You are on page 1of 62

Bhagavad-Gita - 1- ौीमद् भगवद् गीता

ौीमद् भगवद् गीता


मुल संःकृ त

Bhagavad Gita
Sanskrit Text

www.swargarohan.org
Bhagavad-Gita - 2- ौीमद् भगवद् गीता

अनुबम

गीता महात्म्य एवं ध्यान


अध्याय ०१ - अजुन
र् िवषादयोग
अध्याय ०२ - सांख्ययोग
अध्याय ०३ - कमर्योग
अध्याय ०४ - कमर्ॄ ापर्णयोग
अध्याय ०५ - कमर्सन्
ं यासयोग
अध्याय ०६ - आत्मसंयमयोग
अध्याय ०७ - ज्ञानिवज्ञानयोग
अध्याय ०८ - अक्षरॄ योग
अध्याय ०९ - राजिव ाराजगु योग
अध्याय १० - िवभूितयोग
अध्याय ११ - िव रूपदशर्नयोग
अध्याय १२ - भि योग
अध्याय १३ - क्षेऽक्षेऽज्ञिवभागयोग
अध्याय १४ - गुणऽयिवभागयोग
अध्याय १५ - पुरुषो मयोग
अध्याय १६ - दै वासुरसंपि भागयोग
अध्याय १७ - ौ ाऽयिवभागयोग
अध्याय १८ - मोक्षसंन्यासयोग

www.swargarohan.org
Bhagavad-Gita - 3- ौीमद् भगवद् गीता

BHAGAVAD-GITA : AN INTRODUCTION

On the battlefield of Kurukshetra, Lord Krishna gave an inspiring message to Arjuna,


which became known as Bhagvad Gita, Bhagawat Geeta or Srimad Bhagavad Gita - the
song celestial. The 700 verses rendered by Lord Krishna are considered as quintessence of
Hinduism and reflects the wisdom of Upanishads. Bhagavad Gita is part of epic Mahabharata
and is contained in Bhishma Parva, chapter 23-40.
The message of Gita was not delivered on banks of Ganges, nor inside caves,
monasteries or at the outset of any hermit's dwelling place but was conferred on the
battlefield filled with belligerent armies, awaiting fierce encounter. When Arjuna saw his
revered teachers, beloved friends and close relatives on his enemy side, he was overtaken
by grief and despair. As a result, he chose to lay down his arms and sought counsel from his
charioteer and friend, Krishna. In his unique and mesmerizing style, Krishna answered
Arjun's array of questions covering sin, slander and siblings to death, duty, desire, duality
and divinity. Arjuna was convinced that death on the battlefield was that merely of physical
frame and not of the inner immortal soul. The conversation between Krishna and Arjuna
threw light on many important aspects of Hinduism such as life and death, karma, devotion,
jnana, yoga, supreme reality and duality.
Apart from guidelines for ascetics to march forward on the spiritual path, Gita has
plenty to offer to each of us in variety of circumstances in our day-to-day life. Though Gita's

message was delivered centuries back, it is equally rejuvenating today, which itself is an
ample justification for Gita's place among jewel crown of world's spiritual scriptures. Today,
Bhagavad Gita has crossed boundaries of cast, creed, religion and nationality and has found
place as an icon of human spiritual wisdom. As a result, it has been translated in many
leading languages of the world.

* * * * *

www.swargarohan.org
Bhagavad-Gita - 4- ौीमद् भगवद् गीता

गीता महात्म्य

ौीधरोवाचः
भगवन ् परमेशानः भि र याभचा रणी ।
ूार धं भु यमानःय कथं भवित हे ूभो? ॥१॥
ौी िवंणुरुवाच
ूार धं भु यमानो िह गीता यासरतः सदा ।
स मु ः स सुखी लोके कमर्णा नोपाल यते ॥२॥
महापापािद पापािन गीताध्यानं करोित चेत ् ।
विचत्ःपश न कुवर्िन्त निलनीदलमम्बुवत ् ॥३॥
गीतायाः ःतकं यऽ यऽ पाठः ूवतर्ते ।
तऽ सवार्िण तीथार्िन ूयागादीिन तऽ वै ॥४॥
सवदे वा ऋषयो योिगनः पन्नगा ये
गोपाला गोिपका वािप नारदो पाषर् दै ः
सहायो जायते शीयं यऽ गीता ूवतर्ते ॥५॥
यऽ गीतािवचार पठनं पाठनं ौुतम ् ।
तऽाहं िनि तं पृ वी िनवसािम सदै व िह ॥६॥
गीताौयेहं ित ािम गीता मे चो मं गृहम ् ।
गीताझानमुपाि त्य िऽ लोकान्पालयाम्यहम ् ॥७॥
गीता मे परमा िव ा ॄ रूपा न संशयः ।
अधर्माऽाक्षरा िनत्या ःवािनवार् यापदाित्मका ॥८॥
िचदान्दे न कृ ंणेन ूो ा ःवमुखतोऽजुन
र् म ् ।
वेदऽयी परानन्दा त वाथर् झानसंयुता ॥९॥
योड ादशजपो िनत्यं नरो िन लमानसः ।
झानिसि स लभते ततो याित परम पदम ॥१०॥
पाठे डसमथर्ः संपूण ततोडध पाठमाचरे त ् ।
तदा गोदानजं पु य लभते नाऽ संशय ॥११॥
िऽभागं पठमान्सतु गंगाःनानफलं लभेत ् ।
षडशं जपमानःतु सोमयागफलं लभेत ॥१२॥
ऎकाध्यायं तु यो िनत्यं पठते भि संयुतः ।
रूिलोकमवा नोित गणो भूत्वा वसेि चरम ् ॥१३॥

www.swargarohan.org
Bhagavad-Gita - 5- ौीमद् भगवद् गीता

अध्यायं ोकपादं वा िनत्य यः पठते नरः ।


स याित नरतां यावन्मन्वंतरं वसुध
ं रे ॥१४॥
गीतायाः ोकदशकं स पंच चतु म ् ।
ौ ऽीनेकं तदध वा ोकानां यः पठे न्नरः ॥१५॥
चंिलोकमवा नोित वषार्णामयुतं ीुवम ् ।
गीतापाठसमायु ो मृतो मानुषतां ोजेत ॥१६॥
गीता यासं पुनः कृ त्वा लभते मुि मु माम ् ।
गीतेत्यु चार संयु ो िॆयमाणोगितर् लभते ॥१७॥
गीताथर्ौवणासकतो महापापयुतोडिप वा ।
वैकुंठं समवा नोित िवंणुना सह मोदते ॥१८॥
गीताथ ध्यायते िनत्यं कृ त्वा कमार्िण भू रशः ।
जीवनमु ः स िवझेयो दे हान्ते परमं पदम ् ॥१९॥
गीतामािौत्व बहवो भूभज
ु ो जनकादयः ।
िनधूत
र् क मषा लोके गीता याताः परं पदम ् ॥२०॥
गीतायाः पठनं कृ त्वा माहात्मयं नैव यः पठे त
वृथा पाठो भवे ःय ौम ऎव द
ु ा॑तः ॥२१॥
ऎतन्माहात्म्यंसय
ं ु ं गीता यासं करोित यः ।
स तत्फलमवा नोित दलर्
ु भां गितमा नुयात ् ॥२२॥
सूत ऊवाच
माहात्म्यमेतद् गीताया मया ूो ं सनातनम ् ।
गीतान्ते च पठे ध्यःतुं यद ु ं तत्फलं लभेत ॥२३॥

॥ ईित ौी गीतामहात्म्यं संपूणम


र् ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 6- ौीमद् भगवद् गीता

ध्यान – वंदन

ॐ पाथार्य ूितबोिधतां भगवता नारायणेन ःवयं ।


यासेन मिथतां पुराणमुिनना मध्ये महाभारतं ॥
अ ै तामृतविषर्णीं भगवतीम ादशा ध्याियनीमम्ब ।
त्वामनुसद
ं धािम भगवद् गीते भव े िषणीम ् ॥
नमोऽःतुते यास िवशालबु े फु लारिवन्दायतपऽनेऽ ।
येन त्वया भारततैलपूणःर् ू वािलतो झानमयः ूदीपः ॥

ौीकृ ंण परमात्माने वन्दन

ूपन्नपा रजाताय तोऽवेऽैकपाणये ।


झानमुिाय कृ ंणाय गीतामृतदहेु नमः ॥
सव पिनषदो गावो दो धा गोपालानन्दनः ।
पाथ वत्सः सुधीभ ा द ु धं गीतामृतं महत ् ॥
वसुदेवसुतं दे वं कंसचाणूरमदर् नम ् ।
दे वक परमानन्दं कृ ंणं वन्दे जगद् गुरूम ् ॥
मूकं करोित वाचालं पङगुं लङघयते िग रम ् ।
यत्कृ पा तमहं वन्दे परमानन्दमाधवम ् ॥
यं ॄ ा वरुणेन्िरुिमरुतः ःतुन्विन्त िद यैः ःतवैवदै ः
सांगपदबमोपिनषदै गार्यिन्त यं सामगाः ।
ध्यानाविःथततद् गतेन मनसा पँयिन्त यं योिगनो
यःयान्तं न िवदःु सुरासुरगणा दे वाय तःमै नमः ॥

॥ ईित ध्यानम ् ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 7- ौीमद् भगवद् गीता

ूथमोऽध्याय: अजुन
र् िवषादयोग

धृतरा उवाच
धमर्क्षेऽे कुरुक्षेऽे समवेता युयत्
ु सवः ।
मामकाः पा डवा व
ै िकमकुवर्त संजय ॥१-१॥
संजय उवाच
दृं वा तु पा डवानीकं यूढं दय
ु धनःतदा ।
आचायर्मप
ु संगम्य राजा वचनमॄवीत ् ॥१-२॥
पँयैतां पा डु पुऽाणामाचायर् महतीं चमूम ् ।
यूढां िपदपु
ु ऽेण तव िशंयेण धीमता ॥१-३॥
अऽ शूरा महे ंवासा भीमाजुन
र् समा युिध ।
युयुधानो िवराट िपद
ु महारथः ॥१-४॥
धृ केतु ेिकतानः कािशराज वीयर्वान ् ।
पुरुिजत्कुिन्तभोज शै य नरपु गवः ॥१-५॥
युधामन्यु िवबान्त उ मौजा वीयर्वान ् ।
सौभिो िौपदे या सवर् एव महारथाः ॥१-६॥
अःमाकं तु िविश ा ये तािन्नबोध ि जो म ।
नायका मम सैन्यःय संज्ञाथ तान्ॄवीिम ते ॥१-७॥
भवान्भींम कणर् कृ प सिमितंजयः ।
अ त्थामा िवकणर् सौमदि ःतथैव च ॥१-८॥
अन्ये च बहवः शूरा मदथ त्य जीिवताः ।
नानाश ूहरणाः सव यु िवशारदाः ॥१-९॥
अपयार् ं तदःमाकं बलं भींमािभरिक्षतम ् ।
पयार् ं ित्वदमेतेषां बलं भीमािभरिक्षतम ् ॥१-१०॥
अयनेषु च सवषु यथाभागमविःथताः ।
भींममेवािभरक्षन्तु भवन्तः सवर् एव िह ॥१-११॥
तःय संजनयन्हष कुरुवृ ः िपतामहः ।
िसंहनादं िवन ो चैः श खं दध्मौ ूतापवान ् ॥१-१२॥
ततः श खा भेयर् पणवानकगोमुखाः ।
सहसैवा यहन्यन्त स श दःतुमल
ु ोऽभवत ् ॥१-१३॥

www.swargarohan.org
Bhagavad-Gita - 8- ौीमद् भगवद् गीता

ततः ेतैहर्यैयुर् े महित ःयन्दने िःथतौ ।


माधवः पा डव व
ै िद यौ श खौ ूदध्मतुः ॥१-१४॥
पाञ्चजन्यं षीकेशो दे वद ं धनञ्जयः ।
पौ सं दध्मौ महाश खं भीमकमार् वृकोदरः ॥१-१५॥
अनन्तिवजयं राजा कुन्तीपुऽो युिधि रः ।
नकुलः सहदे व सुघोषमिणपुंपकौ ॥१-१६॥
काँय परमेंवासः िशख डी च महारथः ।
धृ म्
ु नो िवराट सात्यिक ापरािजतः ॥१-१७॥
िपदो
ु िौपदे या सवर्शः पृिथवीपते ।
सौभि महाबाहःु श खान्दध्मुः पृथ पृथक् ॥१-१८॥
स घोषो धातर्रा ाणां दयािन यदारयत ् ।
नभ पृिथवीं चैव तुमल
ु ो यनुनादयन ् ॥१-१९॥
अथ यविःथतान्दृं वा धातर्रा ान्किपध्वजः ।
ूवृ े श संपाते धनुरु म्य पा डवः ॥१-२०॥
षीकेशं तदा वा यिमदमाह महीपते ।
अजुन
र् उवाच
सेनयोरुभयोमर्ध्ये रथं ःथापय मेऽ युत ॥१-२१॥
यावदे तािन्न रक्षेऽहं योद्धुकामानविःथतान ् ।
कैमर्या सह यो यमिःमन ् रणसमु मे ॥१-२२॥
योत्ःयमानानवेक्षेऽहं य एतेऽऽ समागताः ।
धातर्रा ःय दबु
ु र् े युर् े िूयिचक षर्वः ॥१-२३॥
संजय उवाच
एवमु ो षीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोमर्ध्ये ःथापियत्वा रथो मम ् ॥१-२४॥
भींमिोणूमुखतः सवषां च महीिक्षताम ् ।
उवाच पाथर् पँयैतान्समवेतान्कुरूिनित ॥१-२५॥
तऽापँयित्ःथतान्पाथर्ः िपतॄनथ िपतामहान ् ।
आचायार्न्मातुलान्ॅातॄन्पुऽान्पौऽान्सखींःतथा ॥१-२६॥
शुरान्सु द व
ै सेनयोरुभयोरिप ।
तान्समीआय स कौन्तेयः सवार्न्बन्धूनविःथतान ् ॥१-२७॥
कृ पया परयािव ो िवषीदिन्नदमॄवीत ् ।
अजुन
र् उवाच

www.swargarohan.org
Bhagavad-Gita - 9- ौीमद् भगवद् गीता

दृं वेमं ःवजनं कृ ंण युयत्


ु सुं समुपिःथतम ् ॥१-२८॥
सीदिन्त मम गाऽािण मुखं च प रशुंयित ।
वेपथु शरीरे मे रोमहषर् जायते ॥१-२९॥
गा डीवं ॐंसते हःता व चैव प रद ते ।
न च श नोम्यवःथातुं ॅमतीव च मे मनः ॥१-३०॥
िनिम ािन च पँयािम िवपरीतािन केशव ।
न च ौेयोऽनुपँयािम हत्वा ःवजनमाहवे ॥१-३१॥
न का क्षे िवजयं कृ ंण न च रा यं सुखािन च ।
िकं नो रा येन गोिवन्द िकं भोगैज िवतेन वा ॥१-३२॥
येषामथ काि क्षतं नो रा यं भोगाः सुखािन च ।
त इमेऽविःथता यु े ूाणांःत्य त्वा धनािन च ॥१-३३॥
आचायार्ः िपतरः पुऽाःतथैव च िपतामहाः ।
मातुलाः शुराः पौऽाः ँयालाः संबिन्धनःतथा ॥१-३४॥
एतान्न हन्तुिम छािम नतोऽिप मधुसद
ू न ।
अिप ऽैलो यरा यःय हे तोः िकं नु महीकृ ते ॥१-३५॥
िनहत्य धातर्रा ान्नः का ूीितः ःया जनादर् न ।
पापमेवाौयेदःमान्हत्वैतानातताियनः ॥१-३६॥
तःमान्नाहार् वयं हन्तुं धातर्रा ान्ःवबान्धवान ् ।
ःवजनं िह कथं हत्वा सुिखनः ःयाम माधव ॥१-३७॥
य येते न पँयिन्त लोभोपहतचेतसः ।
कुलक्षयकृ तं दोषं िमऽिोहे च पातकम ् ॥१-३८॥
कथं न ज्ञेयमःमािभः पापादःमािन्नवितर्तुम ् ।
कुलक्षयकृ तं दोषं ूपँयि जर्नादर् न ॥१-३९॥
कुलक्षये ूणँयिन्त कुलधमार्ः सनातनाः ।
धम न े कुलं कृ त्ःनमधम ऽिभभवत्युत ॥१-४०॥
अधमार्िभभवात्कृ ंण ूदंयिन्त
ु कुलि यः ।
ीषु द ु ासु वांणय जायते वणर्सक
ं रः ॥१-४१॥
संकरो नरकायैव कुल नानां कुलःय च ।
पतिन्त िपतरो ेषां लु िप डोदकिबयाः ॥१-४२॥
दोषैरेतैः कुल नानां वणर्सक
ं रकारकैः ।
उत्सा न्ते जाितधमार्ः कुलधमार् शा ताः ॥१-४३॥

www.swargarohan.org
Bhagavad-Gita - 10 - ौीमद् भगवद् गीता

उत्सन्नकुलधमार्णां मनुंयाणां जनादर् न ।


नरकेऽिनयतं वासो भवतीत्यनुशौ
ु म
ु ॥१-४४॥
अहो बत महत्पापं कतु यविसता वयम ् ।
यिा यसुखलोभेन हन्तुं ःवजनमु ताः ॥१-४५॥
यिद मामूतीकारमश ं श पाणयः ।
धातर्रा ा रणे हन्युःतन्मे क्षेमतरं भवेत ् ॥१-४६॥
संजय उवाच
एवमु त्वाजुन
र् ः संख्ये रथोपःथ उपािवशत ् ।
िवसृ य सशरं चापं शोकसंिव नमानसः ॥१-४७॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे अजुन
र् िवषादयोगो नाम ूथमोऽध्यायः ॥ १ ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 11 - ौीमद् भगवद् गीता

