You are on page 1of 39

॥ॐ॥

कोविद िर्गः (१) मार्ग २२,२०१९

॥समासप्रकरणम ्॥

समास: कः = अनेकस्य पदस्य एकपदीभवनम ् समासः।


सं-पूवक
व अस ् धातो: समसनम ् (कृत ् प्रत्यय:)

पाररभाविक-पदानि = समस्तपदम ्; पि
ू प
ग दम ्; उत्तरपदम ्; विग्रहिाक्यम ्

** सन्धध-समासयो: भेद: -
सधधे: प्रथमखण्डे ववभन्तत: श्रय
ू ते, समासे सामाधयत: प्रथमखण्डे ववभन्तत: ि श्रय
ू ते

** समासानधतरं यदद सधधे: अवकाश: भवतत, तदहव सन्धध: तनश्चयेन भवतत|

** संहहतैकपदे नित्या नित्या धातूपसर्गयो: |


नित्या समासे िाक्ये तु सा वििक्षामपेक्षते || काररका॥

• पथ
ृ क् लेखनं दोष:
• क्रमः तनन्श्चत: - पररवततुं न शतयते।
• मध्ये अधयेषां पदानां योजनं न करणीयम ्।
• समस्तपदात ् एक: एव ववभन्ततप्रत्यय: भवतत।

सामान्य नियमा:

१. सतबधतानामेव समास: भवतत| ततङधतानाम ् न भवतत | समासे पदद्ियमवप सब


ु न्तौ | **
२. द्वयो: द्वयो: एव यतगपत ् समासः भवतत | यत्र यत्र समस्तपदे त्रीणण अथवा तदधधकातन पदातन
सन्धत, तत्र प्रथम तथा दितीय पदात ् आरभ्य ववग्रहवातयम ् कतवव्यम ्। अनधतरं एकेकं पदस्य
मेलनेन अधग्रमातन ववग्रहवातयातन कततुं शतयते। When there are more than two पदs in a
समस्तपद, starting with the first पद, take the first two and make ववग्रहवातयम ्. Then take the
next two beginning with the earlier one. यथा – रजताचलशङ्
ृ गाग्रमध्यस्थायै नमो नम:।
रजतस्य अचलम ्। रजताचलस्य शङ्
ृ गम ्। रजताचलशङ्
ृ गस्य अग्रम ्।
रजताचलशङ्
ृ गाग्रस्य मध्यम ्। रजताचलशङ्
ृ गाग्रमध्ये ततष्ठतत |
३. परस्पर-अधवयः अन्स्त चेत ् एव समास: भवतत |
यथा – राज्ञ: पतत्र: - राजपतत्र:
भवतत दशवनं राज्ञ: पुत्र: चोरस्य धावतत | (अत्र परस्पराधवय: नान्स्त|)

** उपपदसमासे अवप कृदधतस्य समास: भवतत | ततङ्धतस्य न भवतत|


यथा - कतम्भं करोतत (कतम्भकार:) धनं ददातत (धनदः) इत्यादद



कोविद पाठ ३ (२) मार्ग २९,२०१९

समासस्य प्रमुखा: प्रभेदा:


१) अव्ययीभाि: २) तत्परु
ु ि: ३) बहुव्रीहहः ४) द्िंद्ि:

तत्परु
ु िस्य भेदा: -
१) सामाधय तत्परु
त ष (द्ववतीयात: सप्तमीववभक्तिपयुंतम ् )
२) कमवधारयः (नव भेदा:)
३) द्ववगत: (तद्धधताथे / उत्तरपदे / समाहारे )
४) नञ ् प्रभत
ृ य: - नञ ् तत्परु
त ष: / कतसमास: / गततसमास: / प्राददसमास: / उपपदसमास:

समासप्रक्रियायाः क: िम:?

