You are on page 1of 23

Kātantravyākaraṇa:

Śarvavarman's Grammatical System


of Sanskrit

Ākhyāta prakaraṇa
Chapter on verbs and grammatical processes
pertaining to the structures of verbal elements

(Devanāgarī script > Latin script-IAST)

Input by Zoran Zeković (philologist)

For private use only


2

ākhyāta prakaraṇa (3/0/0)


parasmai pāda (3/1/0)..........................................................................4
pratyaya pāda (3/2/0)...........................................................................6
dvirvacana pāda (3/3/0).......................................................................8
saṃprasāraṇa pāda (3/4/0)................................................................10
guṇa pāda (3/5/0)...............................................................................13
anuṣaṅga pāda (3/6/0).......................................................................15
iḍāgama pāda (3/7/0).........................................................................19
dhuṭ pāda (3/8/0)................................................................................21
Bibliography ......................................................................................23
3

III1

(a) III 1 34 sūtras prathamaḥ pādaḥ


(b) III 2 47 sūtras dvitīyaḥ pādaḥ
(c) III 3 42 sūtras tṛtīyaḥ pādaḥ
(d) III 4 93 sūtras caturthaḥ pādaḥ
(e) III 5 48 sūtras pañcamaḥ pādaḥ
(f) III 6 102 sūtras ṣaṣṭaḥ pādaḥ
(g) III 7 38 sūtras saptamaḥ pādaḥ
(h) III 8 35 sūtras aṣṭamaḥ pādaḥ

1 According to Liebich, the subchapters a,b,c d belong to the third chapter and the subchapters e, f, g,h belong to
the forth chapter. However, Eggeling and Karmakar disagree. They opine that all the aforementioned subchapters
(a,b, c,d,e,f,g,h ) belong to the third chapter entitled „ākhyāta“.
4

ākhyāta prakaraṇa (3/0/0)2

parasmai pāda(3/1/0)

417. atha parasmaipadāni ( 3/1/1)

418. nava parāṇyātmane (3/1/2)

419. trīṇi trīṇi prathamamadhyamottamāḥ (3/1/3)3

420. yugapadvacane paraḥ puruṣāṇām (3/1/4)

421. nāmni prayujyamāne ’pi prathamaḥ (3/1/5)

422. yuṣmadi madhyamaḥ (3/1/6)

423. asmadyuttamaḥ (3/1/7)

424. adāb dādhau dā (3/1/8)

425. kriyābhāvo dhātuḥ (3/1/9)

426. kāle (3/1/10)

427. saṃprati vartamānā (3/1/11)

428. smenātīte (3/1/12)

429. parokṣā (3/1/13)

430. bhūtakaraṇavatyaśca (3/1/14)

431. bhaviṣyati bhaviṣyantyāśīḥ śvastanyaḥ (3/1/15)

432. tāsāṃ svasaṃjñābhiḥ kālaviśeṣaḥ (3/1/16)

433. prayogataśca (3/1/17)

434. pañcamy anumatau (3/1/18)

435. samarthanāśiṣośca (3/1/19)

436. vidhyādiṣu saptamī ca (3/1/20)4

437. kriyāsamabhihāre sarvakāleṣu madhyamaikavacanaṃ pañcamyāḥ (3/1/21)

438. māyoge ’dyatanī (3/1/22)

439. māsmayoge hyastanī ca (3/1/23)

440. vartamānā (3/1/24)

441. saptamī (3/1/25)

2 Eggeling adds the sentence: „athākhyātam“ to the text .


3 Karmakar S. reads: „trīṇī trīṇī“
4 Or „viddhyādiṣu“ perhaps.
5

442. pañcamī (3/1/26)

443. hyastanī (3/1/27)

444. evamevādyatanī (3/1/28)

445. parokṣā (3/1/29)

446. śvastanī (3/1/30)

447. āśīḥ (3/1/31)5

448. syasaṃhitāni tyādīni bhaviṣyantī (3/1/32)

449. dyādīni kriyātipattiḥ (3/1/33)

450. ṣaḍādyāḥ sārvadhātukam (3/1/34)

5 Liebich B. reads „ āśīr“


6

pratyaya pāda (3/2/0)

451. pratyayaḥ paraḥ (3/2/1)