ि तीयोऽध्याय: सांख्ययोग

संजय उवाच
तं तथा कृ पयािव मौुपूणार्कुलेक्षणम ् ।
िवषीदन्तिमदं वा यमुवाच मधुसद
ू नः ॥२-१॥
ौीभगवानुवाच
कुतःत्वा कँमलिमदं िवषमे समुपिःथतम ् ।
अनायर्जु मःव यर्मक ितर्करमजुन
र् ॥२-२॥
लै यं मा ःम गमः पाथर् नैत व युपप ते ।
क्षुिं दयदौबर् यं त्य त्वोि परन्तप ॥२-३॥
अजुन
र् उवाच
कथं भींममहं संख्ये िोणं च मधुसद
ू न ।
इषुिभः ूित योत्ःयािम पूजाहार्व रसूदन ॥२-४॥
गुरूनहत्वा िह महानुभावान ् ौेयो भो ुं भैआयमपीह लोके ।
हत्वाथर्कामांःतु गुरूिनहै व भुञ्जीय भोगान ् रुिधरूिद धान ् ॥२-५॥
न चैति ः कतरन्नो गरीयो य ा जयेम यिद वा नो जयेयुः ।
यानेव हत्वा न िजजीिवषामःतेऽविःथताः ूमुखे धातर्रा ाः ॥२-६॥
कापर् यदोषो पहतःवभावः पृ छािम त्वां धमर्सम्मूढचेताः ।
य ले यः ःयािन्नि तं ॄूिह तन्मे िशंयःतेऽहं शािध मां त्वां ूपन्नम ् ॥२-७॥
न िह ूपँयािम ममापनु ाद् य छोकमु छोषणिमिन्ियाणाम ् ।
अवा य भूमावसप मृ ं रा यं सुराणामिप चािधपत्यम ् ॥२-८॥
संजय उवाच
एवमु त्वा षीकेशं गुडाकेशः परन्तप ।
न योत्ःय इित गोिवन्दमु त्वा तूंणीं बभूव ह ॥२-९॥
तमुवाच षीकेशः ूहसिन्नव भारत ।
सेनयोरुभयोमर्ध्ये िवषीदन्तिमदं वचः ॥२-१०॥
ौीभगवानुवाच
अशो यानन्वशोचःत्वं ूज्ञावादां भाषसे ।
गतासूनगतासूं नानुशोचिन्त पि डताः ॥२-११॥

www.swargarohan.org
Bhagavad-Gita - 12 - ौीमद् भगवद् गीता

न त्वेवाहं जातु नासं न त्वं नेमे जनािधपाः ।


न चैव न भिवंयामः सव वयमतः परम ् ॥२-१२॥
दे िहनोऽिःमन्यथा दे हे कौमारं यौवनं जरा ।
तथा दे हान्तरूाि ध रःतऽ न मु ित ॥२-१३॥
माऽाःपशार्ःतु कौन्तेय शीतोंणसुखदःखदाः
ु ।
आगमापाियनोऽिनत्याःतांिःतितक्षःव भारत ॥२-१४॥
यं िह न यथयन्त्येते पुरुषं पुरुषषर्भ ।
समदःखसु
ु खं धीरं सोऽमृतत्वाय क पते ॥२-१५॥
नासतो िव ते भावो नाभावो िव ते सतः ।
उभयोरिप दृ ोऽन्तःत्वनयोःत वदिशर्िभः ॥२-१६॥
अिवनािश तु ति ि येन सवर्िमदं ततम ् ।
िवनाशम ययःयाःय न र् हर् ित
कि त्कतुम ॥२-१७॥
अन्तवन्त इमे दे हा िनत्यःयो ाः शरी रणः ।
अनािशनोऽूमेयःय तःमा ध्
ु यःव भारत ॥२-१८॥
य एनं वेि हन्तारं य न
ै ं मन्यते हतम ् ।
उभौ तौ न िवजानीतो नायं हिन्त न हन्यते ॥२-१९॥
न जायते िॆयते वा कदािचन्नायं भूत्वा भिवता वा न भूयः ।
अजो िनत्यः शा तोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२-२०॥
वेदािवनािशनं िनत्यं य एनमजम ययम ् ।
कथं स पुरुषः पाथर् कं घातयित हिन्त कम ् ॥२-२१॥
वासांिस जीणार्िन यथा िवहाय नवािन गृ ाित नरोऽपरािण ।
तथा शरीरािण िवहाय जीणार् न्यन्यािन संयाित नवािन दे ही ॥२-२२॥
नैनं िछन्दिन्त श ािण नैनं दहित पावकः ।
न चैनं लेदयन्त्यापो न शोषयित मारुतः ॥२-२३॥
अ छे ोऽयमदा ोऽयम ले ोऽशोंय एव च ।
िनत्यः सवर्गतः ःथाणुरचलोऽयं सनातनः ॥२-२४॥
अ य ोऽयमिचन्त्योऽयमिवकाय ऽयमु यते ।
तःमादे वं िविदत्वैनं नानुशोिचतुमहर् िस ॥२-२५॥
अथ चैनं िनत्यजातं िनत्यं वा मन्यसे मृतम ् ।
तथािप त्वं महाबाहो नैवं शोिचतुमहर् िस ॥२-२६॥
जातःय िह ीुवो मृत्युीव
ुर् ं जन्म मृतःय च ।
तःमादप रहायऽथ न त्वं शोिचतुमहर् िस ॥२-२७॥

www.swargarohan.org
Bhagavad-Gita - 13 - ौीमद् भगवद् गीता

अ य ादीिन भूतािन य मध्यािन भारत ।


अ य िनधनान्येव तऽ का प रदे वना ॥२-२८॥
आ यर्वत्पँयित कि दे नमा यर्व दित तथैव चान्यः ।
आ यर्व चैनमन्यः शृणोित ौुत्वा येनं वेद न चैव कि त ् ॥२-२९॥
दे ही िनत्यमवध्योऽयं दे हे सवर्ःय भारत ।
तःमात्सवार्िण भूतािन न त्वं शोिचतुमहर् िस ॥२-३०॥
ःवधमर्मिप चावेआय न िवकिम्पतुमहर् िस ।
धम्यार्ि यु ा ले योऽन्यत्क्षिऽयःय न िव ते ॥२-३१॥
यदृ छया चोपपन्नं ःवगर् ारमपावृतम ् ।
सुिखनः क्षिऽयाः पाथर् लभन्ते यु मीदृशम ् ॥२-३२॥
अथ चे विममं धम्य संमामं न क रंयिस ।
ततः ःवधम क ित च िहत्वा पापमवा ःयिस ॥२-३३॥
अक ित चािप भूतािन कथियंयिन्त तेऽ ययाम ् ।
सम्भािवतःय चाक ितर्मरर् णादित र यते ॥२-३४॥
भयािणादपरतं
ु मंःयन्ते त्वां महारथाः ।
येषां च त्वं बहमतो
ु भूत्वा याःयिस लाघवम ् ॥२-३५॥
अवा यवादां बहन्विदंयिन्त
ू तवािहताः ।
िनन्दन्तःतव साम य ततो दःखतरं
ु नु िकम ् ॥२-३६॥
हतो वा ूा ःयिस ःवग िजत्वा वा भोआयसे महीम ् ।
तःमादिु कौन्तेय यु ाय कृ तिन यः ॥२-३७॥
सुखदःखे
ु समे कृ त्वा लाभालाभौ जयाजयौ ।
ततो यु ाय यु यःव नैवं पापमवा ःयिस ॥२-३८॥
एषा तेऽिभिहता सांख्ये बुि य गे ित्वमां शृणु ।
बु ध्या यु ो यया पाथर् कमर्बन्धं ूहाःयिस ॥२-३९॥
नेहािभबमनाशोऽिःत ूत्यवायो न िव ते ।
ःव पम यःय धमर्ःय ऽायते महतो भयात ् ॥२-४०॥
यवसायाित्मका बुि रे केह कुरुनन्दन ।
बहशाखा
ु नन्ता बु योऽ यवसाियनाम ् ॥२-४१॥
यािममां पुिंपतां वाचं ूवदन्त्यिवपि तः ।
वेदवादरताः पाथर् नान्यदःतीित वािदनः ॥२-४२॥
कामात्मानः ःवगर्परा जन्मकमर्फलूदाम ् ।
िबयािवशेषबहलां
ु भोगै यर्गितं ूित ॥२-४३॥

www.swargarohan.org
Bhagavad-Gita - 14 - ौीमद् भगवद् गीता

भोगै यर्ूस ानां तयाप तचेतसाम ् ।


यवसायाित्मका बुि ः समाधौ न िवधीयते ॥२-४४॥
ऽैगु यिवषया वेदा िन ग
ै ु यो भवाजुन
र् ।
िन र् न् ो िनत्यस वःथो िनय गक्षेम आत्मवान ् ॥२-४५॥
यावानथर् उदपाने सवर्तः सं लुतोदके ।
तावान्सवषु वेदेषु ॄा णःय िवजानतः ॥२-४६॥
कमर् येवािधकारःते मा फलेषु कदाचन ।
मा कमर्फलहे तुभम
ूर् ार् ते स गोऽःत्वकमर्िण ॥२-४७॥
योगःथः कुरु कमार्िण स गं त्य त्वा धनंजय ।
िस ध्यिस ध्योः समो भूत्वा समत्वं योग उ यते ॥२-४८॥
दरेू ण वरं कमर् बुि योगा नंजय ।
बु ौ शरणमिन्व छ कृ पणाः फलहे तवः ॥२-४९॥
बुि यु ो जहातीह उभे सुकृतदंकृ
ु ते ।
तःमा ोगाय यु यःव योगः कमर्सु कौशलम ् ॥२-५०॥
कमर्जं बुि यु ा िह फलं त्य त्वा मनीिषणः ।
जन्मबन्धिविनमुर् ाः पदं ग छन्त्यनामयम ् ॥२-५१॥
यदा ते मोहकिललं बुि यर्ितत रंयित ।
तदा गन्तािस िनवदं ौोत यःय ौुतःय च ॥२-५२॥
ौुितिवूितपन्ना ते यदा ःथाःयित िन ला ।
समाधावचला बुि ःतदा योगमवा ःयिस ॥२-५३॥
अजुन
र् उवाच
िःथतूज्ञःय का भाषा समािधःथःय केशव ।
िःथतधीः िकं ूभाषेत िकमासीत ोजेत िकम ् ॥२-५४॥
ौीभगवानुवाच
ूजहाित यदा कामान्सवार्न्पाथर् मनोगतान ् ।
आत्मन्येवात्मना तु ः िःथतूज्ञःतदो यते ॥२-५५॥
दःखे
ु ंवनुि नमनाः सुखेषु िवगतःपृहः ।
वीतरागभयबोधः िःथतधीमुिर् नरु यते ॥२-५६॥
यः सवर्ऽानिभःनेहःत त्ूा य शुभाशुभम ् ।
नािभनन्दित न ेि तःय ूज्ञा ूिति ता ॥२-५७॥
यदा संहरते चायं कूम ऽ गानीव सवर्शः ।
इिन्ियाणीिन्ियाथ यःतःय ूज्ञा ूिति ता ॥२-५८॥

www.swargarohan.org
Bhagavad-Gita - 15 - ौीमद् भगवद् गीता

िवषया िविनवतर्न्ते िनराहारःय दे िहनः ।


रसवज रसोऽ यःय परं दृं वा िनवतर्ते ॥२-५९॥
यततो िप कौन्तेय पुरुषःय िवपि तः ।
इिन्ियािण ूमाथीिन हरिन्त ूसभं मनः ॥२-६०॥
तािन सवार्िण संयम्य यु आसीत मत्परः ।
वशे िह यःयेिन्ियािण तःय ूज्ञा ूिति ता ॥२-६१॥
ध्यायतो िवषयान्पुंसः स गःतेषूपजायते ।
स गात्संजायते कामः कामात्बोधोऽिभजायते ॥२-६२॥
बोधा वित संमोहः संमोहात्ःमृितिवॅमः ।
ःमृितॅंशा िु नाशो बुि नाशात्ूणँयित ॥२-६३॥
राग े षिवयु ै ःतु िवषयािनिन्ियै रन ् ।
आत्मवँयैिवर्धेयात्मा ूसादमिधग छित ॥२-६४॥
ूसादे सवर्दःखानां
ु हािनरःयोपजायते ।
ूसन्नचेतसो ाशु बुि ः पयर्वित ते ॥२-६५॥
नािःत बुि रयु ःय न चायु ःय भावना ।
न चाभावयतः शािन्तरशान्तःय कुतः सुखम ् ॥२-६६॥
इिन्ियाणां िह चरतां यन्मनोऽनु िवधीयते ।
तदःय हरित ूज्ञां वायुनार्विमवाम्भिस ॥२-६७॥
तःमा ःय महाबाहो िनगृहीतािन सवर्शः ।
इिन्ियाणीिन्ियाथ यःतःय ूज्ञा ूिति ता ॥२-६८॥
या िनशा सवर्भत
ू ानां तःयां जागितर् संयमी ।
यःयां जामित भूतािन सा िनशा पँयतो मुनेः ॥२-६९॥
आपूयम
र् ाणमचल ूित ं समुिमापः ूिवशिन्त य त् ।
त त्कामा यं ूिवशिन्त सव स शािन्तमा नोित न कामकामी ॥२-७०॥
िवहाय कामान्यः सवार्न ् पुमां रित िनःःपृहः ।
िनमर्मो िनरहं कारः स शािन्तमिधग छित ॥२-७१॥
एषा ॄा ी िःथितः पाथर् नैनां ूा य िवमु ित ।
िःथत्वाःयामन्तकालेऽिप ॄ िनवार्णमृ छित ॥२-७२॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे सांख्ययोगो नाम ि तीयोऽध्यायः ॥ २ ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 16 - ौीमद् भगवद् गीता

तृतीयोऽध्याय: कमर्योग

अजुन
र् उवाच
यायसी चेत्कमर्णःते मता बुि जर्नादर् न ।
तित्कं कमर्िण घोरे मां िनयोजयिस केशव ॥३-१॥
यािमौेणेव वा येन बुि ं मोहयसीव मे ।
तदे कं वद िनि त्य येन ौेयोऽहमा नुयाम ् ॥३-२॥
ौीभगवानुवाच
लोकेऽिःमिन् िवधा िन ा पुरा ूो ा मयानघ ।
ज्ञानयोगेन सांख्यानां कमर्योगेन योिगनाम ् ॥३-३॥
न कमर्णामनारम्भान्नैंकम्य पुरुषोऽ ुते ।
न च संन्यसनादे व िसि ं समिधग छित ॥३-४॥
न िह कि त्क्षणमिप जातु ित त्यकमर्कृत ् ।
कायर्ते वशः कमर् सवर्ः ूकृ ितजैगण
ुर् ःै ॥३-५॥
कमिन्ियािण संयम्य य आःते मनसा ःमरन ् ।
इिन्ियाथार्िन्वमूढात्मा िम याचारः स उ यते ॥३-६॥
यिःत्विन्ियािण मनसा िनयम्यारभतेऽजुन
र् ।
कमिन्ियैः कमर्योगमस ः स िविशंयते ॥३-७॥
िनयतं कुरु कमर् त्वं कमर् यायो कमर्णः ।
शरीरयाऽािप च ते न ूिस ध्येदकमर्णः ॥३-८॥
यज्ञाथार्त्कमर्णोऽन्यऽ लोकोऽयं कमर्बन्धनः ।
तदथ कमर् कौन्तेय मु स गः समाचर ॥३-९॥
सहयज्ञाः ूजाः सृं वा पुरोवाच ूजापितः ।
अनेन ूसिवंयध्वमेष वोऽिःत्व कामधुक् ॥३-१०॥
दे वान्भावयतानेन ते दे वा भावयन्तु वः ।
परःपरं भावयन्तः ौेयः परमवा ःयथ ॥३-११॥
इ ान्भोगािन्ह वो दे वा दाःयन्ते यज्ञभािवताः ।
तैदर् ानूदायै यो यो भु े ःतेन एव सः ॥३-१२॥
यज्ञिश ािशनः सन्तो मु यन्ते सवर्िकि बषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात ् ॥३-१३॥

www.swargarohan.org
Bhagavad-Gita - 17 - ौीमद् भगवद् गीता

अन्ना विन्त भूतािन पजर्न्यादन्नसम्भवः ।


यज्ञा वित पजर्न्यो यज्ञः कमर्समु वः ॥३-१४॥
कमर् ॄ ो वं िवि ॄ ाक्षरसमु वम ् ।
तःमात्सवर्गतं ॄ िनत्यं यज्ञे ूिति तम ् ॥३-१५॥
एवं ूवितर्तं चबं नानुवतर्यतीह यः ।
अघायु रिन्ियारामो मोघं पाथर् स जीवित ॥३-१६॥
यःत्वात्मरितरे व ःयादात्मतृ मानवः ।
आत्मन्येव च सन्तु ःतःय काय न िव ते ॥३-१७॥
नैव तःय कृ तेनाथ नाकृ तेनेह क न ।
न चाःय सवर्भत
ू े षु कि दथर् यपाौयः ॥३-१८॥
तःमादस ः सततं काय कमर् समाचर ।
अस ो ाचरन्कमर् परमा नोित पूरुषः ॥३-१९॥
कमर्णव
ै िह संिसि मािःथता जनकादयः ।
लोकसंमहमेवािप संपँयन्कतुम
र् हर् िस ॥३-२०॥
य दाचरित ौे ःत दे वेतरो जनः ।
स यत्ूमाणं कुरुते लोकःतदनुवतर्ते ॥३-२१॥
न मे पाथार्िःत कतर् यं िऽषु लोकेषु िकंचन ।
नानवा मवा यं वतर् एव च कमर्िण ॥३-२२॥
यिद हं न वतयं जातु कमर् यतिन्ितः ।
मम वत्मार्नुवतर्न्ते मनुंयाः पाथर् सवर्शः ॥३-२३॥
उत्सीदे यु रमे लोका न कुया कमर् चेदहम ् ।
संकरःय च कतार् ःयामुपहन्यािममाः ूजाः ॥३-२४॥
स ाः कमर् यिव ांसो यथा कुवर्िन्त भारत ।
कुयार्ि ांःतथास ि क षुल
र् कसंमहम ् ॥३-२५॥
न बुि भेदं जनयेदज्ञानां कमर्सि गनाम ् ।
जोषयेत्सवर्कमार्िण िव ान्यु ः समाचरन ् ॥३-२६॥
ूकृ तेः िबयमाणािन गुणःै कमार्िण सवर्शः ।
अहं कारिवमूढात्मा कतार्हिमित मन्यते ॥३-२७॥
त विव ु महाबाहो गुणकमर्िवभागयोः ।
गुणा गुणेषु वतर्न्त इित मत्वा न स जते ॥३-२८॥
ूकृ तेगण
ुर् संमूढाः स जन्ते गुणकमर्सु ।
तानकृ त्ःनिवदो मन्दान्कृ त्ःनिवन्न िवचालयेत ् ॥३-२९॥

