयीप्रावलतान्मयव् ऩय् ॥२८॥

कृष्णनाभवशस्त्रस्म लतता बततऩयामण् । रीराभत


ृ यवाराणरॊकृताणखरळयीयबत
ृ ।
बतत्माचायोऩदे ळाथण नानालातम ननरूऩक् ॥२०॥ गोलधणनक्स्थत्मुत्वाशल्रीरा प्रेभऩूरयत् ॥२९॥

स्लाथो क्ज्जझताणखरप्राणवप्रमस्तादृळलेक्ष्टत् । मसबोतता मसकताण चतल


ु ग
ण ण वलळायद् ।
स्लदावाथण कृताळेऴ वाधन् वलणळक्ततधॄक ॥२१॥ वत्मप्रनतसक्स्त्रगुणोतीतो नमवलळायद् ॥३०॥

बुवल बक्तत प्रचायै ककृते स्लान्लमकृक्त्ऩता । स्लकीनतणलणणधनस्तत्ल वूत्रबाष्मप्रदळणक् ।


स्ललंळे स्थावऩताळेऴ स्लभशात्म्म् स्भमाऩश् ॥२२॥ भामालादाख्मतूराक्ग्नब्रणह्भलादननरूऩक् ॥३१॥

ऩनतव्रताऩनत् ऩायरौकककैदशक दानकृत । अप्राकृताणखराकल्ऩ बूवऴत् वशजक्स्भत् ।


ननगूढरृदमो नन्म बततेऴु सावऩताळम् ॥२३॥ त्रत्ररोकीबूऴणं बूलभबाग्मं वशजवुन्दय् ॥३२॥

उऩावनाददभागाणनत भुग्ध भोश ननलायक् । अळेऴबतत वंप्राथ्मण चयणाब्ज यजोधन् ।


बक्ततभागे वलणभागण लैरषण्मानब
ु नू तकृत ॥२४॥ इत्मानंद ननधे् प्रोततां नाम्नाभष्टोत्तयं ळतभ ॥३३॥

ऩथ
ृ तळयण भागोऩदे ष्टा श्रीकृष्णशादण वलत । श्रण
ृ धावलळुणध फुणश्रधमण् ऩठत्मनुददनं जन् ।
प्रनतषण ननकंु ज स्थरीरा यव वुऩूरयत् ॥२५॥ व तदे कभना् लवणश्रधभुततां प्राप्नोत्मवंळमभ ॥३४॥

तत्कथाक्षषप्तश्रचतस्त णवलस्भत
ृ न्मो व्रजवप्रम् । तदप्राप्तौ लथ
ृ ा भोष स्तदप्तौतदगताथणता ।
वप्रमव्रजक्स्थनत् ऩक्ु ष्टरीराकताण यश् वप्रम् ॥२६॥ अत् वलोत्तभं स्तोत्रं जप्मं कृष्ण यवाश्रथणलब् ॥३५॥

