You are on page 1of 9

Module 1 A type questions

विशिष्टाद्वैतमतस्य स्थापकाचार्यः कः ?
वेदान्तकारिकावली नाम ग्रन्थस्य कर्ता कः ?
पदार्थः कतिविधः ?
प्रमाणसामान्यलक्षणं किम् ?
प्रमेयं कतिविधम् ?
प्रमेयस्य द्वौ विभागौ कौ ?
जडं कतिविधम् ?
जडो नाम किम् ?
संशयो नाम कः ?
प्रत्यक्षभेदौ कौ ?
सविकल्पकप्रत्यक्षभेदौ कौ ?
योगजं नाम किम् ?
अर्वाचीनस्य लक्षणं किम् ?
इन्द्रियानपेक्षस्य भेदौ कौ ?
अनुमानस्य लक्षणं किम् ?
व्याप्तिः नाम ?
को नाम परामर्शः ?
अनुमितेः लक्षणं किम् ?
सपक्षस्य लक्षणं किम् ?
विपक्षो नाम किम् ?
पक्षस्य लक्षणं किम् ?
हेतोः विभागौ कौ ?
हेत्वाभासाः के ?
प्रतिज्ञा नाम का ?
हेतुः नाम कः ?
किम् नाम उदाहरणं ?
उपनयो नाम कः ?
निगमनस्य लक्षणं किम् ?
अवयववाक्यानि कति ?
वेदस्य लक्षणं किम् ?
वेदविभागौ कौ ?
वेदस्य त्रयः विभागाः के ?
मन्त्रवादो नाम कः ?
अर्थवादस्य लक्षणं किम् ?
छन्दो नाम कः ?
कल्पस्य लक्षणं किम् ?
शिक्षा नाम का ?
निरुक्तं नाम किम् ?
ज्योतिषं नाम किम् ?
व्याकरणस्य लक्षणं किम् ?
शाब्दबोधकारणानि कानि ?
द्विविधो शब्दः कः ?
मुख्यवृत्तिः का ?

B type

मानं त्रिधा भवेत् - विशदयत ।


प्रकृ तिः चतुर्विंशतिधा मता - निरूपयत ।
अजडं तु द्विधा स्थितम् - निरूपयत ।
प्रमास्वरूपं लिखत ।
सविकल्पो निर्विकल्पः साक्षात्कारो द्विधा भवेत् - विशदयत ।
गहः प्रथमपिण्ड निर्विकल्पक उच्यते - विशदयत ।
द्वितीयपिण्डग्रहणं सविकल्पकधीर्भवेत् - लिखत ।
अर्वाचीनमिदं सर्वमामनन्ति विचक्षणाः विशदयत ।
स्मृतिवत्प्रत्यभिज्ञापि प्रत्यक्षे अन्तर्भवत्यसौ - निरूपयत ।
अभावस्य पदार्थान्तरत्वं निराकरोति - विशदयत ।
अन्योन्याभावस्य पार्थक्यं निराकरोति - विशदयत ।
चैतन्यं समतापन्नं साक्षात्कारमजीजनत् - विशदयत ।
सामान्यं समवायश्च विशेषो नात्र संमतः - निरूपयत ।
लिङ्गपरामर्शस्तद्धेतुर्व्याप्तिधीर्मता - विशदयत ।
व्याप्यस्य पक्षवृत्तित्वधीः परामर्शनामभाक् - लिखत ।
भूयिष्ठसाहचर्यैकज्ञानेन व्याप्तिधीर्भवेत् - निरूपयत ।
विपक्षस्तदभाववान् - विशदयत ।
हेतुर्द्विलक्षणः - विशदयत ।
पञ्चहेत्वाभासाः - विशदयत ।
स्वार्थानुमानस्य प्रपञ्चस्तु निरूपितः - विशदयत ।
न्यायजन्यः परामर्शः परार्थानुमितेः कृ ते - निरूपयत ।
प्रतिज्ञादीनि पञ्च तु - विशदयत ।
वेदस्य पौरुषेयत्वात् तत्र लक्षणसंगतिः - विशदयत ।
पूर्वभागः कर्मपरः उत्तरो ब्रह्मगोचरः - निरूपयत ।
अध्यायभेदवद्भेदे शास्त्रैक्यं न विरुध्यते - विशदयत ।
त्रिविधः स प्रतीयते - लिखत ।
स त्रिधापूर्वनियमपरिसंख्याविभेदतः - विशदयत ।
वेदस्य षडङ्गानि प्रचक्षते - निरूपयत ।
साङ्गे प्रमाणता - विशदयत ।
एतन्मूलतया स्मृत्यादीनां प्रामाण्यमीरितम् - निरूपयत ।
स शब्दो द्विविधो मतः - विशदयत ।
शरीरवाचकाः शब्दाः शरीरकृ तवृत्तयः - विशदयत ।
सर्वशब्दैकवाच्यत्वं हरेरिति गादिष्यते - विशदयत ।

