You are on page 1of 7

वविभभागगीय परगीकभाओओ मम रभाजभभाषभा नगीवत सओब ओध गी प्रममुख वनददेश , सओवि वैध भावनक उपबओध , रभाजभभाषभा अवधवनयम 1963 यथभा

सओश शोवधत 1967,


रभाजभभाषभा वनयम 1976 यथभा सओश शोवधत 1987, रभाजभभाषभा विभावषर्षिक कभायर्षिक्र म, रभाजभभाषभा सओब ओध गी वविवभननन पमुर सनकभार यशोजनभाओओ सवहित रभाजभभाषभा
सदे सओब ओव धत अननय वविवविध वविषयय पर आधभाररत प्रशनन ।

(क) रभाजभभाषभा नगीवत सदे प्रशनन -


प्रशन‍न‍1 भभारत‍सरकभार‍कक‍रभाजभभाषभा‍नगीवत‍कभा‍ममुखन‍य‍आधभार‍कन ‍यभा‍हिवै‍?
उतन‍तर‍ भभारत‍सरकभार‍कक‍रभाजभभाषभा‍नगीवत‍कभा‍ममुखन‍य‍आधभार‍प्रदेरणभा‍एविओ‍प्रशोतन‍सभाहिन‍हिवै‍।‍
प्र.2 रभाजभभाषभा‍नगीवत‍सओबओधगी‍प्रममुख‍वनददेश‍कन ‍यभा‍हिह‍?
उतन‍तर‍ रभाजभभाषभा‍नगीवत‍सओबओधगी‍प्रममुख‍वनददेश‍मम‍रभाजभभाषभा‍अवधवनयम‍कक‍धभारभा‍3(3)‍कदे ‍अओतगर्षित‍उलन‍लदेवखत‍प्रलदेखय‍कशो‍वद्विभभाषगी‍रूप‍मम‍जभारगी‍करनदे‍तथभा‍इसकदे
उलन‍लओघन‍कदे ‍वलए‍हिसन‍तभाकर‍करनदे‍ विभालदे‍ अवधकभारगी‍ कशो‍ वजमन‍मदेदभार‍ठहिरभानदे‍ कदे ‍वनददेश‍शभावमल‍हिह।‍अनन‍य‍वनददेश‍यहि‍हिवै‍ वक‍भतर‍परगीकभाओओ‍ मम‍ अओगदेजगी‍ कदे
अवनविभायर्षि‍प्रशन‍न‍पत‍कशो‍छशोड़कर‍शदेष‍वविषयय‍कदे ‍प्रशन‍न‍पतय‍कदे ‍उतन‍तर‍वहिओदगी‍मम‍ददेनदे‍कक‍छछूट,प्रशन‍न‍पत‍अओगदेजगी‍तथभा‍वहिओदगी‍दशोनय‍भभाषभाओओ‍मम‍उपलबन‍ध‍करभानदे,
सभाकभातन‍कभार‍मम‍ भगी‍ वहिओदगी‍मभाधन‍यम‍कक‍अवनविभायर्षि‍ रूप‍सदे‍ उपलबन‍धतभा,सभगी‍प्रकभार‍कक‍विवैजभावनक/तकनगीकक‍सओगशोवष्ठियय‍तथभा‍ पररचचभार्षिओओ‍ आवद‍मम‍ रभाजभभाषभा
वहिओदगी‍मम‍शशोध‍पत‍पढ़नदे‍कदे ‍वलए‍प्रदेररत‍और‍प्रशोतन‍सभावहित‍करनदे,‍''क''‍''ख''‍कदेतय‍कदे ‍प्रवशकण‍सओसन‍थभानय‍मम‍सभामभानन‍यत:‍वहिओदगी‍मभाधन‍यम‍सदे‍प्रवशकण‍ददेनदे‍तथभा
''ग' ‍कदेत‍ मम‍ वहिओदगी-अओगदेजगी‍ दशोनय‍ भभाषभाओओ‍ मम‍ प्रवशकण‍ ददेनदे/ ‍सभामगगी‍ तवैयभार‍ कर‍ परगीकभावथर्षियय‍ कक‍ मभाओग‍ कदे ‍ अनमुसभार‍ वहिओदगी‍ यभा‍ अओगदेजगी‍ मम‍ उपलबन‍ध‍ करभानदे,
वनधभार्षिररत‍लकन‍य‍कदे ‍अनमुसभार‍वहिओदगी‍टओकक,‍वहिओदगी‍आशमुवलवपक‍कदे ‍पद‍भरनदे, ‍वनयम,‍कशोड,‍मवैनअ मु ल,‍मभानक‍फभामर्षि‍ इतन‍यभावद‍कभा‍ अनमुविभाद‍करभानदे‍ कदे ‍वलए
कम दगीय‍अनमुविभाद‍बन‍यछूरशो‍भदेजदे‍जभानदे,‍विररषन‍ठ‍अवधकभाररयय‍द्विभारभा‍सओविवैधभावनक‍दभावयतन‍विय‍कभा‍अनमुपभालन‍करतदे‍हिहए‍सरकभारगी‍कभामकभाज‍मम‍अवधक‍सदे‍अवधक वहिओद गी
कभा प्रयशोग करनदे, वविवभननन प्रशोतन‍सभाहिन‍यशोजनभाओओ‍ कदे ‍विन‍यभापक‍प्रचभार-प्रसभार,रभाजभभाषभा‍वहिओदगी‍सओबओधगी‍कभायर्षि‍ कर‍रहिदे‍ अवधकभाररयय/कमर्षिचभाररयय‍कशो‍ कभायभार्षिलय
मम‍ बवैठनदे‍ कदे ‍वलए‍अचन‍छभा‍और‍सममुवचत‍सन‍थभान‍उपलबन‍ध‍करभानदे,वविवभनन‍न‍प्रवशकण‍कभायक्र र्षि मय‍मम‍ कमर्षिचभाररयय‍कशो‍ नभावमत/भभारममुकन‍त‍करनदे,वहिओदगी‍मम‍ ममौवलक
पमुसन‍तक‍लदेखन‍कशो‍प्रशोतन‍सभावहित‍करनदे,‍वहिओदगी‍पवतकभाओओ‍कभा‍प्रकभाशन‍करनदे,कभायभार्षिलय‍कदे ‍प्रशभासवनक‍प्रममुख‍कक‍नरभाकभास‍कक‍प्रममुख‍बवैठकय‍मम‍अवनविभायर्षि‍रूप
सदे‍ उपवसथवत‍तथभा‍ कभायभार्षिलयय‍कदे ‍प्रशभासवनक‍प्रधभान‍द्विभारभा‍ लगी‍जभानदे‍ विभालगी‍ प्रतन‍यक
दे ‍बवैठक‍कक‍कभायर्षिसछूचगी‍मम‍ रभाजभभाषभा‍वहिओदगी‍कशो‍ एक‍सन‍थभायगी‍ मद‍कदे ‍रूप‍मम
शभावमल‍कर‍वविसन‍तततृ ‍रूप‍सदे‍चचभार्षि‍करनभा‍शभावमल‍हिवै‍।‍‍

(ख) सओवि वैध भावनक उपबओध य सदे प्रशनन -


प्रशन‍न‍3 भभारतगीय‍सओवविधभान‍मम‍रभाजभभाषभा‍सओबओधगी‍सओविवैधभावनक‍उपबओध‍(Provision)‍वकस‍भभाग‍मम‍उपलबन‍ध‍हिह‍?
उतन‍तर भभारतगीय‍सओवविधभान‍कदे ‍भभाग‍-‍5‍,भभाग‍-6‍और‍भभाग‍-‍17‍मम‍उपलबन‍ध‍हिह‍।‍‍
प्र.‍4 सओवविधभान‍कदे ‍भभाग-‍5‍अनमुचन‍छदेद‍(Article)‍120‍(1)‍मम‍सओसद‍मम‍प्रयमुकन‍त‍हिशोनदे‍विभालगी‍भभाषभा‍कदे ‍सओबओध‍मम‍कन ‍यभा‍उपबओध‍हिह‍?
उतन‍तर सओवविधभान‍कदे ‍भभाग-‍5‍अनमुचन‍छदेद 120(1)‍मम‍यहि‍उपबओध‍हिवै‍वक‍भभाग-17‍मम‍वकसगी‍बभात‍कदे ‍हिशोतदे‍हिहए‍भगी,‍वकनन‍तमु‍अनमुचन‍छदेद‍348‍कदे ‍उपबओधय‍कदे ‍अधगीन
रहितदे‍हिहए‍सओसद‍मम‍कभायर्षि‍वहिओदगी‍मम‍यभा‍अओगदेजगी‍मम‍वकयभा‍जभाएगभा‍:
परनन‍तमु‍ यथभावसथवत‍रभाजन‍य‍सभभा‍कभा‍सभभापवत‍यभा‍ लशोकसभभा‍कभा‍अधन‍यक‍अथविभा‍ ऐसदे‍ रूप‍मम‍ कभायर्षि‍ करनदे‍ विभालभा‍ विन‍यवक‍वकसगी‍सदसन‍य‍कशो‍जशो‍वहिओदगी‍यभा
अओगदेजगी‍मम‍अपनगी‍पयभार्षिप‍तन ‍अवभविन‍यवक‍नहिह‍कर‍सकतभा,‍अपनगी‍मभाततृभभाषभा‍मम‍सदन‍कशो‍सओबशोवधत‍करनदे‍कक‍अनमुजभा‍ददे‍सकदे गभा‍।‍
(2)‍जब‍ तक‍सओसद‍वविवध‍ द्विभारभा‍ अनन‍यथभा‍ उपबओध‍ न‍ करदे‍ तब‍तक‍इस‍ सओवविधभान‍कदे ‍ प्रभारभओ ‍ सदे‍ 15‍विषर्षि‍ कक‍ कभालभाविवध‍ कक‍समभावप‍ कदे ‍ पशन‍चभात‍ यहि
अनमुचन‍छदेद‍ऐसभा‍प्रभभाविगी‍हिशोगभा‍मभानशो‍वक‍''‍यभा‍अओगदेजगी‍मम''‍यदे‍शबन‍द‍उसमम‍सदे‍लमुपन‍त‍कर‍वदयदे‍गयदे‍हिह‍।‍
प्र.5 भभारतगीय‍सओवविधभान‍कदे ‍भभाग-6‍अनमुचन‍छदेद‍(Article)‍210‍(1)‍मम‍वविधभान‍मओडल‍मम‍प्रयमुकन‍त‍हिशोनदे‍विभालगी‍भभाषभा‍कदे ‍सओबओध‍मम‍कन ‍यभा‍उपबओध‍हिवै‍?
उतन‍तर‍ सओवविधभान‍कदे ‍भभाग-6‍अनमुचन‍छदेद‍210‍
(1) मम यहि उपबओध हिवै वक भभाग-17‍मम‍ वकसगी‍बभात‍कदे ‍हिशोतदे‍ हिहए‍भगी, ‍वकनन‍त‍मु अनमुचन‍छदेद‍348‍कदे ‍उपबओधय‍कदे ‍अधगीन‍रहितदे‍ हिहए‍रभाजन‍य‍कदे ‍वविधभान
मओडल‍मम‍कभायर्षि,‍रभाजन‍य‍कक‍रभाजभभाषभा‍यभा‍भभाषभाओओ‍मम‍यभा‍वहिओदगी‍मम‍यभा‍अओगदेजगी‍मम‍वकयभा‍जभाएगभा‍:‍
परनन‍तमु‍ यथभावसथवत‍वविधभान‍सभभा‍कभा‍अधन‍यक‍यभा‍ वविधभान‍पररषद‍कभा‍सभभापवत‍ ‍अथविभा‍ ऐसदे‍ रूप‍मम‍ कभायर्षि‍ करनदे‍ विभालभा‍ विन‍यवक‍वकसगी‍सदसन‍य‍कशो,‍जशो
उपयमुर्षिकन‍त‍भभाषभाओओ‍मम‍सदे‍वकसगी‍मम‍अपनगी‍पयभार्षिपन‍त‍अवभविन‍यवक‍नहिह‍कर‍सकतभा,‍अपनगी‍मभाततृभभाषभा‍मम‍सदन‍कशो‍सओबशोधवित करनदे कक अनमुज भा ददे सकदे गभा।
(यहि‍अनमुचन‍छदेद‍जमनमछू कशनमगीर मम लभागछू नहिह हिवै)
(2)‍जब‍तक‍रभाजन‍य‍कभा‍वविधभान‍मओडल‍वविवध‍द्विभारभा‍अनन‍यथभा‍उपबओध‍न‍करदे‍तब‍तक‍इस‍सओवविधभान‍कदे ‍प्रभारभओ ‍सदे‍15‍विषर्षि‍कक‍कभालभाविवध कक समभावप
कदे पशनचभात यहि अनमुच् छदेद ऐसभा प्रभभाविगी हिशोगभा मभानशो वक ''यभा‍अओगदेजगी‍मम''‍यदे‍शबन‍द‍उसमम‍सदे‍लमुपन‍त‍कर‍वदयदे‍गयदे‍हिय‍:‍
''परनन‍तमु‍वहिमभाचल‍प्रददेश,‍मवणपमुर,‍मदेघभालय‍और‍वतपमुरभा‍कदे ‍रभाजन‍य‍वविधभान‍मओडलय‍कदे ‍सओबओध‍मम‍यहि‍खओड‍इस‍प्रकभार‍प्रभभाविगी‍हिशोगभा‍मभानशो‍वक‍उसमदे आनदे विभालदे
''पओद हि विषर्षि'' शब्दय कदे सनथभान पर ''पचनचगीस विषर्षि''‍शबन‍द‍रख‍वदयदे‍गयदे‍हिय‍।''‍‍
प्र.6 भभारतगीय सओव विधभान कदे भभाग-17‍कदे ‍अओतगर्षित‍रभाजभभाषभा‍सओबओधगी‍वकतनदे‍अनमुचन‍छदेदय‍मम‍रभाजभभाषभा‍सओबओधगी‍प्रभाविधभान‍उपलबन‍ध‍हिह‍?‍उन‍अनमुचन‍छदेदय‍कभा‍सओवकपन‍त
मम‍उलन‍लदेख‍करम।‍
उतन‍तर‍ भभारतगीय‍सओवविधभान‍कदे ‍भभाग‍-17‍कदे ‍अओतगर्षित‍रभाजभभाषभा‍सओबओधगी‍कमु ल‍09‍अनमुचन‍छदेद‍हिह‍यथभा‍-‍अनमुचन‍छदेद‍343:‍सओघ‍कक‍रभाजभभाषभा‍कदे ‍सओबओध‍मम, अनमुचन‍छदेद
344-रभाजभभाषभा‍आयशोग‍और‍सओसदगीय‍सवमवत‍कदे ‍सओबओध‍मम, अनमुचन‍ददेद-345-रभाजन‍य‍कक‍रभाजभभाषभा‍यभा‍ रभाजभभाषभाओओ‍ कदे ‍सओबओध‍मम, ‍अनमुचन‍छदेद-346-‍एक
रभाजन‍य‍और‍दछूसरदे‍रभाजन‍य‍कदे ‍बगीच‍अथविभा‍रभाजन‍य‍और‍सओघ‍कदे ‍बगीच‍सओचभार‍कदे ‍वलए‍रभाजभभाषभा,‍अनमुचन‍छदेद-347-वकसगी‍रभाजन‍य‍कदे ‍जनसममुदभाय‍कदे ‍वकसगी‍भभाग
द्विभारभा‍ बशोलगी‍ जभानदे‍ विभालगी‍ भभाषभा‍ कदे ‍ सओबओध‍ मम‍ वविशदेष‍ उपबओध,अनमुचन‍छदेद:‍348-उचन‍चतम‍ नन‍यभायभालय‍ एविओ‍ उचन‍च‍ नन‍यभायभालयय‍ आवद‍ कक‍ भभाषभा‍ कदे ‍ सओबओध
मम,अनमुचन‍छदेद:‍349-भभाषभा‍सओबओधगी‍कमु छ‍ववि‍वधयय‍कशो‍ अवधवनयवमत‍करनदे‍ कदे ‍वविशदेष‍प्रवक्रयभा‍ कदे ‍सओबओध‍मम, अनमुचन‍छदेद:350-‍विन‍यथभा‍ कदे ‍वनविभारण‍कदे ‍वलए
अभन‍यभाविदेदन‍कक‍भभाषभाओओ‍कदे ‍सओबओध‍मम‍तथभा‍अनमुचन‍छदेद: 351-‍मम‍वहिओदगी‍भभाषभा‍कदे ‍वविकभास‍कदे ‍वलए‍वनददेश‍कदे ‍सओबओध‍मम‍प्रभाविधभान‍हिवै‍।‍‍