१. पूव-व उत्तरपदयो: प्राततपददकं स्वीकतमव: | गणानां ईश: - गण, ईशः


२. सधधे: अवकाश: अन्स्त चेत ् सन्धधः कतवव्या: | गण + ईश = गणेश:
३. ललङग–वचन–ववभन्तत तनणवय: | पतं / एकवचन / द्वव ववभक्ति-.
४. समस्तपदं लभ्यते | गणेशं भजे |

अर्ग: ज्ञायते र्ेत ् समास: ज्ञायते | समास: ज्ञायते र्ेत ् अर्ग: ज्ञायते |

समासाध्ययिस्य िम:

१. समासस्य सामाधयज्ञानम ्, उदाहरणातन।


२. सदृशानाम ् उदाहरणानाम ् अभ्यास:।
३. काव्येषत / ग्रधथेषत प्रयतततानां समासानाम ् ववमशव:।
४. गतरो: वा व्याख्यानेभ्य: वा नत
ू नसमासानां ज्ञानम ्।
उदाहरणातन – पाववतीपततः - पाववती + पततः - सन्धध: नान्स्त – इका।प।ंत १।१
परमेश्वरः – परम ईश्वरः - परमेश्वरः अका।प।तं १।१
कोविद पाठ ि. ५ एवप्रल ५, २०१९

तत्परु
ु ि समास: सामाधय तत्पतरुषसमासस्य सप्त प्रभेदा: सन्धत| तेषां नामातन समासस्य पव
ू प
व दस्य ववभन्ततनतगतणमन्स्त |

प्रर्मा तत्परु
ु िः - समासस्य पूिप
ग दे (पूि/ग अपर/उत्तर/अधर/अधग) + िष्ठ्यन्तम ् सब
ु न्तम ्
(एकं पदम ्)

उदा – पव
ू ुं कायस्य - पव
ू क
व ाय: अधरं पववतस्य – अधरपववत: अपरं गह
ृ स्य – अपरगह
ृ म्
उत्तरं शालाया: - उत्तरशाला अधुं फलस्य – अधवफलम ्

विशेिनियमा:

** समासे पव
ू प
व दम ् नकाराधतं अन्स्त चेत ् िकारस्य लोप: भिनत |
यथा – राज्ञ: पतत्र: - राजन ् + पतत्र: = राजपतत्र: आत्मन: ज्ञानम ् – आत्मन ् + ज्ञानम ् = आत्मज्ञानम ्
कमवणां त्यागम ् – कमवन ्+त्यागम ् =कमवत्यागम ् नाम्ना संकीतवनम ् – नामन ्+संकीतवनम ् = नामसंकीतवनम ्

** तत्परु
त षसमासे समस्तपदस्य ललङ्गम ् उत्तरपदस्य ललङ्र्म ् अिुसत्ृ य भिनत |

यथा - राज्ञ: पतत्र: - राजन ् + पतत्र: = राजपतत्र: (पतं) राज्ञ: पतत्री - राजन ् + पतत्र: = राजपतत्री (स्त्री)

द्वितीया तत्परु
ु ि: -

पि
ू प
ग दम ् द्वितीयान्तम ् सब
ु न्तम ् + (श्रित, अतीत, पनतत, र्त, अत्यस्त, प्राप्त, आपन्ि) ( एकं पदम ्)

उदा – कृष्णं + धश्रत: कृष्णधश्रत: कूपं + पततत: - कूपपततत: द:त खं + अतीत: - द:त खातीत:
संशयम ् + आपधन: - संशयापधन: अरण्यं + अत्यस्त: - अरण्यात्यस्त: लक्ष्यं + प्राप्त: - लक्ष्यप्राप्त:
कोविदः िर्गः ७ – एवप्रल १२, २०१९

तत
ृ ीया तत्परु
ु ि: - त्रीणण प्रभेदा: सन्धत | पव
ू प
व दं तत
ृ ीयाधतम ् अन्स्त |

१. हे तुिार्क: तत
ृ ीयान्तम ् (कारणदशगकम ्) + सब
ु न्तम ्
यथा – मदे न अधध: - मदाधध: ववद्यया माधय: ववद्यामाधय:
पङ्केन कलष
त म ् – पङ्ककलष
त म्

२. कताग / करणम ् + क्त प्रत्ययान्त: शब्द: (कमगणण क्त प्रत्यय:)


रामेण हत: - रामहत: बाणेन ववद्ध: - बाणववद्ध:
रज्जज्जवा बद्ध: - रज्जजतबद्ध: काललदासेन रधचत: - काललदासरधचत:

३. तत
ृ ीयान्तम ् + सदृशार्ाग: / ऊिार्ाग: / लमि:
मात्रा सदृशी – मातस
ृ दृशी वपत्रा तल्
त य: - वपतत
ृ तल्य: ;
एकेन ऊनम ् – एकोन पादे न ऊनम ् – पादोन