॥ इनत श्रीभदक्ग्नकुभायप्रोततं श्री वलोत्तभस्तोत्रं वम्ऩूणभ


ण ॥
||श्री स्तोत्रऩरयजत||
लळल याभ अष्टक स्तोत्रं अलनन भण्डर भङ्गर भाऩाथे,
जरधा वुन्दय याभ याभ ऩथे,
ननगभ कीश्रथण गुणाणणल गोऩाथे,
शये लळल याभ वखे प्रबो,
लळल शये वलजमं कुरु भम लयं . 6
त्रत्रवलधा थाऩा ननलायण शे म वलबो,
आज जनेस्लय मादल ऩादश भां,
ऩश्रथथ ऩलन नाभ भमी रथ,
लळल शये वलजमं कुरु भम लयं . 1
थ्ल मवो वलभरं ऩरयगीमथे,
तदावऩ भाधल भभ ककं उऩेषवे,
कभर रोचन याभ दमाननधे,
लळल शये वलजमं कुरु भम लयं . 7
शय गयु ो गज यषक गो ऩथे,
लळल थानो बल ळंकय ऩादश भां,
अभयथा ऩय दे ल याभ ऩथे,
लळल शये वलजमं कुरु भम लयं . 2
वलजमथस्थाल नाभ धनोऩभ,
भनम कधं करुणाणणल जमथे,
वुजा यञ्जन भङ्गर भक्न्दयं ,
लळल शये वलजमं कुरु भम लयं . 8
बजश्रथ थेम ऩुरुऴ ऩयभ ् ऩदं ,
बलश्रथ थस्म वुखं ऩयभध्फुथं,
शनुभथ वप्रम चाऩकय प्रबो,
लळल शये वलजमं कुरु भम लयं . 3
वुय वरयधथ
ृ ळेखय शे म गुयो,
भभ वलबो ककभु वलस्भयणं कथं,
जम मुश्रधष्त्र लल्रबा बूऩाथे,
लळल शये वलजमं कुरु भम लयं . 9
जम जमक्जणथ ऩुण्म ऩमो ननधे,
जम कृऩा भमा कृष्ण नभोस्थु थेम,
अशय्अय जन यन्चन वन्
ु दयं ऩतश्रथ,
लळल शये वलजमं कुरु भम लयं . 4
म लळल याभ कथं स्थालं,
वलवश्रथ याभ यभण ऩदं बज
ु े,
बल वलभोचन भाधल भाऩाथे,
लळल शये वलजमं कुरु भम लयं . 10
वख
ु वलभान वशं व लळलायाथे,
जनक जायथा याघल यष भां,
लळल शये वलजमं कुरु भम लयं . 5
||श्री स्तोत्रऩरयजत||
प्रातय उथ्म मो बतत्म ऩतेद् एकाग्र भनवा, ऊध्लणभूरभध:ळाखभश्लत्थं प्राशुयव्ममभ ्।
वलजमो जमथे थस्म वलष्णुभयध्मभप्नुमत्. 11
छन्दांलव मस्म ऩणाणनन मस्तं लेद व लेदवलत ्।।5।।
इश्रथ श्री यभानन्द श्र्ललभन वलयश्रचथं श्री लळल यभष्टकं वंऩण
ू .ं

वप्तश्रोकी गीता
वलणस्म चशं रृदद वक्न्नवलष्टो भत्त: स्भनृ तसाणनभऩोशनं च ।

ओलभत्मेकाषयं ब्रह्भ व्माशयन्भाभनस्


ु भयन ्।
लेदैश्च वलैयशभेल लेणमो लेदान्तकृणलेदवलदे ल चाशभ ्।।6।।

म: प्रमानत त्मजन्दे श व मानत ऩयभां गनतभ ्।।1।।

भन्भना बल भणबततो भणमाजी भां नभस्कुरु ।

स्थाने रृऴीकेळ तल प्रकीत्माण जगत्प्ररृष्मत्मनयु ज्जमते च ।


भाभेलैष्मलव मत
ु त्लैलभात्भानं भत्ऩयामण:।।7।।

यषांलव बीतानन ददळो रलक्न्त वले नभस्मक्न्त च लवणधवंघा:।।2।।

इनत श्रीभणबागलणगीतावूऩननऴत्वु ब्रह्भवलणमामां मोगळास्त्रे

वलणत:ऩाणणऩादं तत्वलणतोSक्षषलळयोभख
ु भ् ।
श्रीकृष्णाजन
ुण वंलादे वप्तश्रोकी गीता वम्ऩण
ू ण ।