(ग) रभाजभभाषभा अवधवनयम 1963 यथभा सओश शोवधत 1967 सदे प्रशनन-
प्रशन‍न.7 रभाजभभाषभा‍अवधवनयम‍वकस‍विषर्षि‍बनभा‍?
उतन‍तर रभाजभभाषभा‍अवधवनयम‍1963‍मम‍बनभा‍।
प्र.8 रभाजभभाषभा‍अवधवनयम‍वकस‍विषर्षि‍सओशशोवधत‍वकयभा‍गयभा‍?
उतन‍तर रभाजभभाषभा‍अवधवनयम‍1967‍मम‍सओशशोवधत‍वकयभा‍गयभा‍।‍
प्र.9 रभाजभभाषभा‍अवधवनयम‍1963‍कक‍धभारभा‍3‍कब‍प्रभभाविगी‍हिहई‍।
उतन‍तर‍ रभाजभभाषभा‍अवधवनयम‍1963‍कक‍धभारभा‍3,‍26‍जनविरगी‍1965‍कशो‍प्रभभाविगी‍हिहई‍।‍
प्र.10 रभाजभभाषभा‍अवधवनयम‍1963‍यथभा‍सओशशोवधत‍1967‍कक‍धभारभा‍3‍(1)‍मम‍कन ‍यभा‍प्रभाविधभान‍हिवै‍?
उतन‍तर इस‍धभारभा‍मम‍सओवविधभान‍कदे ‍प्रभाओरभ‍सदे‍पओदहि‍विषर्षि‍कक‍कभालभाविवध‍कक‍समभावप‍हिशो‍जभानदे‍पर‍भगी‍वहिओदगी‍कदे ‍अवतररकन ‍त‍अओगदेजगी‍भभाषभा,‍वनयत‍वदन‍सदे‍हिगी:‍
(क)‍सओघ‍कदे ‍रभाजककय‍प्रयशोजनय‍कदे ‍वलए‍वजनकदे ‍वलए‍विहि‍उस‍वदन‍सदे‍ठगीक‍प्रयशोग‍मम‍लभायगी‍जभातगी‍थगी‍,‍तथभा‍
(ख)‍ससओद‍मम‍कभायर्षि‍कदे ‍सओविन‍यविहिभार‍कदे ‍वलए‍प्रयशोग‍मम‍लभायगी‍जभातगी‍रहि‍सकदे गगी,‍
‍‍‍‍‍परनन‍तमु‍सओघ‍और‍वकसगी‍ऐसदे‍रभाजन‍य‍कदे ‍बगीच,‍वजसनदे‍वहिओदगी‍कशो‍अपनगी‍रभाजभभाषभा‍कदे ‍रूप‍मम‍नहिह‍अपनभायभा‍हिवै,‍पतभावद‍कदे ‍प्रयशोजनय‍कदे ‍वलए‍अओगदेजगी‍भभाषभा
प्रयशोग‍मम‍लभायगी‍जभाएगगी‍।
‍‍‍‍परनन‍तमु‍यहि‍और‍वक‍जहिभाओ‍वकसगी‍ऐसदे‍रभाजन‍य‍कदे ‍वजसनदे‍वहिओदगी‍कशो‍अपनगी‍रभाजभभाषभा‍कदे ‍रूप‍मम‍अपनभायभा‍हिवै‍और‍वकसगी‍अनन‍य‍रभाजन‍य‍कदे ,‍वजसनदे‍वहिओदगी‍कशो
अपनगी‍रभाजभभाषभा‍कदे ‍रूप‍मम‍नहिह‍अपनभायभा‍हिवै,‍कदे ‍बगीच‍पतभावद‍कदे ‍प्रयशोजनशो‍कदे ‍वलए‍वहिओदगी‍कशो‍प्रयशोग‍मम‍लभायभा‍जभातभा‍हिवै,‍विहिभाओ‍वहिओदगी‍मम‍ऐसदे‍पतभावद‍कदे ‍सभाथ-
सभाथ‍उसकभा‍अनमुविभाद‍अओगदेजगी‍भभाषभा‍मम‍भदेजभा‍जभाएगभा‍।‍
‍‍‍परन्तमु‍ यहि‍और‍भगी‍वक‍इस‍उप‍धभारभा‍कक‍वकसगी‍भगी‍ बभात‍कभा‍ यहि‍अथर्षि‍ नहिह‍लगभायभा‍ जभाएगभा, ‍वक‍विहि‍वकसगी‍ऐसदे‍ रभाजन‍य‍कशो,‍वजसनदे‍ वहिओदगी‍कशो‍ अपनगी
रभाजभभाषभा‍कदे ‍रूप‍मम‍नहिह‍अपनभायभा‍हिवै,‍सओघ‍यभा‍वकसगी‍ऐसदे‍रभाजन‍य‍कदे ‍सभाथ,‍वजसनदे‍वहिओदगी‍कशो‍अपनगी‍रभाजभभाषभा‍कदे ‍रूप‍मम‍अपनभायभा‍हिवै,‍सओघ‍यभा‍वकसगी‍अनन‍य
रभाजन‍य‍कदे ‍सभाथ‍उसकक‍सहिमवत‍सदे,‍पतभावद‍कदे ‍प्रयशोजनशो‍कदे ‍वलए‍अओगदेजगी‍भभाषभा‍कभा‍प्रयशोग‍बभाधन‍यकर‍न‍हिशोगभा‍।‍‍
प्र.11 रभाजभभाषभा‍अवधवनयम‍1963‍यथभा‍सओशशोवधत‍1967‍कक‍धभारभा‍3(2)‍मम‍कन ‍यभा‍प्रभाविधभान‍हिवै‍?
उतन‍तर‍ इस‍धभारभा‍मम‍यहि‍प्रभाविधभान‍हिवै‍वक‍उपधभारभा‍(1)‍मम‍अओतवविर्षिषन‍ट‍वकसगी‍बभात‍कदे ‍हिशोतदे‍हिहए‍भगी,‍जहिभाओ‍पतभावद‍कदे ‍प्रयशोजनय‍कदे ‍वलए‍अओगदेजगी‍भभाषभा‍-‍
(1)‍कम द‍सरकभार‍कदे ‍एक‍मओतभालय‍यभा‍वविभभाग‍यभा‍कभायभार्षिलय‍कदे ‍और‍दछूसरदे‍मओतभालय‍यभा‍वविभभाग‍यभा‍कभायभार्षिलय‍कदे ‍बगीच,‍(2)‍कम दगीय‍सरकभार‍कदे ‍एक‍मओतभालय
यभा‍वविभभाग‍यभा‍कभायभार्षिलय‍कदे ‍और‍कम दगीय‍सरकभार‍कदे ‍सन‍विभावमतन‍वि‍मम‍कदे ‍यभा‍वनयओतण‍मम‍कदे ‍वकसगी‍वनगम‍यभा‍कओपनगी‍यभा‍उसकदे ‍वकसगी‍कभायभार्षिलय‍कदे ‍बगीच,‍(3)
कम दगीय‍सरकभार‍कदे ‍सन‍विभावमतन‍वि‍मम‍ कदे ‍यभा‍ वनयओतण‍मम‍ कदे ‍वकसगी‍वनगम‍यभा‍ कओपनगी‍यभा‍ उसकदे ‍वकसगी‍कभायभार्षिलय‍कदे ‍और‍अनन‍य‍वकसगी‍वनगम‍यभा‍ कओपनगी‍ यभा
कभायभार्षिलय‍कदे ‍बगीच,‍प्रयशोग‍मम‍ लभायगी‍ जभातगी‍ हिवै, ‍विहिभाओ‍ उस‍तभारगीख‍तक‍जब‍तक‍पछूविर्वोकन‍त‍सओबओवधत‍मओतभालय,‍वविभभाग,‍कभायभार्षिलय‍कभा‍वनगम‍यभा‍ कओपनगी‍ कभा
कमर्षिचभारगी‍वहिओदगी‍कभा‍कभायर्षिसभाधक‍जभान‍प्रभापन‍त‍नहिह‍कर‍लदेतभा,‍ऐसदे‍पतभावद‍कभा‍अनमुविभाद,‍यथभावसथवत,‍अओगदेजगी‍भभाषभा‍यभा‍वहिओदगी‍मम‍भगी‍वदयभा‍जभाएगभा‍।‍
प्र.12 रभाजभभाषभा‍अवधवनयम‍1963‍यथभा‍सओशशोवधत‍1967‍कक‍धभारभा‍3(3)‍मम‍कन ‍यभा‍प्रभाविधभान‍हिवै‍?
उतन‍तर‍ इस‍धभारभा‍कदे ‍अओतगर्षित‍उप‍धभारभा‍(1)‍मम‍अओतवविर्षिषन‍ट‍वकसगी‍बभात‍कदे ‍हिशोतदे‍हिहए‍वहिओदगी‍और‍अओगदेजगी‍भभाषभा‍दशोनय‍हिगी‍‍:-
(1)‍सओकलन‍पय,‍सभाधभारण‍आददेशय,‍वनयमय,‍अवधसछूचनओओ, ‍प्रशभासवनक‍यभा‍ अनन‍य‍प्रवतविदेदनय‍यभा‍ प्रदेस‍वविजवपयय‍कदे ‍वलए,‍जशो‍ कदे नन‍दगीय‍सरकभार‍यभा‍ प्रदेस
वविजवपयय‍कदे ‍वलए,‍जशो‍कम दगीय‍सरकभार‍यभा‍ उसकदे ‍वकसगी‍मओतभालय,‍वविभभाग‍यभा‍ कभायभार्षिलय‍द्विभारभा‍ यभा‍ कम दगीय‍सरकभार‍कदे ‍सन‍विभावमतन‍वि‍मम‍ कदे ‍यभा‍ वनयओतण‍मम‍ कदे
वकसगी‍वनगम‍यभा‍कओपनगी‍द्विभारभा‍यभा‍ऐसदे‍वनगम‍यभा‍कओपनगी‍कदे ‍वकसगी‍कभायभार्षिलय‍द्विभारभा‍वनकभालदे‍जभातदे‍हिह‍यभा‍वकयदे‍जभातदे‍हिह‍।‍
(2)‍सओसद‍कदे ‍वकसगी‍सदन‍यभा‍सदनय‍कदे ‍समक‍रखदे‍गए‍प्रशभासवनक‍तथभा‍अनन‍य‍प्रवतविदेदनय‍और‍रभाजककय‍कभागज-पतय‍कदे ‍वलए,
(3)‍कम दगीय‍सरकभार‍यभा‍ उसकदे ‍वकसगी‍मओतभालय,‍वविभभाग‍यभा‍ कभायभार्षिलय‍द्विभारभा‍ यभा‍ उसकक‍ओर‍सदे‍ यभा‍ कम दगीय‍सरकभार‍कदे ‍सन‍विभावमतन‍वि‍मम‍ कदे ‍यभा‍ वनयओतण‍मम‍ कदे
वकसगी‍वनगम‍यभा‍कओपनगी‍द्विभारभा‍यभा‍ऐसदे‍वनगम‍यभा‍कओपनगी‍कदे ‍वकसगी‍कभायभार्षिलय‍द्विभारभा‍वनषन‍पभावदत‍सओवविदभाओओ‍और‍करभारय‍कदे ‍वलए‍तथभा‍वनकभालगी‍गई‍अनमुजवपयय,
अनमुजभापतय,‍सछूचनभाओओ‍और‍वनवविदभा-प्ररूपय‍कदे ‍वलए,‍प्रयशोग‍मम‍लभायगी‍जभाएगगी‍।‍
प्र.13 रभाजभभाषभा‍ अवधवनयम‍ 1963 ‍यथभा‍ सओशशोवधत‍ 1967 ‍कक‍ धभारभा‍ 3(3) ‍कदे ‍ अओतगर्षित‍ ऐसदे‍ कमौन-कमौन‍ सदे‍ प्रलदेख‍ कम द सरकभार /उसकदे ‍ वकसगी
मओतभालय/वविभभाग/कभायभार्षिलय‍इतन‍यभावद‍द्विभारभा‍वहिओदगी‍और‍अओगदेजगी‍भभाषभा‍मम‍वनकभालनभा‍अवनविभायर्षि‍हिवै?
उतन‍तर इस‍धभारभा‍ कदे ‍अओतगर्षित‍1.सभामभानन‍य‍आददेश‍‍2.सओकलन‍प‍3.वनयम‍4.प्रदेस‍वविजवप‍5.अवधसछूचनभा‍6.‍प्रशभासवनक‍एविओ‍ अनन‍य‍ररपशोटर्षि‍ 7.‍सछूचनभा‍8.‍वनवविदभा
प्रभारूप‍9.‍सओवविदभा‍10.‍करभार‍11.अनमुजवप‍12.अनमुजभापत‍13.सओसद‍मम‍ प्रसन‍तमुवत‍हिदेतमु‍ प्रशभासवनक‍एविओ‍ अनन‍य‍ररपशोटर्षि‍ एविओ‍ 14.सओसद‍मम‍ प्रसन‍तवमु त‍हिदेतमु
शभासककय‍कभागजभात‍कशो‍वहिओदगी‍और‍अओगदेजगी‍भभाषभा‍मम‍वनकभालनभा‍अवनविभायर्षि‍हिवै‍।‍‍
प्र.14 रभाजभभाषभा‍अवधवनयम‍1963‍यथभा‍सओशशोवधत‍1967‍कक‍कमौन-सगी‍दशो‍धभारभाओओ‍कदे ‍उपबओध‍जमन‍मछू‍कशन‍मगीर‍रभाजन‍य‍मदे‍लभागछू‍नहिह‍हिशोतगी‍?
उतन‍तर‍ धभारभा‍6‍और‍7‍