452. guptijkidbhyaḥ san (3/2/2)
453. mānbadhdānśānbhyo dīrghaś cābhyāsasya (3/2/3)
454. dhātor vā tumantād icchatinaikakartṛkāt (3/2/4)
455. nāmna ātmecchāyāṃ yin (3/2/5)
456. kāmya ca (3/2/6)
457. upamānād ācāre (3/2/7)
458. kartur āyiḥ salopaśca (3/2/8)
459. in kāritaṃ dhātvarthe (3/2/9)
460. dhātośca hetau (3/2/10)
461. curādeśca (3/2/11)
462. ini liṅgasyānekākṣarasyāntyasvarāder lopaḥ (3/2/12)
463. raśabda ṛto laghor vyañjanādeḥ (3/2/13)
464. dhātor yaśabdaś cekrīyitaṃ kriyāsamabhihāre (3/2/14)
465. gupūdhūpavichipaṇipaner āya (3/2/15)
466. te dhātavaḥ (3/2/16)
467. cakāsakāsapratyayāntebhya ām parokṣāyām (3/2/17)6
468. dayayāsaśca (3/2/18)
469. nāmyāder gurumato ’nṛchaḥ (3/2/19)
470. uṣavidajāgṛbhyo vā (3/2/20)
471. bhīhrībhṛhuvāṃ tivacca (3/2/21)
472. āmaḥ kṛñ anuprayujyate (3/2/22)
473. asbhuvau ca parasmai (3/2/23)
474. sij adyatanyām (3/2/24)
475. san aniṭaḥ śiḍantān nāmyupadhād adṛśaḥ (3/2/25)7
476. śridrusrukamikāritāntebhyaś caṇ kartari (3/2/26)8
477. aṇ asuvacikhyātilipisicihvaḥ (3/2/27)9
478. puṣādidyutādyḷkārānubandhārtisartiśāstibhyaśca parasmai (3/2/28)

6 Karmakar reads: „cakāsakāspratyayāntebhya“. On the othe hand, Eggeling reads:


„cakāśakāśapratyayāntebhya“.
7 Eggeling reads „saṇ“ instead of „san“ and „siḍantāt“ instead of „śiḍantān“. Liebich reads „saṇ“ instead of „san“
and „śiḍantāt“ instead of „siḍantān“.
8 Eggeling reads „śrī“ instead of „śri“ and „can“ instead of „caṇ“.
9 Eggeling reads „an“ instead of „aṇ“.
7

479. ij ātmane padeḥ prathamaikavacane (3/2/29)


480. bhāvakarmanośca (3/2/30)
481. sārvadhātuke yaṇ (3/2/31)
482. an vikaraṇaḥ kartari (3/2/32)
483. divāder yan (3/2/33)
484. nuḥ svadeḥ (3/2/34)
485. śruvaḥ śṛ ca (3/2/35)
486. svarād rudhādeḥ paro naśabdaḥ (3/2/36)
487. tanāderuḥ (3/2/37)
488. nā kryādeḥ (3/2/38)
489. āna vyañjanāntāddhau (3/2/39)
490. ātmanepadāni bhāvakarmanoḥ (3/2/40)
491. karmavat karmakartā (3/2/41)
492. kartari rucādiṅānubandhebhyaḥ (3/2/42)
493. cekrīyitāntāt (3/2/43)
494. āyyantācca (3/2/44)
495. inñayajāderubhayam (3/2/45)
496. pūrvavat sanantāt (3/2/46)
497. śeṣāt kartari parasmaipadam (3/2/47)
8

dvirvacana pāda (3/3/0)

498. dvirvacanamanabhyāsasyaikasvarasyādyasya (3/3/1)