www.swargarohan.org
Bhagavad-Gita - 18 - ौीमद् भगवद् गीता

मिय सवार्िण कमार्िण संन्यःयाध्यात्मचेतसा ।


िनराशीिनर्मम
र् ो भूत्वा युध्यःव िवगत वरः ॥३-३०॥
ये मे मतिमदं िनत्यमनुित िन्त मानवाः ।
ौ ावन्तोऽनसूयन्तो मु यन्ते तेऽिप कमर्िभः ॥३-३१॥
ये त्वेतद यसूयन्तो नानुित िन्त मे मतम ् ।
सवर्ज्ञानिवमूढांःतािन्वि न ानचेतसः ॥३-३२॥
सदृशं चे ते ःवःयाः ूकृ तेज्ञार्नवानिप ।
ूकृ ितं यािन्त भूतािन िनमहः िकं क रंयित ॥३-३३॥
इिन्ियःयेिन्ियःयाथ राग े षौ यविःथतौ ।
तयोनर् वशमाग छे ौ ःय प रपिन्थनौ ॥३-३४॥
ौेयान्ःवधम िवगुणः परधमार्त्ःवनुि तात ् ।
ःवधम िनधनं ौेयः परधम भयावहः ॥३-३५॥
अजुन
र् उवाच
अथ केन ूयु ोऽयं पापं चरित पूरुषः ।
अिन छन्निप वांणय बलािदव िनयोिजतः ॥३-३६॥
ौीभगवानुवाच
काम एष बोध एष रजोगुणसमु वः ।
महाशनो महापा मा िव ध्येनिमह वै रणम ् ॥३-३७॥
धूमेनािोयते वि यर्थादश मलेन च ।
यथो बेनावृतो गभर्ःतथा तेनेदमावृतम ् ॥३-३८॥
आवृतं ज्ञानमेतेन ज्ञािननो िनत्यवै रणा ।
कामरूपेण कौन्तेय दंपू
ु रेणानलेन च ॥३-३९॥
इिन्ियािण मनो बुि रःयािध ानमु यते ।
एतैिवर्मोहयत्येष ज्ञानमावृत्य दे िहनम ् ॥३-४०॥
तःमा विमिन्िया यादौ िनयम्य भरतषर्भ ।
पा मानं ूजिह ेनं ज्ञानिवज्ञाननाशनम ् ॥३-४१॥
इिन्ियािण परा याहु रिन्िये यः परं मनः ।
मनसःतु परा बुि य बु े ः परतःतु सः ॥३-४२॥
एवं बु े ः परं बु ध्वा संःत यात्मानमात्मना ।
जिह शऽुं महाबाहो कामरूपं दरासदम
ु ् ॥३-४३॥
ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े
ौीकृ ंणाजुन
र् संवादे कमर्योगो नाम तृतीयोऽध्याय: ॥ ३ ॥

www.swargarohan.org
Bhagavad-Gita - 19 - ौीमद् भगवद् गीता

चतुथ ऽध्याय: कमर्ॄ ापर्णयोग

ौीभगवानुवाच
इमं िववःवते योगं ूो वानहम ययम ् ।
िववःवान्मनवे ूाह मनु रआवाकवेऽॄवीत ् ॥४-१॥
एवं परम्पराूा िममं राजषर्यो िवदःु ।
स कालेनेह महता योगो न ः परन्तप ॥४-२॥
स एवायं मया तेऽ योगः ूो ः पुरातनः ।
भ ोऽिस मे सखा चेित रहःयं ेतद ु मम ् ॥४-३॥
अजुन
र् उवाच
अपरं भवतो जन्म परं जन्म िववःवतः ।
कथमेति जानीयां त्वमादौ ूो वािनित ॥४-४॥
ौीभगवानुवाच
बहिन
ू मे यतीतािन जन्मािन तव चाजुन
र् ।
तान्यहं वेद सवार्िण न त्वं वेत्थ परन्तप ॥४-५॥
अजोऽिप सन्न ययात्मा भूतानामी रोऽिप सन ् ।
ूकृ ितं ःवामिध ाय संभवाम्यात्ममायया ॥४-६॥
यदा यदा िह धमर्ःय लािनभर्वित भारत ।
अ युत्थानमधमर्ःय तदात्मानं सृजाम्यहम ् ॥४-७॥
प रऽाणाय साधूनां िवनाशाय च दंकृ
ु ताम ् ।
धमर्सः
ं थापनाथार्य सम्भवािम युगे युगे ॥४-८॥
जन्म कमर् च मे िद यमेवं यो वेि त वतः ।
त्य त्वा दे हं पुनजर्न्म नैित मामेित सोऽजुन
र् ॥४-९॥
वीतरागभयबोधा मन्मया मामुपािौताः ।
बहवो ज्ञानतपसा पूता म ावमागताः ॥४-१०॥
ये यथा मां ूप न्ते तांःतथैव भजाम्यहम ् ।
मम वत्मार्नुवतर्न्ते मनुंयाः पाथर् सवर्शः ॥४-११॥
का क्षन्तः कमर्णां िसि ं यजन्त इह दे वताः ।
िक्षूं िह मानुषे लोके िसि भर्वित कमर्जा ॥४-१२॥
चातुवर् य मया सृ ं गुणकमर्िवभागशः ।
तःय कतार्रमिप मां िव ध्यकतार्रम ययम ् ॥४-१३॥

www.swargarohan.org
Bhagavad-Gita - 20 - ौीमद् भगवद् गीता

न मां कमार्िण िलम्पिन्त न मे कमर्फले ःपृहा ।


इित मां योऽिभजानाित कमर्िभनर् स बध्यते ॥४-१४॥
एवं ज्ञात्वा कृ तं कमर् पूवरिप मुमक्ष
ु िु भः ।
कुरु कमव तःमा वं पूवः पूवत
र् रं कृ तम ् ॥४-१५॥
िकं कमर् िकमकमित कवयोऽ यऽ मोिहताः ।
त े कमर् ूवआयािम य ज्ञात्वा मोआयसेऽशुभात ् ॥४-१६॥
कमर्णो िप बो यं बो यं च िवकमर्णः ।
अकमर्ण बो यं गहना कमर्णो गितः ॥४-१७॥
कमर् यकमर् यः पँयेदकमर्िण च कमर् यः ।
स बुि मान्मनुंयेषु स यु ः कृ त्ःनकमर्कृत ् ॥४-१८॥
यःय सव समारम्भाः कामसंक पविजर्ताः ।
ज्ञानाि नद धकमार्णं तमाहःु पि डतं बुधाः ॥४-१९॥
त्य त्वा कमर्फलास गं िनत्यतृ ो िनराौयः ।
कमर् यिभूवृ ोऽिप नैव िकंिचत्करोित सः ॥४-२०॥
िनराशीयर्तिच ात्मा त्य सवर्प रमहः ।
शारीरं केवलं कमर् कुवर्न्ना नोित िकि बषम ् ॥४-२१॥
यदृ छालाभसंतु ो न् ातीतो िवमत्सरः ।
समः िस ाविस ौ च कृ त्वािप न िनबध्यते ॥४-२२॥
गतस गःय मु ःय ज्ञानाविःथतचेतसः ।
यज्ञायाचरतः कमर् सममं ूिवलीयते ॥४-२३॥
ॄ ापर्णं ॄ हिवॄर् ा नौ ॄ णा हतम
ु ् ।
ॄ व
ै तेन गन्त यं ॄ कमर्समािधना ॥४-२४॥
दै वमेवापरे यज्ञं योिगनः पयुप
र् ासते ।
ॄ ा नावपरे यज्ञं यज्ञेनैवोपजु ित ॥४-२५॥
ौोऽादीनीिन्िया यन्ये संयमाि नषु जु ित ।
श दादीिन्वषयानन्य इिन्ियाि नषु जु ित ॥४-२६॥
सवार्णीिन्ियकमार्िण ूाणकमार्िण चापरे ।
आत्मसंयमयोगा नौ जु ित ज्ञानदीिपते ॥४-२७॥
ि ययज्ञाःतपोयज्ञा योगयज्ञाःतथापरे ।
ःवाध्यायज्ञानयज्ञा यतयः संिशतोताः ॥४-२८॥
अपाने जु ित ूाणं ूाणेऽपानं तथापरे ।
ूाणापानगती रु ध्वा ूाणायामपरायणाः ॥४-२९॥

www.swargarohan.org
Bhagavad-Gita - 21 - ौीमद् भगवद् गीता

अपरे िनयताहाराः ूाणान्ूाणेषु जु ित ।


सवऽ येते यज्ञिवदो यज्ञक्षिपतक मषाः ॥४-३०॥
यज्ञिश ामृतभुजो यािन्त ॄ सनातनम ् ।
नायं लोकोऽःत्ययज्ञःय कुतोऽन्यः कुरुस म ॥४-३१॥
एवं बहिवधा
ु यज्ञा िवतता ॄ णो मुखे ।
कमर्जािन्वि तान्सवार्नेवं ज्ञात्वा िवमोआयसे ॥४-३२॥
ौेयान्ि यमया ज्ञा ज्ञानयज्ञः परन्तप ।
सव कमार्िखलं पाथर् ज्ञाने प रसमा यते ॥४-३३॥
ति ि ूिणपातेन प रू ेन सेवया ।
उपदे आयिन्त ते ज्ञानं ज्ञािननःत वदिशर्नः ॥४-३४॥
य ज्ञात्वा न पुनम हमेवं याःयिस पा डव ।
येन भूतान्यशेषेण िआयःयात्मन्यथो मिय ॥४-३५॥
अिप चेदिस पापे यः सव यः पापकृ मः ।
सव ज्ञान लवेनैव वृिजनं सन्त रंयिस ॥४-३६॥
यथैधांिस सिम ोऽि नभर्ःमसात्कुरुतेऽजुन
र् ।
ज्ञानाि नः सवर्कमार्िण भःमसात्कुरुते तथा ॥४-३७॥
न िह ज्ञानेन सदृशं पिवऽिमह िव ते ।
तत्ःवयं योगसंिस ः कालेनात्मिन िवन्दित ॥४-३८॥
ौ ावाँ लभते ज्ञानं तत्परः संयतेिन्ियः ।
ज्ञानं ल ध्वा परां शािन्तमिचरे णािधग छित ॥४-३९॥
अज्ञ ाौ धान संशयात्मा िवनँयित ।
नायं लोकोऽिःत न परो न सुखं संशयात्मनः ॥४-४०॥
योगसंन्यःतकमार्णं ज्ञानसंिछन्नसंशयम ् ।
आत्मवन्तं न कमार्िण िनबध्निन्त धनंजय ॥४-४१॥
तःमादज्ञानसम्भूतं त्ःथं ज्ञानािसनात्मनः ।
िछ वैनं संशयं योगमाित ोि भारत ॥४-४२॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे कमर्ॄ ापर्णयोगो नाम चतुथ ऽध्यायः ॥ ४ ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 22 - ौीमद् भगवद् गीता

पञ्चमोऽध्याय: कमर्संन्यासयोग

अजुन
र् उवाच
संन्यासं कमर्णां कृ ंण पुनय गं च शंसिस ।
य ले य एतयोरे कं तन्मे ॄूिह सुिनि तम ् ॥५-१॥
ौीभगवानुवाच
संन्यासः कमर्योग िनःौेयसकरावुभौ ।
तयोःतु कमर्सन्
ं यासात्कमर्योगो िविशंयते ॥५-२॥
ज्ञेयः स िनत्यसंन्यासी यो न ेि न का क्षित ।
िन र् न् ो िह महाबाहो सुखं बन्धात्ूमु यते ॥५-३॥
सांख्ययोगौ पृथ बालाः ूवदिन्त न पि डताः ।
एकम यािःथतः सम्यगुभयोिवर्न्दते फलम ् ॥५-४॥
यत्सांख्यैः ूा यते ःथानं त ोगैरिप गम्यते ।
एकं सांख्यं च योगं च यः पँयित स पँयित ॥५-५॥
संन्यासःतु महाबाहो दःखमा
ु म
ु योगतः ।
योगयु ो मुिनॄर् निचरे णािधग छित ॥५-६॥
योगयु ो िवशु ात्मा िविजतात्मा िजतेिन्ियः ।
सवर्भत
ू ात्मभूतात्मा कुवर्न्निप न िल यते ॥५-७॥
नैव िकंिचत्करोमीित यु ो मन्येत त विवत ् ।
पँयञ्ौृ वन्ःपृशिञ्जयन्न नग
् छन्ःवपञ् सन ् ॥५-८॥
ूलपिन्वसृजन्गृ न्नुिन्मषिन्निमषन्निप ।
इिन्ियाणीिन्ियाथषु वतर्न्त इित धारयन ् ॥५-९॥
ॄ याधाय कमार्िण स गं त्य त्वा करोित यः ।
िल यते न स पापेन प पऽिमवाम्भसा ॥५-१०॥
कायेन मनसा बु ध्या केवलै रिन्ियैरिप ।
योिगनः कमर् कुवर्िन्त स गं त्य त्वात्मशु ये ॥५-११॥
यु ः कमर्फलं त्य त्वा शािन्तमा नोित नैि क म ् ।
अयु ः कामकारे ण फले स ो िनबध्यते ॥५-१२॥
सवर्कमार्िण मनसा संन्यःयाःते सुखं वशी ।
नव ारे पुरे दे ही नैव कुवर्न्न कारयन ् ॥५-१३॥

www.swargarohan.org
Bhagavad-Gita - 23 - ौीमद् भगवद् गीता

न कतृत्र् वं न कमार्िण लोकःय सृजित ूभुः ।


न कमर्फलसंयोगं ःवभावःतु ूवतर्ते ॥५-१४॥
नाद े कःयिचत्पापं न चैव सुकृतं िवभुः ।
अज्ञानेनावृतं ज्ञानं तेन मु िन्त जन्तवः ॥५-१५॥
ज्ञानेन तु तदज्ञानं येषां नािशतमात्मनः ।
तेषामािदत्यव ज्ञानं ूकाशयित तत्परम ् ॥५-१६॥
तद्बु यःतदात्मानःतिन्न ाःतत्परायणाः ।
ग छन्त्यपुनरावृि ं ज्ञानिनधूत
र् क मषाः ॥५-१७॥
िव ािवनयसंपन्ने ॄा णे गिव हिःतिन ।
शुिन चैव पाके च पि डताः समदिशर्नः ॥५-१८॥
इहै व तैिजर्तः सग येषां साम्ये िःथतं मनः ।
िनद षं िह समं ॄ तःमा ॄ िण ते िःथताः ॥५-१९॥
न ू ंयेित्ूयं ूा य नोि जेत्ूा य चािूयम ् ।
िःथरबुि रसंमढ
ू ो ॄ िव ॄ िण िःथतः ॥५-२०॥
बा ःपशंवस ात्मा िवन्दत्यात्मिन यत ् सुखम ् ।
स ॄ योगयु ात्मा सुखमक्षयम ुते ॥५-२१॥
ये िह संःपशर्जा भोगा दःखयोनय
ु एव ते ।
आ न्तवन्तः कौन्तेय न तेषु रमते बुधः ॥५-२२॥
श नोतीहै व यः सोढंु ूा शरीरिवमोक्षणात ् ।
कामबोधो वं वेगं स यु ः स सुखी नरः ॥५-२३॥
योऽन्तःसुखोऽन्तरारामःतथान्त य ितरे व यः ।
स योगी ॄ िनवार्णं ॄ भूतोऽिधग छित ॥५-२४॥
लभन्ते ॄ िनवार्णमृषयः क्षीणक मषाः ।
िछन्न ै धा यतात्मानः सवर्भत
ू िहते रताः ॥५-२५॥
कामबोधिवयु ानां यतीनां यतचेतसाम ् ।
अिभतो ॄ िनवार्णं वतर्ते िविदतात्मनाम ् ॥५-२६॥
ःपशार्न्कृ त्वा बिहबार् ां क्षु ैवान्तरे ॅुवोः ।
ूाणापानौ समौ कृ त्वा नासा यन्तरचा रणौ ॥५-२७॥
यतेिन्ियमनोबुि मुिर् नम क्षपरायणः ।
िवगते छाभयबोधो यः सदा मु एव सः ॥५-२८॥
भो ारं यज्ञतपसां सवर्लोकमहे रम ् ।
सु दं सवर्भत
ू ानां ज्ञात्वा मां शािन्तमृ छित ॥५-२९॥

www.swargarohan.org
Bhagavad-Gita - 24 - ौीमद् भगवद् गीता

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे कमर्सन्
ं यासयोगो नाम पञ्चमोऽध्यायः ॥ ५ ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 25 - ौीमद् भगवद् गीता