४. तत
ृ ीयान्तम ् व्यञ्जिम ् / लमिीकरणम ् –
क्षीरे ण अधनम ् – क्षीराधनम ्; दध्ना ओदन: - दध्योदन: ;
गतडन
े धाना: - गतडधाना: शाकेन अधनम ् – शाकाधनम ्


→ →
→ →
→ →
→ →
→ →
→ →
→ →
→ →
कोविदः िर्गः ९ – एवप्रल १९, २०१९

र्तर्
ु ी तत्परु
ु ि: समास:

१) र्तर्थ
ु यगन्तम ् + ( बलल, हहत, सख
ु , रक्षक्षत)
भूतेभ्य: बलल: - भत
ू बलल: स्वजनेभ्य: सतखम ् – स्वजनसतखम ् सवेभ्य: दहतम ् – सववदहतम ्

२) र्तर्थ
ु यगन्तम ् + अर्ग
पतत्राय अयम ् – पतत्राथवम ् लोकाय अयम ् – लोकाय अयम ्

अर्गशब्दे ि र्तर्
ु ीतत्परु
ु िे कृते विशेष्ठयम ् आश्रित्य ललंर्-िर्ि-विभक्क्त: भिनत|
यदा ललंर्म ् स्पष्ठटं ि भिनत, तदा िपस
ंु कललंर्म ् स्िीकरणीयम ्|
यथा – दे वाथव: धूप: / दे वाथाव पूजा / दे वाथुं नैवेद्यम ्

विशेिः नियमः -
यदा क्रियाविशेिणत्िेि प्रयोर्: क्रियते, िपङ्
ु सकललंर्े द्वितीया विभक्तः भिनत|
यथा – पतत्राथुं पचालम, दानाथुं स्थापयालम, शीघ्रं ललखतत, मधदं चलतत, परुषं मा वद

अपिादा: सुखेि जीवतत, विलम्बेि आगच्छतत

** बहु / मन्द / शीघ्र / अश्रधक: इनत क्रियाविशेिणशब्दा:, ि क्रक अव्ययानि|

पञ्र्मी तत्पुरुि: समास:

पञ्र्म्यन्तम ् + भय / भीनत: / भीत: / भी


यथा - चोरात ् भयम ् / लसंहात ् भीतत: / व्याघ्रात ् भीतत: / वन्ृ श्चकात ् भी:
कोविदः िर्गः ११ – एवप्रल २६, २०१९

िष्ठठी तत्पुरुि: == िष्ठ्यन्तम ् + सुबन्तम ्

उदाहरणातन –

धमवस्य क्षेत्रम ् – धमवक्षेत्रम ्,

पाण्डवानाम ् अनीकम ् – पाण्डवानीकम ्,

कतलस्य क्षय: - कतलक्षय:

स्वस्य जना: - स्वजना:

** सामाधयत: यत्र अधय: कोऽवप तत्परु


त ष: न दृश्यते, तत्र षष्ठी तत्परु
त ष: भवतत|

** यत्र समस्तपदस्य ववभन्तत: प्रथमा ववभन्तत: ववहाय अधया; तत्र तन्स्मन ् / तेषाम ् इत्यादद शब्दा: सन्धत|

$$ अस्मद् / यष्त मद् शब्दयो: समासे एकवचने मत ् / त्वत ् आदे श: भवतत| बहुिर्िे अस्मद् / युष्ठमद् भिनत|

उदाहरणानि –

तव दास: - त्वद्दास: यष्त माकम ् अपेक्षा – यष्त मदपेक्षा

आवयो: मैत्री – अस्मद्मैत्री मम तनवास - मन्धनवास:

अस्माकं कतवव्यम ् – अस्मत्कतवव्यम ् मम दातयत्वम ् – मद्दातयत्वम ्

सप्तमी तत्परु
ु ि: -

१. सप्तम्यन्तम ् + (निपुण / पटु: / समर्ग: / कुशल: / शूर: / धूत:ग / क्रकति: / शौण्ड:)


शास्त्रे तनपण
त : - शास्त्रतनपण
त म् काये कतशल: - कायवकतशल: वाधच पटत – वातपटत:
अक्षेषत शौण्ड: – अक्षशौण्ड: ( अक्ष – द्यत
ू े अस्य प्रयोगः भवतत dice)

२. सप्तम्यन्तम ् + क्त प्रत्ययान्त शब्दा:

३. योगे रत: - योगरत: / काये रत: - कायवरत:


