You are on page 1of 15

Taller de lectura de textos sánscritos 2021

Rāmāyana VI, 103-106

https://bombay.indology.info/ramayana/welcome.html

6103001a ताां तु पार्श्वे स्थिताां प्रह्ाां रामः सांप्रेक्ष्य मैथिलीम्

6103001c हृदयान्तर्गतक्रोधो व्याहतुग मुपचक्रमे

6103002a एषाथस थिथजग ता भद्रे शत्ुां थजत्वा मया रणे

6103002c पौरुषाद्यदिुष्ठेयां तदे तदु पपाथदतम्

6103003a र्तोऽस्म्यन्तममषगस्य धषगणा सांप्रमाथजग ता

6103003c अवमािश्च शत्ुश्च मया युर्पदु द्धृतौ

6103004a अद्य मे पौरुषां दृष्टमद्य मे सफलः श्रमः

6103004c अद्य तीणग प्रथतज्ञत्वात्प्रभवामीह चात्मिः

6103005a या त्वां थवरथहता िीता चलथचत्तेि रक्षसा

6103005c दै वसांपाथदतो दोषो मािुषेण मया थजतः

6103006a सांप्राप्तमवमािां यस्तेजसा ि प्रमाजग थत

6103006c कस्तस्य पुरुषािोऽस्स्त पुरुषस्याल्पते जसः

6103007a लङ्घिां च समुद्रस्य लङ्कायाश्चावमदग िम्

6103007c सफलां तस्य तच्छ्लाघ्यमद्य कमग हिूमतः

6103008a युद्धे थवक्रमतश्चैव थहतां मन्त्रयतश्च मे

6103008c सुग्रीवस्य ससैन्यस्य सफलोऽद्य पररश्रमः

6103009a थिर्ुगणां भ्रातरां त्यक्त्वा यो माां स्वयमुपस्थितः

6103009c थवभीषणस्य भक्तस्य सफलोऽद्य पररश्रमः

6103010a इत्येवां ब्रुवतस्तस्य सीता रामस्य तद्वचः

1
6103010c मृर्ीवोत्फुल्लियिा बभूवाश्रुपररप्लुता

6103011a पश्यतस्ताां तु रामस्य भूयः क्रोधोऽभ्यवतगत

6103011c प्रभूताज्यावथसक्तस्य पावकस्ये व दीप्यतः

6103012a स बद् वा भ्रुकुथ ां वक्त्रे थतयगक्प्रेथक्षतलोचिः

6103012c अब्रवीत्परुषां सीताां मध्ये वािररक्षसाम्

6103013a यत्कतगव्यां मिुष्येण धषगणाां पररमाजग ता

6103013c तत्कृतां सकलां सीते शत्ुहस्तादमषगणात्

6103014a थिथजग ता जीवलोकस्य तपसा भाथवतात्मिा

6103014c अर्स्त्येि दु राधषाग मुथििा दथक्षणेव थदक्

6103015a थवथदतश्चास्तु भद्रां ते योऽयां रणपररश्रमः

6103015c स तीणग ः सुहृदाां वीयाग न्न त्वदिं मया कृतः

6103016a रक्षता तु मया वृत्तमपवादां च सवगशः

6103016c प्रख्यातस्यात्मवांशस्य न्यङ्गां च पररमाजग ता

6103017a प्राप्तचाररत्सांदेहा मम प्रथतमुखे स्थिता

6103017c दीपो िेत्ातु रस्येव प्रथतकूलाथस मे दृढम्

6103018a तद्गच्छ ह्यभ्यिुज्ञाता यते ष्टां जिकात्मजे

6103018c एता दश थदशो भद्रे कायगमस्स्त ि मे त्वया

6103019a कः पुमास्ि कुले जातः स्ियां परर्ृहोथषताम्

6103019c ते जस्स्व पुिरादद्यात्सु हृल्लेखेि चेतसा

6103020a रावणाङ्कपररभ्रष्टाां दृष्टाां दु ष्टेि चक्षुषा

6103020c किां त्वाां पुिरादद्याां कुलां व्यपथदशन्महत्

6103021a तदिं थिथजग ता मे त्वां यशः प्रत्याहृतां मया

