You are on page 1of 8

जय महामां इ की भक्तों

*अथ श्री रुद्रचं डी*

ऊँ क्लीं रविवारे यदा चंडीं पठे दागम संमताम ् । नवावत्ति


ृ फलं तस्य सर्वत्र विजयी भवेत ् ।। .1. ।।

ऊँ क्लीं सर्वसिद्धि प्रदा दे वी शीध्रं सिद्धि प्रदायिनी । अतः एवं महे शानी तो वै चंडी समभ्यसेत ् ।। .2. ।।

ऊँ क्लीं संसिद्धिश्च कृतार्थश्च राजराजाधिपो भवेत ् । आरोग्यं विजयम ् सौख्यम ् वस्त्ररत्न प्रवालकम ् ।। .3. ।।

श्रवणाद् रुद्रचंडाश्च जायते नात्र संसयः ।। .3. ।।

: ऊँ क्लीं धनं धान्यं प्रवालं च वस्त्रं रत्नं विभूषणम ् । पठनांच्छिव चंडयाश्च कुर्यात सर्व महे श्वरी ।। .4. ।।

*विनियोगः*

ऊँ अस्य श्री रुद्र रुपिणी अघोरचंडी महामंत्रस्य रुद्ररूपि अघोर ऋषि । ऊँ अनुष्टुप छं दः , ऊँ ह्रां बीजम ् , ऊँ ह्रीं शक्तीः ,
ऊँ ह्रूं कीलकम ् , शिवचंडी मंत्रांतरं गेन अभिष्ट सिद्ध्यर्थं श्री महाचंडी चामण्
ु डा महाचंडी जगदं म्बा अघोर चंडी प्रीत्यर्थं
मयशयज्ञा अघोर चंडी परायणे विनियोगाय नमः ।।

षडंगन्यास --- ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः से करें ।।


ऊँ ह्रां अंगष्ु ठाभ्यां नमः ।

ऊँ ह्रीं तर्जनिभ्यां नमः ।

ऊँ ह्रूं मध्यमाभ्यां नमः ।

ऊँ ह्रैं अनामिकाभ्यां नमः ।

ऊँ ह्रौं कनिष्ठकाभ्यां नमः ।

ऊँ ह्रः करतल करपष्ृ ठाभ्यां नमः ।

ऊँ ह्रां हृदयाय नमः ।

ऊँ ह्रीं शिरसे स्वाहा ।

ऊँ ह्रूं शिखायै वषट् ।

ऊँ ह्रैं कवचाय स्वाहा ।

ऊँ ह्रौं नेत्रत्रयाय वौषट् ।

ऊँ ह्रः अस्त्राय फट् ।।

*अथ ध्यानम्*

ऊँ ह्रां ह्रीं ह्रूं या दे वी खड्गहस्ता सकलजन पदव्यापिनी विश्वदर्गा


ु । स्यामांगी शुक्लपाशा द्विजगण गणिता
ब्रह्मदे हार्धवासा ।।

*स्तोत्रम्*

ऊँ ह्रूं ह्रीं ह्रां ऊँ ज्ञानानां साधयंति यतिगिरिगमनज्ञान दिव्य प्रबोधा । सा दे वी दिव्यमर्ति


ु ः प्रदहतु दरि
ु तं चंडमंड
ु ा प्रचंडा
ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।
ऊँ ह्रूं ह्रीं ह्रां घोरचंडी महाचंडी चंडमंड
ु ा विखंडिनी । चतर्व
ु क्त्रा महावीर्या महादे व विभषि
ू ता ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रूं ह्रीं ह्रां ऊँ रक्तदं ता वरारोहा महिषासरु मर्दिनी । चंडी चंडी महाचंडी निशंभ
ु शंभ
ु मर्दिनी ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रूं ह्रीं ह्रां ऊँ तारिणी जननी दर्गा


ु चंडिका चंडविक्रमा । रुद्रचंडी शिवचंडी सदाशिव स्वरुपिणी ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रूं ह्रीं ह्रां ऊँ गुह्यकाली जगद्धात्री चंडी च यामलोद्भवा । स्मशानवासिनी दे वी घोरचंडी भयानका ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रूं ह्रीं ह्रां ऊँ शिवाघोरा रुद्रचण्डी हमेशा गणभूषिता । जाह्नवी परमा कृष्णा महात्रिपुरसुंदरी ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रूं ह्रीं ह्रां ऊँ श्रीविद्या परमाविद्या चण्डिका वैरिमर्दिनी । दर्गा


ु दर्ग
ु शिवा घोरा चण्डहस्ता प्रचण्डिका ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रूं ह्रीं ह्रां ऊँ माहे शी बंगला दे वी भैरवी चण्ड विक्रमा । प्रमथेर्भूषिता कृष्णा चामुण्डा मुण्डमर्दिनी ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रूं ह्रीं ह्रां ऊँ रणेघंटा चंद्रघंटा रणरामवरप्रदा । भारणी भद्रकाली च शिवाघोरभयानका ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