ष ोऽध्याय: आत्मसंयमयोग

ौीभगवानुवाच
अनािौतः कमर्फलं काय कमर् करोित यः ।
स संन्यासी च योगी च न िनरि ननर् चािबयः ॥६-१॥
यं संन्यासिमित ूाहय
ु गं तं िवि पा डव ।
न संन्यःतसंक पो योगी भवित क न ॥६-२॥
आरुरुक्षोमुन
र् ेय गं कमर् कारणमु यते ।
योगारूढःय तःयैव शमः कारणमु यते ॥६-३॥
यदा िह नेिन्ियाथषु न कमर्ःवनुष जते ।
सवर्सक
ं पसंन्यासी योगारूढःतदो यते ॥६-४॥
उ रे दात्मनात्मानं नात्मानमवसादयेत ् ।
आत्मैव ात्मनो बन्धुरात्मैव रपुरात्मनः ॥६-५॥
बन्धुरात्मात्मनःतःय येनात्मैवात्मना िजतः ।
अनात्मनःतु शऽुत्वे वततात्मैव शऽुवत ् ॥६-६॥
िजतात्मनः ूशान्तःय परमात्मा समािहतः ।
शीतोंणसुखदःखे
ु षु तथा मानापमानयोः ॥६-७॥
ज्ञानिवज्ञानतृ ात्मा कूटःथो िविजतेिन्ियः ।
यु इत्यु यते योगी समलो ाँमकाञ्चनः ॥६-८॥
सु िन्मऽायुद
र् ासीनमध्यःथ े ंयबन्धुषु ।
साधुंविप च पापेषु समबुि िवर्िशंयते ॥६-९॥
योगी युञ्जीत सततमात्मानं रहिस िःथतः ।
एकाक यतिच ात्मा िनराशीरप रमहः ॥६-१०॥
शुचौ दे शे ूित ा य िःथरमासनमात्मनः ।
नात्युि लतं नाितनीचं चैलािजनकुशो रम ् ॥६-११॥
तऽैकामं मनः कृ त्वा यतिच ेिन्ियिबयः ।
उपिवँयासने युञ् या ोगमात्मिवशु ये ॥६-१२॥
समं कायिशरोमीवं धारयन्नचलं िःथरः ।
सम्ूेआय नािसकामं ःवं िदश ानवलोकयन ् ॥६-१३॥
ूशान्तात्मा िवगतभीॄर् चा रोते िःथतः ।
मनः संयम्य मि च ो यु आसीत मत्परः ॥६-१४॥

www.swargarohan.org
Bhagavad-Gita - 26 - ौीमद् भगवद् गीता

युञ्जन्नेवं सदात्मानं योगी िनयतमानसः ।


शािन्तं िनवार्णपरमां मत्संःथामिधग छित ॥६-१५॥
नात्य तःतु योगोऽिःत न चैकान्तमन तः ।
न चाित ःव नशीलःय जामतो नैव चाजुन
र् ॥६-१६॥
यु ाहारिवहारःय यु चे ःय कमर्सु ।
यु ःव नावबोधःय योगो भवित दःखहा
ु ॥६-१७॥
यदा िविनयतं िच मात्मन्येवावित ते ।
िनःःपृहः सवर्कामे यो यु इत्यु यते तदा ॥६-१८॥
यथा दीपो िनवातःथो ने गते सोपमा ःमृता ।
योिगनो यतिच ःय युञ्जतो योगमात्मनः ॥६-१९॥
यऽोपरमते िच ं िनरु ं योगसेवया ।
यऽ चैवात्मनात्मानं पँयन्नात्मिन तुंयित ॥६-२०॥
सुखमात्यिन्तकं य द् बुि मा मतीिन्ियम ् ।
वेि यऽ न चैवायं िःथत लित त वतः ॥६-२१॥
यं ल ध्वा चापरं लाभं मन्यते नािधकं ततः ।
यिःमिन्ःथतो न दःखे
ु न गुरुणािप िवचा यते ॥६-२२॥
तं िव ाद्दःखसं
ु योगिवयोगं योगसंिज्ञतम ् ।
स िन येन यो यो योगोऽिनिवर् णचेतसा ॥६-२३॥
संक पूभवान्कामांःत्य त्वा सवार्नशेषतः ।
मनसैवेिन्ियमामं िविनयम्य समन्ततः ॥६-२४॥
शनैः शनैरुपरमेद्बु ध्या धृितगृहीतया ।
आत्मसंःथं मनः कृ त्वा न िकंिचदिप िचन्तयेत ् ॥६-२५॥
यतो यतो िन रित मन ञ्चलमिःथरम ् ।
ततःततो िनयम्यैतदात्मन्येव वशं नयेत ् ॥६-२६॥
ूशान्तमनसं ेनं योिगनं सुखमु मम ् ।
उपैित शान्तरजसं ॄ भूतमक मषम ् ॥६-२७॥
युञ्जन्नेवं सदात्मानं योगी िवगतक मषः ।
सुखेन ॄ संःपशर्मत्यन्तं सुखम ुते ॥६-२८॥
सवर्भत
ू ःथमात्मानं सवर्भत
ू ािन चात्मिन ।
ईक्षते योगयु ात्मा सवर्ऽ समदशर्नः ॥६-२९॥
यो मां पँयित सवर्ऽ सव च मिय पँयित ।
तःयाहं न ूणँयािम स च मे न ूणँयित ॥६-३०॥

www.swargarohan.org
Bhagavad-Gita - 27 - ौीमद् भगवद् गीता

सवर्भत
ू िःथतं यो मां भजत्येकत्वमािःथतः ।
सवर्था वतर्मानोऽिप स योगी मिय वतर्ते ॥६-३१॥
आत्मौपम्येन सवर्ऽ समं पँयित योऽजुन
र् ।
सुखं वा यिद वा दःखं
ु स योगी परमो मतः ॥६-३२॥
अजुन
र् उवाच
योऽयं योगःत्वया ूो ः साम्येन मधुसद
ू न ।
एतःयाहं न पँयािम चञ्चलत्वाित्ःथितं िःथराम॥्६-३३॥
चञ्चलं िह मनः कृ ंण ूमािथ बलवद्दृढम ् ।
तःयाहं िनमहं मन्ये वायो रव सुदंकरम
ु ् ॥६-३४॥
ौीभगवानुवाच
असंशयं महाबाहो मनो दिनर्
ु महं चलम ् ।
अ यासेन तु कौन्तेय वैरा येण च गृ ते ॥६-३५॥
असंयतात्मना योगो दंूाप
ु इित मे मितः ।
वँयात्मना तु यतता श योऽवा म
ु प
ु ायतः ॥६-३६॥
अजुन
र् उवाच
अयितः ौ योपेतो योगा चिलतमानसः ।
अूा य योगसंिसि ं कां गितं कृ ंण ग छित ॥६-३७॥
कि चन्नोभयिवॅ िँछन्नाॅिमव नँयित ।
अूित ो महाबाहो िवमूढो ॄ णः पिथ ॥६-३८॥
एतन्मे संशयं कृ ंण छे म
ु हर् ःयशेषतः ।
त्वदन्यः संशयःयाःय छे ा न प
ु प ते ॥६-३९॥
ौीभगवानुवाच
पाथर् नैवेह नामुऽ िवनाशःतःय िव ते ।
न िह क याणकृ त्कि द्दगर्
ु ितं तात ग छित ॥६-४०॥
ूा य पु यकृ तां लोकानुिषत्वा शा तीः समाः ।
शुचीनां ौीमतां गेहे योगॅ ोऽिभजायते ॥६-४१॥
अथवा योिगनामेव कुले भवित धीमताम ् ।
एति दलर्
ु भतरं लोके जन्म यदीदृशम ् ॥६-४२॥
तऽ तं बुि संयोगं लभते पौवर्देिहकम ् ।
यतते च ततो भूयः संिस ौ कुरुनन्दन ॥६-४३॥
पूवार् यासेन तेनैव ि॑यते वशोऽिप सः ।
िजज्ञासुरिप योगःय श दॄ ाितवतर्ते ॥६-४४॥

www.swargarohan.org
Bhagavad-Gita - 28 - ौीमद् भगवद् गीता

ूय ा तमानःतु योगी संशु िकि बषः ।


अनेकजन्मसंिस ःततो याित परां गितम ् ॥६-४५॥
तपिःव योऽिधको योगी ज्ञािन योऽिप मतोऽिधकः ।
किमर् य ािधको योगी तःमा ोगी भवाजुन
र् ॥६-४६॥
योिगनामिप सवषां म तेनान्तरात्मना ।
ौ ावान ् भजते यो मां स मे यु तमो मतः ॥६-४७॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे आत्मसंयमयोगो नाम ष ोऽध्यायः ॥ ६ ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 29 - ौीमद् भगवद् गीता

स मोऽध्याय: ज्ञानिवज्ञानयोग

ौीभगवानुवाच
म यास मनाः पाथर् योगं युञ्जन्मदाौयः ।
असंशयं सममं मां यथा ज्ञाःयिस ृ
त छणु ॥७-१॥
ज्ञानं तेऽहं सिवज्ञानिमदं वआयाम्यशेषतः ।
य ज्ञात्वा नेह भूयोऽन्य ज्ञात यमविशंयते ॥७-२॥
मनुंयाणां सहॐेषु कि तित िस ये ।
यततामिप िस ानां कि न्मां वेि त वतः ॥७-३॥
भूिमरापोऽनलो वायुः खं मनो बुि रे व च ।
अहं कार इतीयं मे िभन्ना ूकृ ितर धा ॥७-४॥
अपरे यिमतःत्वन्यां ूकृ ितं िवि मे पराम ् ।
जीवभूतां महाबाहो ययेदं धायर्ते जगत ् ॥७-५॥
एत ोनीिन भूतािन सवार्णीत्युपधारय ।
अहं कृ त्ःनःय जगतः ूभवः ूलयःतथा ॥७-६॥
म ः परतरं नान्यित्कंिचदिःत धनंजय ।
मिय सवर्िमदं ूोतं सूऽे मिणगणा इव ॥७-७॥
रसोऽहम सु कौन्तेय ूभािःम शिशसूयय
र् ोः ।
ूणवः सवर्वेदेषु श दः खे पौरुषं नृषु ॥७-८॥
पु यो गन्धः पृिथ यां च तेज ािःम िवभावसौ ।
जीवनं सवर्भत
ू े षु तप ािःम तपिःवषु ॥७-९॥
बीजं मां सवर्भत
ू ानां िवि पाथर् सनातनम ् ।
बुि बुिर् मतामिःम तेजःतेजिःवनामहम ् ॥७-१०॥
बलं बलवतां चाहं कामरागिवविजर्तम ् ।
धमार्िवरु ो भूतेषु कामोऽिःम भरतषर्भ ॥७-११॥
ये चैव साि वका भावा राजसाःतामसा ये ।
म एवेित तािन्वि न त्वहं तेषु ते मिय ॥७-१२॥
िऽिभगुण
र् मयैभार्वैरेिभः सवर्िमदं जगत ् ।
मोिहतं नािभजानाित मामे यः परम ययम ् ॥७-१३॥
दै वी ेषा गुणमयी मम माया दरत्यया
ु ।
मामेव ये ूप न्ते मायामेतां तरिन्त ते ॥७-१४॥

www.swargarohan.org
Bhagavad-Gita - 30 - ौीमद् भगवद् गीता

न मां दंकृ
ु ितनो मूढाः ूप न्ते नराधमाः ।
माययाप तज्ञाना आसुरं भावमािौताः ॥७-१५॥
चतुिवर्धा भजन्ते मां जनाः सुकृितनोऽजुन
र् ।
आत िजज्ञासुरथार्थ ज्ञानी च भरतषर्भ ॥७-१६॥
तेषां ज्ञानी िनत्ययु एकभि िवर्िशंयते ।
िूयो िह ज्ञािननोऽत्यथर्महं स च मम िूयः ॥७-१७॥
उदाराः सवर् एवैते ज्ञानी त्वात्मैव मे मतम ् ।
आिःथतः स िह यु ात्मा मामेवानु मां गितम ् ॥७-१८॥
बहनां
ू जन्मनामन्ते ज्ञानवान्मां ूप ते ।
वासुदेवः सवर्िमित स महात्मा सुदलर्
ु भः ॥७-१९॥
कामैःतैःतै र् तज्ञानाः ूप न्तेऽन्यदे वताः ।
तं तं िनयममाःथाय ूकृ त्या िनयताः ःवया ॥७-२०॥
यो यो यां यां तनुं भ ः ौ यािचर्तुिम छित ।
तःय तःयाचलां ौ ां तामेव िवदधाम्यहम ् ॥७-२१॥
स तया ौ या यु ःतःयाराधनमीहते ।
लभते च ततः कामान्मयैव िविहतािन्ह तान ् ॥७-२२॥
अन्तव ु फलं तेषां त वत्य पमेधसाम ् ।
दे वान्दे वयजो यािन्त म ा यािन्त मामिप ॥७-२३॥
अ य ं यि मापन्नं मन्यन्ते मामबु यः ।
परं भावमजानन्तो ममा ययमनु मम ् ॥७-२४॥
नाहं ूकाशः सवर्ःय योगमायासमावृतः ।
मूढोऽयं नािभजानाित लोको मामजम ययम ् ॥७-२५॥
वेदाहं समतीतािन वतर्मानािन चाजुन
र् ।
भिवंयािण च भूतािन मां तु वेद न क न ॥७-२६॥
इ छा े षसमुत्थेन न् मोहे न भारत ।
सवर्भत
ू ािन संमोहं सग यािन्त परन्तप ॥७-२७॥
येषां त्वन्तगतं पापं जनानां पु यकमर्णाम ् ।
ते न् मोहिनमुर् ा भजन्ते मां दृढोताः ॥७-२८॥
जरामरणमोक्षाय मामािौत्य यतिन्त ये ।
ते ॄ ति दःु कृ त्ःनमध्यात्मं कमर् चािखलम ् ॥७-२९॥

www.swargarohan.org
Bhagavad-Gita - 31 - ौीमद् भगवद् गीता

सािधभूतािधदै वं मां सािधयज्ञं च ये िवदःु ।


ूयाणकालेऽिप च मां ते िवदयु
ु र् चेतसः ॥७-३०॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे ज्ञानिवज्ञानयोगो नाम स मोऽध्यायः ॥ ७ ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 32 - ौीमद् भगवद् गीता

अथा मोऽध्याय: अक्षरॄ योग

अजुन
र् उवाच
िकं त ॄ िकमध्यात्मं िकं कमर् पुरुषो म ।
अिधभूतं च िकं ूो मिधदै वं िकमु यते ॥८-१॥
अिधयज्ञः कथं कोऽऽ दे हेऽिःमन्मधुसद
ू न ।
ूयाणकाले च कथं ज्ञेयोऽिस िनयतात्मिभः ॥८-२॥
ौीभगवानुवाच
अक्षरं ॄ परमं ःवभावोऽध्यात्ममु यते ।
भूतभावो वकरो िवसगर्ः कमर्सिं ज्ञतः ॥८-३॥
अिधभूतं क्षरो भावः पुरुष ािधदै वतम ् ।
अिधयज्ञोऽहमेवाऽ दे हे दे हभृतां वर ॥८-४॥
अन्तकाले च मामेव ःमरन्मु त्वा कलेवरम ् ।
यः ूयाित स म ावं याित नाःत्यऽ संशयः ॥८-५॥
यं यं वािप ःमरन्भावं त्यजत्यन्ते कलेवरम ् ।
तं तमेवैित कौन्तेय सदा त ावभािवतः ॥८-६॥
तःमात्सवषु कालेषु मामनुःमर युध्य च ।
म यिपर्त मनोबुि मार्मेवैंयःय संशयम ् ॥८-७॥
अ यासयोगयु े न चेतसा नान्यगािमना ।
परमं पुरुषं िद यं याित पाथार्नुिचन्तयन ् ॥८-८॥
किवं पुराणमनुशािसतार- मणोरणीयांसमनुःमरे ः ।
सवर्ःय धातारमिचन्त्यरूप मािदत्यवण तमसः परःतात ् ॥८-९॥
ूयाणकाले मनसाचलेन भ त्या यु ो योगबलेन चैव ।
ॅुवोमर्ध्ये ूाणमावेँय सम्यक् स तं परं पुरुषमुपैित िद यम ् ॥८-१०॥
यदक्षरं वेदिवदो वदिन्त िवशिन्त य तयो वीतरागाः ।
यिद छन्तो ॄ चय चरिन्त त े पदं संमहे ण ूवआये ॥८-११॥
सवर् ारािण संयम्य मनो िद िनरुध्य च ।
मूध्न्यार्धायात्मनः ूाणमािःथतो योगधारणाम ् ॥८-१२॥
ओिमत्येकाक्षरं ॄ याहरन्मामनुःमरन ् ।
यः ूयाित त्यजन्दे हं स याित परमां गितम ् ॥८-१३॥

www.swargarohan.org
Bhagavad-Gita - 33 - ौीमद् भगवद् गीता

अनन्यचेताः सततं यो मां ःमरित िनत्यशः ।


तःयाहं सुलभः पाथर् िनत्ययु ःय योिगनः ॥८-१४॥
मामुपेत्य पुनजर्न्म दःखालयमशा
ु तम ् ।
ना नुविन्त महात्मानः संिसि ं परमां गताः ॥८-१५॥
आॄ भुवना लोकाः पुनरावितर्नोऽजुन
र् ।
मामुपेत्य तु कौन्तेय पुनजर्न्म न िव ते ॥८-१६॥
सहॐयुगपयर्न्तमहयर् ॄ णो िवदःु ।
रािऽं युगसहॐान्तां तेऽहोराऽिवदो जनाः ॥८-१७॥
अ य ा य यः सवार्ः ूभवन्त्यहरागमे ।
रा यागमे ूलीयन्ते तऽैवा य संज्ञके ॥८-१८॥
भूतमामः स एवायं भूत्वा भूत्वा ूलीयते ।
रा यागमेऽवशः पाथर् ूभवत्यहरागमे ॥८-१९॥
परःतःमा ु भावोऽन्योऽ य ोऽ य ात्सनातनः ।
यः स सवषु भूतेषु नँयत्सु न िवनँयित ॥८-२०॥
अ य ोऽक्षर इत्यु ःतमाहःु परमां गितम ् ।
यं ूा य न िनवतर्न्ते त ाम परमं मम ॥८-२१॥
पुरुषः स परः पाथर् भ त्या ल यःत्वनन्यया ।
यःयान्तःःथािन भूतािन येन सवर्िमदं ततम ् ॥८-२२॥
यऽ काले त्वनावृि मावृि ं चैव योिगनः ।
ूयाता यािन्त तं कालं वआयािम भरतषर्भ ॥८-२३॥
अि न य ितरहः शु लः ष मासा उ रायणम ् ।
तऽ ूयाता ग छिन्त ॄ ॄ िवदो जनाः ॥८-२४॥
धूमो रािऽःतथा कृ ंणः ष मासा दिक्षणायनम ् ।
तऽ चान्िमसं योितय गी ूा य िनवतर्ते ॥८-२५॥
शु लकृ ंणे गती ेते जगतः शा ते मते ।
एकया यात्यनावृि मन्ययावतर्ते पुनः ॥८-२६॥
नैते सृती पाथर् जानन्योगी मु ित क न ।
तःमात्सवषु कालेषु योगयु ो भवाजुन
र् ॥८-२७॥
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत ् पु यफलं ूिद म ् ।
अत्येित तत्सवर्िमदं िविदत्वा योगी परं ःथानमुपैित चा म ् ॥८-२८॥
ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े
ौीकृ ंणाजुन
र् संवादे अक्षरॄ योगो नामा मोऽध्यायः ॥८॥