C Type

श्रीरामानुजसिद्धान्तानुसारेण पदार्थस्वरूपं विशदयत ।


प्रमेयस्वरूपं विशिष्टाद्वैतसिद्धान्तरीत्या विशदयत ।
प्रमाणस्वरूपं वेदान्तकारिकावलीरीत्या विशदयत ।
वेदान्तकारिकावलीमनुसृत्य प्रत्यक्षप्रमाणं निरूपयत ।
साक्षात्कारप्रमाहेतुः प्रत्यक्षम् - विशदयत ।
सविकल्पकप्रत्यक्षस्वरूपं विशिष्टाद्वैतमतानुसारेण विशदयत ।
सूत्रकारविरुद्धं यत्सर्वं परिहास्यते - निरूपयत ।
वेदान्तकारिकावलीरीत्या अनुमानस्वरूपं विशदयत ।
स्वार्थपरार्थानुमानयोः प्राधान्यं निरूपयत ।
वेदान्तकारिकावलीरीत्या वेदस्वरूपं विशदयत ।
वेदाङ्गानां स्वरूपं सप्रपञ्चं विशदयत ।
Module II
A type

प्रमेयं नाम किम् ?


द्रव्यलक्षणं किम् ?
उपादानत्वं उच्यते - अत्र उपादानत्वं किम् ?
सा क्षराविद्यामायाशब्देनिगद्यते - सा का ?
किमर्थं प्रकृ तिः अव्यक्तं इति नाम्ना प्रसिद्धम् ?
कस्मात् महदुत्पत्तिः ?
अहङ्गारः कतिविधः ?
इन्द्रियाणि कतिविधानि ?
इन्द्रियाणि कानि ?
ज्ञानेन्द्रियलक्षणं किम् ?
रूपमात्रग्राहि इन्द्रियं किम् ?
ज्ञानेन्द्रियाणि कानि ?
कर्मेन्द्रियाणि कानि ?
शब्दतन्मात्रा - इति नाम किम् ?
रूपतन्मात्रा - इति नाम किम् ?
स्पर्शग्राहकारणमिन्द्रियम् किम् ?
पादस्य लक्षणं किम् ?
भूतादेः कारणानि कानि ?
कस्मात् वियदुत्पद्यते ?
वारिपृथिव्योर्मध्यमावस्थायुतद्रव्यं किम् ?
शरीरं द्विविधं - ते के ?
जङ्गमस्य द्वेविध्यं लिखत ।
अयोनिजभेदाः के ?
सप्तद्वीपानि कानि ?
कालो नाम कः ?
अखण्डखण्डभेदेन स द्विविधो मतः - सः कः ?
प्रलयस्त्रिधा कानि ?
B Type

गुणाश्रयं वा द्रव्यं स्यात् - विशदयत ।


अमिश्रसत्वराहित्य जडत्वमनुगद्यते - लिखत ।
कार्योन्मुखत्वावस्था स्यादव्यक्तव्यपदेशभाक् - विशदयत ।
सन्त्येषामहंकारात्मना सताम् - लिखत ।
ज्ञानिकर्मेन्द्रियात्मना लघु उपन्यासं लिखत ।
मनःस्मृत्यादिहेतुस्तद्बन्धमोक्षादिकारणम् - विशदयत ।
रसनं रसभासकम् - विशदयत ।
वर्णोच्चारणहेतुर्वाक् - विशदत ।
पञ्चधा वाक्पाणिपादपायूपस्थप्रभेदतः - निरूपयत ।
जायते शब्दतन्मात्रादिकं भूतादिकारणम् - विशदयत ।
द्रव्यं तन्मात्रमित्याहुः पञ्चधा भूतपञ्चभिः - विशदयत ।
तन्मात्रापञ्चकं शब्दाद्याश्रयत्वेन संमतंम् - विशदयत ।
पञ्चभूतानि तन्मात्रास्वरूपं तु निरूप्यते - लिखत ।
पञ्चीकरणमेतादृगुपलक्षयति श्रुति - विदयत ।
भूतैर्महदहङ्कृ त्योः सप्तीकृ तिरूपस्कृ ता - लिखत ।
अनित्यमपि तद्द्वेधा कर्माकर्मकृ तत्वतः - विशदयत ।
उण्डोत्पत्तेः पूर्वसृष्टिः समष्टिः - निरूपयत ।
कपित्थफलाकारमण्डं नाम निगद्यते विशदयत ।
अखण्डकालः विभुः - लिखत ।
क्रीडापरिकरः सोयं कालस्तु परमात्मनः - विशदयत ।
नित्यनैमित्तिकप्राकृ तलयाः कालहेतुकाः - निरूपयत ।
C Type