वलणत:श्रनु तभल्रोके वलणभालत्ृ म नतष्ठनत ।।3।।


चतुश्रोकक बग्लत

अशभेलावभेलाग्रे नान्मद मत ् वदवत ऩयभ।


कवलं ऩुयाणभनुळालवतायभणोयणीमांवभनुस्भये णम: । ऩश्चादशं मदे तच्च मोSललळष्मेत वोSस्म्मशभ ॥१॥
ऋतेSथं मत ् प्रतीमेत न प्रतीमेत चात्भनन।
वलणस्म धातायभश्रचन्त्मरूऩभाददत्मलणं तभव: ऩयस्तान ्।।4।।
तणवलणमादात्भनो भामा मथाSSबावो मथा तभ: ॥ २॥
मथा भशाक्न्त बूतानन बूतेऴूच्चालचेष्लनु।
||श्री स्तोत्रऩरयजत||
प्रवलष्टान्मप्रवलष्टानन तथा तेऴु न तेष्लशभ॥ ३॥ लाभदॆ लं भशादॆ लं रॊकनाथं जगणगुयभ ् ।
एतालदे ल क्जसास्मं तत्त्लक्जसावुनाSSत्भन:। नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ ४ ॥
अन्लमव्मनतये काभ्मां मत ् स्मात ् वलणत्र वलणदा॥ ४॥
दॆ लदॆ लं जगन्नाथं दॆ लॆळं लऴ
ृ बध्लजभ ् ।
नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ ५ ॥
॥ श्री महामतृ ्ुंज
य ् स्तॊत्रम ॥.
गंगादयं भशादॆ लं वऩाणबयणबूवऴतभ ् ।
ॐ अस्म श्री भशा भत्ृ मुंजम स्तॊत्र भंत्रस्म नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ ६ ॥
श्री भाकांडम
ॆ ऋवऴ् अनुष्टुऩ ् छं द्
श्री भत्ृ मुंजमॊ दॆ लता गौयीळक्तत् भभ वलाणरयष्ट त्र्मषं चतब
ु ज
ुण ं ळांतं जटाभक
ु ु टधायणभ ् ।
वभस्त भत्त्ृ मुळांत्मथं वकरैश्लमण प्राप्त्मथं नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ ७ ॥
जऩॆ वलननमॊग् अथ ध्मानभ ्
बस्भॊणधलू रतवलांगं नागाबयणबूवऴतभ ् ।
चंरकाणक्ग्नवलरॊचनं क्स्भतभुखं ऩणभणलमांत् क्स्थतभ ्’ नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ ८ ॥
भुराऩाळ भग
ृ ाष वत्रवलरवत ् ऩाणणं दशभांळुं प्रबुभ ्
अनंतभव्ममं ळांतं अषभाराधयं शयभ ् ।
कॊटींद ु प्रशयत ् वुधाप्रुत तनुं शायाददबोऴॊज्जलरं नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ ९ ॥
कांतं वलश्लवलभॊशनं ऩळुऩनतं भत्ृ मुंजमं बालमॆत ्
आनंदं ऩयभं ननत्मं कैलल्मऩददानमनभ ् ।
ॐ रुरं ऩळुऩनतं स्थाणुं नीरकंठभुभाऩनतभ ् । नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ १० ॥
नभालभ लळयवा दॆ लं ककं नॊ भत्ृ म:ु करयष्मनत ॥ १ ॥
अधणनायीश्लयं दॆ लं ऩालणतीप्राणनामकभ ् ।
नीरकंठं कारभनू तं कारसं कारनाळनभ ् । नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ ११ ॥
नभालभ लळयवा दॆ लं ककं नॊ भत्ृ म:ु करयष्मनत ॥ २ ॥
प्ररमक्स्थनतकताणयं आददकताणयभीश्लयभ ् ।
नीरकंठं वलरूऩाषं ननभणरं ननरमप्रदभ ् । नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ १२ ॥
नभालभ लळयवा दॆ लं ककं नॊ भत्ृ म:ु करयष्मनत ॥ ३ ॥
||श्री स्तोत्रऩरयजत||
व्मॊभकॆळं वलरूऩाषं चंराणणध कृतळॆखयभ ् । भत्ृ मुंजम भशादॆ ल त्रादश भां ळयणागतभ ् ।
नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ १३ ॥ जन्भभत्ृ मु जयायॊगै: ऩीडडतं कभणफंधनै: ॥ २२ ॥