www.swargarohan.org
Bhagavad-Gita - 34 - ौीमद् भगवद् गीता

नवमोऽध्याय: राजिव ाराजगु योग

ौीभगवानुवाच
इदं तु ते गु तमं ूवआयाम्यनसूयवे ।
ज्ञानं िवज्ञानसिहतं य ज्ञात्वा मोआयसेऽशुभात ् ॥९-१॥
राजिव ा राजगु ं पिवऽिमदमु मम ् ।
ूत्यक्षावगमं धम्य सुसख
ु ं कतुम
र् ययम ् ॥९-२॥
अौ धानाः पुरुषा धमर्ःयाःय परन्तप ।
अूा य मां िनवतर्न्ते मृत्युसस
ं ारवत्मर्िन ॥९-३॥
मया ततिमदं सव जगद य मूितर्ना ।
मत्ःथािन सवर्भत
ू ािन न चाहं तेंवविःथतः ॥९-४॥
न च मत्ःथािन भूतािन पँय मे योगमै रम ् ।
भूतभृन्न च भूतःथो ममात्मा भूतभावनः ॥९-५॥
यथाकाशिःथतो िनत्यं वायुः सवर्ऽगो महान ् ।
तथा सवार्िण भूतािन मत्ःथानीत्युपधारय ॥९-६॥
सवर्भत
ू ािन कौन्तेय ूकृ ितं यािन्त मािमकाम ् ।
क पक्षये पुनःतािन क पादौ िवसृजाम्यहम ् ॥९-७॥
ूकृ ितं ःवामव य िवसृजािम पुनः पुनः ।
भूतमामिममं कृ त्ःनमवशं ूकृ तेवश
र् ात ् ॥९-८॥
न च मां तािन कमार्िण िनबध्निन्त धनंजय ।
उदासीनवदासीनमस ं तेषु कमर्सु ॥९-९॥
मयाध्यक्षेण ूकृ ितः सूयते सचराचरम ् ।
हे तुनानेन कौन्तेय जगि प रवतर्ते ॥९-१०॥
अवजानिन्त मां मूढा मानुषीं तनुमािौतम ् ।
परं भावमजानन्तो मम भूतमहे रम ् ॥९-११॥
मोघाशा मोघकमार्णो मोघज्ञाना िवचेतसः ।
राक्षसीमासुरीं चैव ूकृ ितं मोिहनीं िौताः ॥९-१२॥
महात्मानःतु मां पाथर् दै वीं ूकृ ितमािौताः ।
भजन्त्यनन्यमनसो ज्ञात्वा भूतािदम ययम ् ॥९-१३॥
सततं क तर्यन्तो मां यतन्त दृढोताः ।
नमःयन्त मां भ त्या िनत्ययु ा उपासते ॥९-१४॥

www.swargarohan.org
Bhagavad-Gita - 35 - ौीमद् भगवद् गीता

ज्ञानयज्ञेन चा यन्ये यजन्तो मामुपासते ।


एकत्वेन पृथ त्वेन बहधा
ु िव तोमुखम ् ॥९-१५॥
अहं बतुरहं यज्ञः ःवधाहमहमौषधम ् ।
मन्ऽोऽहमहमेवा यमहमि नरहं हतम
ु ् ॥९-१६॥
िपताहमःय जगतो माता धाता िपतामहः ।
वे ं पिवऽम कार ऋ साम यजुरेव च ॥९-१७॥
गितभर्तार् ूभुः साक्षी िनवासः शरणं सु त ् ।
ूभवः ूलयः ःथानं िनधानं बीजम ययम ् ॥९-१८॥
तपाम्यहमहं वष िनगृ ाम्युत्सृजािम च ।
अमृतं चैव मृत्यु सदस चाहमजुन
र् ॥९-१९॥
ऽैिव ा मां सोमपाः पूतपापा यज्ञै रं वा ःवगर्ितं ूाथर्यन्ते ।
ते पु यमासा सुरेन्िलोक म िन्त िद यािन्दिव दे वभोगान ् ॥९-२०॥
ते तं भु त्वा ःवगर्लोकं िवशालं क्षीणे पु ये मत्यर्लोकं िवशिन्त ।
एवं ऽयीधमर्मनुूपन्ना गतागतं कामकामा लभन्ते ॥९-२१॥
अनन्याि न्तयन्तो मां ये जनाः पयुप
र् ासते ।
तेषां िनत्यािभयु ानां योगक्षेमं वहाम्यहम ् ॥९-२२॥
येऽ यन्यदे वताभ ा यजन्ते ौ यािन्वताः ।
तेऽिप मामेव कौन्तेय यजन्त्यिविधपूवक
र् म ् ॥९-२३॥
अहं िह सवर्यज्ञानां भो ा च ूभुरेव च ।
न तु मामिभजानिन्त त वेनात यविन्त ते ॥९-२४॥
यािन्त दे वोता दे वािन्पतॄन्यािन्त िपतृोताः ।
भूतािन यािन्त भूते या यािन्त म ािजनोऽिपमाम ् ॥९-२५॥
पऽं पुंपं फलं तोयं यो मे भ त्या ूय छित ।
तदहं भ त्युप तम ािम ूयतात्मनः ॥९-२६॥
यत्करोिष यद ािस य जुहोिष ददािस यत ् ।
य पःयिस कौन्तेय तत्कुरुंव मदपर्णम ् ॥९-२७॥
शुभाशुभफलैरेवं मोआयसे कमर्बन्धनैः ।
संन्यासयोगयु ात्मा िवमु ो मामुपैंयिस ॥९-२८॥
समोऽहं सवर्भत
ू े षु न मे े ंयोऽिःत न िूयः ।
ये भजिन्त तु मां भ त्या मिय ते तेषु चा यहम ् ॥९-२९॥
अिप चेत्सुदराचारो
ु भजते मामनन्यभाक् ।
साधुरेव स मन्त यः सम्य यविसतो िह सः ॥९-३०॥

www.swargarohan.org
Bhagavad-Gita - 36 - ौीमद् भगवद् गीता

िक्षूं भवित धमार्त्मा श छािन्तं िनग छित ।


कौन्तेय ूित जानीिह न मे भ ः ूणँयित ॥९-३१॥
मां िह पाथर् यपािौत्य येऽिप ःयुः पापयोनयः ।
ि यो वैँयाःतथा शूिाःतेऽिप यािन्त परां गितम॥्९-३२॥
िकं पुनॄार् णाः पु या भ ा राजषर्यःतथा ।
अिनत्यमसुखं लोकिममं ूा य भजःव माम ् ॥९-३३॥
मन्मना भव म ो म ाजी मां नमःकुरु ।
मामेवैंयिस यु त्वैवमात्मानं मत्परायणः ॥९-३४॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे राजिव ाराजगु योगो नाम नवमोऽध्यायः ॥९॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 37 - ौीमद् भगवद् गीता

दशमोऽध्याय: िवभूितयोग

ौीभगवानुवाच
भूय एव महाबाहो शृणु मे परमं वचः ।
य ेऽहं ूीयमाणाय वआयािम िहतकाम्यया ॥१०-१॥
न मे िवदःु सुरगणाः ूभवं न महषर्यः ।
अहमािदिहर् दे वानां महष णां च सवर्शः ॥१०-२॥
यो मामजमनािदं च वेि लोकमहे रम ् ।
असंमढ
ू ः स मत्यषु सवर्पापैः ूमु यते ॥१०-३॥
बुि ज्ञार्नमसंमोहः क्षमा सत्यं दमः शमः ।
सुखं दःखं
ु भवोऽभावो भयं चाभयमेव च ॥१०-४॥
अिहं सा समता तुि ःतपो दानं यशोऽयशः ।
भविन्त भावा भूतानां म एव पृथि वधाः ॥१०-५॥
महषर्यः स पूव चत्वारो मनवःतथा ।
म ावा मानसा जाता येषां लोक इमाः ूजाः ॥१०-६॥
एतां िवभूितं योगं च मम यो वेि त वतः ।
सोऽिवकम्पेन योगेन यु यते नाऽ संशयः ॥१०-७॥
अहं सवर्ःय ूभवो म ः सव ूवतर्ते ।
इित मत्वा भजन्ते मां बुधा भावसमिन्वताः ॥१०-८॥
मि च ा म तूाणा बोधयन्तः परःपरम ् ।
कथयन्त मां िनत्यं तुंयिन्त च रमिन्त च ॥१०-९॥
तेषां सततयु ानां भजतां ूीितपूवक
र् म ् ।
ददािम बुि योगं तं येन मामुपयािन्त ते ॥१०-१०॥
तेषामेवानुकम्पाथर्महमज्ञानजं तमः ।
नाशयाम्यात्मभावःथो ज्ञानदीपेन भाःवता ॥१०-११॥
अजुन
र् उवाच
परं ॄ परं धाम पिवऽं परमं भवान ् ।
पुरुषं शा तं िद यमािददे वमजं िवभुम ् ॥१०-१२॥
आहःत्वामृ
ु षयः सव दे विषर्नार्रदःतथा ।
अिसतो दे वलो यासः ःवयं चैव ॄवीिष मे ॥१०-१३॥

www.swargarohan.org
Bhagavad-Gita - 38 - ौीमद् भगवद् गीता

सवर्मेतदृतं मन्ये यन्मां वदिस केशव ।


न िह ते भगवन् यि ं िवददवा
ु न दानवाः ॥१०-१४॥
ःवयमेवात्मनात्मानं वेत्थ त्वं पुरुषो म ।
भूतभावन भूतेश दे वदे व जगत्पते ॥१०-१५॥
व ु महर् ःयशेषेण िद या ात्मिवभूतयः ।
यािभिवर्भिू तिभल कािनमांःत्वं या य ित िस ॥१०-१६॥
कथं िव ामहं योिगंःत्वां सदा प रिचन्तयन ् ।
केषु केषु च भावेषु िचन्त्योऽिस भगवन्मया ॥१०-१७॥
िवःतरे णात्मनो योगं िवभूितं च जनादर् न ।
भूयः कथय तृि िहर् शृ वतो नािःत मेऽमृतम ् ॥१०-१८॥
ौीभगवानुवाच
हन्त ते कथियंयािम िद या ात्मिवभूतयः ।
ूाधान्यतः कुरुौे नाःत्यन्तो िवःतरःय मे ॥१०-१९॥
अहमात्मा गुडाकेश सवर्भत
ू ाशयिःथतः ।
अहमािद मध्यं च भूतानामन्त एव च ॥१०-२०॥
आिदत्यानामहं िवंणु य ितषां रिवरं शुमान ् ।
मरीिचमर्रुतामिःम नक्षऽाणामहं शशी ॥१०-२१॥
वेदानां सामवेदोऽिःम दे वानामिःम वासवः ।
इिन्ियाणां मन ािःम भूतानामिःम चेतना ॥१०-२२॥
रुिाणां शंकर ािःम िव ेशो यक्षरक्षसाम ् ।
वसूनां पावक ािःम मेरुः िशख रणामहम ् ॥१०-२३॥
पुरोधसां च मुख्यं मां िवि पाथर् बृहःपितम ् ।
सेनानीनामहं ःकन्दः सरसामिःम सागरः ॥१०-२४॥
महष णां भृगरु हं िगरामःम्येकमक्षरम ् ।
यज्ञानां जपयज्ञोऽिःम ःथावराणां िहमालयः ॥१०-२५॥
अ त्थः सवर्वक्ष
ृ ाणां दे वष णां च नारदः ।
गन्धवार्णां िचऽरथः िस ानां किपलो मुिनः ॥१०-२६॥
उ चैःौवसम ानां िवि माममृतो वम ् ।
ऐरावतं गजेन्िाणां नराणां च नरािधपम ् ॥१०-२७॥
आयुधानामहं वळं धेनूनामिःम कामधुक् ।
ूजन ािःम कन्दपर्ः सपार्णामिःम वासुिकः ॥१०-२८॥

www.swargarohan.org
Bhagavad-Gita - 39 - ौीमद् भगवद् गीता

अनन्त ािःम नागानां वरुणो यादसामहम ् ।


िपतॄणामयर्मा चािःम यमः संयमतामहम ् ॥१०-२९॥
ू ाद ािःम दै त्यानां कालः कलयतामहम ् ।
मृगाणां च मृगेन्िोऽहं वैनतेय पिक्षणाम ् ॥१०-३०॥
पवनः पवतामिःम रामः श भृतामहम ् ।
झषाणां मकर ािःम ॐोतसामिःम जा वी ॥१०-३१॥
सगार्णामािदरन्त मध्यं चैवाहमजुन
र् ।
अध्यात्मिव ा िव ानां वादः ूवदतामहम ् ॥१०-३२॥
अक्षराणामकारोऽिःम न् ः सामािसकःय च ।
अहमेवाक्षयः कालो धाताहं िव तोमुखः ॥१०-३३॥
मृत्युः सवर्हर ाहमु व भिवंयताम ् ।
क ितर्ः ौीवार् च नारीणां ःमृितमधा धृितः क्षमा ॥१०-३४॥
बृहत्साम तथा साम्नां गायऽी छन्दसामहम ् ।
मासानां मागर्शीष ऽहमृतूनां कुसुमाकरः ॥१०-३५॥

ू ं छलयतामिःम तेजःतेजिःवनामहम ् ।
जयोऽिःम यवसायोऽिःम स वं स ववतामहम ् ॥१०-३६॥
वृंणीनां वासुदेवोऽिःम पा डवानां धनंजयः ।
मुनीनाम यहं यासः कवीनामुशना किवः ॥१०-३७॥
द डो दमयतामिःम नीितरिःम िजगीषताम ् ।
मौनं चैवािःम गु ानां ज्ञानं ज्ञानवतामहम ् ॥१०-३८॥
य चािप सवर्भत
ू ानां बीजं तदहमजुन
र् ।
न तदिःत िवना यत्ःयान्मया भूतं चराचरम ् ॥१०-३९॥
नान्तोऽिःत मम िद यानां िवभूतीनां परन्तप ।
एष तू े शतः ूो ो िवभूतेिवर्ःतरो मया ॥१०-४०॥
य ि भूितमत्स वं ौीमदिजर्
ू तमेव वा ।
त दे वावग छ त्वं मम तेज ऽशसंभवम ् ॥१०-४१॥
अथवा बहनै
ु तेन िकं ज्ञातेन तवाजुन
र् ।
िव याहिमदं कृ त्ःनमेकांशेन िःथतो जगत ् ॥१०-४२॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे िवभूितयोगो नाम दशमोऽध्यायः ॥ १० ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 40 - ौीमद् भगवद् गीता