499. svarāderdvitīyasya (3/3/2)
500. na nabadarāḥ saṃyogādayo ’ye (3/3/3)
501. pūrvo ’bhyāsaḥ (3/3/4)
502. dvayamabhyastam (3/3/5)
503. jakṣādiśca (3/3/6)
504. caṇparokṣācekrīyitasananteṣu (3/3/7)
505. juhotyādīnāṃ sārvadhātuke (3/3/8)
506. abhyāsasyādirvyañjanamavaśeṣyam (3/3/9)
507. śiṭparo ’ghoṣaḥ (3/3/10)
508. dvitīyacaturthayoḥ prathamatṛtīyau (3/3/11)
509. ho jaḥ (3/3/12)
510. kavargasya cavargaḥ (3/3/13)
511. na kavateścekrīyite (3/3/14)
512. hrasvaḥ (3/3/15)
513. ṛvarṇasyākāraḥ (3/3/16)
514. dīrgha iṇaḥ parokṣāyāmaguṇe (3/3/17)
515. asyādeḥ sarvatra (3/3/18)
516. tasmānnāgamaḥ parādirantaścetsaṃyogaḥ (3/3/19)
517. ṛkāre ca (3/3/20)
518. aśnoteśca (3/3/21)
519. bhavateraḥ (3/3/22)
520. nijivijivisāṃ guṇaḥ sārvadhātuke (3/3/23)
521. bhṛñhāṅmāṅāmit (3/3/24)
522. artipipartyorśca (3/3/25)
523. sanyavarṇasya (3/3/26)
524. uvarṇasya jāntaḥsthāpavargaparasyāvarṇe (3/3/27)
525. guṇaścekrīyite (3/3/28)
526. dīrgho ’nāgamasya (3/3/29)
527. vancisransidhvansibhransikasipatipadiskandāmanto nī (3/3/30)
528. ato ’nto ’nusvāro ’nunāsikāntasya (3/3/31)
529. japādīnāṃ ca (3/3/32)
530. caraphalorucca parasyāsya (3/3/33)
531. ṛmato rīḥ (3/3/34)
9

532. alope samānasya sanval laghunīni caṇpare (3/3/35)


533. dīrgho laghoḥ (3/3/36)
534. at tvarādīnāṃ ca (3/3/37)
535. ito lopo ’bhyāsasya (3/3/38)
536. sani mimīmādārabhalabhaśakapatapadāmis10 svarasya (3/3/39)
537. āpnoterīḥ (3/3/40)
538. danbhericca (3/3/41)
539. digi dayateḥ parokṣāyām (3/3/42)

10 According to Eggeling, it could be „it“ or „īs“.


10

saṃprasāraṇa pāda(3/4/0)

540. saparasvarāyāḥ saṃprasāraṇamantaḥsthāyāḥ (3/4/1)


541. grahijyāvayivyadhivaṣṭivyacipracchivraścibhrasjīnāmaguṇe (3/4/2)
542. svapivaciyajādīnāṃ yaṇparokṣāśiḥṣu (3/4/3)
543. parokṣāyāmabhyāsasyobhayeṣām (3/4/4)
544. vyatheśca (3/4/5)
545. na vāśvyoraguṇe ca (3/4/6)
546. svapisyamivyeñāṃ cekrīyite (3/4/7)
547. svāpeścaṇi (3/4/8)
548. grahisvapiprachāṃ sani (3/4/9)
549. cāyaḥ kiścekrīyite (3/4/10)
550. pyāyaḥ piḥ parokṣāyām (3/4/11)
551. śvayatervā (3/4/12)
552. kārite ca saṃścaṇoḥ (3/4/13)
553. hvayaternityam (3/4/14)
554. abhyastasya ca (3/4/15)
555. dyutisvāpyorabhyāsasya (3/4/16)
556. na saṃprasāraṇe (3/4/17)
557. vaśeścekrīyite (3/4/18)
558. pracchādīnāṃ parokṣāyām (3/4/19)
559. sandhyakṣarāntānāmākāro ’vikaraṇe (3/4/20)
560. na vyayateḥ parokṣāyām (3/4/21)
561. mīnātiminotidīṅāṃ guṇavṛddhisthāne (3/4/22)
562. sani dīṅaḥ (3/4/23)
563. smijikrīṅāmini (3/4/24)
564. sṛjidṛśorāgamo ’kāraḥ svarātparo dhuṭi guṇavṛddhisthāne (3/4/25)
565. dīno ’nto yakāraḥ svarādāvaguṇe (3/4/26)
566. ālopo’ sārvadhātuke (3/4/27)
567. iṭi ca (3/4/28)
568. dāmāgāyatipibatisthāsyatijahātīnāmīkāro vyañjanādau (3/4/29)
569. āśiṣyekāraḥ (3/4/30)
570. an us sijabhyastavidādibhyo ’bhuvaḥ (3/4/31)
571. icastalopaḥ (3/4/32)
572. herakārādahanteḥ (3/4/33)
573. nośca vikaraṇādasaṃyogāt (3/4/34)
11

574. ukārācca (3/4/35)


