You are on page 1of 5

Śivadharma Workshop, Lecture “The Jñānayoga in the Śivadharmottara”, 29/9/2016

Leiden, Śivadharma Workshop


Handout 29/9/2016
Lecture
“The Jñānayoga in the Śivadharmottara”
Florinda De Simini

Manuscript A: NAK 3-393 (NGMPP A 1082/3) = Kath82 (F) = K1 (P)


Manuscript B: NAK 1-1075 (NGMPP B 7/3)
Manuscript P1: IFP paper transcript T32
Manuscript P2: IFP paper transcript T281
Passages from Śivadharmaśāstra 12, Śivadharmottara 2 and 3 are extracted from my critical edition
of the texts
Haracaritacintāmaṇi: Srinagar ORL 1510

1. Śivadharmottara 5.1–5
(A fol.15v[L6] -15r[L2] , B fol. 61v[LL3–5], P2[P334]): atha dharmāḥ śivenoktāḥ śivadharmāgamottare |
jñeyā bahuvidhās te ca karmayogoprabhe[A15rL1]dataḥ || 1 hiṃsādoṣavinirmuktāḥ [hiṃsādidoṣa°
P2] kleśāyāsavivarjitāḥ | sarvabhūtahitāḥ śuddhāḥ[BL4]susūkṣmāḥ sumahāphalāḥ[sumahat B] || 2
anantaśākhakalitāḥ [°kalilāḥ P2] śivamūlaikasaṃśritāḥ [śivamula ca saṃśritāḥ B
śivamūlaikasaṃsthitāḥ P2] | sarve sarvaguṇopetāḥ śivadharmāḥ sanātanāḥ || 3 tārayanty
[dhārayanti P2] aśivād [śive P2] yasmād dhāryante śivabhāvitaiḥ | śivadharmāḥ smṛtās
tasmā[AL2]t saṃsārārṇavatāraṇāḥ [saṃsārārṇavū° A] || 4 athāhiṃsā kṣa[BL5]mā satyaṃ hrīḥ
śraddhendriyasaṃyamaḥ | dānam ijyā japo [tapo P2] dhyānaṃ daśakaṃ dharmasādhanam
[dharmalakṣanam P2] || 5

2. Śivadharmottara 2.107–108
mahāvimānaiḥ śrīmadbhiḥ sarvakāmasamanvitaiḥ | krīḍate paramaṃ kālaṃ rudraloke
vyavasthitaḥ || 107 tataḥ kālāt kṣitiṃ prāpya rājā bhavati dhārmikaḥ | surūpaḥ sudvijo vāpi
sarvavidyārthapāragaḥ || 108

3. Śivadharmottara 4.15
(A fol. 13r[LL1–2], B fol. 58V[L1], P2[P326]): dhyāyamāṇaḥ śivaṃ yogī bhuṅkte ’nnaṃ satataṃ yataḥ |
tatas sākṣāc chivenaiva tad bhuktam aśanaṃ bhavet || 15.

4. Śivadharmottara 1.18–22
(A fol. 2r[LL1-2], B fol. 47r[LL1-2], P2[P281]): śrutimātrarasāḥ sūkṣmāḥ pradhānapuruṣeśvarāḥ |
śraddhāmātreṇa gṛhyante na kareṇa na cakṣuṣā || 18 kāyakleśair na bahubhir [makhaiś caiva P2]
na caivārthasya rāśibhiḥ | dharmaḥ [dharma B] samprāpyate sūkṣmaḥ śraddhāhīnaiḥ surair api
|| 19 śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutaṃ tapaḥ | [BL2] śraddhā [śraddhātaḥ
a.c., śraddhā p.c. A] svargaś ca [svargā° a.c., svargaśca p.c. A] mokṣaś ca śra[AL2]ddhā sarvam
idaṃ jagat || 20 sarvasvaṃ jīvitaṃ vāpi [cāpi B] dadyād aśraddhayā yadi | nāpnuyāt sa phalaṃ
kiṃcic chraddadhānas tato bhavet || 21 evaṃ śraddhāmayāḥ [°mayā B] sarve śivadharmāḥ
prakīrtitāḥ | śivaś ca śraddhayā gamyaḥ pūjyo dhyeyaś ca śraddhayā || 22

