You are on page 1of 2

Search for Stotram...

PDF, Large PDF, Multimedia, Meaning
View this in:
| English | Devanagari | Telugu | Tamil | Kannada | Malayalam | Gujarati | Oriya | Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

BUDHA KAVACHAM
asya śrībudhakavacastotramantrasya, kaśyapa
ṛśhiḥ,
anuśhṭup Chandaḥ, budho devatā,
budhaprītyarthaṃ jape viniyogaḥ |

atha budha kavacam


budhastu pustakadharaḥ kuṅkumasya
samadyutiḥ |
pītāmbaradharaḥ pātu pītamālyānulepanaḥ ‖ 1 ‖

kaṭiṃ ca pātu me saumyaḥ śirodeśaṃ


budhastathā |
netre GYānamayaḥ pātu śrotre pātu niśāpriyaḥ ‖
2‖

ghrāṇaṃ gandhapriyaḥ pātu jihvāṃ vidyāprado


mama |
kaṇṭhaṃ pātu vidhoḥ putro bhujau
pustakabhūśhaṇaḥ ‖ 3 ‖

vakśhaḥ pātu varāṅgaśca hṛdayaṃ rohiṇīsutaḥ |


nābhiṃ pātu surārādhyo madhyaṃ pātu
khageśvaraḥ ‖ 4 ‖

jānunī rauhiṇeyaśca pātu jaṅghe??ukhilapradaḥ |


pādau me bodhanaḥ pātu pātu saumyo??
ukhilaṃ vapuḥ ‖ 5 ‖

atha phalaśrutiḥ
etaddhi kavacaṃ divyaṃ sarvapāpapraṇāśanam
|
sarvarogapraśamanaṃ sarvaduḥkhanivāraṇam ‖
6‖

āyurārogyaśubhadaṃ putrapautrapravardhanam
|
yaḥ paṭhecChṛṇuyādvāpi sarvatra vijayī bhavet ‖
7‖

‖ iti śrībrahmavaivartapurāṇe budhakavacaṃ

You might also like