575. ukāralopo vamorvā (3/4/36)
576. karoternityam (3/4/37)
577. ye ca (3/4/38)
578. asyokāraḥ sārvadhātuke ’guṇe (3/4/39)
579. rudhādervikaraṇāntasya lopaḥ (3/4/40)
580. asterādeḥ (3/4/41)
581. abhyastānāmākārasya (3/4/42)
582. kryādīnāṃ vikaraṇasya (3/4/43)
583. ubhayeṣāmīkāro vyañjanādāvadaḥ (3/4/44)
584. ikāro daridrāteḥ (3/4/45)
585. lopaḥ saptamyāṃ jahāteḥ (3/4/46)
586. dhuṭi hanteḥ sārvadhātuke(3/4/47)
587. śāseridupadhāyā aṇvyañjanayoḥ (3/4/48)
588. hanterja hau (3/4/49)
589. dāstyore ’bhyāsalopaśca (3/4/50)
590. asyaikavyañjanamadhye ’nādeśādeḥ parokṣāyām (3/4/51)
591. thali ca seṭi (3/4/52)
592. tṝphalabhajatrapaśranthigranthidambhīnāñca (3/4/53)
593. na śasadadavādiguṇinām (3/4/54)
594. svarādāvivarṇo varṇāntasya dhātoriyuvau (3/4/55)
595. abhyāsasyāsavarṇe (3/4/56)
596. norvikaraṇasya (3/4/57)
597. ya ivarṇasyāsaṃyogapūrvasyānekākṣarasya (3/4/58)
598. iṇaśca (3/4/59)
599. norvakāro vikaraṇasya (3/4/60)
600. juhoteḥ sārvadhātuke (3/4/61)
601. bhuvo vo ’ntaḥ parokṣādyatanyoḥ (3/4/62)
602. goherūdupadhāyāḥ (3/4/63)
603. duṣeḥ kārite (3/4/64)
604. mānubandhānāṃ hrasvaḥ (3/4/65)
605. ici vā (3/4/66)
606. janibadhyośca (3/4/67)
607. oto yināyī svaravat (3/4/68)
608. autaśca (3/4/69)
609. nāmyantānāṃ yaṇāyiyināśīścvicekrīyiteṣu ye dīrghaḥ (3/4/70)
12

610. iṇo ’nupasṛṣṭasya (3/4/71)


611. ṛta īdantaścvicekrīyitayināyiṣu (3/4/72)
612. iranyaguṇe (3/4/73)
613. yaṇāśiṣorye (3/4/74)
614. guṇo ’rtisaṃyogādyoḥ (3/4/75)
615. cekrīyite ca (3/4/76)
616. ghrādhmorī (3/4/77)
617. yinyavarṇasya (3/4/78)
618. aderghasḷ sanadyatanyoḥ (3/4/79)
619. vā parokṣāyām (3/4/80)
620. veñaśca vayiḥ (3/4/81)
621. hantervadhirāśiṣi (3/4/82)
622. adyatanyāṃ ca (3/4/83)
623. iṇo gā (3/4/84)
624. iṅaḥ parokṣāyām (3/4/85)
625. sanīṇiṅorgamiḥ (3/4/86)
626. asterbhūrasārvadhātuke (3/4/87)
627. bruvo vaciḥ (3/4/88)
628. cakṣiṅaḥ khyāñ (3/4/89)
629. vā parokṣāyām (3/4/90)
630. ajervī (3/4/91)
631. adāderlūg vikaraṇasya (3/4/92)
632. iṇsthādāpibatibhūbhyaḥ sicaḥ parasmai (3/4/93)
13

guṇa pāda (3/5/0)11

633. nāmyantayordhātuvikaraṇayorguṇaḥ (3/5/1)


