You are on page 1of 2

यददे तत्पररिससंख्ययातसं आदयावदेव चततयतग

र्यु म म ।

एतद्द्वयादशसयाहससं ददे वयानयासं यतगसं उच्यतदे । । १.७१ । ।

ददै ववकयानयासं यतगयानयासं तत सहससं पररिससंख्ययया ।

बयाह्मसं एकसं अहरर्ज्ञेयसं तयावततसं रियाततसं एव च । । १.७२ । ।

तद्वदै यतगसहसयान्तसं बयाह्मसं पतण्यसं अहववर्युददत ।

रियाततसं च तयावततसं एव तदेऽहहोरियातववदहो जनयाद । । १.७३ । ।

तस्य सहोऽहरनर्युशस्ययान्तदे प्रसतप्तद प्ररतबतध्यतदे ।

प्ररतबतद्धश्च सज
स रत मनद सदसदयात्मकम म । । १.७४ । ।

मनद सषस षषसं ववकतरुतदे चहोद्यमयानसं सससक्ष


स यया ।

आकयाशसं जयायतदे तस्मयात्तस्य शब्दसं गतणसं ववददत । । १.७५ । ।

आकयाशयात्तत ववकतवयार्युणयात्सवर्युगन्धवहद शतचचद ।

बलवयाञ म जयायतदे वयायतद स वदै स्पशर्युगतणहो मतद । । १.७६ । ।

वयायहोरिवप ववकतवयार्युणयाद्ववरिहोचचषणत तमहोनतदम म ।

ज्यहोरतरुत्पद्यतदे भयास्वत्तदप
द गतणसं उच्यतदे । । १.७७ । ।

ज्यहोरतषश्च ववकतवयार्युणयादयापहो रिसगतणयाद स्मत


स याद ।
अद्भ्यहो गन्धगतणया भदसमररित्यदेषया सषस षषरियाददतद । । १.७८ । ।

यद्प्रयाग्द्वयादशसयाहससं उददतसं ददै ववकसं यतगम म ।

तददे कसप्तरतगतणसं मन्वन्तरिसं इहहोच्यतदे । । १.७९ । ।

मन्वन्तरियाण्यससंख्ययारन सगर्युद ससंहयारि एव च ।

कक्रीडषन्नवदैतत्कतरुतदे परिमदेषठठ पतनद पतनद । । १.८० । ।

You might also like