श्रीरामानुजसिद्धान्तानुसारेण प्रमेयस्वरूपं विशदयत ।


वेदान्तकारिकावलीमनुसृत्य प्रकृ तिस्वरूपं निरूपयत ।
अहंकारस्ततस्त्रेधा सात्विकत्वादिभेदभाक् - विशदयत ।
एकादशेन्द्रियाणि स्युः - निरूपयत ।
सृष्टिक्रममधिकृ त्य एकं प्रबन्धं लिखत ।
पञ्चतन्मात्राण्यधिकृ त्य प्रबन्धमेकं आचरयत ।
शरीरं द्विविधं - विशदयत ।
तत्वानि चतुर्विंशतिधाभवन् - विशदयत ।
सप्तद्वीपा वसुमती - निरूपयत ।
वेदान्तकारिकावलीमनुसृत्य कालस्वरूपं निरूपयत ।
Module 3
A Type

जीवलक्षणं लिखत।
भोक्त्रादिशब्दितः किम्?
जीवानां स्वप्रकाशत्वं कथं सङ्गच्छते?
जीवः स्वप्रकाशो वा इतरप्रकाशो वा ?
जीवानां देहदेहिविभागः कथं भवति?
जीवानां देहिदेहविभागः कस्मात् संभवति?
जीवाः कतिविधाः?
जीवप्रभेदाः के ?
बुभुक्षवः के ?
के भागवताः?
जीवानां परमपदप्राप्तिः कथम्?
अन्यदेवपराः के ?
भगवताः स्मृताः के ?
मोक्षपरः द्विविधः-कौ?
को नाम धर्मः?
के अर्थकामपराः?
भक्तानां द्वैविध्यं लिखत।
का नाम प्रपत्तिः?
ग्रन्थानुसृतं त्रैवर्गिकानां जीवानां स्वरूपं किम्?
आविर्भूतस्वरूपः कः?
मुक्तानां स्वरूपं किम्?
ईश्वरेण निरूपिता - किम्?
परमैकान्तिकानां लक्षणं निखत।
प्रपत्येकाश्रयाः परे - के ?
त्रौवर्गिकपराणां वैशिष्ट्यं किम्?
साध्यभक्ताः के ?
साधनभक्ताः के ?
ईश्वरभेदानि कानि?
व्यूहभेदानि कानि?
ईश्वरस्य लक्षणं किम् ?
कः छागापशुन्यायः ?
सच्छब्देनापि गीयते - कः ? कथम् ?
किं नाम उपादानकारणम् ?
न हि भेदो अवसीयते-कस्मात् ?
जीवस्य नामरूपविभागौ कथं संभवतः ?