634. nāminaścopadhāyā laghoḥ (3/5/2)
635. ani ca vikaraṇe (3/5/3)
636. karoteḥ (3/5/4)
637. mideḥ (3/5/5)
638. abhyastānāmusi (3/5/6)
639. na ṇakārānubandhacekrīyitayoḥ (3/5/7)
640. abhyastasya copadhāyā nāminaḥ svare guṇini sārvadhātuke (3/5/8)
641. sani cāniṭi (3/5/9)
642. sijāśiṣoścātmane (3/5/10)
643. ṛdantānāṃ ca (3/5/11)
644. sthādośca (3/5/12)
645. bhuvaḥ sijluki (3/5/13)
646. sūteḥ pañcamyām (3/5/14)
647. dīdhīvevyoḥ ca (3/5/15)
648. rudavidamuṣāṃ sani (3/5/16)
649. nāmyantānāmaniṭām (3/5/17)
650. sarveṣāmātmane sārvadhātuke ’nuttame pañcamyāḥ (3/5/18)
651. dvitvabahutvayośca parasmai (3/5/19)
652. parokṣāyāṃ ca (3/5/20)
653. sarvatrātmane (3/5/21)
654. āśiṣi ca parasmai (3/5/22)
655. saptamyāṃ ca (3/5/23)
656. hau ca (3/5/24)
657. tudāderani (3/5/25)
658. āmi videreva (3/5/26)
659. kuṭāderaninicaṭsu (3/5/27)
660. vijeriṭi (3/5/28)
661. sthādoriradyatanyāmātmane (3/5/29)
662. mucāderāgamo nakāraḥ svarādani vikaraṇe (3/5/30)

11 To Liebich B., this subchapter belongs to the fourth chapter of the grammatical work known as Kātantra.
Neither Eggeling J, nor Karmakar S. agree with him. To them, it belongs to the third chapter of Kātantra.
14

663. masjinaśordhuṭi (3/5/31)


664. radhijabhoḥ svare (3/5/32)
665. neṭi radheraparokṣāyām (3/5/33)
666. rabhilabhoravikaraṇaparokṣayoḥ (3/5/34)
667. hudhuḍbhyāṃ herdhiḥ (3/5/35)
668. asteḥ (3/5/36)
669. śā śāṣteśca (3/5/37)
670. lopo ’bhyastād antinaḥ (3/5/38)
671. ātmane cānakārāt (3/5/39)
672. śete riranterādiḥ (3/5/40)
673. ākārādaṭa au (3/5/41)
674. ṝdantasyeraguṇe (3/5/42)
675. uroṣṭhyopadhasya ca (3/5/43)
676. inyasamānalopopadhāyā na hrasvaścaṇi (3/5/44)
677. na śāsvṛdanubandhānām (3/5/45)
678. lopaḥ pibaterīccābhyāsasya (3/5/46)
679. tiṣṭhaterit (3/5/47)
680. jighratervā (3/5/48)
15

anuṣaṅga pāda (3/6/0)

681. anidanubandhānāmaguṇe ’nuṣangalopaḥ (3/6/1)


682. naśabdācca vikaraṇāt (3/6/2)
683. parokṣāyāmindhiśranthigrānthidambhīnāmaguṇe (3/6/3)12
684. danśisanjisvanjiranjīnāmani (3/6/4)13
685. asyopadhāyā dīrgho vṛddhirnāmināminicaṭsu (3/6/5)
686. sici parasmai svarāntānām (3/6/6)
687. vyañjanāntānāmaniṭām (3/6/7)
688. asya ca dīrghaḥ (3/6/8)
689. vadavrajaralantānām (3/6/9)
690. śvijāgrorguṇaḥ (3/6/10)
691. artisartyoraṇi (3/6/11)
692. jāgarteḥ kārite (3/6/12)
693. yaṇāśiṣorye (3/6/13)
694. parokṣāyāmaguṇe (3/6/14)
695. ṛtaśca saṃyogādeḥ (3/6/15)
696. ṝdantānāṃ ca (3/6/16)
697. ṛccha ṛtaḥ (3/6/17)
698. śīṅaḥ sārvadhātuke (3/6/18)
699. ayīrye (3/6/19)
700. āyiricyādantānām (3/6/20)
701. śāchāsāhvāvyāvepāmini (3/6/21)
702. artihrīblīrīknūyīkṣmāyyādantānāmantaḥ po yalopo guṇaśca nāminām (3/6/22)14
703. pāterlo ’ntaḥ (3/6/23)
704. dhūñprīṇātyornaḥ (3/6/24)
705. sphāyervādeśaḥ (3/6/25)
706. śaderagatau taḥ (3/6/26)
707. hantestaḥ (3/6/27)
708. hasya hanterghirinicoḥ (3/6/28)
709. luptopadhasya ca (3/6/29)
710. abhyāsācca (3/6/30)

