You are on page 1of 89

प्रधान पूजा भगवान् सुब्रह्मण्य स्वामम

PLEASE free to send corrections, modifications, upgrades or your commenst to samynarayana@gmail.com

For ;elaborate poorvaanga pooja and uththara pooja, please consult the document
“Pooja vidhi poorva + pradhaana + uththara “

श्री बाल गुरुनाथ स्वाममने can be substituted with following synonyms:


वल्ली दे वसे न समे त श्री सु ब्रह्मण्य स्वाममने / श्री सु ब्रह्मण्येश्वर स्वाममने /
स्वाममनाथा स्वाममने / श्री षण्मुख स्वाममने /श्री शरवन भवाय स्वाममने /
कुमारा स्वाममने / कुमारगुरु स्वाममने / श्री स्कन्दगु रु स्वाममने / श्री स्कन्दा
स्वाममने / सेनापतये )

DARK TEAL COLOURED MANTHRAS (steps) ARE


MANDATORY TO PERFORM A PROPER PUJA
============================= ===========================================

Part 1 Poorvaanga pooja


============================= ===========================================

प्रात / सायम् संद्यावन्दनं See a separate document


============================= ===========================================

दीप स्थापना (lighting the lamp


============================= ===========================================

आचम्य ॰
take one drop of water 3 times chanting केशवा॰ नारायणा ॰ माधवा॰
Leave a drop of water on the platre / ground chanting गोमवन्दा
right thumb on right cheek मवष्णो॰ right thumb on left cheek मधु सूदना॰
folded fingers on chin मिमवरेमा॰ right palm on left plam वामना ॰ left palm on right palm
श्रीधरा॰ touch right knee ऋमिकेशा॰ touch left knee पद्मनाभा touch head दमोदकरा
fingers folded under nose सङ्किष णा॰ touch right nose वासु देवा॰ touch left nose प्रद् यु म्ना॰
touch right ear अमनरुद्धा॰ touch left ear पु रुिोत्तमा॰touch right eye अधोक्षय॰
touch left eye नृ मसिं हा॰ touch naval अच्यु ता touch chest जनादष ना॰
touch forehead उपेन्द्रा॰ namaskaram posture श्रीहरे ॰ kavacham posture श्रीकृष्णा

ॐ श्री केशवाय स्वाहा ॰ ॐ श्री नारायणाय स्वाहा ॰ ॐ श्री माधवाय स्वाहा ॐ श्री गोमवन्दाय नमः ॰ ॐ श्री मवष्णवे

नमः ॰ ॐ श्री मधुसूदनाय नमः ॰ श्री मिमवरेमाय नमः ॰ ॐश्री वामनाय नमः ॰ ॐ श्री श्रीधराय नमः ॰ ॐ श्री

रॄिीकेशाय नमः ॰ ॐ श्री पद्मनाभाय नमः ॰ ॐ श्री दामोदराय नमः ॰ ॐ श्री सङ्किषणाय नमः ॰ ॐ श्री वासुदेवाय

नमः ॰ ॐ श्री प्रद् युम्नाय नमः ॰ ॐश्री अमनरुद्धाय नमः ॰ श्री पुरुिोत्तमाय नमः ॰ ॐ श्री अधोक्षजाय नमः ॰ॐ श्री

नारमसिंहाय नमः ॰ॐ श्री अच्च्च्युताय नमः ॰ ॐ श्री जनादष नाय नमः ॰ ॐ श्री उपेन्द्राय नमः ॰ ॐ श्री हरये नमः ॰ ॐ

श्री कृष्णाय नमः ॰

============================= ===========================================

ध्यानम् (Dhyanam) + अनुज्ञा (permission to perform pooja from dEvathAs


ॐ इष्टदे वताभ्यो नमः | ॐ कुलदे वताभ्यो नमः | ॐ स्थानदे वताभ्यो नमः |

ॐ ग्रामदे वताभ्यो नमः | श्री सरस्वत्यै नमः | श्री वेदाय नमः

ॐ उमामहे श्वराभ्यां नमः | ॐ मातापपतृभ्यां नमः | ॐ सवेभ्यो गुरुभ्यो नमः ॰

ॐ सवेभ्यो दे वेभ्यो नमो नमः | ॐ सवेभ्यो ब्राह्मणेभ्यो नमो नमः |

येतद् कमम प्रधान दे वताभ्यो नमो नमः || प्रारम्भ कायं मनमवषघ्नमस्तु ॰ शु भिं शोभनमस्तु ॰

इष्ट दे वता कुलदे वता सुप्रसन्ना वरदा भवतु ॱ अनु ज्ञािं दे मह ॱ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॱ
============================= ===========================================