**इदमस्तु सक्न्िकृष्ठटं समीपतरिनतग र्ैतदो रूपम ्।
अदसस्तु विप्रकृष्ठटं तहदनत परोक्षे विजािीयात ् ॥ (इदम ्-एतद्-अदस ्-तद् प्रयोगववषये)
कोविद िर्गः १३ मे ३,२०१९

अधये समासे पव
ू -व उत्तर पदा: अथेन लभधना: भवतत|
यथा १) गह
ृ ं गत: गह
ृ ं लभधन: गत: लभधन: | २) राम: भतत: राम: लभधन:, भतत: लभधन: |

कमगधारये द्ियो: पदयो: एकस्य विियस्य सम्बधः - एकं पदं

िि प्रभेदा:

१. विशेिण पूिप
ग द कमगधारय समास:
उधनत: वक्ष
ृ : - उधनतवक्ष
ृ : नील: मेघ: - नीलमेघ: सध
त दरं गह
ृ म ् – सतधदरगहृ म ्
भयङ्करं वनम ् – भयङ्करवनम ् वीरा: योधा: - वीरयोधा: मधतराणण फलातन -मधतरफलातन
अधग्रमसप्ताहे – अधग्रम: सप्ताह: तन्स्मन ्

*** अक्स्मि ् समासे विग्रहिाक्यं द्िेधा भिनत। यथा –

१) उधनतवक्ष
ृ ः - उधनत: वक्ष
ृ : - अ) उधनत: च स: वक्ष
ृ : | (आ) उधनत: च असौ वक्ष
ृ : च |
उधनता: च ते वक्ष
ृ ा: च | उधनता: च इमातन वक्ष
ृ ाणण च |
२) श्रेष्ठमानव: - i) श्रेष्ठ: मानव: Ii) श्रेष्ठ: च असौ मानव: च iii) श्रेष्ठ: च स: मानव:
३) आप्तलमत्रम ् – i) आप्तम ् च इदं / तत ् / एतत ् लमत्रम ्
४) वप्रयपतत्रा: - i) वप्रया: पतत्रा: ii) वप्रया: च ते पतत्रा:
५) स्वाद्वधन: i) स्वाद त अधनम ् ii) स्वाद त च इदं / तद् अधनम ्

*** कमगधारये स्त्रीललङर्विशेिणािां पक्ु ललङ्र्शब्द्ित ् रूपं भिनत | (केधचत अपवादाः भवन्धत)
उधनता बाललका – उधनतबाललका चततरा नारी – चततरनारी कतशला कमवकरी – कतशलकमवकरी
बद्
त धधमती छात्रा – बद्
त धधमच्छात्रा यव
त तत नातयका – यव
त नातयका तधवी लता – तनल
त ता

*** कमगधारये महत ् शब्दस्य ‘आत्िम ्’ भिनत | यथा


महत ् भारतम ् – महाभारतम ् महती दे वी – महादे वी महान ् कवव: - महाकवव:
महासेना – महती सेना महत ् काव्यम ् – महाकाव्यम ् महत्य: नद्य: - महानद्य:
महत ् भाष्यम ् – महाभाष्यम ् महत ् वातयम ् – महावातयम ्
कोविदः िर्गः १५ – मे १७,२०१९

कमगधारयः - िि प्रभेदा:

ववशेषण-पव
ू प
व द कमवधारय नीलमेघ: नील: मेघ:

ववशेषण-उत्तरपद कमवधारय वैयाकरणखसधू च: वैयाकरण: खसधू च:

ववशेषण-उभयपद-कमवधारय कृताकृतम ् कृतम ् अकृतम ्

उपमान-पूवप
व द-कमवधारय कतसतमकोमलम ् कतसतम इव कोमलम ्

उपमान-उत्तरपद-कमवधारय नरव्याघ्र: व्याघ्र: (इव) नर:

सम्भावना-पूवप
व द कमवधारय गङ्गानदी गङ्गा (इतत) नदी

अवधारणा-पव
ू प
व द कमवधारय ववद्याधनम ् ववद्या (एव) धनम ्

मध्यमपद-लोपी कमवधारय शाकपाधथवव: शाकवप्रय: पाधथवव:

मयूरव्यंसकादद-कमवधारय दे शाधतरम ् अधय: दे श:

मतख्या: rare

१. विशेिण-पि
ू प
ग द कमगधारय – Very common यत्र पव
ू प
व दं ववशेषणं भवतत – अपवादत: उत्तरपदं ववशेषणम ्।