6103021c िास्स्त मे त्वय्यथभष्वङ्गो यिे ष्टां र्म्यताथमतः

6103022a इथत प्रव्याहृतां भद्रे मयैतत्कृतबुस्द्धिा

2
6103022c लक्ष्मणे भरते वा त्वां कुरु बुस्द्धां यिासुखम्

6103023a सुग्रीवे वािरे न्द्रे वा राक्षसेन्द्रे थवभीषणे

6103023c थिवेशय मिः सीते यिा वा सुखमात्मिः

6103024a ि थह त्वाां रावणो दृष्ट्वा थदव्यरूपाां मिोरमाम्

6103024c मषगयते थचरां सीते स्वर्ृहे पररवथतगिीम्

6103025a ततः थप्रयाहग र्श्वरणा तदथप्रयां ; थप्रयादु पश्रुत्य थचरस्य मैथिली

6103025c मुमोच बाष्पां सुभृशां प्रवेथपता; र्जे न्द्रहस्ताथभहतेव वल्लरी

6104001a एवमुक्ता तु वैदेही परुषां लोमहषगणम्

6104001c राघवेण सरोषेण भृशां प्रव्यथिताभवत्

6104002a सा तदश्रुतपूवं थह जिे महथत मैथिली

6104002c श्रुत्वा भतृग वचो रूक्षां लज्जया व्रीथिताभवत्

6104003a प्रथवशन्तीव र्ात्ाथण स्वान्ये व जिकात्मजा

6104003c वाक्शल्यैस्तैः सशल्येव भृशमश्रूण्यवतगयत्

6104004a ततो बाष्पपररस्िष्टां प्रमाजग न्ती स्वमाििम्

6104004c शिैर्गद्गदया वाचा भताग रथमदमब्रवीत्

6104005a थकां मामसदृशां वाक्यमीदृशां श्रोत्दारुणम्

6104005c रूक्षां श्रावयसे वीर प्राकृतः प्राकृताथमव

6104006a ि तिास्ि महाबाहो यिा त्वमवर्च्छथस

6104006c प्रत्ययां र्च्छ मे स्वेि चाररत्ेणैव ते शपे

6104007a पृिक्स्त्रीणाां प्रचारे ण जाथतां त्वां पररशङ्कसे

6104007c पररत्यजे माां शङ्काां तु यथद ते ऽहां परीथक्षता

6104008a यद्यहां र्ात्सांस्पशं र्तास्ि थववशा प्रभो

6104008c कामकारो ि मे तत् दै वां तत्ापराध्यथत

6104009a मदधीिां तु यत्तन्मे हृदयां त्वथय वतग ते

3
6104009c पराधीिे षु र्ात्ेषु थकां कररष्याम्यिीर्श्वरा

6104010a सहसांवृद्धभावाच्च सांसर्ेण च मािद

6104010c यद्यहां ते ि थवज्ञाता हता ते िास्ि शार्श्वतम्

6104011a प्रेथषतस्ते यदा वीरो हिूमािवलोककः

6104011c लङ्काथिाहां त्वया वीर थकां तदा ि थवसथजग ता

6104012a प्रत्यक्षां वािरे न्द्रस्य त्वद्वाक्यसमिन्तरम्

6104012c त्वया सांत्यक्तया वीर त्यक्तां स्याज्जीथवतां मया

6104013a ि वृिा ते श्रमोऽयां स्यात्सांशये न्यस्य जीथवतम्

6104013c सुहृज्जिपररिेशो ि चायां थिष्फलस्तव

6104014a त्वया तु िरशादू ग ल क्रोधमेवािुवतग ता

6104014c लघुिेव मिुष्येण िीत्वमे व पुरस्कृतम्

6104015a अपदे शेि जिकान्नोत्पथत्तवगसुधातलात्

6104015c मम वृत्तां च वृत्तज्ञ बहु ते ि पुरस्कृतम्

6104016a ि प्रमाणीकृतः पाथणबाग ल्ये बाले ि पीथितः

6104016c मम भस्क्तश्च शीलां च सवं ते पृष्ठतः कृतम्

6104017a एवां ब्रुवाणा रुदती बाष्पर्द्गदभाथषणी

6104017c अब्रवील्लक्ष्मणां सीता दीिां ध्यािपरां स्थितम्

6104018a थचताां मे कुरु सौथमत्े व्यसिस्यास्य भेषजम्