(घ) रभाजभभाषभा वनयम 1976 यथभा सओश शोवधत 1987 सदे प्रशनन-
प्र.‍15 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍मम‍कम दगीय‍सरकभार‍कदे ‍कभायभार्षिलयय‍कक‍कन ‍यभा‍पररभभाषभा‍दगी‍गई‍हिवै?
उतन‍तर‍ कम दगीय‍ सरकभार‍ कदे ‍ कभायभार्षिलय‍ सदे‍ तभातन‍पयर्षि- ‍(1) ‍कम दगीय‍ सरकभार‍ कभा‍ कशोई‍ मओतभालय, ‍वविभभाग‍ यभा‍ कभायभार्षिलय,‍(2) ‍कम दगीय‍ सरकभार‍ द्विभारभा‍ वनयमुकन‍त‍ वकसगी
आयशोग,‍सवमवत‍यभा‍ अवधकरण‍कभा‍ कशोई‍कभायभार्षिलय‍और‍(3)‍कम दगीय‍सरकभार‍कदे ‍सन‍विभावमतन‍वि‍मम, ‍यभा‍ वनयओतण‍कदे ‍अधगीन‍वकसगी‍वनगम‍यभा‍ कओपनगी‍ कभा‍कशोई
कभायभार्षिलय‍।
प्र.16 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍अनमुसभार‍कम दगीय‍सरकभार‍कदे ‍कमर्षिचभारगी‍सदे‍कन ‍यभा‍अवभप्रदेत‍हिवै?
उतन‍तर कम दगीय‍सरकभार‍कदे ‍कमर्षिचभारगी‍सदे‍कम दगीय‍सरकभार‍कदे ‍कभायभार्षिलय‍मम‍वनयशोवजत‍विन‍यवक‍अवभप्रदेत‍हिवै‍।‍
प्र.17 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍अनमुसभार‍अवधसछूवचत‍कभायभार्षिलय‍सदे‍कन ‍यभा‍अवभप्रदेत‍हिवै‍?
उतन‍तर‍ अवधसछूवचत‍कभायभार्षिलय‍सदे‍वनयम‍10‍कदे ‍उप‍वनयम‍4‍कदे ‍अधगीन‍अवधसछूवचत‍कभायभार्षिलय‍अवभप्रदेत‍हिवै‍।‍
प्र.18 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍‍अनमुसभार‍कदेत‍''क''‍कदे ‍अओतगर्षित‍कमौन-कमौन‍सदे‍रभाजन‍य,‍सओघ‍रभाजन‍य‍शभावमल‍हिह‍?
उतन‍तर‍ ''क'' ‍कदेत‍ कदे ‍ अओतगर्षित- ‍वबहिभार, ‍हिररयभाणभा, ‍वहिमभाचल‍ प्रददेश, ‍मधन‍य‍ प्रददेश, ‍रभाजसन‍थभान, ‍उतन‍तर‍ प्रददेश, ‍छतन‍तगीसगढ़, ‍उतन‍तरभाखओड, ‍झभारखओड‍ रभाजन‍य‍ तथभा
अओडमभान‍और‍वनकशोबभार‍द्विगीप‍समछूहि,‍वदलन‍लगी‍सओघ‍रभाजन‍य‍कदेत‍आतदे‍हिह‍।‍
प्र.19 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍अनमुसभार‍कदेत‍''ख''‍कदे ‍अओतगर्षित‍कमौन-कमौन‍सदे‍रभाजन‍य,‍सओघ‍रभाजन‍य‍शभावमल‍हिह‍?
उतन‍तर‍ ''‍ख''‍कदेत‍कदे ‍अओतगर्षित‍-‍गमुजरभात,‍महिभारभाषन‍टट,‍पओजभाब‍रभाजन‍य‍और‍चओडगीगढ़‍सओघ‍रभाजन‍य‍आतदे‍हिह‍।‍रभाजभभाषभा‍वनयम‍मम‍सओशशोधन‍पशन‍चभात‍दमण‍और‍दगीवि‍एविओ
दभादरभा‍तथभा‍नगर‍हिविदेलगी‍कशो‍इस‍कदेत‍मम‍शभावमल‍वकयभा‍गयभा‍हिवै।‍
प्र.20 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍‍अनमुसभार‍कदेत‍''ग''‍कदे ‍अओतगर्षित‍कमौन-कमौन‍सदे‍रभाजन‍य,‍सओघ‍रभाजन‍य‍शभावमल‍हिह‍?‍
उतन‍तर‍ ''ग''‍कदेत‍कदे ‍अतओगतर्षि ‍-‍''क''‍और‍''ख''‍कदेत‍मम‍शभावमल‍रभाजन‍यय‍एविओ‍सओघ‍रभाजन‍यय‍कशो‍छशोड़कर‍अनन‍य‍रभाजन‍य‍एविओ‍सओघ‍कदेत‍आतदे‍हिह‍।‍‍
प्र.21 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍अओतगर्षित‍शभावमल‍''क''‍''ख''‍एविओ‍''ग''‍कदेतय‍कदे ‍दशो-दशो‍रभाजन‍यय/‍सओघ‍रभाजन‍य‍कदेतय‍कदे ‍नभाम‍बतभायम‍।‍‍
उतन‍तर‍ (1)‍''क''‍कदेत‍मम‍-‍वबहिभार,‍‍हिररयभाणभा‍(2)''ख''‍कदेत‍मम‍-‍गमुजरभात,‍महिभारभाषन‍टट‍तथभा‍(3)‍''ग''‍कदेत‍मम-‍पवशचम‍बओगभाल,‍कदे रल‍आतदे‍हिह‍।‍
प्र.22 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍वनयम‍3‍मम‍रभाजन‍यय‍आवद‍और‍कम दगीय‍सरकभार‍कदे ‍कभायभार्षिलयय‍सदे‍वभनन‍न‍कभायभार्षिलयय‍कदे ‍सभाथ‍पतभावद‍कदे
सओबओध‍मम‍कन ‍यभा‍प्रभाविधभान‍हिवै‍?
उतन‍तर‍ (1) कदे नन‍दगीय‍सरकभार‍कदे ‍कभायभार्षिलय‍सदे‍ - 'क' कदेत‍मम‍ वसथत‍रभाजन‍य‍यभा‍ सओघ‍रभाजन‍य‍कदे ‍कभायभार्षिलयय‍यभा‍ विन‍यवक‍कदे ‍सभाथ‍पतभाचभार‍असभाधभारण‍दशभाओओ‍ कशो
छशोड़कर‍वहिओदगी‍मम‍हियगदे‍।‍यवद‍कशोई‍पतभावद‍अओगदेजगी‍मम‍भदेजदे‍जभातदे‍हिह‍तशो‍उसकदे ‍सभाथ‍उसकभा‍वहिओदगी‍अनमुविभाद‍भदेजभा‍जभायदेगभा।
(2) (क) कदे नन‍दगीय‍सरकभार‍कदे ‍कभायभार्षिलय‍सदे- 'ख' कदेत‍मम‍वसथत‍रभाजन‍य‍यभा‍सओघ‍रभाजन‍य‍कदे ‍कभायभार्षिलय‍यभा‍विन‍यवक‍कदे ‍सभाथ‍पतभाचभार‍मभामछूलगी‍तमौर‍पर‍वहिओदगी
मम‍हियगदे।‍यवद‍कशोई‍पतभावद‍अओगदेजगी‍मम‍भदेजदे‍जभातदे‍हिह‍तशो‍उसकदे ‍सभा‍थ‍उसकभा‍वहिओदगी‍अनमुविभाद‍भगी‍भदेजभा‍जभाएगभा।‍
परनन‍तमु‍यवद‍कशोई‍ऐसभा‍रभाजन‍य‍यभा‍सओघ‍रभाजन‍य‍कदेत‍यहि‍चभाहितभा‍हिवै‍वक‍वकसगी‍वविवशषन‍ट‍विगर्षि‍कदे ‍पतभावद‍यभा‍उसकदे ‍वकसगी‍कभायभार्षिलय‍कदे ‍वलए‍आशवयत
पतभावद‍सओबद‍रभाजन‍य‍यभा‍ सओघ‍रभाजन‍य‍कदेत‍कक‍सरकभार‍द्विभारभा‍वविवनवदर्षिषन‍ट‍अविवध‍तक‍अओगदेजगी‍ यभा‍ वहिओदगी‍मदे‍ भदेजभा‍ जभाए‍और‍उसकदे ‍सभाथ‍दछूसरगी‍भभाषभा‍मम‍ उसकभा
अनमुविभाद‍भगी‍भदेजभा‍जभाए‍तशो‍ऐसदे‍पतभावद‍उसगी‍रगीवत‍सदे‍भदेजदे‍जभायमगदे।
(ख) 'ख' कदेत‍कदे ‍वकसगी‍रभाजन‍य‍यभा‍सओघ‍कदेत‍मम‍वकसगी‍विन‍यवक‍कशो‍पतभावद‍वहिओदगी‍यभा‍अओगदेजगी‍मम‍भदेजदे‍जभा‍सकतदे‍हिह।
(3) कदे नन‍दगीय‍सरकभार‍कदे ‍कभायभार्षिलय‍सदे‍ 'ग' कदेत‍मम‍ वकसगी‍रभाजन‍य‍यभा‍ सओघ‍रभाजन‍य‍कदेत‍कशो‍ यभा‍ ऐसदे‍ रभाजन‍य‍मम‍ वकसगी‍कभायभार्षिलय‍(जशो‍ कदे नन‍दगीय‍सरकभार‍कभा
कभायभार्षिलय‍न‍हिशो) कशो‍यभा‍विन‍यवक‍कशो‍पतभावद‍अओगदेजगी‍मम‍हियगदे‍।
(4) उप‍वनयम‍(1) और‍(2) मम‍वकसगी‍बभात‍कदे ‍हिशोतदे‍हिहए‍भगी, कदेत‍''ग'' मम‍कम दगीय‍सरकभार‍कदे ‍कभायभार्षिलय‍सदे‍‍कदेत‍''क'' यभा‍''ख'' मम‍वकसगी‍रभाजन‍य
यभा‍ सओघ‍रभाजन‍यकदेत‍कशो‍ यभा‍ ऐसदे‍ रभाजन‍यकदेत‍कशो‍यभा‍ ऐसदे‍ रभाजन‍य‍मम‍ वकसगी‍कभायभार्षिलय‍(जशो‍कम दगीय‍सरकभार‍कभा‍कभायभार्षिलय‍न‍हिशो) यभा‍ विन‍यवक‍कशो‍ पतभावद‍वहिओदगी‍यभा
अओगदेजगी‍मम‍हिशो‍सकतदे‍हिह‍।
प्र.23 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍वनयम‍4‍मम‍कम दगीय‍सरकभार‍कदे ‍कभायभार्षिलयय‍कदे ‍बगीच‍पतभावद‍कदे ‍सओबओध‍मम‍कन ‍यभा‍प्रभाविधभान‍हिवै‍?
उतन‍तर (क) कदे नन‍दगीय‍सरकभार‍कदे ‍वकसगी‍एक‍मओतभालय‍यभा‍वविभभाग‍और‍वकसगी‍दछूसरदे‍मओतभालय‍यभा‍वविभभाग‍
कदे ‍बगीच‍पतभावद‍वहिओदगी‍यभा‍अओगदेजगी‍मम‍हिशो‍सकतदे‍हिह।
(ख) कदे नन‍दगीय‍सरकभार‍कदे ‍एक‍मओतभालय‍यभा‍ वविभभाग‍और‍'क' कदेत‍मम‍वसथत‍सओलगन‍न‍यभा‍ अधगीनसन‍थ‍कभायभार्षिलयय‍कदे ‍बगीच‍पतभावद‍वहिओदगी‍मम‍ हियगदे‍ ।‍यहि‍पतभाचभार
कभायर्षिसभाधक‍जभान‍प्रभापन‍त‍कमर्षिचभाररयय‍कदे ‍अनमुपभात‍मम‍हियगदे।
(ग) 'क' कदेत‍मम‍ वसथत‍कदे नन‍दगीय‍सरकभार‍कदे ‍ऐसदे‍ कभायभार्षिलयय‍कदे ‍बगीच‍जशो‍खणन‍ड‍'क' और‍खणन‍ड‍'ख' मम‍ वविवनर्षिवदषन‍ट‍कभायभार्षिलयय‍सदे‍ वभनन‍न‍हिह।‍अथभार्षित
रभाजन‍य‍यभा‍सओघ‍सरकभार‍कभा‍विन‍यवक‍कदे ‍सभाथ‍पतभाचभार‍वहिओदगी‍मम‍हियगदे‍।
(घ) 'क' कदेत‍मम‍वसथत‍कदे नन‍दगीय‍सरकभार‍कदे ‍कभायभार्षिलयय‍कदे ‍बगीच‍पतभाचभार‍वहिओदगी‍यभा‍अओगदेजगी‍मम‍हिशो‍सकतम‍हिह।
(ड) 'ख' कदेत‍यभा‍'ग' कदेत‍मम‍वसथत‍कदे नन‍दगीय‍सरकभार‍कदे ‍कभायभार्षिलयय‍कदे ‍बगीच‍पतभावद‍वहिओदगी‍यभा‍अओगदेजगी‍मम‍हिशो‍सकतदे‍हिह।‍
परनन‍तमु‍जहिभाओ‍ऐसदे‍पतभावद‍:-