1
Śivadharma Workshop, Lecture “The Jñānayoga in the Śivadharmottara”, 29/9/2016

5. Śivadharmottara 1.38–39
(A fol.2v[LL1–2], B fol. 47v[L2], P2[P293]): yasyaun namaḥ śivāyeti mantro ’yaṃ hṛdi saṃsthitaḥ |
tenādhītaṃ śrutaṃ jñānaṃ [tena P2] tena sarvam anu[AL2]ṣṭhitam || 38 yenaun namaḥ śivāyeti
mantrābhyasaḥ sthirīkṛtaḥ | śivajñānāni yāvanti vidyāsthānāni [vidyādānāni A] yāni ca |
ṣaḍakṣarasya mantrasya [sūtrasya P2] tāni bhāṣet [bhāṣyaṃ P2] samāsataḥ || 39

6. Śivadharmottara 1.44–45
(A fol.2v[LL3–4], B fol. 47v[L4], P2[PP295]): rāgadveṣāvṛtaḥ krodhair [rāgadveṣādibhir doṣair B
rāgadveṣāvṛtakrodhaṃ P2] grastatvā[AL4]d anṛtaṃ vadet | te ceśvare na [ceśvareṇa A] vidyante
brūyāt sa katham anyathā [44cd om. P2] || 44 ajātāśeṣadoṣeṇa [apāstāśeṣadoṣeṇa P2]
sarvajñena śivena yat | praṇītam amalaṃ vākyaṃ [śāstraṃ P2] tat pramāṇaṃ na saṃśayaḥ || 45

7. Śivadharmottara 1.47–49, 55-56


(A fol. 2v[LL4–5] and fol. 3r[LL1-2], B fol. 47v[LL5–6] and 48r[LL1–2], P2[P294]): śivavākyapravaktāraṃ
śivaulervat pū[AL5]jayed gurum [guruḥ P2] | nṛpaḥ [guruḥ P2] paropakārāya svātmanaś ca
[cātmanaś ca A B] samṛddhaye [vibhutaye P2] || 47 jagaddhitāya nṛpatiṃ śivadharme niyojayet
| tanniyogād ayaṃ lokaḥ śuciḥ [śuddhi B] syād [syā B] dharmatatparaḥ || 48 yaṃ yaṃ dharmaṃ
naraḥ [BL6]śreṣṭhaḥ samācarati [samācararati B c.m.] bhaktitaḥ | tat tam ācarate lokas
tatprāmāṇyād bhayena ca [bhavenna vā P2] || 49 […] [A3rL1 B48rL1] dharmaśīle nṛpe ya[BL2]smāt
[tasmāt A] prajāḥ syur [tad P2] dharmatatparāḥ [°paraḥ a.c., parāḥ p.c. A] | nṛpatiṃ [nṛpam
eva P2 c.m.] bodhayet tasmāt sarvalokānukampayā || 55 upā[AL2]yena bhayāl lobhān mūrkhāṃ
[bhupaṃ P2] chandena [dena P2 c.m.] bodhayet | mantrauṣadhikriyādyair vā lubdhān dharme
niveśayet [niyojayet P2] || 56

8. Haracaritacintāmaṇi 30.2–3
(fol. 113r[LL3-5]): svadarśanocitaṃ kiṃcid idaṃ saṅgṛhyate ma[L4]yā | śivadharmottarādibhyaḥ
[śivadharmāntarādibhyaḥ ed.] śāstrebhyo bhāvitān prati || 2 anugrahītuṃ niḥśeṣān sarvajño
yad upādiśat [L5] | śāstrāṇi kṛpayā tatra vijñeyā satyarūpatā || 3

9. Haracaritacintāmaṇi 30.12cd-14ab
(fol. 113v[LL1-3]): na kleśena śarīrasya draviṇasya [L2] na rāśibhiḥ || 12 samprāpyate mahādevo vinā
śraddhāṃ surair api | sarvasvam api yo dadyāt prāṇān vā śraddhayā [L3] vinā || 13 sa kiṃcid api
nāpnoti phalaṃ śraddhaiva tad varā.