6104018c थमथ्यापवादोपहता िाहां जीथवतु मुत्सहे

6104019a अप्रीतस्य र्ुणैभगतुगस्त्यक्तया जिसांसथद

6104019c या क्षमा मे र्थतर्गन्तुां प्रवेक्ष्ये हव्यवाहिम्

6104020a एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा

6104020c अमषगवशमापन्नो राघवाििमैक्षत

6104021a स थवज्ञाय मिश्छन्दां रामस्याकारसूथचतम्

4
6104021c थचताां चकार सौथमथत्मगते रामस्य वीयगवाि्

6104022a अधोमुखां ततो रामां शिैः कृत्वा प्रदथक्षणम्

6104022c उपासपग त वैदेही दीप्यमािां हुताशिम्

6104023a प्रणम्य दे वताभ्यश्च ब्राह्मणेभ्यश्च मैथिली

6104023c बद्धाञ्जथलपु ा चेदमुवाचाथिसमीपतः

6104024a यिा मे हृदयां थित्यां िापसपगथत राघवात्

6104024c तिा लोकस्य साक्षी माां सवगतः पातु पावकः

6104025a एवमुक्त्वा तु वैदेही पररक्रम्य हुताशिम्

6104025c थववेश ज्वलिां दीप्तां थिःसङ्गेिान्तरात्मिा

6104026a जिः स सुमहाां स्तत् बालवृद्धसमाकुलः

6104026c ददशग मैथिलीां तत् प्रथवशन्तीां हुताशिम्

6104027a तस्यामथिां थवशन्त्ाां तु हाहे थत थवपुलः स्विः

6104027c रक्षसाां वािराणाां च सांबभूवाद् भुतोपमः

6105001a ततो वैश्रवणो राजा यमश्चाथमत्कशग िः

6105001c सहस्राक्षो महे न्द्रश्च वरुणश्च परां तपः

6105002a षिधगियिः श्रीमान्महादे वो वृषवजः

6105002c कताग सवगस्य लोकस्य ब्रह्मा ब्रह्मथवदाां वरः

6105003a एते सवे समार्म्य थवमािैः सूयगसांथिभैः

6105003c आर्म्य िर्रीां लङ्कामथभजग्मुश्च राघवम्

6105004a ततः सहस्ताभरणान्प्रर्ृह्य थवपुलान्भुजाि्

6105004c अब्रुवांस्िदशश्रेष्ठाः प्राञ्जथलां राघवां स्थितम्

6105005a कताग सवगस्य लोकस्य श्रेष्ठो ज्ञािवताां वरः

6105005c उपेक्षसे किां सीताां पतन्तीां हव्यवाहिे

6105005e किां दे वर्णश्रेष्ठमात्मािां िावबुध्यसे

5
6105006a ऋतधामा वसुः पूवं वसूिाां च प्रजापथतः

6105006c त्वां त्याणाां थह लोकािामाथदकताग स्वयांप्रभुः

6105007a रुद्राणामष्टमो रुद्रः साध्यािामथप पञ्चमः

6105007c अथर्श्विौ चाथप ते कणौ चन्द्रसूयौ च चक्षुषी

6105008a अन्ते चादौ च लोकािाां दृश्यसे त्वां परां तप

6105008c उपेक्षसे च वैदेहीां मािुषः प्राकृतो यिा

6105009a इत्युक्तो लोकपालै स्तैः स्वामी लोकस्य राघवः

6105009c अब्रवीस्ररदशश्रेष्ठान्रामो धमगभृताां वरः

6105010a आत्मािां मािुषां मन्ये रामां दशरिात्मजम्

6105010c योऽहां यस्य यतश्चाहां भर्वाांस्तद्ब्रवीतु मे

6105011a इथत ब्रुवाणां काकुत्स्िां ब्रह्मा ब्रह्मथवदाां वरः

6105011c अब्रवीच्छृ णु मे राम सत्यां सत्यपराक्रम

6105012a भवान्नारायणो दे वः श्रीमाां श्चक्रायुधो थवभुः

6105012c एकशृङ्गो वराहस्त्वां भूतभव्यसपत्नथजत्