गंगाधयं ळलळधयं ळंकयं ळर


ू ऩाणणनभ ् । तालकस्त्लणगतप्राणस्त्ल क्च्चत्तॊऽशं वदा भड
ृ ।
नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ १४ ॥ इनत वलसाप्म दॆ लॆळं त्र्मंफकाख्मभभं जऩॆत ् ॥ २३ ॥

अनाथं ऩयभानंदं कैलल्मऩददानमनभ ् । नभ: लळलाम वांफाम शयमॆ ऩयभात्भनॆ ।


नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ १५ ॥ प्रणततरॆळनाळाम मॊश्रगनां ऩतमॆ नभ: ॥ २४ ॥

स्लगाणऩलगण दातायं वक्ृ ष्टक्स्थत्मांतकारयणभ ् । ॥ इती श्री भाकंडॆमऩयु ाणॆ भशा भत्ृ मंज
ु म स्तॊत्रं वंऩण
ू भ
ण ्॥
नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ १६ ॥
॥ श्रीरक्ष्भीनायामणकलचभ ् ॥
कल्ऩामुणणदॆदश भॆ ऩुण्मं मालदामुययॊगताभ ् ।
श्रीगणेळाम नभ् ।
नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ १७ ॥
श्रीबैयल उलाच ।
लळलॆळानां भशादॆ लं लाभदॆ लं वदालळलभ ् । अधन
ु ा दे वल लक्ष्मालभ रक्ष्भीनायामणस्म ते ।
नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ १८ ॥ कलचं भन्त्रगबं च लज्रऩञ्जयकाख्ममा ॥ १॥

उत्ऩवत्त क्स्थनतवंशाय कताणयभीश्लयं गुरुभ ् । श्रीलज्रऩञ्जयं नाभ कलचं ऩयभाणबुतभ ् ।


नभालभ लळयवा दॆ लं ककं नॊ भत्ृ मु: करयष्मनत ॥ १९ ॥ यशस्मं वलणदेलानां वाधकानां वलळेऴत् ॥ २॥

फलश्रतय त मं धत्ृ ला बगलान ् दे ल् प्रवीदनत ऩय् ऩभ


ु ान ् ।
मस्म धायणभात्रेण ब्रह्भा रोकवऩताभश् ॥ ३॥
भाकंडॆम कृतं स्तॊत्रं म: ऩठॆ त ् लळलवक्न्नधौ ।
तस्म भत्ृ मब
ु मं नाक्स्त न अक्ग्नचॊयबमं तलश्रचत ् ॥ २० ॥ ईश्लयोऽशं लळलो बीभो लावलोऽवऩ ददलस्ऩनत् ।
वूमस्
ण तेजोननश्रधदे वल चन्रभाणस्तायकेश्लय् ॥ ४॥
ळतालत
ृ ं प्रकतणव्मं वंकटॆ कष्टनाळनभ ् ।
ळुश्रचबत्ूण ला ऩठॆ त ् स्तॊत्रं वलणलवणश्रधप्रदामकभ ् ॥ २१ ॥ लामश्ु च फरलांल्रोके लरुणो मादवाम्ऩनत् ।
||श्री स्तोत्रऩरयजत||
कुफेयोऽवऩ धनाध्मषो धभणयाजो मभ् स्भत
ृ ् ॥ ५॥ रक्ष्भी कण्ठं वदा ऩातु दे लो रक्ष्भीजनादण न् ॥ १२॥

मं धत्ृ ला वशवा वलष्णु् वंशरयष्मनत दानलान ् । नायामणाम फाशू भे ऩातु रक्ष्भीगदाग्रज् ।


जघान यालणादींश्च ककं लक्ष्मेऽशभत् ऩयभ ् ॥ ६॥ नभ् ऩाश्लौ वदा ऩातु रक्ष्भीनन्दै कनन्दन् ॥ १३॥

कलचस्मास्म वुबगे कश्रथतोऽमं भुनन् लळल् । अं आं इं ईं ऩातु लषो ॐ रक्ष्भीत्रत्रऩुयेश्लय् ।