(1) जहिभाओ‍'क' यभा‍'ख' कदेत‍कदे ‍वकसगी‍कभायभार्षिलय‍कशो‍सओबशोवधत‍हिवै, विहिभाओ‍यवद‍आविशन‍यक‍हिशो‍तशो, उसकभा‍दछूसरगी‍भभाषभा‍मम‍अनमुविभाद, पतभावद‍प्रभापन‍त‍करनदे‍कदे
सन‍थभान‍पर‍(कभायभार्षिलय‍पर) वकयभा‍जभाएगभा।
(2) जहिभाओ‍ 'ग' कदेत‍ मम‍ वकसगी‍ कभायभार्षिलय‍ कशो‍ सओबशोवधत‍ हिवै‍ विहिह, उनकभा‍ दछूसरगी‍ भभाषभा‍ मम‍ अनमुविभाद‍ उसकदे ‍ सभाथ‍ भदेजभा‍ जभाएगभा‍ ।‍ परनन‍त‍मु जहिभाओ‍ कशोई‍ पत
अवधसछूवचत‍कभायभार्षिलय‍कशो‍सओबशोवधत‍हिवै‍विहिह‍दछूसरगी‍भभाषभा‍मम‍ऐसभा‍अनमुविभाद‍उपलबन‍ध‍करभानदे‍कक‍अपदेकभा‍नहिह‍कक‍जभाएगगी।
प्र.24 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍वनयम‍5‍मम‍वहिओदगी‍मम‍प्रभापन‍त‍पतभावद‍कदे ‍उतन‍तर‍ददेनदे‍कभा‍कन ‍यभा‍उलन‍लदेख‍हिवै‍?
उतन‍तर‍ वनयम‍3‍एविओ‍वनयम‍4‍मम‍वकसगी‍बभात‍कदे ‍हिशोतदे‍हिहए‍भगी‍वहिओदगी‍मम‍प्रभापन‍त‍पतभावद‍कदे ‍उतन‍तर‍कम दगीय‍सरकभार‍कभायभार्षिलय‍सदे‍वहिओदगी‍मम‍वदयदे‍जभाएओगदे‍।‍
प्र.25 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍वनयम‍7‍कदे ‍अनमुसभार‍कशोई‍कम दगीय‍कमर्षिचभारगी‍अपनभा‍आविदेदन,‍अभन‍यभाविदेदन,‍अपगील‍वकस‍भभाषभा‍मम‍कर
सकतभा‍हिवै‍?
उतन‍तर (1) कशोई‍कमर्षिचभारगी‍आविदेदन, अपगील‍यभा‍अभ्यभाविदेदन‍वहिओदगी‍यशो‍अओगदेजगी‍मम‍कर‍सकतभा‍हिवै।
(2) यवद‍कशोई‍आविदेदन, अपगील‍यभा‍अभन‍यभाविदेदन‍वहिओदगी‍मम‍वकयभा‍गयभा‍हिशो‍यभा‍उस‍पर‍वहिओदगी‍मम‍हिसन‍तभाकर‍वकयदे‍गयदे‍हिय‍तशो‍उसकभा‍उतन‍तर‍वहिओदगी‍मम‍वदयभा‍
जभायदेगभा‍।
(3) यवद‍कशोई‍कमर्षिचभारगी‍चभाहितभा‍हिवै‍वक‍सदेविभा‍सओबओधगी‍कशोई‍आददेश‍यभा‍सछूचनभा‍वजसकभा‍कमर्षिचभारगी‍पर‍तभामगील‍वकयभा‍जभानभा‍हिवै, विहि‍वहिओदगी‍यभा‍अओगदेजगी‍मम‍हिशोनभा‍
चभावहिए‍तशो‍उसदे‍वविलओब‍वकयदे‍बगवैर‍उसगी‍भभाषभा‍मम‍दगी‍जभाएगगी‍।
प्र.26 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍वनयम‍8‍मम‍नशोवटओग‍यभा‍कभायर्षिविततृ ‍कदे ‍सओबओध‍मम‍कन ‍यभा‍प्रभाविधभान‍हिवै‍?
उतन‍तर (1) कशोई‍कमर्षिचभारगी‍वकसगी‍फभाइल‍पर‍वटपन‍पणगी‍ यभा‍ मसमौदभा‍वहिओदगी‍यभा‍ अओगदेजगी‍मम‍ वलख‍सकतभा‍ हिवै‍ और‍उससदे‍ यहि‍अपदेकभा‍ नहिह‍कक‍जभाएगगी‍वक‍विहि‍उसकभा
अनमुविभाद‍दछूसरगी‍भभाषभा‍मम‍प्रसन‍ततमु ‍करदे‍।
(2) कदे नन‍दगीय‍सरकभार‍कभा‍ कशोई‍कमर्षिचभारगी, जशो‍वहिओदगी‍कभा‍कभायर्षिसभाधक‍जभान‍रखतभा‍ हिवै, वहिओदगी‍मम‍ वकसगी‍दसन‍तभाविदेज‍कदे ‍अओगदेजगी‍अनमुविभाद‍कक‍मभाओग‍तभगी‍ कर
सकतभा‍हिवै, जब‍विहि‍दसन‍तभाविदेज‍वविवधक‍यभा‍तकनगीकक‍प्रकतृ वत‍कभा‍हिवै‍अनन‍यथभा‍नहिह‍।
(3) यवद‍विहि‍प्रशन‍न‍उठतभा‍ हिवै‍ वक‍कशोई‍वविवशषन‍ट‍दसन‍तभाविदेज‍वविवधक‍यभा‍ तकनगीकक‍प्रकतृ वत‍कभा‍हिवै‍ यभा‍ नहिह‍तशो‍ वविभभाग‍यभा‍ कभायभार्षिलय‍कभा‍ प्रधभान‍उसकभा
वविवनशन‍चय‍करदेगभा‍।
(4) उप‍वनयम‍(1) मम‍वकसगी‍बभात‍कदे ‍हिशोतदे‍हिहए‍भगी, कदे नन‍दगीय‍सरकभार, आददेश‍द्विभारभा‍ऐसदे‍अवधसछूवचत‍कभायभार्षिलय‍कशो‍वविवनवदर्षिषन‍ट‍कर‍सकतगी‍हिवै।‍जहिह‍ऐसदे
कमर्षिचभाररयय‍द्विभारभा‍ वजनन‍हिम‍ वहिओदगी‍प्रविगीणतभा‍ हिवै, वटपन‍पण, प्रभारूपण‍और‍ऐसदे‍ अनन‍य‍शभासककय‍प्रयशोजनय‍कदे ‍वलए‍जशो‍ आददेश‍मम‍ वविवनवदर्षिषन‍ट‍वकए‍जभाए, कदे विल
वहिओदगी‍मम‍प्रयशोग‍वकयभा‍जभाएगभा।
प्र.27 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍वनयम‍9‍कदे ‍अनमुसभार‍वहिओदगी‍मम‍प्रविगीणतभा‍प्रभापन‍त‍कमर्षिचभारगी‍वकसदे‍समझभा‍जभातभा‍‍हिवै‍?‍
उतन‍तर वहिओदगी‍मम‍प्रविगीणतभा‍प्रभापन‍त‍कमर्षिचभारगी‍उसदे‍समझभा‍जभाएगभा‍यवद‍वकसगी‍कमर्षिचभारगी‍नदे‍–
(क) मवैवटट क‍परगीकभा‍यभा‍उसकदे ‍समतमुलन‍य‍यभा‍उससदे‍कशोई‍उचन‍चतर‍परगीकभा‍वहिओदगी‍कदे ‍मभाधन‍यम‍सदे‍उतन‍तगीणर्षि‍कर‍लगी‍हिवै‍यभा-
(ख) सन‍नभातक‍परगीकभा‍मम‍अथविभा‍सन‍नभातक‍परगीकभा‍कदे ‍समतमुलन‍य‍यभा‍उससदे‍उचन‍चतर‍अनन‍य‍परगीकभा‍मम‍वहिओदगी‍कशो‍एक‍विवैकवलपक‍वविषय‍कदे ‍रूप‍मम‍वलयभा‍थभा‍।‍यभा
(ग) यवद‍विहि‍इन‍वनयमय‍सदे‍उपभाबद‍प्रभारूप‍मम‍यहि‍घशोषणभा‍करतभा‍हिवै‍वक‍उसनदे‍वहिओदगी‍मम‍प्रविगीणतभा‍प्रभापन‍त‍कर‍लगी‍हिवै, तशो‍उसदे‍समझभा‍जभाएगभा‍वक‍विहि‍प्रविगीण
हिवै।
प्र.28 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍वनयम‍10‍कदे ‍अनमुसभार‍वहिओदगी‍मम‍कभायर्षिसभाधक‍जभान‍प्रभापन‍त‍कमर्षिचभारगी‍वकसदे‍समझभा‍जभातभा‍‍हिवै‍?
उतन‍तर वहिओदगी‍मम‍कभायर्षिसभाधक‍जभान‍प्रभापन‍त‍कमर्षिचभारगी‍उनन‍हिम‍समझभा‍जभाएगभा‍यवद‍वकसगी‍कमर्षिचभारगी‍नदे,
(1) मवैवटट क‍यभा‍उसकक‍समतमुलन‍य‍यभा‍उससदे‍उचन‍चतर‍परगीकभा‍वहिओदगी‍कदे ‍सभाथ‍उतन‍तगीणर्षि‍कर‍लगी‍हिवै‍यभा‍
(2)‍कदे नन‍दगीय‍सरकभार‍कक‍वहिओदगी‍वशकण‍यशोजनभा‍कदे ‍अओतगर्षित‍आयशोवजत‍प्रभाज‍परगीकभा‍उतन‍तगीणर्षि‍कर‍लगी‍हिवै‍यभा
(3) कदे नन‍दगीय‍सरकभार‍द्विभारभा‍उस‍वनवमत‍वविवनवदर्षिषन‍ट‍कशोई‍अनन‍य‍परगीकभा‍उतन‍तगीणर्षि‍कर‍लगी‍हिवै‍यभा
(4) यवद‍विहि‍इन‍वनयमय‍सदे‍उपभाबद‍प्रभारूप‍मम‍घशोषणभा‍करतभा‍हिवै‍वक‍उसनदे‍ऐसभा‍जभान‍प्रभापन‍त‍कर‍वलयभा‍हिवै, तशो‍उसकदे ‍बभारदे‍मम‍यहि‍समझभा‍जभाएगभा‍वक‍उसनदे
वहिओदगी‍कभा‍कभायर्षिसभाधक‍जभान‍प्रभापन‍त‍कर‍वलयभा‍हिवै।
प्र.29 रभाजभभाषभा‍वनयम‍1976‍यथभा‍सओशशोवधत‍1987‍कदे ‍वनयम‍11‍मम‍रभाजभभाषभा‍प्रयशोग‍कदे ‍बभारदे‍मम‍कन ‍यभा‍प्रभाविधभान‍हिवै?
उतन‍तर इस‍वनयम‍‍मम‍रभाजभभाषभा‍प्रयशोग‍कदे ‍बभारदे‍मम‍वनमन‍न‍प्रभाविधभान‍हिवै‍–
(1) कदे नन‍दगीय‍सरकभार‍कदे ‍कभायभार्षिलय‍सदे‍सओबओवधत‍सभगी‍मवैनन‍यअ मु ल, सओवहितभाएओ‍और‍प्रवक्रयभा‍ सओबओधगी‍अनन‍य‍सभावहितन‍य‍वहिओदगी‍और‍अओगदेजगी‍ वद्विभभाषगी‍रूप‍मम‍ यथभा
वसथवत‍ममुवदत‍यभा‍सभाइकन ‍लशोसन‍टभाइल‍वकयभा‍जभाएगभा‍और‍प्रकभावशत‍वकयभा‍जभाएगभा‍।
(2) कदे नन‍दगीय‍सरकभार‍कदे ‍वकसगी‍कभायभार्षिलय‍मम‍प्रयशोग‍वकए‍जभानदे‍विभालदे‍रवजसन‍टरशो‍कदे ‍प्रभारूप‍और‍शगीषर्षिक‍वहिओदगी‍और‍अओगदेजगी‍मम‍हियगदे।
(3) कदे नन‍दगीय‍सरकभार‍कदे ‍वकसगी‍कभायभार्षिलय‍मम‍प्रयशोग‍कदे ‍वलए‍सभगी‍नभाम‍पट, सछूचनभा‍पट, पत‍शगीषर्षि‍और‍वलफभाफय‍पर‍उतन‍ककणर्षि‍लदेख‍तथभा‍लदेखन‍सभामगगी
कक‍अनन‍य‍मदम‍वहिओदगी‍और‍अओगदेजगी‍मम‍वलखगी‍जभाएगगी, ममुवदत‍यभा‍उतन‍ककणर्षि‍हियगगी।‍परनन‍तमु‍कदे नन‍दगीय‍सरकभार‍सभाधभारण‍यभा‍वविशदेष‍आददेश‍द्विभारभा‍वकसगी‍कभायभार्षिलय‍कशो
इस‍वनयम‍कदे ‍सभगी‍यभा‍वकनन‍हिगी‍उपबओधय‍सदे‍छछूट‍ददे‍सकतगी‍हिवै।
प्र.30 रभाजभभाषभा‍अवधवनयम‍एविओ‍वनयमय‍कदे ‍उपबओधय‍कभा‍सममुवचत‍अनमुपभालन‍कभा‍उतन‍तरदभावयतन‍वि‍वकस‍पर‍हिशोतभा‍हिवै‍?
उतन‍तर‍ कम दगीय‍सरकभार‍कदे ‍प्रतन‍यक
दे ‍कभायभार्षिलय‍कदे ‍प्रशभासवनक‍प्रधभान‍कभा‍ यहि‍उतन‍तरदभावयतन‍वि‍हिवै‍ वक‍अवधवनयम‍और‍वनयमय‍कदे ‍उपबओधय‍कभा‍सममुवचत‍अनमुपभालन
करविभाएओ‍।‍

