You are on page 1of 6

परातरग्निं परातरिन्द्रं हवामहे परातर्मित्रावरुणाप्रातरश्विना |


परातर्भगं पूषणं बरह्मणस पतिं परातः सोममुत रुद्रं हुवेम ||
परातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता |
आध्रश्चिद यं मन्यमानस्तरु श्चिद राजा चिद यं भगं भक्षीत्याह ||
भग परणेतर्भग सत्यराधो भगेमां धियमुदवा ददन नः |
भग पर णो जनय गोभिरश्वैर्भग पर नर्भिर्न्र्वन्तः सयाम ||
उतेदानीं भगवन्तः सयामोत परपित्व उत मध्ये अह्नाम |
उतोदिता मघवन सूर्यस्य वयं दे वानां सुमतौ सयाम ||
भग एव भगवानस्तु दे वास्तेन वयं भगवन्तः सयाम |
तं तवा भग सर्व इज्जोहवीति स नो भग परु े ता भवेह ||
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय |
अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ||
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमछ
ु न्तु भद्राः |
घर्तं दह
ु ाना विश्वतः परपीता यूयं पात ... ||
ऊँ प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना । प्रातर्भगं पष
ू णं ब्रह्मणस्पतिं
प्रातस्सोममत
ु रुद्रँ हुवेम ॥1॥

प्रातर्जितं भगमुग्रँ हुवेम वयं पुत्रमदितेर्यो विधर्ता । आद्ध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यंभगं


भक्षीत्याह॥2॥

भग प्रणेतर्भगसत्यराधो भगेमां धियमुदवददन्नः। भगप्रणो जनय गोभि-रश्वैर्भगप्रनभि


ृ -र्नृवन्तस्स्याम ॥
3॥

उतेदानीं भगवन्तस्यामोत प्रपित्व उत मध्ये अह्नाम ्। उतोदिता मघवन ् सर्य


ू स्य वयं दे वानाँ सम
ु तौ
स्याम ॥4॥

भग एव भगवाँअस्तु दे वास्तेन वयं भगवन्तस्स्याम। तं त्वा भग सर्व इज्जोहवीमि सनो भग पुर एता
भवेह॥5॥

समध्वरायोषसोऽनमन्त दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगन्नो रथमिवाश्वावाजिन


आवहन्तु॥6॥

अश्वावतीर्गोमतीर्नउषासो वीरवतीस्सदमच्
ु छन्तु भद्राः। घत
ृ ं दह
ु ाना विश्वतः प्रपीनायय
ू ं पात
स्वस्तिभिस्सदा नः॥7॥
ऊँ प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना ।

प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातस्सोममुत रुद्रँ हुवेम ॥१॥