12 Instead of a long «ī», according to Samir Karmakar, a short «i» should be found here (e.g. «dambhi-nām-
aguṇe» in place of «dambhī-nām-aguṇe») p. 131. Eggeling disagrees (p.243).
13
Eggeling states that there is a manuscript containing the form «dansi» in place of «danśi»(p.244).
14
According to Eggeling, the same manuscript contains the form «knuyī» in place of «knūyī»(p.248).
16

711. jergiḥ sanparokṣayoḥ (3/6/31)


712. ceḥ ki vā (3/6/32)
713. saṇo ’lopaḥ svare ’bahutve (3/6/33)
714. daridrāterasārvadhātuke (3/6/34)
715. vraścimasjordhuṭi (3/6/35)
716. yanyokārasya (3/6/36)
717. ākārasyosi (3/6/37)
718. sandhyakṣare ca (3/6/38)
719. asteḥ sau (3/6/39)
720. asandhyakṣarayorasya tau sallopaśca (3/6/40)
721. dīdhīvevyorivarṇayakārayoḥ (3/6/41)
722. nāmivyañjanāntādāyerādeḥ (3/6/42)15
723. gamahanajanakhanaghasāmupadhāyāḥ svarādāvanaṇyaguṇe (3/6/43)
724. kāritasyānāmiḍvikaraṇe (3/6/44)16
725. yasyāpatyapratyayasyāsvarapūrvasya yināyiṣu (3/6/45)17
726. nalopaśca (3/6/46)
727. vyañjanāddisyoḥ (3/6/47)18
728. yasyānani (3/6/48)
729. asya ca lopaḥ (3/6/49)
730. sico dhakāre (3/6/50)
731. dhuṭaśca dhuṭi (3/6/51)
732. hrasvāccāniṭaḥ (3/6/52)
733. iṭaśceṭi (3/6/53)
734. skoḥ samyogādyorante ca (3/6/54)
735. cavargasya kirasavarṇe (3/6/55)
736. ho ḍhaḥ (3/6/56)
737. dāderghaḥ (3/6/57)
738. naherdhaḥ (3/6/58)
739. bhṛjādīnāṃ ṣaḥ (3/6/59)
740. chaśośca (3/6/60)

15 Instead of «vyañjan» Karmakar inserts «vyāñjan» into the sūtra for some unknown reasons (p.137). Naturally,
Eggeling disagrees with him.
16 According to Eggeling, there is a manuscript containing the segment «iḍivikaraṇe» instead of «iḍvikaraṇe»
(p.255). On the other side, Karmakar inserts «idvikaraṇe» into the text instead of «iḍvikaraṇe» .(p.137.)
17 According to Liebich, it should be written «yināyīṣu» instead of «yināyiṣu»(p.82).
18 Eggeling informs us about a manuscript containing the segment «disyāḥ» in place of the segment «disyoḥ»
(p.257).
17

741. bhāṣitapuṃskaṃ puṃvadāyau (3/6/61)


742. ādātāmāthāmāderiḥ (3/6/62)
743. āte āthe iti ca (3/6/63)
744. yāśabdasya ca saptamyāḥ (3/6/64)
745. yāmyusoriyamiyusau (3/6/65)
746. śamādīnāṃ dīrgho yani (3/6/66)19
747. ṣṭhivuklamvācamāmani (3/6/67)
748. kramaḥ parasmai (3/6/68)
749. gamiṣyamāṃ chaḥ (3/6/69)
750. paḥ pibaḥ (3/6/70)
751. ghro jighraḥ (3/6/71)
752. dhmo dhamaḥ (3/6/72)
753. sthastiṣṭhaḥ (3/6/73)20
754. mno manaḥ (3/6/74)
755. dāṇo yacchaḥ (3/6/75)
756. dṛśeḥ paśyaḥ (3/6/76)
757. arterṛchaḥ (3/6/77)
758. sarterdhāvaḥ (3/6/78)
759. śadeḥ śīyaḥ (3/6/79)
760. sadeḥ sīdaḥ (3/6/80)
761. jā janervikaraṇe (3/6/81)
762. jñaśca (3/6/82)
763. pvādīnāṃ hrasvaḥ (3/6/83)
764. uto vṛddhirvyañjanādau guṇini sārvadhātuke (3/6/84)21
765. ūrṇoterguṇaḥ (3/6/85)
766. hyastanyāṃ ca (3/6/86)
767. tṛheriḍ vikaraṇāt (3/6/87)
768. bruva īḍ vacanādiḥ (3/6/88)22
769. asterdisyoḥ (3/6/89)
770. sicaḥ (3/6/90)