त्रत्रष्टुऩ ् छन्दो दे लता च रक्ष्भीनायामणो भत् ॥ ७॥ उं ऊं ऋं कं ऩातु कुक्षषं ह्ीं रक्ष्भीगरुडध्लज् ॥ १४॥

यभा फीजं ऩया ळक्ततस्तायं कीरकभीश्लरय । रं ृ रॄं एं ऐं ऩातु ऩष्ृ ठं ह्वौ् रक्ष्भीनलृ वंशक् ।
बोगाऩलगणलवणध्मथं वलननमोग इनत स्भत
ृ ् ॥ ८॥ ओं औं अं अ् ऩातु नालबं ह्ीं रक्ष्भीवलष्टयश्रल् ॥ १५॥

ॐ अस्म श्रीरक्ष्भीनायामणकलचस्म लळल् ऋवऴ् , कं खं गं घं गुदं ऩातु श्रीं रक्ष्भीकैटबान्तक् ।


त्रत्रष्टुऩ ् छन्द् , श्रीरक्ष्भीनायामण दे लता , चं छं जं झं ऩातु लळश्र्नं रक्ष्भी रक्ष्भीश्लय् प्रबु् ॥ १६॥
श्रीं फीजं , ह्ीं ळक्तत् , ॐ कीरकं ,
टं ठं डं ढं कदटं ऩातु नायामणाम नामक् ।
बोगाऩलगणलवणध्मथे ऩाठे वलननमोग् ।
तं थं दं धं ऩातु चोरू नभो रक्ष्भीजगत्ऩनत् ॥ १७॥
अथ ध्मानभ ् ।
ऩूणेन्दल
ु दनं ऩीतलवनं कभरावनभ ् । ऩं पं फं बं ऩातु जानू ॐ ह्ीं रक्ष्भीचतुबज
ुण ् ।
रक्ष्म्मा श्रश्रतं चतुफाणशुं रक्ष्भीनायामणं बजे ॥ ९॥
मं यं रं लं ऩातु जङ्घे ह्वौ् रक्ष्भीगदाधय् ॥ १८॥