विष्णप्र
ु ीया महामाया नन्दगोपगह
ृ ोद्भवा । मंगला जननी चण्डी महाक्रुद्धभयंकरी ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रूं ह्रीं ह्रां ऊँ विमला भैरवी निद्रया जातिरूपा मनोहरा । तष्ृ णा निद्रा क्षुधा माया शक्तिर्मायामनोहरा ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रूं ह्रीं ह्रां ऊँ तस्यै दे व्यै नमस्तस्यै सर्वरूपे ण सं स्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ऊँ ह्रूं ह्रीं
ह्रां ऊँ ।।

*अथ फलश्रुति*
नैव शोको नैव रोगो नैव दःु खम ् भयं तथा । आरोग्यं मंगलं नित्यं करौति शभ
ु मंगला ।।

महे शानि वरारोहे ब्रवीमि सत्यमुत्तमम ् । अभक्ताय न दातव्यं मम प्राणाधिकं शुभम ् ।।

तव भक्ताय शान्ताय शिवविष्णप्रि


ु याय च । दद्यात्कदाचिद्देवेशि सत्यं सत्यं महे श्वरी ।।

अनन्तफलमाप्नोति शिवचण्डी प्रसादतः । अश्वमेध वाजपेय राजसय


ू -शतानि च ।।

तुष्टाश्च पितरो दे वास्तथा च सर्वदे वताः । दर्गेयं मन्ृ मयी ज्ञानं रुद्रयामलपुस्तकम ् ।।

मन्त्रमक्षरसंज्ञानं करोत्यपि नराधमः । अतः एवं महे शानी किं वक्ष्ये तव सन्निधौ ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ भवानी च भवानी च भवानी चोच्यते बुधैः । भकारस्तु भकारस्तु भकारः केवलः शिवः ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ वाणी चैव जगद्धात्री वरारोहे भकारकः । प्रेतवद्देवि विश्वेशि भकारः प्रेतवत्सदा ऊँ ह्रूं ह्रीं ह्रां ऊँ नमः ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ चण्डी चण्डी महारावे चण्डिका व्याधि नाशिनी । चण्डी चण्डी घोरचण्डी चण्डमण्
ु ड विनाशिनी ऊँ ह्रूं ह्रीं ह्रां
ऊँ नमः ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ महाचण्डी शिवाघोरा महाभीमा भयानका । कांचनी कमला विद्या महारोगविमर्दिनी ऊँ ह्रूं ह्रीं ह्रां ऊँ नमः
।।
ऊँ ह्रां ह्रीं ह्रूं ऊँ गुह्यचण्डी घोरचण्डी चण्डी त्रिलोक्यदर्ल
ु भा । दे वानां दर्ल
ु भा चण्डी रुद्रयामल संमता ऊँ ह्रूं ह्रीं ह्रां ऊँ नमः
।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ अप्रकाश्या महादे वी प्रिया रावणमर्दिनी । मत्स्यप्रिया मांसरता मत्समांसबलिप्रिया ऊँ ह्रूं ह्रीं ह्रां ऊँ नमः
।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ मदमत्ता महानित्या भूतप्रथमसंगता । महाभागा महारामा धान्यदा धनरत्नदा ऊँ ह्रूं ह्रीं ह्रां ऊँ नमः ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ वस्त्रदा मणिराज्यादि - धन धान्य विवर्धिनी । मुक्तिदा सर्वदा चण्डी महाविपत्ती नाशिनी ऊँ ह्रूं ह्रीं ह्रां ऊँ
नमः ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ रुद्राचण्डिकायै ऊँ ह्रूं ह्रीं ह्रां ऊँ नमः ।।

*श्री फलश्रुति*

ऊँ लंबोदराधिकश्चण्डि पठनाच्छ्रवणात्तु यः । तत्वमस्यादि वाक्येन मुक्तिं प्राप्नोति दर्ल


ु भाम ् ।।

ऊँ मंददिने महे शानि विशेषफलदायिनी । सर्वदख


ु ादिमुच्यते भक्त्या चण्डिं श्रुणोति यः ।।

ऊँ ब्राह्मणो हितकारी च पठे न्नियतमानसः । मंगलं मंगलं ज्ञेयं मंगलं जयमंगलम ् ।।

ऊँ भवेद्वि पत्र
ु पौत्रार्धैः कन्यादानादिभिर्युतः । तत्वज्ञानेन निधनकाले निर्वाणमाप्नय
ु ात ् ।।
ऊँ मणिदानोद्रवं पुण्यं तुलाहिरण्यके तथा । चण्डी श्रवणमात्रेण सर्वदख
ु ादिमुंच्यते ।।

ऊँ निर्वाणमेति दे वेशिमहास्वस्त्ययने हितः । सर्वत्र विजयं याति मुंच्यते ग्रहदोषतः ।।

ऊँ चण्डीश्रवणमात्रेण राजराजाधिपोभवेत ् । ईमान चण्डीं जगद्धात्रीं ब्राह्मणस्तु सदा पठे त ् ।।