(ड़) रभाजभभाषभा विभावषर्षिक कभायर्षिक्र म सदे प्रशनन -


प्र.31‍‍ रभाजभभाषभा‍कभा‍विभावषर्षिक‍कभायर्षिक्रम‍वकस‍मओतभालय‍द्विभारभा‍जभारगी‍वकयभा‍जभातभा‍हिवै‍?
उतन‍तर प्रवत‍विषर्षि‍भभारत‍सरकभार‍गतृहि‍मओतभालय‍द्विभारभा‍जभारगी‍वकयभा‍जभातभा‍हिवै‍।‍
प्र.32 रभाजभभाषभा‍कभा‍विभावषर्षिक‍कभायर्षिक्रम‍वकस‍प्रयशोजन‍सदे‍जभारगी‍वकयभा‍जभातभा‍हिवै‍?
उतन‍तर रभाजभभाषभा‍वहिओदगी‍कदे ‍प्रसभार‍और‍वविकभास‍कक‍गवत‍बढ़भानदे‍ कदे ‍वलए‍तथभा‍ सओघ‍कदे ‍वविवभन‍रभाजककय‍प्रयशोजनय‍मम‍ इसकदे ‍प्रगभामगी‍ प्रयशोग‍कशो‍बढ़भाविभा‍ददेनदे‍ कदे ‍वलए
रभाजभभाषभा‍वविभभाग‍प्रवतविषर्षि‍एक‍विभावषर्षिक‍कभायर्षिक्रम‍जभारगी‍करतभा‍हिवै।
प्र.33 विभावषर्षिक‍कभायर्षिक्रम‍2014‍-15‍कदे ‍अनमुसभार‍''क''‍कदेत‍वसथत‍कम द‍सरकभार‍कदे ‍कभायभार्षिलय‍सदे‍''क''‍''ख''‍एविओ‍''ग''‍कदेतय‍कदे ‍वलए‍मछूल‍पतभाचभार‍करनदे‍कदे ‍वलए
वकतनदे‍प्रवतशत‍कभा‍लकन‍य‍हिवै‍?
उतन‍तर‍ ''क''‍कदेत‍कदे ‍वलए‍100%,‍''ख''‍कदेत‍कदे ‍वलए‍100%‍तथभा‍‍''ग''‍कदेत‍‍कदे ‍वलए‍65%‍मछूल‍पतभाचभार‍करनदे‍कभा‍लकन‍य‍हिवै‍।‍
प्र.34‍ विभावषर्षिक‍कभायक्र र्षि म‍2014‍-15‍कदे ‍अनमुसभार‍''ख''‍कदेत‍वसथत‍कम द‍सरकभार‍कदे ‍कभायभार्षिलय‍सदे‍''क''‍''ख''‍एविओ‍''ग''‍कदेतय‍कदे ‍वलए‍मछूल‍पतभाचभार‍करनदे‍कदे ‍वलए
क्रमश:‍वकतनदे‍प्रवतशत‍कभा‍लकन‍य‍हिवै‍?
उतन‍तर‍ ''क''‍कदेत‍कदे ‍वलए‍90%,‍''ख''‍कदेत‍कदे ‍वलए‍90%‍तथभा‍''ग''‍कदेत‍‍कदे ‍वलए‍55%‍मछूल‍पतभाचभार‍करनदे‍कभा‍लकन‍य‍हिवै‍।
प्र.35 विभावषर्षिक‍कभायक्र र्षि म‍2014‍-15‍कदे ‍अनमुसभार‍''ग''‍कदेत‍वसथत‍कम द‍सरकभार‍कदे ‍कभायभार्षिलय‍सदे‍''क''‍''ख''‍एविओ‍''ग''‍कदेतय‍कदे ‍वलए‍मछूल‍पतभाचभार‍करनदे‍कदे ‍वलए
क्रमश:‍वकतनदे‍प्रवतशत‍कभा‍लकन‍य‍हिवै‍?
उतन‍तर‍ ''क''‍किदेत कदे वलए 55%,‍''ख''‍कदेत‍कदे ‍वलए‍55%‍तथभा‍‍''ग''‍कदेत‍‍कदे ‍वलए‍‍55%‍मछूल पतभाचभार करनदे कभा लकनय हिवै।‍
प्र.36 वहिओदगी‍मम‍वटपन‍पण‍(नशोवटओग)‍वलखनदे‍कदे ‍वलए‍तगीनय‍कदेतय‍अथभार्षित‍‍''क''‍''ख''‍एविओ‍''ग''‍कदेतय‍कदे ‍वलए‍वकतनभा‍प्रवतशत‍लकन‍य‍वनधभार्षिररत‍वकयभा‍गयभा‍हिवै‍?
उतन‍तर‍ वहिओदगी‍मम‍ वटपन‍पण‍(नशोवटओग)‍वलखनदे‍ कदे ‍वलए‍''क''‍कदेत‍कदे ‍वलए‍75%,''ख''‍कदेत‍कदे ‍वलए‍50%‍तथभा‍ ''ग''‍कदेत‍कदे ‍वलए‍30%‍लकन‍य‍वनधभार्षिररत‍वकयभा
गयभा‍हिवै‍।
प्र.37 वहिओदगी‍मम‍ प्रभापन‍त‍पतय‍कदे ‍उत्तर‍वहिओदगी‍मम‍ वदयदे‍ जभानदे‍ कदे ‍वलए‍तगीनय‍कदेतय‍अथभार्षित‍‍''क''‍''ख''‍एविओ‍ ''ग''‍कदेतय‍कदे ‍वलए‍वकतनभा‍ प्रवतशत‍लकन‍य‍वनधभार्षिररत‍वकयभा
गयभा‍हिवै‍?
उतन‍तर‍ वहिओदगी‍मम‍प्रभापन‍त‍पतय‍कदे ‍उतन‍तर‍वहिओदगी‍मम‍वदयदे‍जभानदे‍कदे ‍वलए‍तगीनय‍कदेतय‍कदे ‍वलए‍100%‍कभा‍लकन‍य‍वनधभार्षिररत‍हिवै‍?
प्र.38 वहिओदगी‍मम‍वडकन ‍टदेशन‍वदयदे‍जभानदे‍कदे ‍वलए‍तगीनय‍कदेतय‍अथभार्षित‍‍''क''‍''ख''‍एविओ‍''ग''‍कदेतय‍कदे ‍वलए‍वकतनभा‍प्रवतशत‍लकन‍य‍वनधभार्षिररत‍वकयभा‍गयभा‍हिवै‍?
उतन‍तर‍ वहिओदगी‍मम‍वडकन ‍टदेशन‍वदयदे‍जभानदे‍कदे ‍वलए‍तगीनय‍कदेतय‍कदे ‍वलए‍क्रमश‍-‍65%,‍55%‍एविओ‍30%‍कभा‍लकन‍य‍वनधभार्षिररत‍हिवै‍?
प्र.39 ''क''‍''ख''‍एविओ‍''ग''‍कदेत‍मम‍वहिओदगी‍टओकक‍एविओ‍आशमुवलवपक‍भतर‍कदे ‍वलए‍वकतनदे‍प्रवतशत‍कभा‍लकन‍य‍वनधभार्षिररत‍हिवै‍?‍
उतन‍तर‍ वहिओदगी‍टओकक,‍आशमुवलवपक‍कक‍भतर‍कदे ‍वलए‍''क''‍कदेत‍कदे ‍वलए‍80%‍,''ख''‍कदेत‍कदे ‍वलए‍70%‍तथभा‍''ग''‍कदेत‍कदे ‍वलए‍40%‍भतर‍करनदे‍कभा‍लकन‍य
हिवै‍।‍
प्र.40 मओतभालय/वविभभागय/कभायभार्षिलयय‍द्विभारभा‍अपनदे‍ममुखन‍यभालय‍कदे ‍बभाहिर‍वसथत‍कभायभार्षिलयय‍कभा‍वनरगीकण‍करनदे‍कदे ‍वलए‍कदेतविभार‍वकतनभा‍प्रवतशत‍कभा‍लकन‍य‍वनधभार्षिररत‍हिवै
?
उतन‍तर‍ ''क''‍''ख''‍एविओ‍''ग''‍कदेतय‍कदे ‍वलए‍वनरगीकण‍कभा‍लकन‍य‍नन‍यछूनतम‍25%‍हिवै‍।‍