प्रातर्जितं भगमुग्रँ हुवेम वयं पुत्रमदितेर्यो विधर्ता ।

आद्ध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यंभगं भक्षीत्याह॥२॥

भग प्रणेतर्भगसत्यराधो भगेमां धियमद


ु वददन्नः।

भगप्रणो जनय गोभि-रश्वैर्भगप्रनभि


ृ -र्नृवन्तस्स्याम ॥३॥

उतेदानीं भगवन्तस्यामोत प्रपित्व उत मध्ये अह्नाम ्।

उतोदिता मघवन ् सूर्यस्य वयं दे वानाँ सुमतौ स्याम ॥४॥

भग एव भगवाँ अस्तु दे वास्तेन वयं भगवन्तस्स्याम।

तं त्वा भग सर्व इज्जोहवीमि सनो भग परु एता भवेह॥५॥

समध्वरायोषसोऽनमन्त दधिक्रावेव शच
ु ये पदाय।

अर्वाचीनं वसुविदं भगन्नो रथमिवाश्वावाजिन आवहन्तु॥६॥

अश्वावतीर्गोमतीर्नउषासो वीरवतीस्सदमुच्छन्तु भद्राः।

घत
ृ ं दह
ु ाना विश्वतः प्रपीनायूयं पात स्वस्तिभिस्सदा नः॥७॥

यो माऽग्नेभागिनँ सन्तमथाभागं चिकीर्षति।

अभागमग्ने तं कुरु मामग्ने भागिनं कुरु ॥८॥

भाग्यसूक्तम्
ऊँ प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातस्सोममुत रुद्रँ हुवेम ॥१॥
प्रातर्जितं भगमुग्रँ हुवेम वयं पुत्रमदितेर्यो विधर्ता । आद्ध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यंभगं भक्षीत्याह॥२॥
भग प्रणेतर्भगसत्यराधो भगेमां धियमुदवददन्नः। भगप्रणो जनय गोभि-रश्वैर्भगप्रनृभि-र्नृवन्तस्स्याम ॥३॥
उतेदानीं भगवन्तस्यामोत प्रपित्व उत मध्ये अह्नाम्। उतोदिता मघवन् सूर्यस्य वयं देवानाँ सुमतौ स्याम ॥४॥
भग एव भगवाँ अस्तु देवास्तेन वयं भगवन्तस्स्याम। तं त्वा भग सर्व इज्जोहवीमि सनो भग पुर एता भवेह॥५॥
समध्वरायोषसोऽनमन्त दधिक्रावेव शुचये पदाय। अर्वाचीनं वसुविदं भगन्नो रथमिवाश्वावाजिन आवहन्तु॥६॥
अश्वावतीर्गोमतीर्नउषासो वीरवतीस्सदमुच्छन्तु भद्राः। घृतं दुहाना विश्वतः प्रपीनायूयं पात स्वस्तिभिस्सदा नः॥७॥
यो माऽग्नेभागिनँ सन्तमथाभागं चिकीर्षति। अभागमग्ने तं कु रु मामग्ने भागिनं कु रु ॥८॥

ऊँ शान्तिः शान्तिः शान्तिः

भाग्य सूक्त (Bhagya Sukta)

ऊँ प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रा वरुणा प्रातरश्विना ।


प्रातर्भगं पष
ू णं ब्रह्मणस्पतिं प्रातस्सोममुत रुद्रँ हुवेम ॥1॥

Aum praataragniṃ praatarindraṃ havaamahe praatarmitraa varuṇaa


praatarashvinaa |
praatarbhagaṃ pooṣhaṇaṃ brahmaṇaspatiṃ praatass somamuta rudraṃ
huvem ||1||
1. At dawn, we invoke Agni (the fire deity), Indra (the rain deity), Mitrā (the
Sun) and Varuṇa (the deity of the ocean); the Aśvins (the celestial
physician twins), Bhaga (the deity of wealth), Puṣan (the Sun as the deity
of nutrition), Bṛahmaṇaspati (the preceptor of the gods), Soma (the Moon),
and Rudra (the god of dissolution)

1. हम प्रात: के समय पर अग्नि , वरुण ,इन्द्र  ,मित्र ,अश्विन कुमार ,भग ,
पष
ू ,ब्रह्मनास्पति ,सोम और रूद्र का आवाहन करते हैं

प्रातर्जितं भगमग्र
ु ँ हुवेम वयं पत्र
ु मदितेर्यो विधर्ता । आद्ध्रश्चिद्यं
मन्यमानस्तुरश्चिद्राजा चिद्यंभगं भक्षीत्याह॥2॥

 Praatarjitaṃ bhagmugraṃ huvem vayaṃ putramaditeryo vidhartaa |


 aadhrash chidyaṃ manya maanastu rashchidraajaa chid yaṃ bhagaṃ
bhakṣhityaaha ||2||
2. We invoke at dawn, the fierce Bhaga, the son (manifestation) of Aditi
(the Cosmic Power), who is the very sustainer of the creation. Whether a
pauper, a busy person, or a king; everyone worships and contemplates
upon Bhaga saying, 'I would worship Bhaga.' 
 
2. हम शक्तिशाली , युद्ध में जीतने वाले भग का आवाहन करते हैं जिनके बारे में
सोचकर राजा  भी कहते हैं की हमें भग दीजिये

भग प्रणेतर्भगसत्यराधो भगेमां धियमद


ु वददन्नः। भगप्रणो जनय गोभि-
रश्वैर्भगप्रनभि
ृ -र्नृवन्तस्स्याम ॥3॥
bhagha praṇetarbhaga satyaraadho bhaghemaaṃ dhiyamudava dadannaḥ

bhaga praṇo janaya gobhirashvairbhaga pranṛibhirnṛivantassyaam ||3||
3. O Bhaga! The great leader, and truth is your wealth. Bestow it upon us,
and elevate our intellect and protect it. Bless us with cattle-wealth, horses,
and descendants and followers.