B Type

जीवानां अणुत्वं कथं विशिष्टाद्वैतिभिः उपस्थाप्यते।


जीवानां अनेकत्वं कथम् ?
जीवस्य स्वप्रकाशत्वं निरूपयत।
जीवाः प्रतिशरीरं भिन्नाः - कस्मात् ?
अनेकजीववादिनः रामानुजाः- समर्थयत।
जीवानां अणुत्वे को विशेषः-समर्थयत।
स्वेच्छया सर्वलोके षु संचारः अस्य न रुध्यते - व्याख्यात।
स्वेच्छा च हरिसंकल्पायतां मुक्तस्य लभ्यते - व्याख्यात।
तत्कै ङ्कर्यता नित्या अनन्तगरुडादयः-व्याख्यात।
एतेषां अवतारादि इच्छयैव हरेरिव - व्याख्यात।
ईश्वरस्य निमित्तकारणतां समर्थयत।
उपादानकारणं ईश्वरः इति निरूपयत।
संकल्पयुक्त एवैष निमित्तं कारणं मतम् - ऴ्याख्यात।
परिणामयितृत्वं कार्यरूपेण परिणामस्य प्रयोजकत्वम् - निरूपयत।
सद्ब्रह्मात्मादयः शब्दाः कारणत्वावबोधिनः - व्याख्यात।
नामरूपविक्भागानर्हत्वावस्थसमन्वितम् - विशदयत।
नामरूपविभागात् प्राङ् न हि भेदो अवसीयते - विशदयत।
यथा नीलादयः शब्दा नीलाद्यव्यभिचारिणम् - विशदयत।
स्वरूपाभिधया भेदश्रुतयो अस्मन्मते स्थिताः - विशयदयत।
कारणात् सूक्ष्मचिदचिद्युक्तात् स्थूलैतदाहितम् - व्याख्यात।
जीवानां अणुत्वं कथं विशिष्टाद्वैतिभिः उपस्थाप्यते।
जीवानां अनेकत्वं कथम् ?
जीवस्य स्वप्रकाशत्वं निरूपयत।
जीवाः प्रतिशरीरं भिन्नाः - कस्मात् ?
अनेकजीववादिनः रामानुजाः- समर्थयत।
जीवानां अणुत्वे को विशेषः-समर्थयत।
स्वेच्छया सर्वलोके षु संचारः अस्य न रुध्यते - व्याख्यात।
स्वेच्छा च हरिसंकल्पायतां मुक्तस्य लभ्यते - व्याख्यात।
तत्कै ङ्कर्यता नित्या अनन्तगरुडादयः-व्याख्यात।
एतेषां अवतारादि इच्छयैव हरेरिव - व्याख्यात।
ईश्वरस्य निमित्तकारणतां समर्थयत।
उपादानकारणं ईश्वरः इति निरूपयत।
संकल्पयुक्त एवैष निमित्तं कारणं मतम् - ऴ्याख्यात।
परिणामयितृत्वं कार्यरूपेण परिणामस्य प्रयोजकत्वम् - निरूपयत।
सद्ब्रह्मात्मादयः शब्दाः कारणत्वावबोधिनः - व्याख्यात।
नामरूपविक्भागानर्हत्वावस्थसमन्वितम् - विशदयत।
नामरूपविभागात् प्राङ् न हि भेदो अवसीयते - विशदयत।
यथा नीलादयः शब्दा नीलाद्यव्यभिचारिणम् - विशदयत।
स्वरूपाभिधया भेदश्रुतयो अस्मन्मते स्थिताः - विशयदयत।
कारणात् सूक्ष्मचिदचिद्युक्तात् स्थूलैतदाहितम् - व्याख्यात।
C Type

जीवलक्षणं कारिकावलीदिशा उपन्यस्यत।


जीवलक्षणं सविस्तरं प्रतिपादयत।
कै वल्यस्वरूपे विशिष्टाद्वैतिनां सिद्धान्तः किम् ?
कै वल्यस्वरूपं सविस्तरं प्रतिरपादयत।
भक्तिप्रपत्त्योः स्वरूपलक्षणे ग्रन्थदिशा उपन्यस्यत।
भक्तस्वरूपं कारिकावलीदिशा प्रतिपादयत।
ईश्वरस्य जगत्कारणत्वं समर्थयत।
ब्रह्मणः अभिन्ननिमित्तोपादानकारणत्वं कारिकावलीदिशा समर्थयत।
सुसूक्ष्मचिदचिद्युक्तं एकं ब्रह्मात्मकं मतम् - विशदयत
वेदान्तकारिकावलीं अनुसृत्य ईश्वरस्वरूपं सविस्तरं प्रतिपादयत।
Module 4
A Type

चेतनत्वं नाम किम् ? कतिविधम् ?