(च) रभाजभभाषभा प्रशोतनसभाहिन यशोजनभाओओ सदे प्रशनन-


प्र.41 सरकभारगी‍कभामकभाज‍मछूलरूप‍सदे‍वहिओदगी‍मम‍करनदे‍कदे ‍वलए‍20‍हिजभार‍शबन‍द‍लदेखन‍यशोजनभा‍कदे ‍अओतगर्षित‍वकतनदे-वकतनदे‍कक‍रभावश‍कदे ‍वकतनदे‍पमुरसन‍कभार‍वदयदे‍जभातदे
हिह‍?
उतन‍तर‍ सरकभारगी‍कभामकभाज‍मछूलरूप‍सदे‍वहिओदगी‍मम‍करनदे‍कदे ‍वलए‍20‍हिजभार‍शबन‍द‍लदेखन‍यशोजनभा‍कदे ‍अओतगर्षित
(1)‍कम दगीय‍सरकभार‍कदे ‍प्रत्यदेक‍मओतभालय/वविभभाग/सओबद‍कभायभार्षिलय‍कदे ‍''एक‍यछूवनट''‍कदे ‍वलए‍सवितओत‍रूप‍सदे‍-‍प्रथम‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍ 2000/-‍रूपयदे
कदे ‍(दशो),‍वद्वितगीय‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍1200/-‍कदे ‍(तगीन)‍तथभा‍ततृतगीय‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍600/-‍कदे ‍(पभाओच)‍पमुरसन‍कभार‍वदयदे‍जभातदे‍हिह‍।‍तथभा
(2)‍कम दगीय‍सरकभार‍कदे ‍वकसगी‍वविभभाग‍कदे ‍प्रत्यदेक‍अधगीनसथ‍कभायभार्षिलय‍कदे ‍''एक‍यछूवनट''‍कदे ‍वलए‍सवितओत‍रूप‍सदे‍ -‍प्रथम‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍ 1600/-
रूपयदे‍कदे ‍(दशो),‍वद्वितगीय‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍800/-‍कदे ‍(तगीन)‍तथभा‍ततृतगीय‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍600/-‍कदे ‍(पभाओच)‍पमुरसन‍कभार‍वदयदे‍जभातदे‍हिह‍।
प्र.42‍ कम दगीय‍कभायभार्षिलय‍मम‍कभायरर्षि त‍अवधकभाररयय‍एविओ‍कमर्षिचभाररयय‍कदे ‍वलयदे‍वहिओदगी‍वशकण‍यशोजनभा‍कदे ‍अओतगर्षित‍कमौन-कमौन‍सगी‍परगीकभाएओ‍सओचभावलत‍हिशोतगी‍हिह‍?‍
उतन‍तर प्रबशोध,‍प्रविगीण‍एविओ‍प्रभाज‍।
प्र.43 प्रबशोध,‍प्रविगीण‍एविओ‍प्रभाज‍कक‍परगीकभाएओ‍वकन‍अवधकभाररयय‍एविओ‍कमर्षिचभाररयय‍कदे ‍वलए‍आविशन‍यक‍हिशोतभा‍हिवै‍?
उतन‍तर‍ वजन‍अवधकभाररयय‍एविओ‍ कमर्षिचभाररयय‍कशो‍वहिओदगी‍कक‍कभायर्षिसभाधक‍जभान‍नहिह‍हिवै‍ उनन‍हिम‍ उपयमुर्षिकन‍त‍परगीकभाओओ‍ मम‍ सदे‍ उनकदे ‍वलए‍वनधभार्षिररत‍परगीकभा‍उतन‍तगीणर्षि‍ करनभा
आविशन‍यक‍हिवै‍।‍
प्र.44. ''प्रबशोध‍''‍परगीकभा‍अचन‍छ‍दे अओकय‍सदे‍पभास‍करनदे‍पर‍नकद‍पमुरसन‍कभार‍सन‍विरूप‍वकतनगी‍रभावश‍प्रदभान‍कक‍जभातगी‍हिवै‍?
उतन‍तर 70‍प्रवतशत‍यभा‍इससदे‍अवधक‍अओक‍प्रभापन‍त‍करनदे‍पर‍1600/-‍रूपयदे,‍60‍प्रवतशत‍यभा‍इससदे‍अवधक‍वकनन‍तमु‍70‍प्रवतशत‍सदे‍कम‍अओक‍प्रभापन‍त‍करनदे‍पर
800/-‍रूपयदे‍तथभा‍55‍प्रवतशत‍यभा‍इससदे‍अवधक‍वकनन‍त‍मु 60‍प्रवतशत‍सदे‍कम‍अओक‍प्रभापन‍त‍करनदे‍पर‍400/-‍रूपयदे‍कभा‍नकद‍पमुरसन‍कभार‍प्रदभान‍वकयभा
जभातभा‍हिवै‍।‍
प्र.‍45 ''प्रविगीण''‍परगीकभा‍अचन‍छदे‍अओकय‍सदे‍पभास‍करनदे‍पर‍नकद‍पमुरसन‍कभार‍सन‍विरूप‍वकतनगी‍रभावश‍प्रदभान‍कक‍जभातगी‍हिवै‍?
उतन‍तर‍ 70‍प्रवतशत‍यभा‍इससदे‍अवधक‍अओक‍प्रभापन‍त‍करनदे‍पर‍1800/-‍रूपयदे,‍60‍प्रवतशत‍यभा‍इससदे‍अवधक‍वकनन‍तमु‍70‍प्रवतशत‍सदे‍कम‍अओक‍प्रभापन‍त‍करनदे‍पर
1200/-‍रूपयदे‍तथभा‍55‍प्रवतशत‍यभा‍इससदे‍अवधक‍वकनन‍त‍मु 60‍प्रवतशत‍सदे‍कम‍अओक‍प्रभापन‍त‍करनदे‍पर‍600/-‍रूपयदे‍कभा‍नकद‍पमुरसन‍कभार‍प्रदभान‍वकयभा
जभातभा‍हिवै‍।‍
प्र.46 ''प्रभाज''‍परगीकभा‍अचन‍छदे‍अओकय‍सदे‍पभास‍करनदे‍पर‍नकद‍पमुरसन‍कभार‍सन‍विरूप‍वकतनगी‍रभावश‍प्रदभान‍कक‍जभातगी‍हिवै‍?
70‍प्रवतशत‍यभा‍इससदे‍अवधक‍अओक‍प्रभापन‍त‍करनदे‍पर‍2400/-रूपयदे,‍60‍प्रवतशत‍यभा‍इससदे‍अवधक‍वकनन‍तमु‍70‍प्रवतशत‍सदे‍कम‍अओक‍प्रभापन‍त‍करनदे‍पर
1600/-रूपयदे‍तथभा‍55‍प्रवतशत‍यभा‍ इससदे‍ अवधक‍वकनन‍तमु‍60‍प्रवतशत‍सदे‍कम‍अओक‍प्रभापन‍त‍करनदे‍ पर‍800/-रूपयदे‍ कभा‍ नकद‍पमुरसन‍कभार‍प्रदभान‍वकयभा
जभातभा‍हिवै‍।‍
प्र.47 वहिओदगी‍वशकण‍यशोजनभा‍कदे ‍अओतगर्षित‍प्रबशोध,‍प्रविगीण‍एविओ‍प्रभाज‍कक‍परगीकभा‍वनजगी‍प्रयतन‍नय‍सदे‍पभास‍करनदे‍पर‍एकममुशन‍त‍पमुरसन‍कभार‍सन‍विरूप‍वकतनगी‍रभावश‍प्रदभान‍कक
जभातगी‍हिवै‍?
उतन‍तर प्रबशोध‍परगीकभा‍कदे ‍वलए‍`.‍1600/-,प्रविगीण‍परगीकभा‍कदे ‍वलए‍‍`.1500/-‍तथभा‍ प्रभाज‍परगीकभा‍कदे ‍वलए‍` 2400/-‍एकममुशन‍त‍पमुरसन‍कभार‍सन‍विरूप‍प्रदभान
वकयभा‍जभातभा‍हिवै‍।‍
प्र.48 वहिओदगी‍वशकण‍यशोजनभा‍कदे ‍अओतगर्षित‍वहिओदगी‍टओकण‍परगीकभा‍उतन‍तगीणर्षि‍करनदे‍पर‍प्रशोतन‍सभाहिन‍-‍नकद‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍वकतनगी‍रभावश‍प्रदभान‍कक‍जभातगी‍हिवै‍?‍
उतन‍तर‍ 97‍प्रवतशत‍यभा‍इससदे‍अवधक‍अओक‍प्रभापन‍त‍करनदे‍पर‍2400/-‍रूपयदे,‍95‍प्रवतशत‍यभा‍इससदे‍अवधक‍वकनन‍तमु‍97‍प्रवतशत‍सदे‍कम‍अओक‍प्रभापन‍त‍करनदे‍पर
1600/-‍रूपयदे‍तथभा‍90‍प्रवतशत‍यभा‍इससदे‍अवधक‍वकनन‍त‍मु 95‍प्रवतशत‍सदे‍कम‍अओक‍प्रभापन‍त‍करनदे‍पर‍800/-‍रूपयदे‍कभा‍नकद‍पमुरसन‍कभार‍प्रदभान‍वकयभा
जभातभा‍हिवै‍।
प्र.49 वहिओदगी‍वशकण‍यशोजनभा‍कदे ‍अओतगर्षित‍वहिओदगी‍आशमुवलवप‍परगीकभा‍उतन‍तगीणर्षि‍करनदे‍पर‍प्रशोतन‍सभाहिन‍नकद‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍वकतनगी‍रभावश‍प्रदभान‍कक‍जभातगी‍हिवै‍?
उतन‍तर‍ 95‍प्रवतशत‍यभा‍इससदे‍अवधक‍अओक‍प्रभापन‍त‍करनदे‍पर‍2400/-‍रूपयदे,‍92‍प्रवतशत‍यभा‍इससदे‍अवधक‍वकनन‍तमु‍95‍प्रवतशत‍सदे‍कम‍अओक‍प्रभापन‍त‍करनदे‍पर
1600/-‍रूपयदे‍तथभा‍88‍प्रवतशत‍यभा‍इससदे‍अवधक‍वकनन‍त‍मु 92‍प्रवतशत‍सदे‍कम‍अओक‍प्रभापन‍त‍करनदे‍पर‍800/-‍रूपयदे‍कभा‍नकद‍पमुरसन‍कभार‍प्रदभान‍वकयभा
जभातभा‍हिवै‍।
प्र.50 वहिओदगी‍वशकण‍यशोजनभा‍कदे ‍अओतगर्षित‍वहिओदगी‍टओकण‍तथभा‍आशमुवलवप‍कक‍परगीकभा‍वनजगी‍प्रयतन‍नय‍सदे‍पभास‍करनदे‍पर‍एकममुशन‍त‍पमुरसन‍कभार‍सन‍विरूप‍वकतनगी‍रभावश‍प्रदभान