नान्यांस्तु पाठयेद्देवि पठने ब्रह्महत्या भवेत ् । यः श्रण


ु ोति नराणां से मंच्
ु यते सर्व पातकैः ।।

ऊँ ब्रह्म हत्या च गौ हत्या स्त्रीवधोद्भव पातकम ् । अन्यच्च पातकं दर्गे


ु सर्वं नष्टं प्रजायते ।।

ऊँ परदाकृतं पापं तत्क्षणाच्च विनश्यति । जन्मजन्मान्तरात्पापाद् गुरुहत्यादिपात्कात ् । मुच्चते मुच्चते दे वी


सर्वपापात्प्रमुच्यते ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ रुद्रध्येयाय रुद्ररूपा रुद्राणी रुद्रवल्लभा । रुद्रशक्ती रुद्ररूपा रुद्रमुख्य समन्विता ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ शिवचण्डी महाचण्डी शिवप्रेतगुणान्विता । भैरवी परमा विद्या महाविद्या च षोडशी ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ सन्


ु दरी परमा पज्
ू या महात्रिपरु सन्
ु दरी । गह्
ु यकाली महाकाली महाकालविमर्दिनी ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ कृष्णा तष्ृ णा स्वरुपा सा जगन्मोहनकारिणी । अतिमंत्रा महालज्जा सर्वमंगलदायिनी ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ घोरतंत्री भीमरुपा भीमादे वी मनोहरा । मंगला बगला सिद्धिदायिनी सर्वदा शिवा ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ स्मति


ृ रुपा कीर्तीरुपा योगीन्द्रै रपि सेविता । भयानका महादे वी भयदःु खविनाशिनी ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।
ऊँ ह्रां ह्रीं ह्रूं ऊँ चण्डिका शक्तिहस्ता च कौमारी सर्वकामदा । वाराही च वराहस्या इन्द्राणी शक्रपजि
ू ता ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ माहे श्वरी महे शस्य महे शगण भषि
ू ता । चामण्
ु डा नारसिंही च नसि
ृ हं शत्रम
ु र्दिनी ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ सर्वशत्रप्र


ु शमनी सर्वारोग्य प्रदायिनी । सत्यं सत्यं महादे वी सत्यं सत्यं वदाम्यहम ् ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ त्वं ब्राह्मी च रौद्री सह शिखिगमना त्वयं दे वी कुमारी । त्वं चक्री चक्रहस्ता धुरधुरति रवा त्वं
वराहस्वरुपा ऊँ ह्रूं ह्रीं ह्रां ऊँ ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ रौद्री त्वं चर्ममण्


ु डा सकलभवि
ू तले संस्थिते स्वर्गमार्गे । पाताले शैलश्रंगे हरिहरनमिते दे वी चण्डिश्वरित्वं
चामुण्डे नमस्तस्यै नमस्तस्यै नमस्तस्यै ऊँ ह्रूं ह्रीं ह्रां ऊँ नमः ।।

ऊँ ह्रां ह्रीं ह्रूं ऊँ रक्षं त्वं मुण्डधारि गिरिगुह विवरे निजरे पर्वते वा । व्याघ्रे चौरे च सर्पेप्युदधि भुवितले वह्मिमध्ये च दर्गे

रक्षते सा दिव्य मूर्तिः प्रदहतु दरि
ु तं चण्डमुण्डा प्रचण्डा ऊँ ह्रूं ह्रीं ह्रूं ऊँ ।।

*अथ फलश्रुति*

ऊँ मनसा वचसा पापं यत्पापं ब्रह्महिंसने । मिथ्या वादस्य यत्पापं तत्पापं नश्यति क्षणात ् ।।

ऊँ श्रवणं पठनं चैव यः करौति धरातले । सधन्यश्च कृतार्थश्च राजराजाधिपो भवेत ् ।।

ऊँ य: करिष्यत्यविज्ञाय रुद्रयामल चण्डिकाम ् । पापैरतै: समायुक्तो रौरवं नरकं व्रजेत ।।


ऊँ श्रण
ु ु दे वी महाभागे चण्डीपाठं करोति य: । गंगायां चैव यत्पण्
ु यं काश्यां विश्वेश्वराग्रत: ।।

ऊँ ईमां हि चण्डी पठते मनष्ु य: श्रण


ु ोति भक्त्या परमां शिवश्य । चण्डी धरण्यामति पण्
ु ययक्
ु तां सवै
नगरे त्परमंदिरं किल ।।

ऊँ जप्य मनोरथं दर्गे


ु तनोति धरणी तले । रुद्रचण्डी प्रसादे न किं न सिध्यति भूतले ।।

ऊँ आरोग्यं अजयं पुण्यं पूण्यसौख्य विवर्धनम ् । सर्व रोगा विनश्यन्ति पठनात्किल पार्वती ।।

ऊँ सत्यं सत्यं जगद्धात्री महामाये शिवे शिवे ।।

ऊँ ह्रां ह्रीं ह्रूं फट् घोर चण्डीकायै फट् ह्रूं ह्रीं ह्रां ऊँ ।।

*इती श्री रुद्रचण्डी समाप्त*

You might also like