6105013a अक्षरां ब्रह्मसत्यां च मध्ये चान्ते च राघव

6105013c लोकािाां त्वां परो धमो थवष्वक्से िश्चतु भुगजः

6105014a शाङ्गगधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः

6105014c अथजतः खि् र्धृस्िष्ु ः कृष्श्चैव बृहद्बलः

6105015a सेिािीग्राग मणीश्च त्वां बुस्द्धः सत्त्वां क्षमा दमः

6105015c प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदिः

6105016a इन्द्रकमाग महे न्द्रस्त्वां पद्मिाभो रणान्तकृत्

6105016c शरण्यां शरणां च त्वामाहुथदग व्या महषगयः

6105017a सहस्रशृङ्गो वेदात्मा शतथजह्ो महषगभः

6105017c त्वां यज्ञस्त्वां वष ् कारस्त्वमोांकारः परां तप

6
6105018a प्रभवां थिधिां वा ते ि थवदु ः को भवाथिथत

6105018c दृश्यसे सवगभूतेषु ब्राह्मणे षु च र्ोषु च

6105019a थदक्षु सवाग सु र्र्िे पवगतेषु विेषु च

6105019c सहस्रचरणः श्रीमाञ्शतशीषगः सहस्रधृक्

6105020a त्वां धारयथस भूताथि वसुधाां च सपवगताम्

6105020c अन्ते पृथिव्याः सथलले दृश्यसे त्वां महोरर्ः


ीँ ोकान्धारयन्राम दे वर्न्धवगदािवाि्
6105021a त्ील्ल

6105021c अहां ते हृदयां राम थजह्ा दे वी सरस्वती

6105022a दे वा र्ात्ेषु लोमाथि थिथमगता ब्रह्मणा प्रभो

6105022c थिमेषस्तेऽभवद्राथत्रुन्मेषस्तेऽभवथिवा

6105023a सांस्कारास्तेऽभवन्वे दा ि तदस्स्त त्वया थविा

6105023c जर्त्सवं शरीरां ते थिैयं ते वसुधातलम्

6105024a अथिः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण

6105024c त्वया लोकाियः क्रान्ताः पुराणे थवक्रमैस्िथभः

6105025a महे न्द्रश्च कृतो राजा बथलां बद् वा महासुरम्

6105025c सीता लक्ष्मीभगवास्न्वष्ुदेवः कृष्ः प्रजापथतः

6105026a वधािं रावणस्ये ह प्रथवष्टो मािुषीां तिुम्

6105026c तथददां िः कृतां कायं त्वया धमगभृताां वर

6105027a थिहतो रावणो राम प्रहृष्टो थदवमाक्रम

6105027c अमोघां बलवीयं ते अमोघस्ते पराक्रमः

6105028a अमोघास्ते भथवष्यस्न्त भस्क्तमन्तश्च ये िराः

6105028c ये त्वाां दे वां ध्रुवां भक्ताः पुराणां पुरुषोत्तमम्

6105029a ये िराः कीतग थयष्यस्न्त िास्स्त ते षाां पराभवः

6106001a एतच्छुत्वा शु भां वाक्यां थपतामहसमीररतम्

7
6106001c अङ्केिादाय वैदेहीमुत्पपात थवभावसुः

6106002a तरुणाथदत्यसांकाशाां तप्तकाञ्चिभूषणाम्

6106002c रक्ताम्बरधराां बालाां िीलकुथञ्चतमूधगजाम्

6106003a अस्िष्टमाल्याभरणाां तिा रूपाां मिस्स्विीम्

6106003c ददौ रामाय वैदेहीमङ्के कृत्वा थवभावसुः

6106004a अब्रवीच्च तदा रामां साक्षी लोकस्य पावकः

6106004c एषा ते राम वैदेही पापमस्या ि थवद्यते

6106005a िैव वाचा ि मिसा िािुध्यािान्न चक्षुषा

6106005c सुवृत्ता वृत्तशौण्डीरा ि त्वामथतचचार ह