कक‍जभातगी‍हिवै‍?
उतन‍तर वहिओदगी‍टओकण‍परगीकभा‍‍हिदेतमु‍` 1600‍/-‍तथभा‍‍वहिओदगी‍आशमुवलवप‍परगीकभा‍हिदेतमु‍`‍3000/-‍‍।‍
प्र.50 तकनगीकक‍रदेल‍वविषयय‍पर‍वहिओदगी‍मम‍ममौवलक‍पमुसन‍तकम ‍वलखनदे‍कदे ‍वलए‍''लभाल‍बहिभादरमु ‍शभासन‍तगी‍तकनगीकक‍ममौवलक‍पमुसन‍तक‍लदेखन‍पमुरसन‍कभार‍यशोजनभा''‍कदे ‍अओतगर्षित
पमुरसन‍कभार‍कदे ‍रूप‍मम‍वकतनगी‍रभावश‍दगी‍जभातगी‍हिवै‍?
उतन‍तर ''लभाल‍बहिभादरमु ‍शभासन‍तगी‍तकनगीकक‍ममौवलक‍पमुसन‍तक‍लदेखन‍पमुरसन‍कभार‍यशोजनभा''‍कदे ‍अओतगर्षित‍प्रथम‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍ `.15000/-‍वद्वितगीय‍पमुरसन‍कभार‍कदे
रूप‍मम‍`.8000/-‍एविओ‍ततृतगीय‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍`.‍5000/-‍कक‍रभावश‍प्रदभान‍कक‍जभातगी‍हिवै।
प्र.51 रदेल‍कमर्षिचभाररयय‍ कक‍ सभावहिवत्यक‍प्रवतभभा‍ एविओ‍ अवभरूवच‍कशो‍प्रशोतन‍सभावहित‍करनदे‍ कदे ‍उददेशन‍य‍सदे‍ “मवैवथलगीशरण‍गमुपन‍त‍ पमुरसन‍कभार”‍वकस‍ वविधभा‍ कदे ‍वलए‍ एविओ
वकतनगी‍रभावश‍कभा‍पमुरसन‍कभार‍प्रदभान‍वकयभा‍जभातभा‍हिवै‍?
उतन‍तर‍ मवैवथलगीशरण‍ गमुपन‍त‍ पमुरसन‍कभार‍ “वहिओदगी‍ कभाविन‍य/गजल‍ सओगहि’’‍कदे ‍ वलए‍ वदयभा‍ जभातभा‍ हिवै‍ वजसमम‍ पमुरसन‍कभार‍ सविरूप‍ क्रमश: ‍प्रथम‍ `.‍15000/-,‍ वद्वितगीय
`.7500/-‍एविओ‍ततृतगीय‍‍`.3300/-‍कक‍रभावश‍प्रदभान‍कक‍जभातगी‍हिवै‍।‍‍
प्र.52 वहिओदगी‍मम‍कथभा/कहिभानगी‍सओगहि‍एविओ‍उपनन‍यभास‍लदेखन‍कदे ‍वलए‍“प्रदेमचओद”‍पमुरसन‍कभार‍कदे ‍वलए‍वकतनगी‍-वकतनगी‍रभावश‍प्रदभान‍करनदे‍कभा‍प्रभाविधभान‍हिवै‍?
उतन‍तर उपयमुर्षिकन‍त‍ यशोजनभा‍ कदे ‍ अओतगर्षित‍ प्रथम‍ पमुरसन‍कभार‍ कदे ‍ रूप‍ मम‍ प्रथम‍ पमुरसन‍कभार‍ `.15000/-, ‍वद्वितगीय‍ पमुरसन‍कभार‍ `.7000/- ‍एविओ‍ ततृतगीय‍ पमुरसन‍कभार
`.3300/-‍‍कक‍रभावश‍दगी‍जभातगी‍हिवै‍।‍‍
प्र.53 रदेलमओतगी‍रभाजभभाषभा‍विन‍यवकगत‍नकद‍पमुरसन‍कभार‍वकस‍विगर्षि‍कदे ‍अवधकभाररयय‍एविओ‍कमर्षिचभाररयय‍कदे ‍वलए‍लभागछू‍हिवै‍?
उतन‍तर सरकभारगी‍ कभामकभाज‍मम‍ वहिओदगी‍कभा‍ अवधकभावधक‍वि‍प्रशओसनगीय‍प्रयशोग‍करनदे‍ विभालदे‍ कवनषन‍ठ‍प्रशभासवनक‍गदेड‍तक‍कदे ‍अवधकभाररयय‍तथभा‍ अरभाजपवतत‍विगर्षि‍ कदे
कमर्षिचभाररयय‍कदे ‍वलए‍लभागछू‍हिवै‍।‍
प्र.54 रदेलमओतगी‍रभाजभभाषभा‍विन‍यवकगत‍नकद‍पमुरसन‍कभार‍कदे ‍अओतगर्षित‍वकतनगी‍रभावश‍कभा‍पमुरसन‍कभार‍वदयभा‍जभातभा‍हिवै‍?
उतन‍तर‍ इसकदे ‍अओतगर्षित‍प्रतन‍यक दे ‍अवधकभारगी‍एविओ‍कमर्षिचभारगी‍कशो‍`.7000/-‍कभा‍नकद‍पमुरसन‍कभार‍वदयभा‍जभातभा‍हिवै‍।
प्र.55 रदेलमओतगी‍वहिओदगी‍वनबओध‍प्रवतयशोवगतभा‍कदे ‍अओतगर्षित‍कमौन-‍कमौन‍सदे‍पमुरसन‍कभार‍वदयदे‍जभातदे‍हिह‍?
उतन‍तर इस‍यशोजनभा‍ कदे ‍अओतगर्षित‍''रभाजपवतत‍विगर्षि''‍कदे ‍वलए‍दशो‍अथभार्षित‍प्रथम‍पमुरसन‍कभार‍`.6000/-‍एविओ‍ वद्वितगीय‍पमुरसन‍कभार‍`.4000‍तथभा‍अरभाजपवतत‍विगर्षि‍ कदे
वलए‍दशो‍अथभार्षित‍प्रथम‍पमुरसन‍कभार‍`.6000/-‍एविओ‍वद्वितगीय‍पमुरसन‍कभार‍`.4000/-‍‍वदयदे‍जभातदे‍हिह‍।‍
प्र.56 वहिओदगी‍कभा‍सविभार्षिवधक‍प्रयशोग‍करनदे‍विभालदे‍वविभभागय‍कदे ‍वलए‍सभामछूवहिक‍पमुरसन‍कभार‍वकस‍प्रकभार‍वदयभा‍जभातभा‍हिवै‍तथभा‍वकतनदे‍रभावश‍कभा‍पमुरसन‍कभार‍वनधभार्षिररत‍हिवै‍?‍
उतन‍तर‍ इस‍यशोजनभा‍कदे ‍अओतगर्षित‍प्रथम‍पमुरसकभार‍कदे ‍रूप‍मम‍आचभायर्षि‍वकशशोरगी‍दभास‍चल‍विवैजयओतगी‍+‍` 9,000/-, वद्वितगीय‍पमुरसकभार‍कदे ‍रूप‍मम‍रदेल‍मओतगी‍
रभाजभभाषभा‍शगीलड‍+ ` 6,000/- तथभा‍ततृतगीय‍पमुरसकभार‍कदे ‍रूप‍मम‍रदेल‍मओतगी‍रभाजभभाषभा‍शगीलड‍+ ` 4,000/-‍कक‍रभावश‍वदयभा‍जभानभा‍वनधभार्षिररत‍
हिवै‍।‍
प्र.57 रदेल‍यभातभा‍वितृत्तभाओत‍पमुरसन‍कभार‍यशोजनभा‍कदे ‍अओतगर्षित‍वकतनगी‍रभावश‍कभा‍पमुरसन‍कभार‍वदयभा‍जभातभा‍हिवै?‍‍
उतन‍तर‍ इस‍यशोजनभा‍कदे ‍अओतगर्षित‍रदेल‍यभातभा‍वितृत्तभाओत‍वलखनदे‍विभालदे‍भभारतगीय‍नभागररकय‍कशो‍प्रथम‍पमुरसन‍कभार‍`.4000/-,‍वद्वितगीय‍पमुरसन‍कभार‍`.3000/-‍तथभा‍ततृतगीय
पमुरसन‍कभार‍`.2000/-‍प्रदभान‍वकयभा‍जभातभा‍हिवै‍।‍
प्र.58 वहिओदगी‍मम‍ममौवलक‍पमुसन‍तक‍लदेखन‍कदे ‍वलए‍गतृहि‍मओतभालय‍कक‍''इओवदरभा‍गभाओधगी''‍पमुरसन‍कभार‍यशोजनभा‍कदे ‍अओतगर्षित‍वकतनगी‍रभावश‍कभा‍पमुरसन‍कभार‍वदयभा‍जभातभा‍हिवै‍?
उतन‍तर‍ इसकदे ‍अओतगर्षित‍प्रथम‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍ `.60,000/-,‍वद्वितगीय‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍ `.‍45,000/-‍ततृतगीय‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍ `.30,000/-
तथभा‍सभाओतन‍विनभा‍पमुरसन‍कभार‍कदे ‍रूप‍मम‍`.15,000/-‍वदयभा‍जभानभा‍वनधभार्षिररत‍हिवै‍।‍
प्र.59 अवधकभाररयय‍द्विभारभा‍वहिओदगी‍मम‍वडकन ‍टदेशन‍ददेनदे‍तथभा‍उनन‍हिम‍प्रशोतन‍सभावहित‍करनदे‍कक‍कन ‍यभा‍यशोजनभा‍हिवै‍तथभा‍इसकदे ‍अओतगर्षित‍वदयदे‍जभानदे‍विभालदे‍पमुरसन‍कभार‍कमौन-कमौन‍सदे‍हिह
?
उतन‍तर‍ अवधकभाररयय‍द्विभारभा‍विषर्षि‍भर‍(कवै लमडर‍विषर्षि)‍मम‍20‍हिजभार‍शबन‍द/10‍हिजभार‍शबन‍द‍वडकन ‍टशदे न‍ददेनदे‍पर‍`1000‍-1000‍कदे ‍दशो‍पमुरसन‍कभार‍ददेनदे‍कभा‍प्रभाविधभान
हिवै‍ वजसकदे ‍ अओतगर्षित‍एक‍पमुरसन‍कभार‍''क''‍एविओ'' ‍ख''‍कदेत‍कदे ‍घशोवषत‍वनविभास‍विभालदे‍ अवधकभारगी‍ कशो‍तथभा‍ एक‍पमुरसन‍कभार‍''ग''‍कदेत‍कदे ‍घशोवषत‍वनविभास‍विभालदे
अवधकभारगी‍कशो‍पमुरसन‍कभार‍ददेनदे‍कभा‍प्रभाविधभान‍हिवै।‍इसमम‍''ग''‍कदेत‍कदे ‍घशोवषत‍वनविभास‍विभालदे‍अवधकभारगी‍कशो‍विषर्षि‍भर‍मम‍10‍हिजभार‍शबन‍द‍कभा‍वडकन ‍टदेशन‍ददेनभा‍हिशोतभा
हिवै‍।‍