10. Haracaritacintāmaṇi 30.32cd-41


(fol. 114r[L9]-114v[L5]): naṣṭaṃ naṣṭaṃ śivajñānaṃ yo jānann[L9] avatārayet || 32 saṃskārayed vā
dhīmān sa svayam eva maheśvaraḥ | saṃsārapaṅkanirmagnaṃ samuddharati yo [L10] janam || 33
śivajñānaprabhāveṇa kas tena sadṛśaḥ pitā | amuṣya puṇyamāhātmyaṃ vaktuṃ śakyaṃ na
ke[L11]nacit || 34 anugrahāya lokasya śivas tadrūpam āśritaḥ | ajñānavahnisantaptaṃ nirvāpayati
yaḥ śa[L12]naiḥ || 35 jñānāmṛtena nṛpatiṃ [em.; nṛpatis Cod., ed.] taṃ ko na paripūjayet |
tanniyogād ayaṃ lokaḥ śuciḥ syād dharmatatparaḥ || 36 [Fol.114vL1] yaṃ yaṃ dharmaṃ
naraśreṣṭhaḥ samācarati bhaktitaḥ | lokas tam ācaraty eva tatpramāṇād bhayena ca || 37
śiva[L2]śāstraṃ likhitvā yaḥ pustakaṃ pratipādayet | vidyādānasya sa phalaṃ labhate nātra
saṃśayaḥ || 38 yā[L3]vad akṣarasaṅkhyānaṃ śivajñanasya pustake | tāvad varṣasahasrāṇi dātā
śivapure vaset || 39 bhaktais saṃ[L4]pūjyate yatra deśe vyākhyāyate tathā | śivaśāstraṃ na tatra
syur durbhikṣādyā upadravāḥ || 40 nṛpates tatra sau[L5]bhāgyaṃ vijayaś ca dine dine | matir
dharme sukhaṃ ca syāt sarveṣāṃ puravāsinām || 41

11. Śivadharmottara 2.161


tataḥ kālena mahatā vidyādānaprabhāvataḥ | jñānayogaṃ samāsādya tatraiva parimucyate || 161

2
Śivadharma Workshop, Lecture “The Jñānayoga in the Śivadharmottara”, 29/9/2016

12. Śivadharmottara 2.177


anena vidhinā jñānaṃ yaḥ śṛṇoti pravakti ca | sa saṃprāpya śriyaṃ saukhyaṃ dehānte muktim
āpnuyāt || 177

13. Śivadharmottara 3.14


adhyāpanam adhyayanaṃ vyākhyā śravaṇacintanam | iti pañcaprakāro ’yaṃ jñānayajñaḥ
prakīrtitaḥ || 14

14. Manusmṛti 3.60


adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam | homo daivo balir bhauto nṛyajño
’tithipūjanam || 70; Manusmṛtibhāṣya: adhyāpanaśabdenādhyayanam api gṛhyate tena japo huta
ity atra vakṣyati | na ca japo ’pi śiṣyānapekṣate | sāmānyena ca śrutaṃ ‘svādhyāyena ṛṣibhya’ ity
ṛṇāvedanaśrutau | ata ubhe adhyāpanādhyayane yathāsaṃbhavaṃ brahmayajñaḥ.

15. Śivadharmottara 3.64-66


tīrthāni toyapūrṇāni devāḥ pāṣāṇamṛṇmayāḥ | yogino na prapadyante svātmapratyayakāriṇaḥ ||
64 agnau kriyāvatāṃ devā divi devā manīṣiṇām | pratimā svaprabuddhānāṃ yoginām ātmani
sthitāḥ || 65 śivam ātmani paśyanti pratimāsu na yoginaḥ | ajñānāṃ bhāvanārthāya pratimā
parikalpitā || 66