अथ कलचभ ् ।
ळं ऴं वं शं ऩातु गुल्पौ ह्ीं श्रीं रक्ष्भीयथाङ्गबत
ृ ्।
ॐ लावद
ु े लोऽलतु भे भस्तकं वलळयोरुशभ ् । ऱं ष् ऩादौ वदा ऩातु भूरं रक्ष्भीवशस्रऩात ् ॥ १९॥
ह्ीं रराटं वदा ऩातु रक्ष्भीवलष्ण्ु वभन्तत् ॥ १०॥
ङं ञं णं नं भं भे ऩातु रक्ष्भीळ् वकरं लऩु् ।
ह्वौ् नेत्रऽे लताल्रक्ष्भीगोवलन्दो जगतां ऩनत् ।
इन्रो भां ऩूलत
ण ् ऩातु लक्ह्नलणह्नौ वदालतु ॥ २०॥
ह्ीं नावां वलणदा ऩातु रक्ष्भीदाभोदय् प्रबु् ॥ ११॥
मभो भां दक्षषणे ऩातु नैयृत्मां ननयृनतश्च भाभ ् ।
श्रीं भख
ु ं वततं ऩातु दे लो रक्ष्भीत्रत्रवलक्रभ् । लरुण् ऩक्श्चभेऽव्मान्भां लामव्मेऽलतु भां भरुत ् ॥ २१॥
||श्री स्तोत्रऩरयजत||
भन्त्रगबं जगत्वायं यशस्मं त्रत्रददलौकवाभ ् ।
उत्तये धनद् ऩामादै ळान्माभीश्लयोऽलतु ।
दळलायं ऩठे रात्रौ यतान्ते लैष्णलोत्तभ् ॥ ३०॥
लज्रळक्ततदण्डखडग ऩाळमक्ष्टध्लजाङ्ककता् ॥ २२॥
स्लप्ने लयप्रदं ऩश्मेल्रक्ष्भीनायामणं वुधी् ।
वळूरा् वलणदा ऩान्तु ददगीळा् ऩयभाथणदा् ।
त्रत्रवन्ध्मं म् ऩठे क्न्नत्मं कलचं भन्भख
ु ोददतभ ् ॥ ३१॥
अनन्त् ऩात्लधो ननत्मभूध्ले ब्रह्भालताच्च भाभ ् ॥ २३॥
व मानत ऩयभं धाभ लैष्णलं लैष्णलेश्लय् ।
दळददषु वदा ऩातु रक्ष्भीनायामण् प्रबु् ।
भशाचीनऩदस्थोऽवऩ म् ऩठे दात्भश्रचन्तक् ॥ ३२॥
प्रबाते ऩातु भां वलष्णुभध्
ण माह्ने लावुदेलक् ॥ २४॥
आनन्दऩूरयतस्तूणं रबेण भोषं व वाधक् ।
दाभोदयोऽलतात ् वामं ननळादौ नयलवंशक् ।
गन्धाष्टकेन वललरखेरलौ बूजे जऩन्भनुभ ् ॥ ३३॥
वङ्कऴणणोऽधणयात्रेऽव्मात ् प्रबातेऽव्मात ् त्रत्रवलक्रभ् ॥ २५॥
ऩीतवूत्रण
े वंलेष्ट्म वौलणेनाथ लेष्टमेत ् ।
अननरुणध् वलणकारं वलश्लतवेनश्च वलणत् ।
धायमेणगुदटकां भूक्ध्नण रक्ष्भीनायामणं स्भयन ् ॥ ३४॥
यणे याजकुरे णमुते वललादे ळत्रव
ु ङ्कटे
ॐ ह्ीं ह्वौ् ह्ीं श्रीं भूरं रक्ष्भीनायामणोऽलतु ॥ २६॥ यणे रयऩुन ् वलक्जत्माळु कल्माणी गश
ृ भावलळेत ् ।
लन्ध्मा ला काकलन्ध्मा ला भत
ृ लत्वा च माङ्गना ॥ ३५॥
ॐॐॐयणयाजचौयरयऩुत् ऩामाच्च भां केळल्
ह्ींह्ींह्ींशह्शाह्वौ् ह्वह्वौ् लह्नेलत
ण ान्भाधल् । वा फध्नीमान ् कण्ठदे ळे रबेत ् ऩुत्रांक्श्चयामुऴ् ।
ह्ींह्ींह्ींजरऩलणताक्ग्नबमत् ऩामादनन्तो वलबु् गुरुऩदे ळतो धत्ृ ला गुरुं ध्मात्ला भनुं जऩन ् ॥ ३६॥
श्रींश्रींश्रींळळळाररं प्रनतददनं रक्ष्भीधल् ऩातु भाभ ् ॥ २७॥
लणणरषऩुयश्चमाण परभाप्नोनत वाधक् ।
इतीदं कलचं ददव्मं लज्रऩञ्जयकालबधभ ् । फशुनोततेन ककं दे वल कलचस्मास्म ऩालणनत ॥ ३७॥
रक्ष्भीनायामणस्मेष्टं चतुलग
ण प
ण रप्रदभ ् ॥ २८॥
वलनानेन न लवणश्रध् स्मान्भन्त्रस्मास्म भशे श्लरय ।
वलणवौबाग्मननरमं वलणवायस्लतप्रदभ ् । वलाणगभयशस्माढमं तत्लात ् तत्लं ऩयात ् ऩयभ ् ॥ ३८॥
रक्ष्भीवंलननं तत्लं ऩयभाथणयवामनभ ् ॥ २९॥
अबतताम न दातव्मं कुचैराम दयु ात्भने ।
||श्री स्तोत्रऩरयजत||
दीक्षषताम कुरीनाम स्ललळष्माम भशात्भने ॥ ३९॥ आददत्मरृदमं ऩुण्मं वलणळत्रवु लनाळनभ ् । जमालशं जऩं ननत्मभषमं ऩयभं
लळलभ ् ॥4॥
भशाचीनऩदस्थाम दातव्मं कलचोत्तभभ ् ।
गुह्मं गोप्मं भशादे वल रक्ष्भीनायामणवप्रमभ ् । वलणभंगरभागल्मं वलणऩाऩप्रणाळनभ ् । श्रचन्ताळोकप्रळभनभामल
ु ध
ण न
ण भत्त
ु भभ ्
लज्रऩञ्जयकं लभण गोऩनीमं स्लमोननलत ् ॥ ४०॥ ॥5॥