एकादशोऽध्याय: िव रूपदशर्नयोग

अजुन
र् उवाच
मदनुमहाय परमं गु मध्यात्मसंिज्ञतम ् ।
य वयो ं वचःतेन मोहोऽयं िवगतो मम ॥११-१॥
भवा ययौ िह भूतानां ौुतौ िवःतरशो मया ।
त्व ः कमलपऽाक्ष माहात्म्यमिप चा ययम ् ॥११-२॥
एवमेत थात्थ त्वमात्मानं परमे र ।
ि ु िम छािम ते रूपमै रं पुरुषो म ॥११-३॥
मन्यसे यिद त छ यं मया ि ु िमित ूभो ।
योगे र ततो मे त्वं दशर्यात्मानम ययम ् ॥११-४॥
ौीभगवानुवाच
पँय मे पाथर् रूपािण शतशोऽथ सहॐशः ।
नानािवधािन िद यािन नानावणार्कृतीिन च ॥११-५॥
पँयािदत्यान्वसूुुिानि नौ मरुतःतथा ।
बहन्यदृ
ू पूवार्िण पँया यार्िण भारत ॥११-६॥
इहै कःथं जगत्कृ त्ःनं पँया सचराचरम ् ।
मम दे हे गुडाकेश य चान्यद् ि ु िम छिस ॥११-७॥
न तु मां श यसे ि ु मनेनैव ःवचक्षुषा ।
िद यं ददािम ते चक्षुः पँय मे योगमै रम ् ॥११-८॥
संजय उवाच
एवमु त्वा ततो राजन्महायोगे रो ह रः ।
दशर्यामास पाथार्य परमं रूपमै रम ् ॥११-९॥
अनेकव ऽनयनमनेका तदशर्
ु नम ् ।
अनेकिद याभरणं िद यानेको तायुधम ् ॥११-१०॥
िद यमा याम्बरधरं िद यगन्धानुलेपनम ् ।
सवार् यर्मयं दे वमनन्तं िव तोमुखम ् ॥११-११॥
िदिव सूयस
र् हॐःय भवे ग
ु पदित्थता
ु ।
यिद भाः सदृशी सा ःया ासःतःय महात्मनः ॥११-१२॥
तऽैकःथं जगत्कृ त्ःनं ूिवभ मनेकधा ।
अपँय े वदे वःय शरीरे पा डवःतदा ॥११-१३॥

www.swargarohan.org
Bhagavad-Gita - 41 - ौीमद् भगवद् गीता

ततः स िवःमयािव ो रोमा धनंजयः ।


ूणम्य िशरसा दे वं कृ ताञ्जिलरभाषत ॥११-१४॥
अजुन
र् उवाच
पँयािम दे वांःतव दे व दे हे सवाःतथा भूतिवशेषसंघान ् ।
ॄ ाणमीशं कमलासनःथ मृषीं सवार्नुरगां िद यान ् ॥११-१५॥
अनेक बाहदरव
ू ऽनेऽं पँयािम त्वां सवर्तोऽनन्तरूपम ् ।
नान्तं न मध्यं न पुनःतवािदं पँयािम िव े र िव रूप ॥११-१६॥
िकरीिटनं गिदनं चिबणं च तेजोरािशं सवर्तो दीि मन्तम ् ।
पँयािम त्वां दिनर्
ु रीआयं समन्ता ी ानलाकर् िु तमूमेयम ् ॥११-१७॥
त्वमक्षरं परमं वेिदत यं त्वमःय िव ःय परं िनधानम ् ।
त्वम ययः शा तधमर्गो ा सनातनःत्वं पुरुषो मतो मे ॥११-१८॥
अनािद मध्यान्तमनन्तवीयर्मनन्तबाहंु शिशसूयन
र् ेऽम ् ।
पँयािम त्वां दी हताशव
ु ऽंःवतेजसा िव िमदं तपन्तम ् ॥११-१९॥
ावापृिथ यो रदमन्तरं िह या ं त्वयैकेन िदश सवार्ः ।
दृं वा तं
ु रूपमुमं तवेदं लोकऽयं ू यिथतं महात्मन ् ॥११-२०॥
अमी िह त्वां सुरसंघा िवशिन्त केिच ीताः ूाञ्जलयो गृणिन्त ।
ःवःतीत्यु त्वा महिषर्िस संघाः ःतुविन्त त्वां ःतुितिभः पुंकलािभः ॥११-२१॥
रुिािदत्या वसवो ये च साध्या िव ेऽि नौ मरुत ोंमपा ।
गन्धवर् यक्षासुरिस संघा वीक्षन्ते त्वां िविःमता व
ै सव ॥११-२२॥
रूपं मह े बहव
ु ऽनेऽं महाबाहो बहबाहरुपादम
ु ू ् ।
बहदरं
ू बहदं
ु ाकरालं दृं वा लोकाः ू यिथताःतथाहम ् ॥११-२३॥
नभःःपृशं दी मनेकवण या ाननं दी िवशालनेऽम ् ।
दृं वा िह त्वां ू यिथतान्तरात्मा धृितं न िवन्दािम शमं च िवंणो ॥११-२४॥
दं ाकरालािन च ते मुखािन दृं वैव कालानलसिन्नभािन ।
िदशो न जाने न लभे च शमर् ूसीद दे वेश जगिन्नवास ॥११-२५॥
अमी च त्वां धृतरा ःय पुऽाः सव सहै वाविनपालसंघःै ।
भींमो िोणः सूतपुऽःतथासौ सहाःमदीयैरिप योधमुख्यैः ॥११-२६॥
व ऽािण ते त्वरमाणा िवशिन्त दं ाकरालािन भयानकािन ।
केिचि ल ना दशनान्तरे षु संदृँयन्ते चूिणर्तैरु मा गैः ॥११-२७॥
यथा नदीनां बहवोऽम्बुवेगाः समुिमेवािभमुखा िविन्त ।
तथा तवामी नरलोकवीरा िवशिन्त व ऽा यिभिव वलिन्त ॥११-२८॥
यथा ूदी ं वलनं पत गा िवशिन्त नाशाय समृ वेगाः ।

www.swargarohan.org
Bhagavad-Gita - 42 - ौीमद् भगवद् गीता

तथैव नाशाय िवशिन्त लोकाःतवािप व ऽािण समृ वेगाः ॥११-२९॥


लेिल से मसमानः समन्ता लोकान्सममान्वदनै वर्लि ः ।
तेजोिभरापूयर् जगत्सममं भासःतवोमाः ूतपिन्त िवंणो ॥११-३०॥
आख्यािह मे को भवानुमरूपो नमोऽःतु ते दे ववर ूसीद ।
िवज्ञातुिम छािम भवन्तमा ं न िह ूजानािम तव ूवृि म ् ॥११-३१॥
ौीभगवानुवाच
कालोऽिःम लोकक्षयकृ त्ूवृ ो लोकान्समाहतुिर् मह ूवृ ः ।
ऋतेऽिप त्वां न भिवंयिन्त सव येऽविःथताः ूत्यनीकेषु योधाः ॥११-३२॥
तःमा वमुि यशो लभःव िजत्वा शऽून ् भु आव रा यं समृ म ् ।
मयैवैते िनहताः पूवम
र् ेव िनिम माऽं भव स यसािचन ् ॥११-३३॥
िोणं च भींमं च जयिथं च कण तथान्यानिप योधवीरान ् ।
मया हतांःत्वं जिह मा यिथ ा युध्यःव जेतािस रणे सप ान ् ॥११-३४॥
संजय उवाच
एत त्वा वचनं केशवःय कृ ताञ्जिलवपमानः िकरीटी ।
नमःकृ त्वा भूय एवाह कृ ंणं सग दं भीतभीतः ूणम्य ॥११-३५॥
अजुन
र् उवाच
ःथाने षीकेश तव ूक त्यार् जगत्ू ंयत्यनुर यते च ।
रक्षांिस भीतािन िदशो िविन्त सव नमःयिन्त च िस संघाः ॥११-३६॥
कःमा च ते न नमेरन्महात्मन ् गरीयसे ॄ णोऽ यािदकऽ ।
अनन्त दे वेश जगिन्नवास त्वमक्षरं सदस त्परं यत ् ॥११-३७॥
त्वमािददे वः पुरुषः पुराणःत्वमःय िव ःय परं िनधानम ् ।
वे ािस वे ं च परं च धाम त्वया ततं िव मनन्तरूप ॥११-३८॥
वायुयम
र् ोऽि नवर्रुणः शशा कः ूजापितःत्वं ूिपतामह ।
नमो नमःतेऽःतु सहॐकृ त्वः पुन भूयोऽिप नमो नमःते ॥११-३९॥
नमः पुरःतादथ पृ तःते नमोऽःतु ते सवर्त एव सवर् ।
अनन्तवीयार्िमत िवबमःत्वं सव समा नोिष ततोऽिस सवर्ः ॥११-४०॥
सखेित मत्वा ूसभं यद ु ं हे कृ ंण हे यादव हे सखेित ।
अजानता मिहमानं तवेदं मया ूमादात्ूणयेन वािप ॥११-४१॥
य चावहासाथर्म सत्कृ तोऽिस िवहारश यासनभोजनेषु ।
एकोऽथवा य युत तत्समक्षं तत्क्षामये त्वामहमूमेयम ् ॥११-४२॥
िपतािस लोकःय चराचरःय त्वमःय पू य गुरुगर्रीयान ् ।
न त्वत्समोऽःत्य यिधकः कुतोऽन्यो लोकऽयेऽ यूितमूभाव ॥११-४३॥

www.swargarohan.org
Bhagavad-Gita - 43 - ौीमद् भगवद् गीता

तःमात्ूणम्य ूिणधाय कायं ूसादये त्वामहमीशमी यम ् ।


िपतेव पुऽःय सखेव सख्युः िूयः िूयायाहर् िस दे व ु ्
सोढम ॥११-४४॥
अदृ पूव िषतोऽिःम दृं वा भयेन च ू यिथतं मनो मे ।
तदे व मे दशर्य दे व रूपं ूसीद दे वेश जगिन्नवास ॥११-४५॥
िकरीिटनं गिदनं चबहःतिम छािम त्वां ि ु महं तथैव ।
तेनैव रूपेण चतुभज
ुर् ेन सहॐबाहो भव िव मूत ॥११-४६॥
ौीभगवानुवाच
मया ूसन्नेन तवाजुन
र् ेदं रूपं परं दिशर्तमात्मयोगात ् ।
तेजोमयं िव मनन्तमा ं यन्मे त्वदन्येन न दृ पूवम
र् ् ॥११-४७॥
न वेदयज्ञाध्ययनैनर् दानैनर् च िबयािभनर् तपोिभरुमैः ।
एवंरूपः श य अहं नृलोके ि ुं त्वदन्येन कुरुूवीर ॥११-४८॥
मा ते यथा मा च िवमूढभावो दृं वा रूपं घोरमीदृ मेदम ् ।
यपेतभीः ूीतमनाः पुनःत्वं तदे व मे रूपिमदं ूपँय ॥११-४९॥
संजय उवाच
इत्यजुन
र् ं वासुदेवःतथो त्वा ःवकं रूपं दशर्यामास भूयः ।
आ ासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुमह
र् ात्मा ॥११-५०॥
अजुन
र् उवाच
दृं वेदं मानुषं रूपं तव सौम्यं जनादर् न ।
इदानीमिःम संव ृ ः सचेताः ूकृ ितं गतः ॥११-५१॥
ौीभगवानुवाच
सुददर्ु शर्िमदं रूपं दृ वानिस यन्मम ।
दे वा अ यःय रूपःय िनत्यं दशर्नकाि क्षणः ॥११-५२॥

नाहं वेदैनर् तपसा न दानेन न चे यया ।


श य एवंिवधो ि ुं दृ वानिस मां यथा ॥११-५३॥
भ त्या त्वनन्यया श य अहमेवंिवधोऽजुन
र् ।
ज्ञातुं ि ुं च त वेन ूवे ु ं च परं तप ॥११-५४॥
मत्कमर्कृन्मत्परमो म ः स गविजर्तः ।
िनवरः सवर्भत
ू े षु यः स मामेित पा डव ॥११-५५॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे िव रूपदशर्नयोगो नामैकादशोऽध्यायः ॥ ११ ॥

www.swargarohan.org
Bhagavad-Gita - 44 - ौीमद् भगवद् गीता

ादशोऽध्याय: भि योग

अजुन
र् उवाच
एवं सततयु ा ये भ ाःत्वां पयुप
र् ासते ।
ये चा यक्षरम य ं तेषां के योगिव माः ॥१२-१॥
ौीभगवानुवाच
म यावेँय मनो ये मां िनत्ययु ा उपासते ।
ौ या परयोपेताःते मे यु तमा मताः ॥१२-२॥
ये त्वक्षरमिनदँयम य ं पयुप
र् ासते ।
सवर्ऽगमिचन्त्यं च कूटःथमचलं ीुवम ् ॥१२-३॥
संिनयम्येिन्ियमामं सवर्ऽ समबु यः ।
ते ूा नुविन्त मामेव सवर्भत
ू िहते रताः ॥१२-४॥
लेशोऽिधकतरःतेषाम य ास चेतसाम ् ।
अ य ा िह गितदर् ःु खं दे हवि रवा यते ॥१२-५॥
ये तु सवार्िण कमार्िण मिय संन्यःय मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥१२-६॥
तेषामहं समु तार् मृत्युसस
ं ारसागरात ् ।
भवािम निचरात्पाथर् म यावेिशतचेतसाम ् ॥१२-७॥
म येव मन आधत्ःव मिय बुि ं िनवेशय ।
िनविसंयिस म येव अत ऊध्व न संशयः ॥१२-८॥
अथ िच ं समाधातुं न श नोिष मिय िःथरम ् ।
अ यासयोगेन ततो मािम छा ुं धनंजय ॥१२-९॥
अ यासेऽ यसमथ ऽिस मत्कमर्परमो भव ।
मदथर्मिप कमार्िण कुवर्िन्सि मवा ःयिस ॥१२-१०॥
अथैतद यश ोऽिस कतु म ोगमािौतः ।
सवर्कमर्फलत्यागं ततः कुरु यतात्मवान ् ॥१२-११॥
ौेयो िह ज्ञानम यासा ज्ञाना ध्यानं िविशंयते ।
ध्यानात्कमर्फलत्यागःत्यागा छािन्तरनन्तरम ् ॥१२-१२॥
अ े ा सवर्भत
ू ानां मैऽः करुण एव च ।
िनमर्मो िनरहं कारः समदःखसु
ु खः क्षमी ॥१२-१३॥

www.swargarohan.org
Bhagavad-Gita - 45 - ौीमद् भगवद् गीता

संतु ः सततं योगी यतात्मा दृढिन यः ।


म यिपर्तमनोबुि य म ः स मे िूयः ॥१२-१४॥
यःमान्नोि जते लोको लोकान्नोि जते च यः ।
हषार्मषर्भयो े गम
ै ुर् ो यः स च मे िूयः ॥१२-१५॥
अनपेक्षः शुिचदर् क्ष उदासीनो गत यथः ।
सवार्रम्भप रत्यागी यो म ः स मे िूयः ॥१२-१६॥
यो न ंयित न ेि न शोचित न का क्षित ।
शुभाशुभप रत्यागी भि मान्यः स मे िूयः ॥१२-१७॥
समः शऽौ च िमऽे च तथा मानापमानयोः ।
शीतोंणसुखदःखे
ु षु समः स गिवविजर्तः ॥१२-१८॥
तु यिनन्दाःतुितम नी सन्तु ो येन केनिचत ् ।
अिनकेतः िःथरमितभर्ि मान्मे िूयो नरः ॥१२-१९॥
ये तु धम्यार्मत
ृ िमदं यथो ं पयुप
र् ासते ।
ौ धाना मत्परमा भ ाःतेऽतीव मे िूयाः ॥१२-२०॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे भि योगो नाम ादशोऽध्यायः ॥ १२ ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 46 - ौीमद् भगवद् गीता

ऽयोदशोऽध्याय: क्षेऽक्षेऽज्ञिवभागयोग

ौीभगवानुवाच
इदं शरीरं कौन्तेय क्षेऽिमत्यिभधीयते ।
एत ो वेि तं ूाहःु क्षेऽज्ञ इित ति दः ॥१३-१॥
क्षेऽज्ञं चािप मां िवि सवर्क्षेऽेषु भारत ।
क्षेऽक्षेऽज्ञयोज्ञार्नं य ज्ञानं मतं मम ॥१३-२॥
तत्क्षेऽं य च यादृ च यि का र यत यत ् ।
स च यो यत्ूभाव तत्समासेन मे शृणु ॥१३-३॥
ऋिषिभबर्हु धा गीतं छन्दोिभिवर्िवधैः पृथक् ।
ॄ सूऽपदै व
ै हे तुमि िवर्िनि तैः ॥१३-४॥
महाभूतान्यहं कारो बुि र य मेव च ।
इिन्ियािण दशैकं च पञ्च चेिन्ियगोचराः ॥१३-५॥
इ छा े षः सुखं दःखं
ु संघात ेतना धृितः ।
एतत्क्षेऽं समासेन सिवकारमुदा तम ् ॥१३-६॥
अमािनत्वमदिम्भत्वमिहं सा क्षािन्तराजर्वम ् ।
आचाय पासनं शौचं ःथैयम
र् ात्मिविनमहः ॥१३-७॥
इिन्ियाथषु वैरा यमनहं कार एव च ।
जन्ममृत्युजरा यािधदःखदोषानु
ु दशर्नम ् ॥१३-८॥
असि रनिभंव गः पुऽदारगृहािदषु ।
िनत्यं च समिच त्विम ािन ोपपि षु ॥१३-९॥
मिय चानन्ययोगेन भि र यिभचा रणी ।
िविव दे शसेिवत्वमरितजर्नसंसिद ॥१३-१०॥
अध्यात्मज्ञानिनत्यत्वं त वज्ञानाथर्दशर्नम ् ।
एत ज्ञानिमित ूो मज्ञानं यदतोऽन्यथा ॥१३-११॥
ज्ञेयं य त्ूवआयािम य ज्ञात्वामृतम ुते ।
अनािद मत्परं ॄ न स न्नासद ु यते ॥१३-१२॥
सवर्तः पािणपादं तत्सवर्तोऽिक्षिशरोमुखम ् ।
सवर्तः ौुितम लोके सवर्मावृत्य ित ित ॥१३-१३॥
सविन्ियगुणाभासं सविन्ियिवविजर्तम ् ।
अस ं सवर्भ ृ चैव िनगुण
र् ं गुणभो ृ च ॥१३-१४॥

www.swargarohan.org
Bhagavad-Gita - 47 - ौीमद् भगवद् गीता

बिहरन्त भूतानामचरं चरमेव च ।


सूआमत्वा दिवज्ञेयं दरःथं
ू चािन्तके च तत ् ॥१३-१५॥
अिवभ ं च भूतेषु िवभ िमव च िःथतम ् ।
भूतभतृर् च त ज्ञेयं मिसंणु ूभिवंणु च ॥१३-१६॥
योितषामिप त योितःतमसः परमु यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं िद सवर्ःय िवि तम ् ॥१३-१७॥
इित क्षेऽं तथा ज्ञानं ज्ञेयं चो ं समासतः ।
म एति ज्ञाय म ावायोपप ते ॥१३-१८॥
ूकृ ितं पुरुषं चैव िव ध्यनादी उभाविप ।
िवकारां गुणां ैव िवि ूकृ ितसंभवान ् ॥१३-१९॥
कायर्करणकतृत्र् वे हे तुः ूकृ ितरु यते ।
पुरुषः सुखदःखानां
ु भो ृ त्वे हे तुरु यते ॥१३-२०॥
पुरुषः ूकृ ितःथो िह भु े ूकृ ितजान्गुणान ् ।
कारणं गुणस गोऽःय सदस ोिनजन्मसु ॥१३-२१॥
उपि ानुमन्ता च भतार् भो ा महे रः ।
परमात्मेित चा यु ो दे हेऽिःमन्पुरुषः परः ॥१३-२२॥
य एवं वेि पुरुषं ूकृ ितं च गुणःै सह ।
सवर्था वतर्मानोऽिप न स भूयोऽिभजायते ॥१३-२३॥
ध्यानेनात्मिन पँयिन्त केिचदात्मानमात्मना ।
अन्ये सांख्येन योगेन कमर्योगेन चापरे ॥१३-२४॥
अन्ये त्वेवमजानन्तः ौुत्वान्ये य उपासते ।
तेऽिप चािततरन्त्येव मृत्युं ौुितपरायणाः ॥१३-२५॥
यावत्संजायते िकंिचत्स वं ःथावरज गमम ् ।
क्षेऽक्षेऽज्ञसंयोगा ि ि भरतषर्भ ॥१३-२६॥
समं सवषु भूतेषु ित न्तं परमे रम ् ।
िवनँयत्ःविवनँयन्तं यः पँयित स पँयित ॥१३-२७॥
समं पँयिन्ह सवर्ऽ समविःथतमी रम ् ।
न िहनःत्यात्मनात्मानं ततो याित परां गितम ् ॥१३-२८॥
ूकृ त्यैव च कमार्िण िबयमाणािन सवर्शः ।
यः पँयित तथात्मानमकतार्रं स पँयित ॥१३-२९॥
यदा भूतपृथ भावमेकःथमनुपँयित ।
तत एव च िवःतारं ॄ संप ते तदा ॥१३-३०॥

www.swargarohan.org
Bhagavad-Gita - 48 - ौीमद् भगवद् गीता

अनािदत्वािन्नगुण
र् त्वात्परमात्मायम ययः ।
शरीरःथोऽिप कौन्तेय न करोित न िल यते ॥१३-३१॥
यथा सवर्गतं सौआम्यादाकाशं नोपिल यते ।
सवर्ऽाविःथतो दे हे तथात्मा नोपिल यते ॥१३-३२॥
यथा ूकाशयत्येकः कृ त्ःनं लोकिममं रिवः ।
क्षेऽं क्षेऽी तथा कृ त्ःनं ूकाशयित भारत ॥१३-३३॥
क्षेऽक्षेऽज्ञयोरे वमन्तरं ज्ञानचक्षुषा ।
भूतूकृ ितमोक्षं च ये िवदयार्
ु िन्त ते परम ् ॥१३-३४॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे क्षेऽक्षेऽज्ञिवभागयोगो नाम ऽयोदशोऽध्यायः ॥ १३ ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 49 - ौीमद् भगवद् गीता