16. Śivadharmottara 2.59–66


śivāyatanam āsādya vimānasthaṃ tam arpayet | puṇyāhajayaśabdaiś ca mahatā tumulena ca || 59
sthāne susaṃskṛte ramye śivasya purataḥ śanaiḥ | sthāpayitvā guror bhaktyā taṃ praṇamya
nivedayet || 60 śāntyartham ekam adhyāyaṃ gobrāhmaṇamahībhṛtām | rāṣṭrīyanagarāṇāṃ ca
vācayed vācakottamaḥ || 61 chandolakṣaṇatattvajñaḥ satkavir madhurasvaraḥ | gāndharvavid
vidagdhaś ca śreṣṭhaḥ pustakavācakaḥ || 62 śāntitoyena rājānaṃ samutthāya gurus tataḥ | śirasy
abhyukṣayed īṣat tatrasthaṃ ca janaṃ tataḥ || 63 avadhārya jagacchāntiṃ punar ante nṛpasya ca
| ācāryabhojanaṃ cātra nṛpaḥ kuryāt sadakṣiṇaṃ || 64 svayam atraiva bhuñjīta
sāntaḥpuraparicchadaḥ | kāryā ca vividhā prekṣā bhuktavatsu janeṣu ca || 65 evaṃ kṛte
mahāśāntir nṛpasya nagarasya ca | deśasya ca samastasya jāyate nātra saṃśayaḥ || 66

17. Śivadharmaśāstra 12.81–82


(A fol. 39v[LL5–6], B fol. 43v[L5], P1[P151]): śivajñā[AL6]nābhiyuktāya yo dadyāc chivapustakaṃ
[pustakaṃ mahat P1] | yugakoṭiśataṃ divyaṃ rudraloke [śivaloke P1] mahīyate || 81 bhaved
ihāgataḥ śrīmān [sukhā P1] āḍhyo vedasya pāragaḥ [vedapāragaḥ P1] | sarvajñānārthavaktā
[samyagjñāna° P1] ca bṛhaspatisamo dhiyā [bhavet P1] || 82

18. Śivadharmaśāstra 12.55


(A fol. 39r[LL2–3], B fol. 42v[L6]–43r[L1], P1[P148–49]): śivayogī śi[AL3]va[B43r1]jñānī śivadharmarataś ca
yaḥ | [P1P149] ity etat trividhaṃ jñeyaṃ śivapatrasya lakṣaṇam || 55

19. Śivadharmaśāstra 12.83


(A fol. 39v[L6], B fol. 43v[LL5-6], P1[P152]): śivayogī śivajñānī śiva[BL6]dharmarataś ca yaḥ |
śivasaṃprāptitulyatvāt [śivaṃ prāpnoti tulyatvāt P1] sarvatulyaguṇāḥ smṛtāḥ || 83

20. Śivadharmaśāstra 12.92–94


(A fol. 40r[LL3–4], B fol. 44r[LL3–4], P1[P152]): yatimātropakaraṇaṃ datvālpam api bhaktitaḥ |
varṣalakṣaṃ mahābhogaiḥ [AL4] śivaloke mahīyate || 92 kuryād āvasathaṃ saumyaṃ suguptaṃ
śivayoginām | śivālaye [śivālaya P] kṛte yāvat tāvat puṇyaṃ samaṃ bhavet || 93 [BL4] yathā śivas

3
Śivadharma Workshop, Lecture “The Jñānayoga in the Śivadharmottara”, 29/9/2016

tathā yogī yathā yogī tathā śivaḥ | tena yogīndrapātreṣu dānam apy alpam [aṇvapi P1] akṣayam
[cākṣayam P1] || 94

21. Śivadharmaśāstra 12.96–99


(A fol. 40r[LL5–6], B fol 44r[LL4–5], P1[P153]): vyākhyāne śivadharmasya kṛtvā maṇḍalakaṃ mahat |
śobhitaṃ puṣpapa[BL5]trādyaiḥ [mṛdugandhādyaiḥ P1] śivadharmāsanaṃ mahat [nyāset
tantrāsanaṃ śubham P1] | puras tasya [pustakaṃ tad P1] guroḥ [guro B guhe a.c., guroḥ p.c.
P1] sthāpya pūjayed ubhayaṃ tataḥ || 96 śivadharmapravaktāram [śivadharmasya a.c.,
śivadharma° p.c. P1] ācāryaṃ śivavat sadā [vācakaṃ tathā A pūjayet tataḥ P1] | pūjayec [śivañ
ca P1] chivadharmaṃ ca tulyam etad dvayaṃ yataḥ || 97 [AL6] ya evaṃ nyāyato bhaktaḥ [viktaḥ B
bhaktyā P1] śivadharmaṃ śṛṇoti ca | āyur vidyāṃ yaśaḥ saukhyaṃ labdhvā ’nte [BL6] sa [tu P1]
śivaṃ vrajet || 98 ity eṣa vaḥ samākhyātaḥ śivadharmaḥ sanātanaḥ | sarveṣāṃ śivabhaktānām
ayaṃ vācyo vijānatā || 99