॥ इनत श्रीरुरमाभरे तन्त्रे श्रीदे लीयशस्मे भूर -स्तोत्र


रक्ष्भीनायामणकलचं वम्ऩूणभ
ण ्॥ यक्श्भभन्तं वभुणमन्तं दे लावुयनभस्कृतभ ् । ऩुजमस्ल वललस्लन्तं बास्कयं
बुलनेश्लयभ ् ॥6॥

वलननमोग
वलणदेलात्भको ह्मेऴ तेजस्ली यक्श्भबालन: । एऴ दे लावुयगणांल्रोकान ्
ऩानत गबक्स्तलब: ॥7॥
ॐ अस्म आददत्मह्दम स्तोत्रस्म अगस्त्मऋवऴ: अनुष्टुप्छन्द्
आददत्मह्दमबूतो एऴ ब्रह्भा च वलष्णुश्च लळल: स्कन्द: प्रजाऩनत: । भशे न्रो धनद: कारो
मभ: वोभो ह्माऩां ऩनत् ॥8॥
बगलान ् ब्रह्भा दे लता ननयस्ताळेऴवलघ्नतमा ब्रह्भावलणमालवणधौ
वलणत्र जमलवणधौ च वलननमोग्
वऩतयो लवल: वाध्मा अक्श्लनौ भरुतो भनु: । लामुलदण शन: प्रजा प्राण
ऋतुकताण प्रबाकय: ॥9॥
ऩूलण वऩदठता

आददत्म: ववलता वम
ू :ण खग: ऩऴ
ू ा गबक्स्तभान ् । वल
ु णणवदृळो
ततो मण
ु धऩरयश्रान्तं वभये श्रचन्तमा क्स्थतभ ् । यालणं चाग्रतो दृष्ट्ला
बानदु शणयण्मये ता ददलाकय: ॥10॥
मण
ु धाम वभऩ
ु क्स्थतभ ् ॥1॥

शरयदश्ल: वशस्त्राश्रचण: वप्तवक्प्तभणयीश्रचभान ् । नतलभयोन्भथन:


दै लतैश्च वभागम्म रष्टुभभ्मागतो यणभ ् । उऩगम्माब्रलीण याभभगस्त्मो
ळम्बुस्त्लष्टा भातणण्डकोंऽळुभान ् ॥11॥
बगलांस्तदा ॥2॥

दशयण्मगबण: लळलळयस्तऩनोऽशस्कयो यवल: । अक्ग्नगबोऽददते: ऩत्र


ु ् ळंख्
याभ याभ भशाफाशो श्रण
ृ ु गह्
ु भं वनातनभ ् । मेन वलाणनयीन ् लत्व वभये
लळलळयनाळन: ॥12॥
वलजनमष्मवे ॥3॥
||श्री स्तोत्रऩरयजत||
व्मोभनाथस्तभोबेदी ऋग्मजु:वाभऩायग: । घनलक्ृ ष्टयऩां लभत्रो नाळमत्मेऴ लै बूतं तभेऴ वज
ृ नत प्रबु: । ऩामत्मेऴ तऩत्मेऴ लऴणत्मेऴ
वलन्ध्मलीथीप्रलंगभ् ॥13॥ गबक्स्तलब: ॥22॥

आतऩी भण्डरी भत्ृ मु: वऩगंर: वलणताऩन:। कवलवलणश्लो भशातेजा: एऴ वप्ु तेऴु जागनतण बत
ू ेऴु ऩरयननक्ष्ठत: । एऴ चैलाक्ग्नशोत्रं च परं
यतत:वलणबलोण बल: ॥14॥ चैलाक्ग्नशोत्रत्रणाभ ् ॥23॥

