You are on page 1of 6

ऩाठ् ५ सक्ू तिभौक्तिकभ ्

अन्वम् –

१] (भनुष्म्) मत्नेन वत्त


ृ भ ् संयऺेि ् , ववत्तभ ् एति च माति च | ववत्ति् ऺीण्

(भनुष्म्) अऺीण् , वत्त


ृ ि् िु हि् (वस्िुि्) हि् |

२] धभमसवमस्वभ ् श्रूमिाभ ् श्रुत्वा अवधाममिाभ ् एव | आत्भन् , ऩये षाभ ् च

प्रतिकूरातन न सभाचये ि ् |

३] सवे जन्िव् वप्रमवातमप्रदानेन िुष्मक्न्ि | िस्भाि ् िद् एव वतिव्मभ ् |

वचने का दरयद्रिा ?

४] नद्म् स्वमभ ् एव अम्ब् न वऩफक्न्ि | वऺ


ृ ा् स्वमभ ् परातन न खादक्न्ि |

वारयवाहा् स्वमभ ् सस्मभ ् न खरु अदक्न्ि | सिाभ ् ववबि


ू म् ऩयोऩकायाम (सक्न्ि)|

५] ऩरु
ु ष् सदा गण
ु ेषु एव हह प्रमत्न् किमव्म् | गण
ु मत
ु ि् दरयद्र् अवऩ अगण
ु ्

ईश्वय् सभ् (अक्स्ि) |

६] आयम्बगुवी , क्रभेण ऺतमणी , ऩुया रघ्वी , ऩश्चाि ् वद्


ृ धधभिी च ;

खरसज्जनानाभ ् भत्री हदनस्म ऩव


ू ामधऩ
म याधमभबन्ना छामा इव |

७] मत्र अवऩ कुत्र अवऩ गिा् हं सा् भहीभण्डरभण्डनाम बवेम्ु | िेषाभ ्

सयोवयाणाभ ् हह िु हातन् मेषाभ ् भयार् सह ववप्रमोग् |

८] गुणऻेषु गुणा् गुणा् बवक्न्ि | िे तनगण


ुम भ ् प्राप्म दोषा् बवक्न्ि | नद्म्

आस्वाद्मिोमा् प्रवहक्न्ि , (िा्) सभुद्रभ ् आसाद्म अऩेमा् बवक्न्ि |


सभानाराम्

१] वत्त
ृ भ ् – आचयणभ ् , चरयिभ ्

२] ववत्तभ ् – धनभ ् , रक्षभी्

३] दरयद्रिा – तनधमनिा , दारयद्र्मभ ्

४] नदी – तनम्नगा , ियङ्धगणी

५] अम्ब् – जरभ ् , िोमभ ् , नीयभ ्

६] वारयवाह् – भेघ् , जरद्

७] ववबूति् – ऐश्वममभ ् , सभद्


ृ धध् , बस्भ , यऺा

८] प्रमत्न् – प्रमास्

९] ईश्वय् – धनवान ् , धतनक् , दे व् , बगवान ्

१०] हदनभ ् – हदवस् , अह्

११] छामा – अनािऩभ ् , सूमवम प्रमा

१२] खर् – दज
ु न
म ् , दष्ु ट्

१३] भत्री – सख्मभ ्

१४] हं स् – कादम्फ् , धािमयाष्र् , भयार्

१५] सयोवय् – सय् , िडाग्

१६] सह – साधमभ ् , साकभ ् , सभभ ्

१७] ववप्रमोग् – ववयह् , ववमोग्

१८] सभद्र
ु ् – सागय् , यत्नाकय् , जरधध्
ववरुद्धाराम्

१] प्रतिकूरभ ् x अनक
ु ू रभ ्

२] दरयद्रिा x धनाढ्मिा , सधनिा

३] ऩयोऩकाय् x ऩयाऩकाय् , ऩयऩीडा

४] ववबूति् x दारयद्र्मभ ् , तनधमनिा

५] गण
ु ् x दोष्

६] ईश्वय् x तनधमन् , दानव्

७] गुवी x रघ्वी

८] हदनभ ् x यात्त्र् , तनशा

९] छामा x आिऩभ ् , प्रकाश्

१०] ऺम् x वद्


ृ धध्

११] भत्री x शत्रुिा

१२] हातन् x राब्

१३] ववप्रमोग् x संमोग् , भभराऩ् , भेरनभ ्

१४] गण
ु ऻ् x गण
ु द्वेषी

एकवातमेन उत्तयन्िु –

ऩद्म १

१] मत्नेन ककं संयऺेि ् ?

२] ककं माति आमाति च ?


३] केन ऺीण् वस्िि
ु ् न ऺीण् ?

४] केन ऺीण् वस्िि


ु ् ऺीण् ?

५] अक्स्भन ् श्रोके कस्म बेद् प्रदभशमि् ?

ऩद्म २

१] केषां प्रतिकूरं न सभाचये ि ् ?

२] श्रोके कस्म ित्त्वं कधरिभ ् ?

ऩद्म ३

१] सदा करं वतिव्मभ ् ?

२] केन सवे प्रसन्ना् बवक्न्ि ?

३] कस्म कृिे धनस्म आवश्मकिा नाक्स्ि ?

ऩद्म ४

१] का् जरं न वऩफक्न्ि ?

२] केषां ऐश्वमं ऩयोऩकायाम अक्स्ि ?

३] भेघा् ककं न खादक्न्ि ?

४] सज्जनानां धनं ककभरमभभति उतिभ ् ?

ऩद्म ५

१] भनुष्मेण केषां राबे प्रमास् कयणीम् ?

२] कीदृश् दरयद्र् गुणहीन् धतनक् सभ् नाक्स्ि ?


ऩद्म ६

१] केषां भत्री हदनस्म ऩव


ू ामधस
म भाना अक्स्ि ?

२] केषां भत्री ऩूवं अल्ऩा ऩश्चाि ् च वद्


ृ धधमुतिा अक्स्ि ?

३] अत्र भत्रमा् कमा सह िुरना कृिा ?

४] ऩूवं गुवी ऩश्चाि ् च अल्ऩा केषां भत्री अक्स्ि ?

ऩद्म ७

१] के वसुधामा् सौन्दमं वधममन्िे ?

२] हं सववमोगेन केषां हातन् बवति ?

३] हं सा् केषां प्रिीकभ ् ?

४] सयोवया् केषां प्रिीकभ ् ?

ऩद्म ८

१] कासां जरं ऩेमभ ् अक्स्ि ?

२] कस्म जरभ ् अऩेमभ ् अक्स्ि ?

३] गण
ु ा् कं प्राप्म दोषा् बवक्न्ि ?

४] गण
ु ा् कुत्र गण
ु ा् बवक्न्ि ?

एकवातमेन उत्तयन्िु –

१] वत्त
ृ ववत्तमो् अत्मावश्मकं ककभ ् ?

२] धभमसवमस्वं ककभ ् उतिभ ् ?

३] सवमदा ककभरं भधयु ं वतिव्मभ ् ?


४] चिर
ु स्
म म श्रोकस्म िात्ऩमं ककभ ् ?

५] गण
ु ् क् शोबिे ?

६] दज
ु न
म भत्री कीदृशी अक्स्ि ?

७] सज्जनभत्री कीदृशी अक्स्ि ?

८] अस्म श्रोकस्म बावं भरखन्िु –

९] अस्म श्रोकस्म बावं भरखन्िु –

You might also like