You are on page 1of 3

SB 12.12.

50

tad eva ramyaṁ ruciraṁ navaṁ navaṁ


tad eva śaśvan manaso mahotsavam
tad eva śokārṇava-śoṣaṇaṁ nṛṇāṁ
yad uttamaḥśloka-yaśo  ’nugīyate

tat — that; eva — indeed; ramyam — attractive; ruciram — palatable; navam navam —


newer and newer; tat — that; eva — indeed; śaśvat — constantly; manasaḥ — for the
mind; mahā-utsavam — a great festival; tat — that; eva — indeed; śoka-arṇava — the
ocean of misery; śoṣaṇam — that which dries; nṛṇām — for all persons; yat — in
which; uttamaḥśloka — of the all-famous Supreme Personality of Godhead; yaśaḥ — the
glories; anugīyate — are sung.

Those words describing the glories of the all-famous Personality of Godhead are
attractive, relishable and ever fresh. Indeed, such words are a perpetual festival for
the mind, and they dry up the ocean of misery.
12.12.55
avismṛtiḥ kṛṣṇa-padāravindayoḥ
kṣiṇoty abhadrāṇi ca śaṁ tanoti
sattvasya śuddhiṁ paramātma-bhaktiṁ
jñānaṁ ca vijñāna-virāga-yuktam

avismṛtiḥ — remembrance; kṛṣṇa-pada-aravindayoḥ — of Lord Kṛṣṇa’s lotus


feet; kṣiṇoti — destroys; abhadrāṇi — everything inauspicious; ca — and; śam — good
fortune; tanoti — expands; sattvasya — of the heart; śuddhim — the
purification; parama-ātma — for the Supreme Soul; bhaktim — devotion; jñānam —
knowledge; ca — and; vijñāna — with direct realization; virāga — and
detachment; yuktam — endowed.

Remembrance of Lord Kṛṣṇa’s lotus feet destroys everything inauspicious and


awards the greatest good fortune. It purifies the heart and bestows devotion for the
Supreme Soul, along with knowledge enriched with realization and renunciation.

SB 12.13.1
sūta uvāca
yaṁ brahmā varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavair
vedaiḥ sāṅga-pada-kramopaniṣadair gāyanti yaṁ sāma-gāḥ
dhyānāvasthita-tad-gatena manasā paśyanti yaṁ yogino
yasyāntaṁ na viduḥ surāsura-gaṇā devāya tasmai namaḥ

sūtaḥ uvāca — Sūta Gosvāmī said; yam — whom; brahmā — Lord Brahmā; varuṇa-indra-


rudra-marutaḥ — as well as Varuṇa, Indra, Rudra and the Maruts; stunvanti —
praise; divyaiḥ — with transcendental; stavaiḥ — prayers; vedaiḥ — with the Vedas; sa —
along with; aṅga — the corollary branches; pada-krama — the special sequential
arrangement of mantras; upaniṣadaiḥ — and the Upaniṣads; gāyanti — they sing
about; yam — whom; sāma-gāḥ — the singers of the Sāma Veda; dhyāna — in meditative
trance; avasthita — situated; tat-gatena — which is fixed upon Him; manasā — within the
mind; paśyanti — they see; yam — whom; yoginaḥ — the mystic yogīs; yasya —
whose; antam — end; na viduḥ — they do not know; sura-asura-gaṇāḥ — all the
demigods and demons; devāya — to the Supreme Personality of Godhead; tasmai — to
Him; namaḥ — obeisances.

Sūta Gosvāmī said: Unto that personality whom Brahmā, Varuṇa, Indra, Rudra and
the Maruts praise by chanting transcendental hymns and reciting the Vedas with all
their corollaries, pada-kramas and Upaniṣads, to whom the chanters of the Sāma
Veda always sing, whom the perfected yogīs see within their minds after fixing
themselves in trance and absorbing themselves within Him, and whose limit can
never be found by any demigod or demon — unto that Supreme Personality of
Godhead I offer my humble obeisances.

SB 12.13.15

sarva-vedānta-sāraṁ hi
śrī-bhāgavatam iṣyate
tad-rasāmṛta-tṛptasya
nānyatra syād ratiḥ kvacit

sarva-vedānta — of all Vedānta philosophy; sāram — the essence; hi — indeed; śrī-


bhāgavatam — Śrīmad-Bhāgavatam; iṣyate — is said to be; tat — of it; rasa-amṛta — by
the nectarean taste; tṛptasya — for one who is satisfied; na — not; anyatra —
elsewhere; syāt — there is; ratiḥ — attraction; kvacit — ever.

Śrīmad-Bhāgavatam is declared to be the essence of all Vedānta philosophy. One


who has felt satisfaction from its nectarean mellow will never be attracted to any
other literature.

SB 12.13.18

śrīmad-bhāgavataṁ purāṇam amalaṁ yad vaiṣṇavānāṁ priyaṁ


yasmin pāramahaṁsyam ekam amalaṁ jñānaṁ paraṁ gīyate
tatra jñāna-virāga-bhakti-sahitaṁ naiṣkarmyam āviskṛtaṁ
tac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ

śrīmat-bhāgavatam — Śrīmad-Bhāgavatam; purāṇam — the Purāṇa; amalam — perfectly


pure; yat — which; vaiṣṇavānām — to the Vaiṣṇavas; priyam — most dear; yasmin — in
which; pāramahaṁsyam — attainable by the topmost devotees; ekam —
exclusive; amalam — perfectly pure; jñānam — knowledge; param — supreme; gīyate —
is sung; tatra — there; jñāna-virāga-bhakti-sahitam — together with knowledge,
renunciation and devotion; naiṣkarmyam — freedom from all material
work; āviṣkṛtam — is revealed; tat — that; śṛṇvan — hearing; su-paṭhan — properly
chanting; vicāraṇa-paraḥ — who is serious about understanding; bhaktyā — with
devotion; vimucyet — becomes totally liberated; naraḥ — a person.

Śrīmad-Bhāgavatam is the spotless Purāṇa. It is most dear to the Vaiṣṇavas because


it describes the pure and supreme knowledge of the paramahaṁsas. This
Bhāgavatam reveals the means for becoming free from all material work, together
with the processes of transcendental knowledge, renunciation and devotion.
Anyone who seriously tries to understand Śrīmad-Bhāgavatam, who properly hears
and chants it with devotion, becomes completely liberated.

You might also like