22. Śivadharmottara 2.96–98, 100


vidyāmaṇḍalakaṃ vṛttaṃ yadi vā caturasrakam | dvihastam adhikaṃ vāpi kṛtvā sa-
dgomayāmbhasā || 96 sitaraktādibhiś cūrṇaiḥ samantād upaśobhitam | sitapadmayutaṃ madhye
sadvitānavibhūṣitam || 97 vicitrakusumākīrṇaṃ pradīpākṣatasaṃyutam | sampūjyaivaṃ
śivajñānaṃ śraddhayā vācayīta yaḥ || 98. [...] tatsamāptau śivaṃ vidyām ācāryaṃ ca prapūjayet |
kalpayed bhojanaṃ paścāt sarveṣāṃ śivayoginām || 100.

23. Śivadharmottara 12.262–63, 271–73 (A fol. 51v[L2]-fol.53v[L1], B fol. 100r[L4]-101r[L5], om. P2):
śivadharmottaraṃ śāstraṃ vācayed yaḥ [saḥ a.c., yaḥ p.c. A] śṛṇoti vā | sa saṃsārād vinirmuktaḥ
prāpnoti paramaṃ [AL2] padam || 261 vidyāsiṃhāsane ramye vastrapuṣpādiśobhite | pūjayitvā
śivajñānaṃ [śivaṃ jñānaṃ A] śṛṇuyād vācayīta vā || 262 śrīmaddaṇḍāsanaṃ vāpi kṛtvā haimaṃ
suśobhanam | hemapaṭṭaparicchannaṃ [hemapaṭṭā A] nānāratnopaśobhitaṃ [°vibhuṣitam B] ||
263 [...] [AL4 B100vL2] ittham āstaraṇaṃ [itthaṃ sāstaraṇaṃ A] kṛtvā vinyased daṇḍakāsane |
tasyopari śivajñānaṃ saṃsthāpya [sasthāpya A] pra[AL5]tipūjayet || 271 vidyādānopacāreṇa
śobhāṃ kṛtvā prayatnataḥ | gatvā ’dhivāsitakaraḥ śrīmadāsanasaṃsthitaḥ || 272
sabhāyatanatīrtheṣu narendrabhavaneṣu vā | vāca[BL3]yet paramaṃ dharmaṃ gṛhe grāmapureṣu
ca [vā B] || 273 śrotāraś ca śivajñānaṃ dhūpapuṣpair dine dine | pūjayitvā namitvā ca
kṛtāñjali[AL6]puṭāḥ sthitāḥ || 274 sarve nīcāsanāḥ śāntā yathāvṛddhakramāgatāḥ | dharmataḥ
śrotum arhanti kathāntaravivarjitāḥ || 275 jñānārambhe [jñānārambhā° B] samāptau ca [BL4]
śrotṛbhir vācakena vā [vacikena ca B] | śivamantraṃ samuccārya [samuccāryam A]
aśeṣārthaprasādhakam || 276 ānayed dhūpapuṣpādyam ekaikaṃ śrāvakaḥ kramāt
[śravakakramāt B] | sarvasādhujanārthāya [A52rL1] jñānasattraprado’pi [jñānasata° B] vā || 277
ācāryebhyaḥ kare dadyād vācikaḥ [vācakaḥ B] kusumatrayam | te ’pi tair ādimadhyānte kuryuḥ
pūjāṃ tu pustake || 278 [BL5] iti śaktyā ca bhaktyā ca [ca om. B] kṛtvā pūjāṃ sadakṣiṇām |
pravartayati yaḥ kaścic chivapustakavācanam [°vācakam A] || 279 sarvalokopakārārtham
ātmanaś ca vivṛddhaye [vimuktaye B] | tasya puṇyaphalaṃ vakṣye śrotṛ[AL2]ṇāṃ vācakasya ca ||
280 dhanam āyuḥ prajāṃ kīrtiṃ prajñāṃ buddhiṃ śriyaṃ sukham | iha saṃprāpya vipulaṃ
dehānte śānti[BL6]m āpnuyāt || 281 asaṃpūjya śiva[CL5]jñānaṃ pradeśe cāpy [cāpyi° A] asaṃskṛte |
vācayan narakaṃ yāti tasmāt saṃskṛtya [satkṛtya B] vācayet || 282 vācanāt te jagacchāntim
avadhārya dine dine | gaccheyuḥ kuśapuṣpārthaṃ śivārcā[AL3]dhyānatatparāḥ || 283 tataḥ
śāstrasamāptyante [°samāpyante B] pūjāṃ kṛtvā viśeṣataḥ | śivavidyāgurūṇā[B101rL1]ṃ ca bhaktyā
ca [ca bhaktyā ca: B unreadable] śivayoginām || 284 bhojanaṃ kalpayec caiṣāṃ dīnāndhānāṃ
[dīnāndhāñ B] ca sarvataḥ | mitrasvajanabandhūnām [mitrasvaja° a.c., mitrasvajana p.c. B]
ante bhṛtyajanasya ca || 285 gurave dakṣiṇāṃ dadyāc chvetaṃ gomiṣu taṃ śubham |
vastrayugmāṅgulīyaṃ [vastrapuṣpā° B] ca [AL4] ghṛtapūrṇaṃ ca bhājanam || 286 vācakāya
pradātavyā dakṣiṇā pūrvabhāṣitā | abhāṣite ’sya dā[BL2]tavyā guror arddhanadakṣiṇā || 287