२. उपमाि-पूिप
ग द-कमगधारय: – उपमािम ् (पि
ू प
ग दम ्) + साधारणधमग:
कतसम
त कोमलम ् – कतसम
त म ् इव कोमलम ् शैला: इव उधनता: - शैलोधनता:
दहमम ् इव शीतलम ् – दहमशीतलम ् घन: इव श्याम – घनश्याम:
चधरसतधदरं मतखम ् – चधर इव सतंदरं मतखम ् नवनीतमद
ृ ल
त ं हृदयम ् – नवनीतम ् इव मद
ृ ल
त ं मतखम
कैलासगौर: - कैलास इव गौर: कतशाग्रतनलशता मतत: - कतशाग्रम ् इव तनलशता
वज्रकठोरं मन: - वज्र इव कठोरम ् मन: कतधदधवला: दधता: - कतधदा: इव धवला: दधता:

३. उपमाि-उत्तरपद-कमगधारय: - उपमेय: + उपमािम ्


नरव्याघ्र: - व्याघ्र: इव नर: परु
त षलसंह: - लसंह: इव परु
त ष:
राजलसंह: - लसंह: इव राजा चरणकमलम ् – कमलम ् इव चरण:
वदनारववधदम ् – अरववंद: इव वदनम ् स्त्रीरत्नम - रत्नम ् इव स्त्री
करककसलय: - ककसलय: इव कर: पन्ण्डतशादव ल
ू : - शादव ल
ू : इव पन्ण्डत:

** व्याघ्र: / लसंह: / शादव ल


ू : / कतञ्जर: / रत्नम ् इत्यादद शब्दा: िेष्ठठत्िनिदशगका: |
*** उत्तरपदस्य ललङ्गं समस्तपदस्य ललङ्गं भवतत।
परित ् ललङ्र्म ् तत्परु
ु िे (परस्य शब्दस्य ललङ्गं, समस्तपदस्य ललङ्गं भवतत।)

४. अिधारणा-पि
ू प
ग द-कमगधारय: - अिधारणारूपं विशेिणम ् + विशेष्ठयम ् it represents a type of ववशेषणम ्)
(अवधारणा – तनश्चयः)

ववद्या एव धनम ् – ववद्याधनम ् ज्ञानम ् एव अन्नन: - ज्ञानान्नन:


वववेक: एव सम्पत ् – वववेकसम्पत ् गरु
त : एव दे व: - गरु
त दे व:
कीततवधश्रया – कीततव: एव श्री: (तया) वानबाणै: - वाक् एव बाण: तै:

५. सम्भाििा-पूिप
ग द-कमगधारय: - सम्भाििा (संज्ञा proper noun) + जानत:

गङ्गा इतत नदी – गङ्गानदी आम्रवक्ष


ृ : - आम्र: इतत वक्ष
ृ :


उपमान-उत्तरपद-कमवधारय:

कमवधारय:

कमवधारय:

उपमान-उत्तरपद-कमवधारय:

कमवधारय:

उपमान-पव
ू प
व द-कमवधारय:

कमवधारय:

उपमान-पव
ू प
व द-कमवधारय:

कमवधारय:

उपमान-उत्तरपद-कमवधारय:

अवधारणा-पूवप
व द-कमवधारय:

कमवधारय:

उपमान-उत्तरपद-कमवधारय:

उपमान-पव
ू प
व द-कमवधारय:
उपमान-उत्तरपद-कमवधारय:

तत्परु
ु ि: - ि सब
ु न्तः

सब
ु न्तः (कतत्साथे / तनधदाथे indicates contempt)

यथा - कतन्त्सता बवत धः – कतबवत धः कतन्त्सतः परु


त षः – कतपरु
त षः कतन्त्सतं कमव – कतकमव

कतकायवम ् कतराष्ट्रम ् कतभोजनम ् कतवक्ष


ृ ः
कदधनम ् कदश्वः कदप
त दे शः कदषवभः

कुसमासे विशेिरूपाणण –
कापरु
त षः कवोष्णम ् कत्तण
ृ म् कदषवभः

३. प्राहदसमासः – प्रादयः सब
ु न्तः

२२ उपसर्ागः

प्र । परा । अप । सम । अिु । अि । निस ् । निर् । दस


ु ् । दरु ् । वि । आङ् । नि ।
अश्रध । अवप । अनत । सु । उत ् । अलभ । प्रनत । परर । उप