नषत्रग्रशतायाणाभश्रधऩो वलश्लबालन: । तेजवाभवऩ तेजस्ली णलादळात्भन ् दे लाश्च क्रतलश्चैल क्रतुनां परभेल च । मानन कृत्मानन रोकेऴु वलेऴु
नभोऽस्तु ते ॥15॥ ऩयभं प्रबु: ॥24॥

नभ: ऩल
ू ाणम श्रगयमे ऩक्श्चभामारमे नभ: । ज्जमोनतगणणानां ऩतमे एनभाऩत्वु कृच्रे ऴु कान्ताये ऴु बमेऴु च । कीतणमन ् ऩरु
ु ऴ:
ददनाश्रधऩतमे नभ: ॥16॥ कक्श्चन्नालवीदनत याघल ॥25॥

जमाम जमबराम शमणश्लाम नभो नभ: । नभो नभ: वशस्त्रांळो ऩूजमस्लैनभेकाग्रो दे लदे लं जगप्तनतभ ् । एतक्त्त्रगुणणतं जप्त्ला मुणधेऴु
आददत्माम नभो नभ: ॥17॥ वलजनमष्मलव ॥26॥

नभ उग्राम लीयाम वायं गाम नभो नभ: । नभ: ऩणभप्रफोधाम प्रचण्डाम अक्स्भन ् षणे भशाफाशो यालणं त्लं जदशष्मलव । एलभुतता ततोऽगस्त्मो
नभोऽस्तु ते ॥18॥ जगाभ व मथागतभ ् ॥27॥

ब्रह्भेळानाच्मुतेळाम वुयामाददत्मलचणवे । बास्लते वलणबषाम यौराम लऩुऴे एतच्ुत्ला भशातेजा नष्टळोकोऽबलत ् तदा ॥ धायमाभाव वुप्रीतो याघल
नभ: ॥19॥ प्रमतात्भलान ् ॥28॥

तभोघ्नाम दशभघ्नाम ळत्रघ्


ु नामालभतात्भने । कृतघ्नघ्नाम दे लाम आददत्मं प्रेक्ष्म जप्त्लेदं ऩयं शऴणभलाप्तलान ् । त्रत्रयाचम्म ळूश्रचबत्ूण ला
ज्जमोनतऴां ऩतमे नभ: ॥20॥ धनुयादाम लीमणलान ् ॥29॥

तप्तचाभीकयाबाम शयमे वलश्लकभणणे । नभस्तभोऽलबननघ्नाम रुचमे यालणं प्रेक्ष्म रृष्टात्भा जमाथं वभऩ
ु ागतभ ् । वलणमत्नेन भशता लत
ृ स्तस्म
रोकवाक्षषणे ॥21॥ लधेऽबलत ् ॥30॥

अथ यवलयलदक्न्नयीक्ष्म याभं भुददतभना: ऩयभं प्ररृष्मभाण: ।


||श्री स्तोत्रऩरयजत||
ननलळचयऩनतवंषमं वलददत्ला वुयगणभध्मगतो लचस्त्लये नत ॥31॥

।।वम्ऩण
ू ण ।।

॥इनत श्री स्तोत्रऩरयजत वम्ऩूणण ॥

वंकऴणण ऩनत त्रत्रऩाठठ ऩoु श्री यभळंकय ऩनत त्रत्रऩाठठ

MO- 9936226437-9616948546-9452111037-7991311617

Tripathisankarshan@gmail.com

Chhotutripathi1@gmail.com

ळत
ु रां ब्रह्भवलचायवायऩयभाभाणमां जगणव्मावऩनीं
लीणाऩुस्तकधारयणीभबमदां जाडमान्धकायाऩशाभ ् ।
शस्ते स्पादटकभालरकां च दधतीं ऩणभावने वंक्स्थतां
लन्दे तां ऩयभेश्लयीं बगलतीं फुणश्रधप्रदां ळायदाभ ् ॥

You might also like