19 Eggeling tells us that a certain version of the commentary to the Kātantra contains the word «dhātūnāṃ» here.
It is inserted into the commentary to the Kātantra between the word «śamādīnāṃ» and the word «dīrgho»(p.262).
20 For some unusual reasons, Sarkar writes «sthastiṣthaḥ» instead of «sthastiṣṭhaḥ» (p.141). Not unexpectedly,
Eggeling tells us that the real content of the sūtra is as follows: «sthastiṣṭhaḥ» (p. 263).
21
Eggeling informs us about the existence of a manuscript containing the form «guṇi» instead of «guṇini» (p.264).
22
After that, he informs us about the existence of a manuscript containing the form «iḍ» instead of «īḍ» (p. 266).
18

771. rudādibhyaśca (3/6/91)


772. ado'ṭ (3/6/92)
773. sasya se’sārvadhātuke taḥ (3/6/93)
774. aṇi vacerodupadhāyāḥ (3/6/94)
775. asyateḥ stho ’ntaḥ (3/6/95)
776. pateḥ paptiḥ (3/6/96)
777. kṛpe ro Iaḥ (3/6/97)
778. girateścekrīyite (3/6/98)
779. vā svare (3/6/99)
780. tṛtiyāderghaḍhadhabhantasya dhātorādicaturthatvaṃ sadhvoḥ (3/6/100)
781. lope ca disyoḥ (3/6/101)
782. tathośca dadhāteḥ (3/6/102)
19

iḍāgama pāda (3/7/0)

783. iḍāgamo ’sārvadhātukasyādirvyañjanāderayakārādeḥ (3/7/1)


784. snukramibhyāṃ parasmai (3/7/2)
785. rudādeḥ sārvadhātuke (3/7/3)
786. īśaḥ se (3/7/4)
787. īḍjanoḥ sadhve ca (3/7/5)
788. se gamaḥ parasmai (3/7/6)
789. hanṛdantāt sye (3/7/7)
790. anjeḥ sici (3/7/8)
791. stusudhūñbhyaḥ parasmai (3/7/9)
792. yamiraminamyādantānāṃ sirantaśca (3/7/10)
793. smiṅpūṅranjvaśūkṝgṝdṛdhṛprachāṃ sani (3/7/11)23
794. iṭo dīrgho graheraparokṣāyām (3/7/12)
795. aniḍekasvarādātaḥ (3/7/13)
796. ivarṇādaśviśriḍīṅśiṅaḥ (3/7/14)
797. uto 'yuruṇusnukṣukṣnuvaḥ (3/7/15)24
798. ṛto ’vṛṅvṛñaḥ (3/7/16)
799. śakeḥ kāt (3/7/17)
800. pacivacisiciricimuceścāt (3/7/18)
801. praccheśchāt (3/7/19)
802. yujirujiranjibhujibhajibhanjisanjityajibhrasjiyajimasjisṛjinijivṛjisvanjerjāt (3/7/20)
803. aditudinudikṣudisvidyatividyativindativinattichidibhidihadiśadisadipadiskhandi
khiderdāt (3/7/21)
804. rādhirudhikrudhikṣudhibandhiśudhisidhyatibudhyatiyudhivyadhisādherdhāt (3/7/22)
805. hanimanyaternāt (3/7/23)
806. āpitapitipisvapivapiśapichupikṣipilipilupisṛpeḥ pāt (3/7/24)
807. yabhirabhilabherbhāt (3/7/25)
808. yamiraminamigamermāt (3/7/26)
809. riśiruśikruśiliśiviśidiśidṛśispṛśimṛśidanśoḥ śāt (3/7/27)
810. dviṣipuṣyatikṛṣiśliṣyatitviṣipiṣiviṣiśiṣiśuṣituṣiduṣeḥ ṣāt (3/7/28)
811. vasatighaseḥ sāt (3/7/29)

23 Instead of the segment «smiṅ» Karmakar inserts the segment «smiṃ» into the text. Eggeling and Liebich
disagree with him.
24 Eggeling tells us that there is a manuscript containing the segment «'yurunu» instead of the segment «'yuruṇu»
(p.276).
20

812. dahidihiduhimihirihiruhilihiluhinahivaherhāt (3/7/30)