चतुदर्शोऽध्याय: गुणऽयिवभागयोग

ौीभगवानुवाच
परं भूयः ूवआयािम ज्ञानानां ज्ञानमु मम ् ।
य ज्ञात्वा मुनयः सव परां िसि िमतो गताः ॥१४-१॥
इदं ज्ञानमुपािौत्य मम साधम्यर्मागताः ।
सगऽिप नोपजायन्ते ूलये न यथिन्त च ॥१४-२॥
मम योिनमर्ह ॄ तिःमन्गभ दधाम्यहम ् ।
संभवः सवर्भत
ू ानां ततो भवित भारत ॥१४-३॥
सवर्योिनषु कौन्तेय मूतय
र् ः संभविन्त याः ।
तासां ॄ मह ोिनरहं बीजूदः िपता ॥१४-४॥
स वं रजःतम इित गुणाः ूकृ ितसंभवाः ।
िनबध्निन्त महाबाहो दे हे दे िहनम ययम ् ॥१४-५॥
तऽ स वं िनमर्लत्वात्ूकाशकमनामयम ् ।
सुखस गेन बध्नाित ज्ञानस गेन चानघ ॥१४-६॥
रजो रागात्मकं िवि तृंणास गसमु वम ् ।
तिन्नबध्नाित कौन्तेय कमर्स गेन दे िहनम ् ॥१४-७॥
तमःत्वज्ञानजं िवि मोहनं सवर्देिहनाम ् ।
ूमादालःयिनिािभःतिन्नबध्नाित भारत ॥१४-८॥
स वं सुखे संजयित रजः कमर्िण भारत ।
ज्ञानमावृत्य तु तमः ूमादे संजयत्युत ॥१४-९॥
रजःतम ािभभूय स वं भवित भारत ।
रजः स वं तम व
ै तमः स वं रजःतथा ॥१४-१०॥
सवर् ारे षु दे हेऽिःमन्ूकाश उपजायते ।
ज्ञानं यदा तदा िव ाि वृ ं स विमत्युत ॥१४-११॥
लोभः ूवृि रारम्भः कमर्णामशमः ःपृहा ।
रजःयेतािन जायन्ते िववृ े भरतषर्भ ॥१४-१२॥
अूकाशोऽूवृि ूमादो मोह एव च ।
तमःयेतािन जायन्ते िववृ े कुरुनन्दन ॥१४-१३॥
यदा स वे ूवृ े तु ूलयं याित दे हभृत ् ।
तदो मिवदां लोकानमलान्ूितप ते ॥१४-१४॥

www.swargarohan.org
Bhagavad-Gita - 50 - ौीमद् भगवद् गीता

रजिस ूलयं गत्वा कमर्सि गषु जायते ।


तथा ूलीनःतमिस मूढयोिनषु जायते ॥१४-१५॥
कमर्णः सुकृतःयाहःु साि वकं िनमर्लं फलम ् ।
रजसःतु फलं दःखमज्ञानं
ु तमसः फलम ् ॥१४-१६॥
स वात्संजायते ज्ञानं रजसो लोभ एव च ।
ूमादमोहौ तमसो भवतोऽज्ञानमेव च ॥१४-१७॥
ऊध्व ग छिन्त स वःथा मध्ये ित िन्त राजसाः ।
जघन्यगुणवृि ःथा अधो ग छिन्त तामसाः ॥१४-१८॥
नान्यं गुणे यः कतार्रं यदा ि ानुपँयित ।
गुणे य परं वेि म ावं सोऽिधग छित ॥१४-१९॥
गुणानेतानतीत्य ऽीन्दे ही दे हसमु वान ् ।
ु िवर्मु ोऽमृतम ुते
जन्ममृत्युजरादःखै ॥१४-२०॥
अजुन
र् उवाच
कैिलर् गै ीन्गुणानेतानतीतो भवित ूभो ।
िकमाचारः कथं चैतां ीन्गुणानितवतर्ते ॥१४-२१॥
ौीभगवानुवाच
ूकाशं च ूवृि ं च मोहमेव च पा डव ।
न ेि संूवृ ािन न िनवृ ािन का क्षित ॥१४-२२॥
उदासीनवदासीनो गुणय
ै न िवचा यते ।
गुणा वतर्न्त इत्येव योऽवित ित ने गते ॥१४-२३॥
समदःखसु
ु खः ःवःथः समलो ाँमकाञ्चनः ।
तु यिूयािूयो धीरःतु यिनन्दात्मसंःतुितः ॥१४-२४॥
मानापमानयोःतु यःतु यो िमऽा रपक्षयोः ।
सवार्रम्भप रत्यागी गुणातीतः स उ यते ॥१४-२५॥
मां च योऽ यिभचारे ण भि योगेन सेवते ।
स गुणान्समतीत्यैतान्ॄ भूयाय क पते ॥१४-२६॥
ॄ णो िह ूित ाहममृतःया ययःय च ।
शा तःय च धमर्ःय सुखःयैकािन्तकःय च ॥१४-२७॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे गुणऽयिवभागयोगो नाम चतुदर्शोऽध्यायः ॥१४॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 51 - ौीमद् भगवद् गीता

पञ्चदशोऽध्याय: पुरुषो मयोग

ौीभगवानुवाच
ऊध्वर्मल
ू मधःशाखम त्थं ूाहर
ु ययम ् ।
छन्दांिस यःय पणार्िन यःतं वेद स वेदिवत ् ॥१५-१॥
अध ोध्व ूसृताःतःय शाखा गुणूवृ ा िवषयूवालाः ।
अध मूलान्यनुसत
ं तािन कमार्नुबन्धीिन मनुंयलोके ॥१५-२॥
न रूपमःयेह तथोपल यते नान्तो न चािदनर् च संूित ा।
अ त्थमेनं सुिवरूढमूलमस गश ेण दृढे न िछ वा ॥१५-३॥
ततः पदं तत्प रमािगर्त यं यिःमन्गता न िनवतर्िन्त भूयः ।
तमेव चा ं पुरुषं ूप े यतः ूवृि ः ूसृता पुराणी ॥१५-४॥
िनमार्नमोहा िजतस गदोषा अध्यात्मिनत्या िविनवृ कामाः ।
न् ै िवर्मु ाः सुखदःखसं
ु ज्ञ-गर्
ै छन्त्यमूढाः पदम ययं तत ् ॥१५-५॥
न त ासयते सूय न शशा को न पावकः ।
य त्वा न िनवतर्न्ते त ाम परमं मम ॥१५-६॥
ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनःष ानीिन्ियािण ूकृ ितःथािन कषर्ित ॥१५-७॥
शरीरं यदवा नोित य चा युत्बामती रः ।
गृिहत्वैतािन संयाित वायुगन्
र् धािनवाशयात ् ॥१५-८॥
ौोऽं चक्षुः ःपशर्नं च रसनं याणमेव च ।
अिध ाय मन ायं िवषयानुपसेवते ॥१५-९॥
उत्बामन्तं िःथतं वािप भुञ्जानं वा गुणािन्वतम ् ।
िवमूढा नानुपँयिन्त पँयिन्त ज्ञानचक्षुषः ॥१५-१०॥
यतन्तो योिगन न
ै ं पँयन्त्यात्मन्यविःथतम ् ।
यतन्तोऽ यकृ तात्मानो नैनं पँयन्त्यचेतसः ॥१५-११॥
यदािदत्यगतं तेजो जग ासयतेऽिखलम ् ।
य चन्िमिस य चा नौ त ेजो िवि मामकम ् ॥१५-१२॥
गामािवँय च भूतािन धारयाम्यहमोजसा ।
पुंणािम चौषधीः सवार्ः सोमो भूत्वा रसात्मकः ॥१५-१३॥
अहं वै ानरो भूत्वा ूािणनां दे हमािौतः ।
ूाणापानसमायु ः पचाम्यन्नं चतुिवर्धम ् ॥१५-१४॥

www.swargarohan.org
Bhagavad-Gita - 52 - ौीमद् भगवद् गीता

सवर्ःय चाहं िद संिनिव ो, म ः ःमृितज्ञार्नमपोहनं च ।


वेदै सवरहमेव वे ो, वेदान्तकृ े दिवदे व चाहम ् ॥१५-१५॥
ािवमौ पुरुषौ लोके क्षर ाक्षर एव च ।
क्षरः सवार्िण भूतािन कूटःथोऽक्षर उ यते ॥१५-१६॥
उ मः पुरुषःत्वन्यः परमात्मेत्युदा तः ।
यो लोकऽयमािवँय िबभत्यर् यय ई रः ॥१५-१७॥
यःमात्क्षरमतीतोऽहमक्षरादिप चो मः ।
अतोऽिःम लोके वेदे च ूिथतः पुरुषो मः ॥१५-१८॥
यो मामेवमसंमढ
ू ो जानाित पुरुषो मम ् ।
स सवर्िव जित मां सवर्भावेन भारत ॥१५-१९॥
इित गु तमं शा िमदमु ं मयानघ ।
एतद्बु ध्वा बुि मान्ःयात्कृ तकृ त्य भारत ॥१५-२०॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे पुरुषो मयोगो नाम पञ्चदशोऽध्यायः ॥ १५ ॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 53 - ौीमद् भगवद् गीता

षोडशोऽध्याय: दै वासुरसंपि भागयोग

ौीभगवानुवाच
अभयं स वसंशुि ज्ञार्नयोग यविःथितः ।
दानं दम यज्ञ ःवाध्यायःतप आजर्वम ् ॥१६-१॥
अिहं सा सत्यमबोधःत्यागः शािन्तरपैशुनम ् ।
दया भूतेंवलोलु वं मादर् वं ॑ीरचापलम ् ॥१६-२॥
तेजः क्षमा धृितः शौचमिोहो नाितमािनता ।
भविन्त संपदं दै वीमिभजातःय भारत ॥१६-३॥
दम्भो दप ऽिभमान बोधः पारुंयमेव च ।
अज्ञानं चािभजातःय पाथर् संपदमासुरीम ् ॥१६-४॥
दै वी संपि मोक्षाय िनबन्धायासुरी मता ।
मा शुचः संपदं दै वीमिभजातोऽिस पा डव ॥१६-५॥
ौ भूतसग लोकेऽिःमन्दै व आसुर एव च ।
दै वो िवःतरशः ूो आसुरं पाथर् मे शृणु ॥१६-६॥
ूवृि ं च िनवृि ं च जना न िवदरासु
ु राः ।
न शौचं नािप चाचारो न सत्यं तेषु िव ते ॥१६-७॥
असत्यमूित ं ते जगदाहरनी
ु रम ् ।
अपरःपरसंभत
ू ं िकमन्यत्कामहै तुकम ् ॥१६-८॥
एतां दृि मव य न ात्मानोऽ पबु यः ।
ूभवन्त्युमकमार्णः क्षयाय जगतोऽिहताः ॥१६-९॥
काममािौत्य दंपू
ु रं दम्भमानमदािन्वताः ।
मोहाद्गृहीत्वास माहान्ूवतर्न्तेऽशुिचोताः ॥१६-१०॥
िचन्तामप रमेयां च ूलयान्तामुपािौताः ।
कामोपभोगपरमा एताविदित िनि ताः ॥१६-११॥
आशापाशशतैबर् ाः कामबोधपरायणाः ।
ईहन्ते कामभोगाथर्मन्यायेनाथर्सञ्चयान ् ॥१६-१२॥
इदम मया ल धिममं ूा ःये मनोरथम ् ।
इदमःतीदमिप मे भिवंयित पुनधर्नम ् ॥१६-१३॥
असौ मया हतः शऽुहर्िनंये चापरानिप ।
ई रोऽहमहं भोगी िस ोऽहं बलवान्सुखी ॥१६-१४॥

www.swargarohan.org
Bhagavad-Gita - 54 - ौीमद् भगवद् गीता

आ योऽिभजनवानिःम कोऽन्योऽिःत सदृशो मया ।


यआये दाःयािम मोिदंय इत्यज्ञानिवमोिहताः ॥१६-१५॥
अनेकिच िवॅान्ता मोहजालसमावृताः ।
ूस ाः कामभोगेषु पतिन्त नरकेऽशुचौ ॥१६-१६॥
आत्मसंभािवताः ःत धा धनमानमदािन्वताः ।
यजन्ते नामयज्ञैःते दम्भेनािविधपूवक
र् म ् ॥१६-१७॥
अहं कारं बलं दप कामं बोधं च संिौताः ।
मामात्मपरदे हेषु ूि षन्तोऽ यसूयकाः ॥१६-१८॥
तानहं ि षतः बुरान्संसारे षु नराधमान ् ।
िक्षपाम्यजॐमशुभानासुरींवेव योिनषु ॥१६-१९॥
आसुरीं योिनमापन्ना मूढा जन्मिन जन्मिन ।
मामूा यैव कौन्तेय ततो यान्त्यधमां गितम ् ॥१६-२०॥
िऽिवधं नरकःयेदं ारं नाशनमात्मनः ।
कामः बोधःतथा लोभःतःमादे तत्ऽयं त्यजेत ् ॥१६-२१॥
एतैिवर्मु ः कौन्तेय तमो ारै ि िभनर्रः ।
आचरत्यात्मनः ौेयःततो याित परां गितम ् ॥१६-२२॥
यः शा िविधमुत्सृ य वतर्ते कामकारतः ।
न स िसि मवा नोित न सुखं न परां गितम ् ॥१६-२३॥
तःमा छा ं ूमाणं ते कायार्कायर् यविःथतौ ।
ज्ञात्वा शा िवधानो ं कमर् कतुिर् महाहर् िस ॥१६-२४॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे दै वासुरसंपि भागयोगो नाम षोडशोऽध्यायः ॥१६॥