3. हे भग हमारा मार्गदर्शन करें ,आपके उपहार अनुकूल हैं ,हमें ऐश्वर्य दीजिये हे
भग ! हमें घोडे {सवारी }, गाय और योद्धा वंशज दीजिये

उतेदानीं भगवन्तस्यामोत प्रपित्व उत मध्ये अह्नाम ्। उतोदिता मघवन ् सूर्यस्य वयं


दे वानाँ सम
ु तौ स्याम ॥4॥

utedaaneeṃ bhagavantasyaamot prapitv ut madhye ahnaam |


utoditaa maghavan sooryasya vayaṃ devaanaaṃ sumatau syaam ||4||
4. May we be blessed by Bhaga now (during this fire-ritual), and when the
light approaches, or at midday. O Lord Indra! At sunset also, may we still
find favor of the Sun, and other gods.

4. कृपा कीजिये कि अब हमें   सुख-चैन मिले , और जैसे जैसे दिन बढ़ता जाये , जैसे
-जैसे दोपहर हो , शाम हो हम दे व कृपा से प्रसन्न रहे  

भग एव भगवाँअस्तु दे वास्तेन वयं भगवन्तस्स्याम। तं त्वा भग सर्व इज्जोहवीमि


सनो भग परु एता भवेह॥5॥
bhaga eva bhagavaanastu devaastena vayaṃ bhagvantasyaam |
taṃ tvaa bhaga sarva ijjohaveemi sano bhaga pur etaa bhaveha ||5||
5. May Bhaga, (and) the gods be the possessor of good fortune, and
through Him, may we may be blessed with good fortune by that god.
Everyone including myself invite you to bring in good fortune. O Bhaga!
Kindly lead us being present in the ritual.

5. हे भग आप परमानंद प्रदान करें और आपके द्वारा दे व हमें प्रसन्नता से


स्वीकार करें हे भग हम आपका आवाहन करते हैं ,आप यहाँ हमारे साथ आयें

समध्वरायोषसोऽनमन्त दधिक्रावेव शच
ु ये पदाय। अर्वाचीनं वसवि
ु दं भगन्नो
रथमिवाश्वावाजिन आवहन्त॥
ु 6॥

samadhvaraayoshaso namanta dadhikraaveva shuchaye padaaya |


arvaacheenaṃ vasuvidaṃ bhaganno rathamivaaśhvaa vaajina aavahantu
||6||
6. May the presiding deities of the early morning-hour arrive here, like the
horse that puts its foot in the place of Vedic ritual for establishing the fire
altar. May they bring Bhaga, the Lord of wealth, as speedily as swift horses
pulling a chariot

6. इस प्रकार प्रतिदिन भग यहाँ आयें {पवित्र स्थान जैसे दधिक्रावन }जैसे
शक्तिशाली घोड़े रथ को खींचते हैं वैसे ही भग का यहाँ आवाहन  किया जाये

अश्वावतीर्गोमतीर्नउषासो वीरवतीस्सदमुच्छन्तु भद्राः।


घत
ृ ं दह
ु ाना विश्वतः प्रपीनायूयं पात स्वस्तिभिस्सदा नः॥7॥ 

ashhvaavateergomateerna uṣhaaso veeravateess sadamuchchantu


bhadraḥ |
ghṛitaṃ duhanaa vishvataḥ prapeenaa yūyaṃ paata swastibhissadaa
naha||7||
7. May the presiding deities of the Dawn bless us with many horses and
cattle, and plenty of milk and milk-products. May these auspicious gods
bless us with good progeny, and nourish all life. May they proclaim
auspiciousness in the place of worship. May they always ensure our good
fortune

7. इस प्रकार कृतार्थ सुबह हमें प्राप्त हो हमें   हमें सुपुत्र, घोडे, पशु, दग्ु ध और योधा
रिश्तेदार  प्राप्त हो हे दे व हमें अपने आशीर्वाद दीजिये

                                   ऊँ शान्तिः शान्तिः शान्तिः


                           Om Shanteeh Shanteeh Shanteeh

You might also like