813. grahaguhoḥ sani (3/7/31)
814. uvarṇāntācca (3/7/32)
815. ivantardhabhasjadanbhuśriyūrṇubharjñapisanitanipatidaridrāṃ vā (3/7/33)
816. bhuvaḥ sijluki (3/7/34)
817. sṛvṛbhṛstudruśrusruva eva parokṣāyām (3/7/35)
818. thalyṛkārāt (3/7/36)
819. kṛño ’suṭaḥ (3/7/37)
820. suḍ bhūṣaṇe saṃparyupāt (3/7/38)
21

dhuṭpāda (3/8/0)

821. padānte dhutāṃ prathamaḥ (3/8/1)


822. rasakārayorvisṛṣṭaḥ (3/8/2)
823. ghaḍhadhabhebhyastathordho ’dhaḥ (3/8/3)
824. ṣaḍhoḥ kaḥ se (3/8/4)
825. tavargasya ṣaṭavargāṭ tavargaḥ (3/8/5)
826. ḍhe ḍhalopo dīrghaścopadhāyāḥ (3/8/6)
827. sahivahorodavarṇasya (3/8/7)
828. dhuṭāṃ tṛtiyaścaturtheṣu (3/8/8)
829. aghoṣeṣvaśiṭām prathamaḥ (3/8/9)
830. bhṛjaḥ svarāt svare dviḥ (3/8/10)
831. asya vamordīrghaḥ (3/8/11)
832. svarāntānāṃ sani (3/8/12)
833. haniṅgamorupadhāyāḥ (3/8/13)
834. nāmino rvorakurchuror vyañjane (3/8/14)
835. sasya hyastanyāṃ dau taḥ (3/8/15)
836. aḍ dhātvādirhyastanyadyatanīkriyātipattiṣu (3/8/16)
837. svarādīnāṃ vṛddhirādeḥ (3/8/17)
838. avarṇasyākāraḥ (3/8/18)
839. asteḥ (3/8/19)
840. eterye (3/8/20)
841. na māmāsmayoge (3/8/21)25
842. nāmyantāddhātorāśīradyatanīparokṣāsu dho ḍhaḥ (3/8/22)
843. marjo mārjiḥ (3/8/23)
844. dhātvādeḥ ṣaḥ saḥ (3/8/24)
845. ṇo naḥ (3/8/25)
846. nimittātpratyayavikārāgamasthaḥ saḥ ṣatvam (3/8/26)
847. śāsivasighasīnāṃ ca (3/8/27)
848. stautīnantayoreva sani (3/8/28)
849. luglope na pratyayakṛtam (3/8/29)
850. svaravidhiḥ svare dvirvacananimitte kṛte dvirvacane (3/8/30)
851. yo ’nubandho ’prayogī (3/8/31)
852. śiḍiti śādayaḥ (3/8/32)

25
Eggeling informs us about the existence of a manuscript containing the segment «-māsvayoge» instead
of «-māsmayoge» (p. 291).
22

853. saṃprasāraṇaṃ yvṛto ’ntaḥ sthānimittāḥ (3/8/33)


854. ar pūrve dve sāndhyakṣare ca guṇaḥ (3/8/34)
855. āruttare ca vṛddhiḥ (3/8/35)

ityākhyātāṃ samāptam26

26 Karmakar's edition of the Kātantra grammar contains the words: «the end of dhuṭ pāda of ākhyāta prakaraṇa»
(p.151). The conclusive words «ityākhyātāṃ samāptam» are taken from Eggeling's edition of the Kātantra
grammar (p. 298).
23

Bibliography

Eggeling, Julius(ed.) 1991.(reprint 1874-1878); The Kātantra [of Śarvavarman]; with the
Commentary of Durgasiṃha; Bibliotheca Indica, Calcutta , Biblio Verlag, Osnabrück.

Karmakar, Samir(2004): Kātantravyākaraṇa of Ācārya Śarvavarmā, International School of


Dravidian Linguistics (publisher), Thiruvananthapuram, India.

Liebich, Bruno(1919): Das Kātantra, Zur Einfūhrung in die indische einheimische


Sprachwissenschaft I, No 4, Carl Winter's Universitātbuchhandlung, Verlags-Nr.1484
Heidelberg.
____________(1930):Kṣīrataraṅginī, Doppelheft 8/9, Indische Forschungen, Verlag von M.H.
Marcus, Breslau.

You might also like