यत्र समासेषत पूवप


व दम ् एतेषत अव्ययेषत अधयतमं (one of these) भवतत तत्र प्राददसमासः भवतत ।

उदाहरणातन -
प्रगतः आचायवः – प्राचायवः शोभनं भावषतम ् – सतभावषतम ् ववगतः अथावत ् – व्यथवः
अततक्राधतः दे वम ् – अततदे वम ् अलभगतः मख
त म ् – अलभमख
त म्

प्राददसमासे तत्परु
ु िसमासस्य उत्तरपदप्राधान्यस्य अपवादः भवतत –

पदस्य ललङ्र्ं पि
ू प
ग दािुसारं भिनत, उत्तरपदािुर्ुणं ि भिनत।

४.र्नतसमासः - र्नतः (तनत्य पव


ू प
व दे ) सब
ु न्तः
गततः – व्याकरणशास्त्रस्य संज्ञा ।

क्वि-प्रत्ययान्तः – अभत
ू तद्भािे क्विः (converting something into something it wasn’t earlier)

अशत
त लं शत
त लं कृत्वा – शत
त लीकृत्य असरलं सरलं कृत्वा – सरलीकृत्य अनष्त णम ् उष्णं कृत्वा – उष्णीकृत्य
अस्पष्टं स्पष्टं कृत्वा – स्पष्टीकृत्य अश्रेणणं श्रेणणं कृत्वा – श्रेणणकृत्य अस्वादं त स्वादं त कृत्वा – स्वादक
ू ृ त्य

(अत्र मूलस्य शब्दस्य अकाराधतपदं ईकाराधतः भवतत। इ / उ काराधतपदं दीघव ई/ऊकाराधतं भवतत।)

*** ववशेषतनयमः – समासे लयप ् – समासे तत्वा प्रत्ययस्य ल्यप ् भवतत।

५.उपपदसमास – उपपदम ् (ववग्रहवातये ततङ्धतम ्)

उपपदम ् इतत व्याकरणस्य संज्ञा।

कतम्भकारः – कतम्भं करोतत सूत्रधारः – सूत्रं धरतत धनदः – धनं ददातत


पङ्कजः – पङ्के जायते सववज्ञः - सवुं जानातत

ललङ्गत्रये अवप भवतत –

भयङ्करः / भयङ्करी / भयङ्करम ् जलद / जलदा / जलदम ् अम्बतजः / अम्बज


त ा / अम्बज
त म्
भाष्यं करोतत – भाष्यकृत ् / भाष्यकारः
त्रयाणां लोकानां समाहारः – त्रत्रलोकी पञ्चानां वटानां समाहारः – पञ्चवटी
नवानां रात्रीणां पञ्चानाम ् अङ्गानां पञ्चाङ्गम ्

त्रयाणां भव
त नानां समाहारः – त्रत्रभतवनम ्
पञ्चानाम ् रात्रीणां
त्रत्रभव
त नम ्, पञ्चाङ्गम ् इत्यादद।

अत्र राजा गच्छतत उत दत


ू ः गच्छतत? दत
ू ः गच्छतत। अतः राजदत
ू ः इतत
समासे दत
ू स्य प्राधाधयम ्। तत्परु
त षः।

१) कूपपनततः उधरतत। अत्र कूपम ् उधरतत अथवा पतततम ् उधरतत? पतततम ् - तस्य प्राधाधयम ्। तत्परु
त षः।
२) शास्त्रप्रिीणः वदतत। अत्र शास्त्रं वदतत उत प्रवीणं वदतत ? प्रवीणं वदतत। तस्य प्राधाधयम ्। तत्परु
त षः।
३) रामलक्ष्मणौ गच्छतः – रामः गच्छतत उत लक्ष्मणः गच्छतत ? उभौ गच्छतः। अतः िधिः उभयपदप्रधानः
४) पाणणपादं क्षालय – पाणी क्षालनीयौ, उत पादौ ? उभौ। अतः िधिः उभयपदप्रधानः
५) पीताम्बरः गच्छतत – पीतवणवः गच्छतत उत अम्बरं गच्छतत ? उभयं न। यः पीतवणवम ् अम्बरं धरतत तादृशः
कन्श्चत ् गच्छतत। अतः






-0-0-0-0-0-0-0-0-

You might also like