* * * * *

www.swargarohan.org
Bhagavad-Gita - 55 - ौीमद् भगवद् गीता

स दशोऽध्याय: ौ ाऽयिवभागयोग

अजुन
र् उवाच
ये शा िविधमुत्सृ य यजन्ते ौ यािन्वताः ।
तेषां िन ा तु का कृ ंण स वमाहो रजःतमः ॥१७-१॥
ौीभगवानुवाच
िऽिवधा भवित ौ ा दे िहनां सा ःवभावजा ।
साि वक राजसी चैव तामसी चेित तां शृणु ॥१७-२॥
स वानुरूपा सवर्ःय ौ ा भवित भारत ।
ौ ामयोऽयं पुरुषो यो य ल ः स एव सः ॥१७-३॥
यजन्ते साि वका दे वान्यक्षरक्षांिस राजसाः ।
ूेतान्भूतगणां ान्ये यजन्ते तामसा जनाः ॥१७-४॥
अशा िविहतं घोरं त यन्ते ये तपो जनाः ।
दम्भाहं कारसंयु ाः कामरागबलािन्वताः ॥१७-५॥
कषर्यन्तः शरीरःथं भूतमाममचेतसः ।
मां चैवान्तःशरीरःथं तािन्व ध्यासुरिन यान ् ॥१७-६॥
आहारःत्विप सवर्ःय िऽिवधो भवित िूयः ।
यज्ञःतपःतथा दानं तेषां भेदिममं शृणु ॥१७-७॥
आयुःस वबलारो य सुखूीितिववधर्नाः ।
रःयाः िःन धाः िःथरा ा आहाराः साि वक िूयाः॥१७-८॥
क वम्ललवणात्युंण तीआणरूक्षिवदािहनः ।
आहारा राजसःये ा दःखशोकामयूदाः
ु ॥१७-९॥
यातयामं गतरसं पूित पयुिर् षतं च यत ् ।
उि छ मिप चामेध्यं भोजनं तामसिूयम ् ॥१७-१०॥
अफलाकाि क्षिभयर्ज्ञो िविधदृ ो य इ यते ।
य यमेवेित मनः समाधाय स साि वकः ॥१७-११॥
अिभसंधाय तु फलं दम्भाथर्मिप चैव यत ् ।
इ यते भरतौे तं यज्ञं िवि राजसम ् ॥१७-१२॥
िविधहीनमसृ ान्नं मन्ऽहीनमदिक्षणम ् ।
ौ ािवरिहतं यज्ञं तामसं प रचक्षते ॥१७-१३॥

www.swargarohan.org
Bhagavad-Gita - 56 - ौीमद् भगवद् गीता

दे वि जगुरुूाज्ञपूजनं शौचमाजर्वम ् ।
ॄ चयर्मिहं सा च शारीरं तप उ यते ॥१७-१४॥
अनु े गकरं वा यं सत्यं िूयिहतं च यत ् ।
ःवाध्याया यसनं चैव वा यं तप उ यते ॥१७-१५॥
मनः ूसादः सौम्यत्वं मौनमात्मिविनमहः ।
भावसंशुि रत्येत पो मानसमु यते ॥१७-१६॥
ौ या परया त ं तपःतित्ऽिवधं नरै ः ।
अफलाकाि क्षिभयुर् ै ः साि वकं प रचक्षते ॥१७-१७॥
सत्कारमानपूजाथ तपो दम्भेन चैव यत ् ।
िबयते तिदह ूो ं राजसं चलमीुवम ् ॥१७-१८॥
मूढमाहे णात्मनो यत्पीडया िबयते तपः ।
परःयोत्सादनाथ वा त ामसमुदा तम ् ॥१७-१९॥
दात यिमित य ानं दीयतेऽनुपका रणे ।
दे शे काले च पाऽे च त ानं साि वकं ःमृतम ् ॥१७-२०॥
य ु ूत्युपकाराथ फलमुि ँय वा पुनः ।
दीयते च प रि ल ं त ानं राजसं ःमृतम ् ॥१७-२१॥
अदे शकाले य ानमपाऽे य दीयते ।
असत्कृ तमवज्ञातं त ामसमुदा तम ् ॥१७-२२॥
ॐतत्सिदित िनदशो ॄ णि िवधः ःमृतः ।
ॄा णाःतेन वेदा यज्ञा िविहताः पुरा ॥१७-२३॥
तःमादोिमत्युदा त्य यज्ञदानतपःिबयाः ।
ूवतर्न्ते िवधानो ाः सततं ॄ वािदनाम ् ॥१७-२४॥
तिदत्यनिभसन्धाय फलं यज्ञतपःिबयाः ।
दानिबया िविवधाः िबयन्ते मोक्षकाि क्षिभः ॥१७-२५॥
स ावे साधुभावे च सिदत्येतत्ूयु यते ।
ूशःते कमर्िण तथा स छ दः पाथर् यु यते ॥१७-२६॥
यज्ञे तपिस दाने च िःथितः सिदित चो यते ।
कमर् चैव तदथ यं सिदत्येवािभधीयते ॥१७-२७॥
अौ या हतं
ु द ं तपःत ं कृ तं च यत ् ।
असिदत्यु यते पाथर् न च तत्ूेत्य नो इह ॥१७-२८॥
ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े
ौीकृ ंणाजुन
र् संवादे ौ ाऽयिवभागयोगो नाम स दशोऽध्यायः ॥१७॥

www.swargarohan.org
Bhagavad-Gita - 57 - ौीमद् भगवद् गीता

अ ादशोऽध्याय: मोक्षसंन्यासयोग

अजुन
र् उवाच
संन्यासःय महाबाहो त विम छािम वेिदतुम ् ।
त्यागःय च षीकेश पृथ केिशिनषूदन ॥१८-१॥
ौीभगवानुवाच
काम्यानां कमर्णां न्यासं संन्यासं कवयो िवदःु ।
सवर्कमर्फलत्यागं ूाहःत्यागं
ु िवचक्षणाः ॥१८-२॥
त्या यं दोषविदत्येके कमर् ूाहमर्
ु नीिषणः ।
यज्ञदानतपःकमर् न त्या यिमित चापरे ॥१८-३॥
िन यं शृणु मे तऽ त्यागे भरतस म ।
त्यागो िह पुरुष याय िऽिवधः संूक ितर्तः ॥१८-४॥
यज्ञदानतपःकमर् न त्या यं कायर्मेव तत ् ।
यज्ञो दानं तप व
ै पावनािन मनीिषणाम ् ॥१८-५॥
एतान्यिप तु कमार्िण स गं त्य त्वा फलािन च ।
कतर् यानीित मे पाथर् िनि तं मतमु मम ् ॥१८-६॥
िनयतःय तु संन्यासः कमर्णो नोपप ते ।
मोहा ःय प रत्यागःतामसः प रक ितर्तः ॥१८-७॥
दःखिमत्ये
ु व यत्कमर् काय लेशभया यजेत ् ।
स कृ त्वा राजसं त्यागं नैव त्यागफलं लभेत ् ॥१८-८॥
कायर्िमत्येव यत्कमर् िनयतं िबयतेऽजुन
र् ।
स गं त्य त्वा फलं चैव स त्यागः साि वको मतः ॥१८-९॥
न े ं यकुशलं कमर् कुशले नानुष जते ।
त्यागी स वसमािव ो मेधावी िछन्नसंशयः ॥१८-१०॥
न िह दे हभृता श यं त्य ुं कमार् यशेषतः ।
यःतु कमर्फलत्यागी स त्यागीत्यिभधीयते ॥१८-११॥
अिन िम ं िमौं च िऽिवधं कमर्णः फलम ् ।
भवत्यत्यािगनां ूेत्य न तु संन्यािसनां विचत ् ॥१८-१२॥
पञ्चैतािन महाबाहो कारणािन िनबोध मे ।
सांख्ये कृ तान्ते ूो ािन िस ये सवर्कमर्णाम ् ॥१८-१३॥

www.swargarohan.org
Bhagavad-Gita - 58 - ौीमद् भगवद् गीता

अिध ानं तथा कतार् करणं च पृथि वधम ् ।


िविवधा पृथ चे ा दै वं चैवाऽ पञ्चमम ् ॥१८-१४॥
शरीरवा मनोिभयर्त्कमर् ूारभते नरः ।
न्या यं वा िवपरीतं वा पञ्चैते तःय हे तवः ॥१८-१५॥
तऽैवं सित कतार्रमात्मानं केवलं तु यः ।
पँयत्यकृ तबुि त्वान्न स पँयित दमर्
ु ितः ॥१८-१६॥
यःय नाहं कृतो भावो बुि यर्ःय न िल यते ।
हत्वािप स इमाँ लोकान्न हिन्त न िनबध्यते ॥१८-१७॥
ज्ञानं ज्ञेयं प रज्ञाता िऽिवधा कमर्चोदना ।
करणं कमर् कतित िऽिवधः कमर्सम
ं हः ॥१८-१८॥
ज्ञानं कमर् च कतार् च िऽधैव गुणभेदतः ।
ूो यते गुणसंख्याने ृ
यथाव छणु तान्यिप ॥१८-१९॥
सवर्भत
ू े षु येनैकं भावम ययमीक्षते ।
अिवभ ं िवभ े षु त ज्ञानं िवि साि वकम ् ॥१८-२०॥
पृथ त्वेन तु य ज्ञानं नानाभावान्पृथि वधान ् ।
वेि सवषु भूतेषु त ज्ञानं िवि राजसम ् ॥१८-२१॥
य ु कृ त्ःनवदे किःमन्काय स महै तुकम ् ।
अत वाथर्वद पं च त ामसमुदा तम ् ॥१८-२२॥
िनयतं स गरिहतमराग े षतः कृ तम ् ।
अफलूे सुना कमर् य त्साि वकमु यते ॥१८-२३॥
य ु कामे सुना कमर् साहं कारे ण वा पुनः ।
िबयते बहलायासं
ु तिाजसमुदा तम ् ॥१८-२४॥
अनुबन्धं क्षयं िहं सामनवेआय च पौरुषम ् ।
मोहादार यते कमर् य ामसमु यते ॥१८-२५॥
मु स गोऽनहं वादी धृत्युत्साहसमिन्वतः ।
िस ध्यिस ध्योिनर्िवर्कारः कतार् साि वक उ यते ॥१८-२६॥
रागी कमर्फलूे सुलुर् धो िहं सात्मकोऽशुिचः ।
हषर्शोकािन्वतः कतार् राजसः प रक ितर्तः ॥१८-२७॥
अयु ः ूाकृ तः ःत धः शठो नैंकृ ितकोऽलसः ।
िवषादी दीघर्सऽ
ू ी च कतार् तामस उ यते ॥१८-२८॥
बु े भदं धृते व
ै गुणति िवधं शृणु ।
ूो यमानमशेषेण पृथ त्वेन धनंजय ॥१८-२९॥

www.swargarohan.org
Bhagavad-Gita - 59 - ौीमद् भगवद् गीता

ूवृि ं च िनवृि ं च कायार्काय भयाभये ।


बन्धं मोक्षं च या वेि बुि ः सा पाथर् साि वक ॥१८-३०॥
यया धमर्मधम च काय चाकायर्मेव च ।
अयथावत्ूजानाित बुि ः सा पाथर् राजसी ॥१८-३१॥
अधम धमर्िमित या मन्यते तमसावृता ।
सवार्थार्िन्वपरीतां बुि ः सा पाथर् तामसी ॥१८-३२॥
धृत्या यया धारयते मनःूाणेिन्ियिबयाः ।
योगेना यिभचा र या धृितः सा पाथर् साि वक ॥१८-३३॥
यया तु धमर्कामाथार्न्धृत्या धारयतेऽजुन
र् ।
ूस गेन फलाका क्षी धृितः सा पाथर् राजसी ॥१८-३४॥
यया ःव नं भयं शोकं िवषादं मदमेव च ।
न िवमुञ्चित दमधा
ु धृितः सा पाथर् तामसी ॥१८-३५॥
सुखं ित्वदानीं िऽिवधं शृणु मे भरतषर्भ ।
अ यासािमते यऽ दःखान्तं
ु च िनग छित ॥१८-३६॥
य दमे िवषिमव प रणामेऽमृतोपमम ् ।
तत्सुखं साि वकं ूो मात्मबुि ूसादजम ् ॥१८-३७॥
िवषयेिन्ियसंयोगा दमेऽमृतोपमम ् ।
प रणामे िवषिमव तत्सुखं राजसं ःमृतम ् ॥१८-३८॥
यदमे चानुबन्धे च सुखं मोहनमात्मनः ।
िनिालःयूमादोत्थं त ामसमुदा तम ् ॥१८-३९॥
न तदिःत पृिथ यां वा िदिव दे वेषु वा पुनः ।
स वं ूकृ ितजैमुर् ं यदे िभः ःयाित्ऽिभगुण
र् ःै ॥१८-४०॥
ॄा णक्षिऽयिवशां शूिाणां च परन्तप ।
कमार्िण ूिवभ ािन ःवभावूभवैगण
ुर् ःै ॥१८-४१॥
शमो दमःतपः शौचं क्षािन्तराजर्वमेव च ।
ज्ञानं िवज्ञानमािःत यं ॄ कमर् ःवभावजम ् ॥१८-४२॥
शौय तेजो धृितदार्आयं यु े चा यपलायनम ् ।
दानमी रभाव क्षाऽं कमर् ःवभावजम ् ॥१८-४३॥
कृ िषगौरआयवािण यं वैँयकमर् ःवभावजम ् ।
प रचयार्त्मकं कमर् शूिःयािप ःवभावजम ् ॥१८-४४॥
ःवे ःवे कमर् यिभरतः संिसि ं लभते नरः ।
ःवकमर्िनरतः िसि ं यथा िवन्दित ृ
त छणु ॥१८-४५॥

www.swargarohan.org
Bhagavad-Gita - 60 - ौीमद् भगवद् गीता

यतः ूवृि भूत


र् ानां येन सवर्िमदं ततम ् ।
ःवकमर्णा तम य यर् िसि ं िवन्दित मानवः ॥१८-४६॥
ौेयान्ःवधम िवगुणः परधमार्त्ःवनुि तात ् ।
ःवभाविनयतं कमर् कुवर्न्ना नोित िकि बषम ् ॥१८-४७॥
सहजं कमर् कौन्तेय सदोषमिप न त्यजेत ् ।
सवार्रम्भा िह दोषेण धूमेनाि न रवावृताः ॥१८-४८॥
अस बुि ः सवर्ऽ िजतात्मा िवगतःपृहः ।
नैंकम्यर्िसि ं परमां संन्यासेनािधग छित ॥१८-४९॥
िसि ं ूा ो यथा ॄ तथा नोित िनबोध मे ।
समासेनैव कौन्तेय िन ा ज्ञानःय या परा ॥१८-५०॥
बु ध्या िवशु ध्या यु ो धृत्यात्मानं िनयम्य च ।
श दादीिन्वषयांःत्य त्वा राग े षौ युदःय च ॥१८-५१॥
िविव सेवी ल वाशी यतवा कायमानसः ।
ध्यानयोगपरो िनत्यं वैरा यं समुपािौतः ॥१८-५२॥
अहं कारं बलं दप कामं बोधं प रमहम ् ।
िवमु य िनमर्मः शान्तो ॄ भूयाय क पते ॥१८-५३॥
ॄ भूतः ूसन्नात्मा न शोचित न का क्षित ।
समः सवषु भूतेषु म ि ं लभते पराम ् ॥१८-५४॥
भ त्या मामिभजानाित यावान्य ािःम त वतः ।
ततो मां त वतो ज्ञात्वा िवशते तदनन्तरम ् ॥१८-५५॥
सवर्कमार् यिप सदा कुवार्णो म यपाौयः ।
मत्ूसादादवा नोित शा तं पदम ययम ् ॥१८-५६॥
चेतसा सवर्कमार्िण मिय संन्यःय मत्परः ।
बुि योगमुपािौत्य मि च ः सततं भव ॥१८-५७॥
मि च ः सवर्दगार्
ु िण मत्ूसादा रंयिस ।
अथ चे वमहं कारान्न ौोंयिस िवन आयिस ॥१८-५८॥
यदहं कारमािौत्य न योत्ःय इित मन्यसे ।
िम यैष यवसायःते ूकृ ितःत्वां िनयोआयित ॥१८-५९॥
ःवभावजेन कौन्तेय िनब ः ःवेन कमर्णा ।
कतु ने छिस यन्मोहात्क रंयःयवशोऽिप तत ् ॥१८-६०॥
ई रः सवर्भत
ू ानां े शेऽजुन
र् ित ित ।
ॅामयन्सवर्भत
ू ािन यन्ऽारूढािन मायया ॥१८-६१॥

www.swargarohan.org
Bhagavad-Gita - 61 - ौीमद् भगवद् गीता

तमेव शरणं ग छ सवर्भावेन भारत ।


तत्ूसादात्परां शािन्तं ःथानं ूा ःयिस शा तम ् ॥१८-६२॥
इित ते ज्ञानमाख्यातं गु ाद्गु तरं मया ।
िवमृँयैतदशेषेण यथे छिस तथा कुरु ॥१८-६३॥
सवर्गु तमं भूयः शृणु मे परमं वचः ।
इ ोऽिस मे दृढिमित ततो वआयािम ते िहतम ् ॥१८-६४॥
मन्मना भव म ो म ाजी मां नमःकुरु ।
मामेवैंयिस सत्यं ते ूितजाने िूयोऽिस मे ॥१८-६५॥
सवर्धमार्न्प रत्य य मामेकं शरणं ोज ।
अहं त्वां सवर्पापे यो मोक्षियंयािम मा शुचः ॥१८-६६॥
इदं ते नातपःकाय नाभ ाय कदाचन ।
न चाशुौष
ू वे वा यं न च मां योऽ यसूयित ॥१८-६७॥
य इमं परमं गु ं म े ंविभधाःयित ।
भि ं मिय परां कृ त्वा मामेवैंयत्यसंशयः ॥१८-६८॥
न च तःमान्मनुंयेषु कि न्मे िूयकृ मः ।
भिवता न च मे तःमादन्यः िूयतरो भुिव ॥१८-६९॥
अध्येंयते च य इमं धम्य संवादमावयोः ।
ज्ञानयज्ञेन तेनाहिम ः ःयािमित मे मितः ॥१८-७०॥
ौ ावाननसूय शृणय
ु ादिप यो नरः ।
सोऽिप मु ः शुभाँ लोकान्ूा नुयात्पु यकमर्णाम ् ॥१८-७१॥
कि चदे त तं पाथर् त्वयैकामेण चेतसा ।
कि चदज्ञानसंमोहः ून ःते धनंजय ॥१८-७२॥
अजुन
र् उवाच
न ो मोहः ःमृितलर् धा त्वत्ूसादान्मया युत ।
िःथतोऽिःम गतसन्दे हः क रंये वचनं तव ॥१८-७३॥
संजय उवाच
इत्यहं वासुदेवःय पाथर्ःय च महात्मनः ।
संवादिमममौौषम तं
ु रोमहषर्णम ् ॥१८-७४॥
यासूसादा तवानेत ु महं परम ् ।
योगं योगे रात्कृ ंणात्साक्षात्कथयतः ःवयम ् ॥१८-७५॥
राजन्संःमृत्य संःमृत्य संवादिममम तम
ु ् ।
केशवाजुन
र् योः पु यं ंयािम च मुहु मुह
र् ु ः ॥१८-७६॥

www.swargarohan.org
Bhagavad-Gita - 62 - ौीमद् भगवद् गीता

त च संःमृत्य संःमृत्य रूपमत्य तं


ु हरे ः ।
िवःमयो मे महान ् राजन् ंयािम च पुनः पुनः ॥१८-७७॥
यऽ योगे रः कृ ंणो यऽ पाथ धनुधरर् ः ।
तऽ ौीिवर्जयो भूितीुव
र् ा नीितमर्ितमर्म ॥१८-७८॥

ॐ तत्सिदित ौीम गव ीतासूपिनषत्सु ॄ िव ायां योगशा े


ौीकृ ंणाजुन
र् संवादे मोक्षसंन्यासयोगो नामा ादशोऽध्यायः ॥१८॥

* * * * *

www.swargarohan.org

You might also like