You are on page 1of 4

पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः

Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

ध्वन्यालोकः एकाङ्क प्रश्नाः |

1. ध्वन्यालोकस्य नामान्तरं किम ् ?


○ काव्यलोकः ।
2. मन्गलश्लोके कः स्तय
ू ते ?
○ मरु ारिः ।
3. ध्वन्यालोककर्ता कः ?
○ आनन्दवर्धनाचार्य: ।
4. ध्वन्यालोकव्याख्याता कः ? व्याख्यानाम किम ् ?
○ व्याख्याता - अभिनवगप्ु ताचार्यः ; व्याख्या - लोचना ।
5. यस्मिन्नस्ति न वस्तु …. इदं कस्य पद्यम ् ?
○ मनोरथकवेः ।
6. भक्तिर्नाम का?
○ लक्षणावत्ति
ृ ः।
7. शब्दशक्तिः नाम का?
○ यथा वत्ृ या शब्दस्य अर्थबोधनं संपद्यते, सा शब्दशक्तिः ।
8. बध
ु पदस्य अर्थः कः ?
○ कव्यतत्वा वेत्ता ।
9. काव्यस्य आत्मा कः?
○ ध्वनिः ।
10. व्यञ्जना व्यापारः कथं संभवति ?
○ व्यङ्ग्यव्यञ्जकसंबन्धेन व्यञ्जना व्यापारः संभवति ?
11. केषां वाणीषु किम ् इव किं विभाति ?
○ महाकवीनां वाणीषु अङ्गनालावन्यमिव प्रतीयमान वस्तु विभाति ।
12. प्रतीयमान अर्थः कतिविधः ?
○ द्विविधः - लौकिकः , काव्यव्यापारै कगोचरः च ।
13. विधिरुपे प्रतिषेधरूपस्य उदाहरणं किम ् ?
○ भ्रम धार्मिक! विस्रब्धः स शन
ु कोऽद्य मारितस्तेन ।
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

○ गोदावरीनदीकूललतागहनवासिना हन्तसिम्हे न ॥
14. भ्रंधार्मिक ------ इदं कस्य पद्यं?
○ हालकविकृतपद्यम ् ।
15. कस्य केन प्रकारे ण श्लोकत्वमागतः ?
○ आदिकवेः वाल्मीकेः क्रौञ्चद्वन्द्ववियोगोथशक्तिः श्लोकत्वमागतः।
16. प्रतिभा नाम का ?
○ नवनवोन्मेषशालिनी प्रतिभा ।
17. प्रतीयमानार्थः केन विद्यते ?
○ काव्यार्थतत्वज्ञैः एव विद्यते ।
18. कवेः उपायौ उपेयः कः? वाच्यवाचकौ उपायौ, व्यङ्ग्यार्थः उपेयः ।
19. शब्दशक्ति - उद्भवः कतिविधः ?
○ वस्त-ु अलङ्कारभेदेन द्वीविधः ।
20. कयोः अलङ्कारयोः कस्य प्राधान्यं कस्य किञ्च गौणत्वं च प्रसिद्धं भवति ?
○ अपह्नति
ु - दीपक - अलङ्कारयोः वाच्यस्य प्राधान्यं व्यङ्ग्यस्य अनय
ु ायित्वं
(गौणत्वं ) प्रसिद्धं भवति ।
21. सरि
ू शब्दार्थः कः ?
○ वैयाकरणः - शब्दानश
ु ासनपारङ्गतः ।
22. वाक्यपदीयकर्ता कः?
○ भर्तृहरिः ।
23. सामान्येन ध्वनिः कति विधः ?
○ द्विविधः - अविवकक्षितवाच्यध्वानिः , विवक्षिताऽन्यपरवाच्यध्वनिः ।
24. अविवक्षितवाच्यः - अस्य अर्थः कः ?
○ अप्रधानीकृतवाच्यः स्वात्मा येन तादृशः व्यञ्जकोऽर्थः ।
25. विवक्षिताऽन्यपरवाच्य अस्य कोऽर्थः ?
○ प्रधानीकृतऽन्यपरः - स्वाभिन्नसम्बन्धः वाच्यः स्वात्मा येन सः।
26. ध्वनिः भक्त्या लक्ष्यते वा , न वा?
○ नास्ति ।
27. रूढशब्दस्य अर्थः कः?
○ परम्परया प्रसिद्धः ।
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

28. उपलक्षणलक्ष्णं किम ् ?