6106006a रावणे िापिीतै षा वीयोस्त्सक्तेि रक्षसा

6106006c त्वया थवरथहता दीिा थववशा थिजगिाद्विात्

6106007a रुद्धा चान्तःपुरे र्ुप्ता त्वस्ित्ता त्वत्परायणा

6106007c रथक्षता राक्षसी सांघैथवगकृतै घोरदशगिैः

6106008a प्रलोभ्यमािा थवथवधां भर्त्स्गमािा च मैथिली

6106008c िाथचन्तयत तद्रक्षस्त्वद्गते िान्तरात्मिा

6106009a थवशु द्धभावाां थिष्पापाां प्रथतर्ृह्णीष्व राघव

6106009c ि थकांथचदथभधातव्यमहमाज्ञापयाथम ते

6106010a एवमुक्तो महाते जा धृथतमान्दृढथवक्रमः

6106010c अब्रवीस्ररदशश्रेष्ठां रामो धमगभृताां वरः

6106011a अवश्यां थत्षु लोकेषु सीता पाविमहग थत

6106011c दीघगकालोथषता चेयां रावणान्तःपुरे शु भा

6106012a बाथलशः खलु कामात्मा रामो दशरिात्मजः

6106012c इथत वक्ष्यस्न्त माां सन्तो जािकीमथवशोध्य थह

6106013a अिन्यहृदयाां भक्ताां मस्च्चत्तपरररक्षणीम्

8
6106013c अहमप्यवर्च्छाथम मैथिलीां जिकात्मजाम्

6106014a प्रत्ययािं तु लोकािाां त्याणाां सत्यसांश्रयः

6106014c उपेक्षे चाथप वैदेहीां प्रथवशन्तीां हुताशिम्

6106015a इमामथप थवशालाक्षीां रथक्षताां स्वे ि ते जसा

6106015c रावणो िाथतवतेत वेलाथमव महोदथधः

6106016a ि थह शक्तः स दु ष्टात्मा मिसाथप थह मैथिलीम्

6106016c प्रधषगथयतुमप्राप्ताां दीप्तामथिथशखाथमव

6106017a िेयमहग थत चैर्श्वयं रावणान्तःपुरे शु भा

6106017c अिन्या थह मया सीताां भास्करे ण प्रभा यिा

6106018a थवशु द्धा थत्षु लोकेषु मैथिली जिकात्मजा

6106018c ि थह हातु थमयां शक्या कीथतग रात्मवता यिा

6106019a अवश्यां च मया कायं सवेषाां वो वचो थहतम्

6106019c थिग्धािाां लोकमान्यािामेवां च ब्रुवताां थहतम्

6106020a इतीदमुक्त्वा वचिां महाबलै ः; प्रशस्यमािः स्वकृते ि कमगणा

6106020c समेत्य रामः थप्रयया महाबलः; सुखां सुखाहोऽिुबभूव राघवः

http://gretil.sub.uni-goettingen.de/gretil.html#Ram

tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ saṃprekṣya maithilīm


hṛdayāntargatakrodho vyāhartum upacakrame R_6,103.001

eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe


pauruṣād yad anuṣṭheyaṃ tad etad upapāditam R_6,103.002

gato 'smy antam amarṣasya dharṣaṇā saṃpramārjitā


avamānaś ca śatruś ca mayā yugapad uddhṛtau R_6,103.003

adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ


adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ R_6,103.004

yā tvaṃ virahitā nītā calacittena rakṣasā


daivasaṃpādito doṣo mānuṣeṇa mayā jitaḥ R_6,103.005

9
saṃprāptam avamānaṃ yas tejasā na pramārjati
kas tasya puruṣārtho 'sti puruṣasyālpatejasaḥ R_6,103.006