(छ) रभाजभभाषभा वविवविध प्रशनन -


प्र. 60 भभारतगीय‍सओवविधभान‍कदे ‍अनमुचन‍छदेद‍344(1)‍एविओ‍351‍मम‍अषन‍टम‍अनमुसछूचगी‍दगी‍गई‍भभारतगीय‍भभाषभाएओ‍कमौन-कमौन‍सगी‍हिह‍?‍
उतन‍तर इस‍अनमुचन‍छदेद‍कदे ‍अओतगर्षित‍वनमन‍न‍भभाषभाओओ‍ कशो‍ अषन‍टम‍सछूचगी‍मम‍ शभावमल‍वकयभा‍गयभा‍ हिवै-‍1.‍असवमयभा‍ 2.‍उवडयभा‍ ‍3.‍उदछूर्षि‍ 4.‍कनन‍नड़‍5.‍कशन‍मगीरगी‍6.
गमुजरभातगी‍7.‍तवमल‍8.‍तदेलगमु मु‍9.‍पओजभाबगी‍10.‍बओगलभा‍11.‍मरभाठगी‍‍‍‍‍‍‍‍‍‍‍12.‍मलयभालम‍13.‍सओसन‍कतृत‍14.‍वसनन‍धगी‍15.‍वहिओदगी‍16.‍नदेपभालगी‍17.
कयकणगी‍‍18.‍मवणपमुरगी‍19.‍मवैवथलगी‍‍20.‍सओथभालगी‍‍21.‍डशोगरगी‍एविओ‍‍22.‍बशोडशो‍।‍
प्र.61 वजन‍रदेल‍कभायभार्षिलयय‍मम‍ वहिओदगी‍कदे ‍कभाम‍कदे ‍वलए‍पयभार्षिपन‍त‍कमर्षिचभारगी‍ नहिह‍हिवै, ‍विहिभाओ‍ रभाजभभाषभा‍अवधवनयम,1963‍कक‍धभारभा‍3(3)‍कदे ‍वविवभनन‍न‍उपबओधय‍कभा
शतप्रवतशत‍अनमुपभालन‍कदे ‍सओबओध‍मम‍कन ‍यभा‍आददेश‍हिवै‍?‍विहिभाओ‍अनमुविभाद‍कभायर्षि‍कवै सदे‍सओपनन‍न‍करभायभा‍जभातभा‍हिवै‍?
उतन‍तर ऐसदे‍ कभायभार्षिलयय‍मम‍ जहिभाओ‍ वहिओदगी‍कदे ‍कभाम‍कदे ‍वलए‍पयभार्षिप‍तन ‍पद‍नहिह‍हिवै, ‍विहिभाओ‍ सभाओवविवधक‍दभावयतन‍विय‍कभा‍ अनमुपभालन‍समुवनवशचत‍करनदे‍ कदे ‍वलए‍बशोडर्षि‍ द्विभारभा‍ यहि
वविवनशन‍चय‍वकयभा‍हिवै‍वक‍‍इन‍दभावयतन‍विय‍कदे ‍अनमुपभालन‍कदे ‍वलए‍अओगदेजगी‍सदे‍वहिओदगी‍अनमुविभाद‍कभा‍‍कभायर्षि‍‍मभानददेय‍ददेकर‍करभायभा‍जभा‍सकतभा‍हिवै‍।‍
प्र.62 कदेतगीय‍(जशोनल)‍सन‍तर‍कक‍''कदेतगीय‍रभाजभभाषभा‍कभायभार्षिनन‍वियन‍सवमवत''‍मम‍कमौन-कमौन‍सदे‍पदभावधकभारगी‍शभावमल‍हिशोतदे‍हिह‍?‍
उतन‍तर‍ ''कदेतगीय‍रभाजभभाषभा‍कभायभार्षिनन‍वियन‍सवमवत''‍कदे ‍पददेन‍अधन‍यक‍महिभाप्रबओधक‍हिशोतदे‍हिह‍तथभा‍सवचवि‍कदे ‍रूप‍मम‍रभाजभभाषभा‍वविभभाग‍कदे ‍उप‍ममुखन‍य‍रभाजभभाषभा‍अवधकभारगी/
विररषन‍ठ‍रभाजभभाषभा‍अवधकभारगी‍ कभायर्षि‍ करतदे‍ हिह‍ तथभा‍ नभावमत‍सदसन‍यय‍मम‍ सभगी‍प्रममुख‍वविभभागभाधन‍यक/‍वविभभागभाधन‍यक,‍वनमभार्षिण‍सओगठन‍कदे ‍प्रममुख‍तथभा‍ जशोन‍कदे
अधगीन‍वविवभनन‍न‍मओडलय‍कदे ‍अपर‍मओडल‍रदेल‍प्रबओधक‍तथभा‍कभारखभानय‍कदे ‍प्रममुख‍अवधकभारगी‍हिशोतदे‍हिह‍तथभा‍इसकदे ‍अलभाविभा‍रदेलविदे‍बशोडर्षि‍द्विभारभा‍नभावमत‍02‍प्रदेकक
हिशोतदे‍हिह‍।‍
प्र.63 रदेलय‍पर‍सओचभावलत‍वहिओदगी‍पमुसन‍तकभालय‍मम‍ अओशकभावलक‍वहिओदगी‍पमुसन‍तकभाधन‍यक‍कदे ‍रूप‍मम‍ पमुसन‍तकभालय/‍विभाचनभालय‍कभा‍ कभायर्षि‍ददेखनदे‍विभालदे‍कमर्षिचभारगी‍कशो‍वकतनभा
मभानददेय‍ददेनदे‍कभा‍प्रभाविधभान‍हिवै‍?
उतन‍तर प्रवतमभाहि‍500/-‍रूपयदे‍।
प्र.64 अओगदेजगी‍कदे ‍आशमुवलवपक‍जशो‍वहिओदगी‍परगीकभा‍मम‍ उतन‍तगीणर्षि‍ हिशोनदे‍ कदे ‍बभाद‍अपनदे‍ कभायभार्षिलय‍मम‍ वनधभार्षिररत‍सगीमभा‍मम‍ यभा‍ उससदे‍ अवधक‍वहिओदगी‍मम‍ कभायर्षि‍ करतदे‍ हिह‍ उनन‍हिम
भमुगतभान‍कक‍जभानदे‍विभालगी‍मभानददेय‍कक‍रभावश‍कन ‍यभा‍हिह‍?
उतन‍तर 240/-‍रूपयदे‍प्रवतमभाहि‍।
प्र.65 अओगदेजगी‍कदे ‍टओकक‍जशो‍वहिओदगी‍परगीकभा‍मम‍ उतन‍तगीणर्षि‍ हिशोनदे‍ कदे ‍बभाद‍अपनदे‍ कभायभार्षिलय‍मम‍ वनधभार्षिररत‍मभानक‍मभातभा‍मम‍ यभा‍ उससदे‍ अवधक‍वहिओदगी‍मम‍ कभायर्षि‍ करतदे‍ हिह‍ उनन‍हिम
वकतनभा‍मभानददेय‍वदयभा‍जभातभा‍हिवै‍‍?
उतन‍तर 160/-‍रूपयदे‍प्रवतमभाहि‍।
प्र.‍66 रदेलय‍कक‍पवतकभाओओ‍मम‍प्रकभावशत‍वकसगी‍लदेख,‍कहिभानगी,‍कभाटछूर्षिन,‍कववितभा‍कदे ‍वलए‍मभानददेय‍कक‍रभावश‍वकतनगी‍वनधभार्षिररत‍कक‍गई‍हिवै‍।
उतन‍तर रदेलविदे‍बशोडर्षि‍कदे ‍वितर्षिमभान‍आददेशभानमुसभार‍रदेलय‍द्विभारभा‍प्रकभावशत‍पवतकभाओओ‍मम‍प्रकभावशत‍ममौवलक‍लदेखय‍कदे ‍लदेखकय‍कशो‍वनमन‍नभानमुसभार‍मभानददेय‍ददेनदे‍कभा‍प्रभाविधभान‍हिवै‍-
लदेख/‍कहिभानगी/‍नभाटक‍कदे ‍वलए‍---------`.‍500/-‍।
कववितभा/‍पमुसन‍तक‍समगीकभा‍कदे ‍वलए‍-----`.‍200/-‍तथभा
‍कभाटछूर्षिन/‍वचत‍कदे ‍वलए‍‍---------------`.150/-‍।‍

You might also like