स्वतन्त्रतत्त्वं नाम किम् ?
कस्मात् विष्णोः स्वतन्त्रता ?
अभावस्वरूपं सप्रभेदं लिखत ।
दुःखास्पृष्टा का ?
नित्यादुःखा का ?
स्पृष्टदुःखाः के ? कतिविधा ?
दुःखसंस्थाः के ?
मुक्तास्तु पञ्जधा । के ?
सृतिसंस्थिताः के ?
के के तमोयोग्याः ?
दैत्ययक्षादीनां मुक्त्ययोग्यता कथम् ?
विमुक्ताः इति पदस्य तात्पर्यं किम् ?
के प्राप्तान्धतमसः ?
अचेतनतत्वं नाम किम् ?
नित्यत्वं नाम किम् ?
अनित्याः के ?
के नित्यानित्याः ?
अचेतनानां नित्यतत्वानां स्वरूपं किम् ?
वेदानां नित्यत्वं कथम् ?
संसृष्टतत्वं नाम किम्?
असंसृष्टतत्वं नाम किम्?
का नाम आवृत्तिः ?
किं नाम सुखम् ?
स्वानि दशः । किम् ?
को नाम बन्धः ?
मोक्षः नाम कः?
द्वैतमतस्थापकः कः?
B Type
द्वैतसिद्धान्तदिशा तत्वस्वरूपं विशदयत ।
सप्रभेदं स्पृष्टदुःखस्वरूपं लिखत ।
के मुक्ताः ? मुक्तस्वरूपं वर्णयत ।
मुक्तानां संविभागं निरूपयत ।
मुक्त्ययोग्यानां स्वरूपं लिखत ।
दुःखसंस्था मुक्तियोग्या अयोग्या इति च द्विधा - द्वैतसिद्धान्तमुखेन उत्तरयत ।
मर्त्यधमानां स्वरूपं ग्रन्थदिशा विशदयत ।
तमोयोग्यतां लक्षणमुखेन निरूपयत।
सृतिसंस्थितानां स्वरूपं तत्वसंख्यानदिशा प्रतिपादयत ।
सप्रभेदं तमोयोग्यान् निरूपयत ।
विमुक्तयोग्यान् विशदयत ।
इति द्विधा मुक्त्ययोग्याः ............ ग्रन्थदिशा व्याख्यात ।
" अनित्यं द्विविधं मतम् " - द्वैविध्यं निरूपयत ।
त्रिधैवाचेतनम् - प्रतिपादयत ।
अनित्यद्वैविध्यं माध्वसिद्धान्तमुखेन प्रतिपादयत।
नित्याचेतनाः के ?
नित्याः वेदाः पुराणाद्याः .......... तत्वसंख्यानदिशा विशदयत ।
"नित्यानित्यं त्रिधा प्रोक्तम् अनित्यं द्विविधं स्मृतम्" - कारिकामिमां ग्रन्थदिशा व्याख्यात ।
संसृष्टतत्वं प्रतिपादयत ।
असंसृष्टतत्वं प्रतिपादयत ।
सृष्टिस्थितिसंहृतिश्च विशदयत ।
सुखस्वरूपं वर्णयत।
मात्रापञ्चकं विशदयत ।
पञ्चभूतानि निरूपयत ।
संसृष्टमण्डं समस्तं संप्रकीर्तितम् - निरूपयत ।
असंसृष्टतत्वानां स्वरूपं ग्रन्थदिशा प्रतिपादयत ।
संसृष्टानां स्वरूपं ग्रन्थानुसारेण प्रतिपादनं करोतु ।
विष्णुनास्य समस्तस्य समासव्यासयोगतः- कारिकामिमां विशदयत ।
C Type

उद्देशलक्षणमुखेन ग्रन्थस्वरूपं निरूपयत ।

भावस्वरूपं तत्वसंख्यानदिशा समर्थयत ।

अनित्यतत्वस्वरूपं ग्रन्थदिशा उपन्यस्यत ।

तमोयोग्यानां प्रविभागसमर्थनं ग्रन्थदिशा विशदयत ।

नित्याः वेदाः पुराणाद्याः .... तत्त्वसङ्ख्यानदिशा विशदयत।

नित्यानित्यं त्रिधा प्रोक्तम् अनित्यं द्विविधं स्मृतम् - कारिकामिमां ग्रन्थदिशा व्याख्यात।


अचेतनतत्त्वस्वरूपं द्वैतसिद्धान्तदिशा समर्थयथ
माध्वसिद्धान्तानुसारेण विष्णोः महत्त्वं निर्धारयत।
तत्त्वसङ्ख्यानमधिकृ त्य निबन्धो लेख्याः

You might also like