laṅghanaṃ ca samudrasya laṅkāyāś cāvamardanam


saphalaṃ tasya tac chlāghyam adya karma hanūmataḥ R_6,103.007

yuddhe vikramataś caiva hitaṃ mantrayataś ca me


sugrīvasya sasainyasya saphalo 'dya pariśramaḥ R_6,103.008

nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ


vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ R_6,103.009

ity evaṃ bruvatas tasya sītā rāmasya tad vacaḥ


mṛgīvotphullanayanā babhūvāśrupariplutā R_6,103.010

paśyatas tāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata


prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ R_6,103.011

sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ


abravīt paruṣaṃ sītāṃ madhye vānararakṣasām R_6,103.012

yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā


tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt R_6,103.013

nirjitā jīvalokasya tapasā bhāvitātmanā


agastyena durādharṣā muninā dakṣiṇeva dik R_6,103.014

viditaś cāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ


sa tīrṇaḥ suhṛdāṃ vīryān na tvadarthaṃ mayā kṛtaḥ R_6,103.015

rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ


prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā R_6,103.016

prāptacāritrasaṃdehā mama pratimukhe sthitā


dīpo netrāturasyeva pratikūlāsi me dṛḍham R_6,103.017

tad gaccha hy abhyanujñātā yateṣṭaṃ janakātmaje


etā daśa diśo bhadre kāryam asti na me tvayā R_6,103.018

kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām


tejasvi punar ādadyāt suhṛllekhena cetasā R_6,103.019

rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā


kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśan mahat R_6,103.020

tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā


nāsti me tvayy abhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ R_6,103.021

iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā


lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham R_6,103.022

10
sugrīve vānarendre vā rākṣasendre vibhīṣaṇe
niveśaya manaḥ sīte yathā vā sukham ātmanaḥ R_6,103.023

na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām


marṣayate ciraṃ sīte svagṛhe parivartinīm R_6,103.024

tataḥ priyārhaśvaraṇā tad apriyaṃ priyād upaśrutya cirasya maithilī


mumoca bāṣpaṃ subhṛśaṃ pravepitā gajendrahastābhihateva vallarī R_6,103.025

evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam


rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat R_6,104.001

sā tad aśrutapūrvaṃ hi jane mahati maithilī


śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat R_6,104.002

praviśantīva gātrāṇi svāny eva janakātmajā


vākśalyais taiḥ saśalyeva bhṛśam aśrūṇy avartayat R_6,104.003

tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam


śanair gadgadayā vācā bhartāram idam abravīt R_6,104.004

kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam


rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva R_6,104.005

na tathāsmi mahābāho yathā tvam avagacchasi


pratyayaṃ gaccha me svena cāritreṇaiva te śape R_6,104.006

pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase


parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā R_6,104.007

yady ahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho


kāmakāro na me tatra daivaṃ tatrāparādhyati R_6,104.008

madadhīnaṃ tu yat tan me hṛdayaṃ tvayi vartate


parādhīneṣu gātreṣu kiṃ kariṣyāmy anīśvarā R_6,104.009

sahasaṃvṛddhabhāvāc ca saṃsargeṇa ca mānada


yady ahaṃ te na vijñātā hatā tenāsmi śāśvatam R_6,104.010

preṣitas te yadā vīro hanūmān avalokakaḥ


laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā R_6,104.011

pratyakṣaṃ vānarendrasya tvadvākyasamanantaram


tvayā saṃtyaktayā vīra tyaktaṃ syāj jīvitaṃ mayā R_6,104.012

na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam


suhṛjjanaparikleśo na cāyaṃ niṣphalas tava R_6,104.013

tvayā tu naraśārdūla krodham evānuvartatā


laghuneva manuṣyeṇa strītvam eva puraskṛtam R_6,104.014

11
apadeśena janakān notpattir vasudhātalāt
mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam R_6,104.015

na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ


mama bhaktiś ca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam R_6,104.016

evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī


abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam R_6,104.017

citāṃ me kuru saumitre vyasanasyāsya bheṣajam


mithyāpavādopahatā nāhaṃ jīvitum utsahe R_6,104.018

aprītasya guṇair bhartus tyaktayā janasaṃsadi


yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam R_6,104.019

evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā


amarṣavaśam āpanno rāghavānanam aikṣata R_6,104.020

sa vijñāya manaśchandaṃ rāmasyākārasūcitam


citāṃ cakāra saumitrir mate rāmasya vīryavān R_6,104.021

adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam


upāsarpata vaidehī dīpyamānaṃ hutāśanam R_6,104.022

praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī


baddhāñjalipuṭā cedam uvācāgnisamīpataḥ R_6,104.023

yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt


tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ R_6,104.024

evam uktvā tu vaidehī parikramya hutāśanam


viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā R_6,104.025

janaḥ sa sumahāṃs tatra bālavṛddhasamākulaḥ


dadarśa maithilīṃ tatra praviśantīṃ hutāśanam R_6,104.026

tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ


rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ R_6,104.027

tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ


sahasrākṣo mahendraś ca varuṇaś ca paraṃtapaḥ R_6,105.001

ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ


kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ R_6,105.002

ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ


āgamya nagarīṃ laṅkām abhijagmuś ca rāghavam R_6,105.003

tataḥ sahastābharaṇān pragṛhya vipulān bhujān


abruvaṃs tridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam R_6,105.004

12
kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ
upekṣase kathaṃ sītāṃ patantīṃ havyavāhane
kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase R_6,105.005

ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ


tvaṃ trayāṇāṃ hi lokānām ādikartā svayaṃprabhuḥ R_6,105.006

rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ


aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī R_6,105.007

ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa


upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā R_6,105.008

ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ


abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ R_6,105.009

ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam


yo 'haṃ yasya yataś cāhaṃ bhagavāṃs tad bravītu me R_6,105.010

iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ


abravīc chṛṇu me rāma satyaṃ satyaparākrama R_6,105.011

bhavān nārāyaṇo devaḥ śrīmāṃś cakrāyudho vibhuḥ


ekaśṛṅgo varāhas tvaṃ bhūtabhavyasapatnajit R_6,105.012

akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava


lokānāṃ tvaṃ paro dharmo viṣvaksenaś caturbhujaḥ R_6,105.013

śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ


ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaś caiva bṛhadbalaḥ R_6,105.014

senānīr grāmaṇīś ca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ


prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ R_6,105.015

indrakarmā mahendras tvaṃ padmanābho raṇāntakṛt


śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ R_6,105.016

sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ


tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapa R_6,105.017

prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti


dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca R_6,105.018

dikṣu sarvāsu gagane parvateṣu vaneṣu ca


sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk R_6,105.019

tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām


ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ R_6,105.020

13
trīṃl lokān dhārayan rāma devagandharvadānavān
ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī R_6,105.021

devā gātreṣu lomāni nirmitā brahmaṇā prabho


nimeṣas te 'bhavad rātrir unmeṣas te 'bhavad divā R_6,105.022

saṃskārās te 'bhavan vedā na tad asti tvayā vinā


jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam R_6,105.023

agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa


tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ R_6,105.024

mahendraś ca kṛto rājā baliṃ baddhvā mahāsuram


sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ R_6,105.025

vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum


tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara R_6,105.026

nihato rāvaṇo rāma prahṛṣṭo divam ākrama


amoghaṃ balavīryaṃ te amoghas te parākramaḥ R_6,105.027

amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ


ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam R_6,105.028

ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ R_6,105.029

etac chrutvā śubhaṃ vākyaṃ pitāmahasamīritam


aṅkenādāya vaidehīm utpapāta vibhāvasuḥ R_6,106.001

taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām
raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām R_6,106.002

akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm


dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ R_6,106.003

abravīc ca tadā rāmaṃ sākṣī lokasya pāvakaḥ


eṣā te rāma vaidehī pāpam asyā na vidyate R_6,106.004

naiva vācā na manasā nānudhyānān na cakṣuṣā


suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha R_6,106.005

rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā


tvayā virahitā dīnā vivaśā nirjanād vanāt R_6,106.006

ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā


rakṣitā rākṣasī saṃghair vikṛtair ghoradarśanaiḥ R_6,106.007

pralobhyamānā vividhaṃ bhartsyamānā ca maithilī


nācintayata tad rakṣas tvadgatenāntarātmanā R_6,106.008

14
viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava
na kiṃ cid abhidhātavyam aham ājñāpayāmi te R_6,106.009

evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ


abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ R_6,106.010

avaśyaṃ triṣu lokeṣu sītā pāvanam arhati


dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā R_6,106.011

bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ


iti vakṣyanti māṃ santo jānakīm aviśodhya hi R_6,106.012

ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm


aham apy avagacchāmi maithilīṃ janakātmajām R_6,106.013

pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ


upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam R_6,106.014

imām api viśālākṣīṃ rakṣitāṃ svena tejasā


rāvaṇo nātivarteta velām iva mahodadhiḥ R_6,106.015

na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm


pradharṣayitum aprāptāṃ dīptām agniśikhām iva R_6,106.016

neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā


ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā R_6,106.017

viśuddhā triṣu lokeṣu maithilī janakātmajā


na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā R_6,106.018

avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam


snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam R_6,106.019

itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā


sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ R_6,106.020

15

You might also like