4
Śivadharma Workshop, Lecture “The Jñānayoga in the Śivadharmottara”, 29/9/2016

śeṣāṇāṃ ca yathāśaktyā dakṣiṇāṃ śivayoginām [°yogine B] | dadyād vibodhayet paścāt


pradīpāṣṭaśataṃ budhaḥ || 288 nivedayec cchivāyaiva tad [chivāyaitad B] aśeṣaṃ puṣpavāriṇā
[°vāriṇe a.c., °vāriṇā p.c. B] c.m. | jñānapuṇyam [AL5] [jñānapuṇya A] mahāśāntaṃ tat tasmād
akṣayaṃ phalam || 289 evam uddyotanaṃ [udyomantanaṃ B] kṛtvā śivajñānasya bhaktitaḥ | [BL3]
aśeṣapāpanirmuktaḥ śṛṇu yat phalam āpnuyāt || 290 kulatriṃśakam uddhṛtya bhā-
ryāputrādisaṃyutaḥ | bandhūbhiḥ svajanair snigdhair [mitrair B] bhṛtyair [bandhūbhiḥ …
bhṛtyair: B unreadable] dāsaiḥ samāśritaiḥ || 291 ity etais sahitaiḥ [sahitaḥ B] sarvaiḥ
śrīmacchivapure [AL6] vaset | mahāvimānair ārūḍhaiḥ [ārūḍaḥ B] sarvakāmasamanvitaiḥ || 292
tatra bhuṅkte mahābho[BL4]gān icchayā śivavad vaśī [cchivavacchasī A] | dātā hartā ca [ca om.
B] kartā ca yāvat sampālanam mahat || 293 pralayānte tataḥ prāpya jñānayogam anuttamam |
parameśapramodena mucyate nātra saṃśayaḥ || 294 yasmād evam ataḥ kuryāc
chivapustaka[A53vL1]vācanam | bhogāpavargaphaladaṃ śivabhaktyā [śivabhakto B] dine dine ||
295 na [BL5] mārī na ca durbhikṣan na rakṣāṃsi na cetayaḥ | nākāle mriyate rājā pīḍyate ca na
śatrubhiḥ || 296 śṛṇoti yatra satataṃ śivadharmaṃ narādhipaḥ | tatra deśe bhaven nityaṃ
sarveṣāṃ dehināṃ śivam || 297

You might also like