○ स्वबोदकत्वे सति स्वेतरबोधकत्वम ् ।
29. लक्षणामल
ू ध्वनेः भेदं लिखत ।
○ अर्थान्तरसङ्क्रमितं अत्यन्ततिरस्कृतम ् ।
30. प्रयोजनवति लक्षणा कतिधा ?
○ द्विविधा - गौनी , शद्
ु धा , सादृश्यात ् गौणी , सम्बन्धात ् परे शद्
ु धा ।
31. सव
ु र्णपष्ु पां पथ्
ृ वीं के चिन्वन्ति ?
○ शरू ः ,कृतविद्यः,सेवकश्च चिन्वन्ति ।
32. ध्वनॆः आत्मा कः ?
○ मख्
ु यतया प्रकाशमानः वयन्ज्योऽर्थः ध्वनेरात्मा ।
33. कुत्र श्लेषः संभवति ?
○ वस्तद्
ु वये शब्दशक्त्या प्रकाशमाने श्लेषः सम्भवति ।
34. सङ्करसम्सष्टि
ृ - अलङ्कारौ कथं सिद्ध्यतः ?
○ अङ्गङ्गीभावे सङ्करः , समवक्षतायां सम्सष्टि
ृ ः।
35. व्यङ्ग्यस्य यत्राप्राधान्यं ...श्लोकं परू यत ।
○ व्यङ्ग्यस्य यत्राप्राधान्यं वाच्यमात्रानय
ु ायिनः ।
○ समासोक्त्यादयः तत्र वाच्य अलङ्कृतयः स्फुटाः ॥
36. काव्यस्य कः अङ्गी , अङ्गः के ?
○ अङ्गी ध्वनिः ,
○ अङ्गः अलङ्कारगुणवत्त
ृ यः ।
37. वैखर्यवस्थायां कथं वर्णः परिणमते ?
○ वैखर्यवस्थायां वायस
ु म्योगात ् यदपि उच्चार्यते तत ् स्थानप्रयत्नबलात ् वर्णतां
परिणमते ।
38. अतिव्याप्ति लक्षणं किम ् ?
○ अनचि
ु तविस्तारे ण अलक्ष्ये लक्षणस्य गमनम ् ।
39. उपादानलक्षणायाः नामान्तरं किम ् ?
○ लक्षणलक्षणा ।
40. रामोऽमि सर्वे सहे - अत्र कीदृशः ध्वनिः?
○ अर्थात्न्तरसङ्क्रमितवाच्यध्वनिः ।
पद्मा स्वामिनाथन ्- MA 3 दक्षिणायन षन्मासिक ध्वन्यालोकः अभिलेखः
Padma Swaminathan -MA-III Semester - Dhvanyalokaha Record: 1-12-2020

41. रसादिः केन सह अवभासते ?


○ रसादिः अर्थः वाच्येन सहै व अवभासते ।
42. रसध्वनिः कथं सिद्ध्यति ?
○ मख्
ु यतया विभाव - अनभ ु ाव - व्यभिचारि संयोजनोदित स्तायि प्रतिपत्तिकस्य
स्थाय्यंश चर्मणा प्रयक्
ु तः एव आस्वादप्रकर्षः स्थायीभावोत्कर्षे रसध्वनिः ।
43. भावध्वनिः कथं सिद्ध्यति ?
○ व्यभिचारिभावोत्कर्षे भावध्वनिः सिद्ध्यति ।
44. रसाद्यलङ्कारः कदा भवति?
○ यत्र वाक्यार्ते प्रधाने रसादयः अण्डं भवति , तत्र रसाद्यलङ्कारः भवति ।
45. क्षिप्तो हस्तावलग्नः - अयं पद्यः कस्य उदाहरणम ् ?
○ सङ्कीर्णरसादे ः उदाहरणम ् ।
46. काव्यशॊभा - कर्तारः के? तद्धेतवः के ? काव्यशॊभा कर्तारः धर्माः गुणाः ।
○ तदतिशयहे तवः अलङ्काराः ।
47. कयोः रसयोः किं प्रकर्षवत ् भवति?
○ विप्रलम्भशङ्
ृ गारकरुणयोः माधर्य
ु मेव प्रकर्षवत ् भवति ।
48. यो यः शास्त्रं …….. इत्यस्मिन ् पद्ये कीदृशः गुणः भवति ?
○ ओजोगुणः ।
49. सर्वरससाधारणगुणः कः ?
○ प्रसादगण
ु ः।
50. विप्रलम्भशङ्
ृ गारे कः वर्ज्यः भवती ?
○ शब्दालङ्कारः वर्ज्याः भवति ।

You might also like