अनुज्ञा (permission to perform pooja from dEvathAs


ऋिः॒द्ध्यास्मिः॑ हिः॒व्यैनषमिः॑सोिः॒पसद्यिः॑ ॰ ममिः॒ििं देिः॒ विं ममिः॑ििः॒धेयिं िः॑ नो अस्तु॰ अिः॒नूरािः॒
िः॒ धान् हिः॒मविािः॑ विः॒धषयिः्॑ः ॰ शिः॒ तिं
जीिः॑वेमिः॒ शिः॒ रदःिः॒ सवीिः॑राः ॰
ॱ अनु ज्ञािं दे मह ॱ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॱ
============================= ===========================================

वेदादयः
हररः ॐ अिः॒मिमी᳚ळे पुरोमहिः॑
िः॒ तिं यिः॒ज्ञस्यिः॑ देिः॒ वमृनिजम्
िः॒ ᳚ ॰ होता᳚रिं रत्निः॒धातिः॑ मम् ॱ हररः ॐ
हररः ॐ इिः॒िे िोिः॒जेिािः॑ वािः॒यविः॑स्थो पािः॒यविः॑स्थ देिः॒ वो विः॑स्समविः॒ता प्रापषयतु
िः॑ िः॒ श्रेष्ठिः॑तमायिः॒ कमष णे
िः॑ ॱ हररः ॐ

हररः ॐ अििः॒ आयािः॑ मह वीिः॒तये िः॑ गृणािः॒नो हिः॒व्यदािः॑ तये ॰ मन होतािः॑ सनसस बिः॒र्िः॒महमििः॑ ॱ हररः ॐ

हररः ॐ शिं नोिः॑ देिः॒ वीरिः॒मभष्टिः॑यिः॒ आपोिः॑ भव्ु पीिः॒तये ᳚ ॰ शिं योरिः॒मभस्रिः॑व्ु नः ॱ हररः ॐ
मानमसक सुमध मंत्र :-
(Cleanse yourself mentally by sprinling drops of water on your head and body and around yourself) ॐ

अपपवत्रः पपवत्रो वा सवव अवस्थां गतोअपी वा | यः स्मरे त पुण्डरीकाक्षं सबाह्य अभ्यां तर: शुपचः !!
इन्द्रियस्पशम मन्त्ाः (Indriya sparsha mantra – touching each organ with a mantra)

ॐ वाङ् म आस्येऽस्तु | ॐ नसोमे प्रणोऽस्तु | ॐ अक्ष्णोमे चक्षुरस्तु |

ॐ कणवयोमे श्रोत्रमस्तु | ॐ बाह्वोमे बलमस्तु | ॐ उवोमे ओजोऽस्तु |

ॐ अररष्टापन मेऽङ्गापन तनूस्तन्रा मे सह सन्तु | पारस्कर गृह्यसूत्रम् | कण्डण्डका ३ | सू || २५


============================= ===========================================

भू मम प्राथमना Bhoomi praarTHana

महीध्ौः पृपथवी च न इमं यज्ञं पमपमक्षतां पपप्रतान्नो भरीमपभः ॱ भूतोत्सारणम्

अप सपष्ु ते भूता ये भूता भूमम सिंनस्थताः ॰ ये भूता मवघ्न कताष रः ते नश्श्य्ु मशवाज्ञया ॱ

अपरेाम्ु भूतामन मपशाचास्सवषतो मदशम्॰ सवेिाम् अमवरोधेन पूजाकमष समारभे ॱ


============================= ===========================================

Bhoomi praarTHana is different from bhoomi sparsza manthra भू पम स्पशव मन्त्ाः which

is समुद्रवसने दे पव पवव तस्तनमण्डले ॰ पवष्णु पपि नमस्तुभ्यं पादस्पशं क्षमस्वमे ॱ


Samudra-Vasane Devi Parvata-Stana-Mannddale | Vissnnu-Patni Namas-Tubhyam

Paada-Sparsham Kssamasva-Me

(Oh Mother Earth) O Devi, You Who have theOcean as Your Garments, and Mountains as Your
Bosom,:O Consort of Lord Vishnu, Salutations to You; Please Forgive my Touch of the Feet (on Earth,
which is Your Holy Body)
============================= ===========================================
इन्द्रियस्पशम मन्त्ाः (Indriya sparsha mantra – touching each organ with a mantra)

ॐ वाङ्म आस्येऽस्तु | (speaking ability- tongue) ॐ नसोमे प्रणोऽस्तु | (breathing ability Nose)

ॐ अक्ष्णोमे चक्षुरस्तु |(seeing ability- eyes) ॐ कणवयोमे श्रोत्रमस्तु |(hearing ability- ears)

ॐ बाह्वोमे बलमस्तु |(strength - shoulders) ॐ उवोमे ओजोऽस्तु |(digesting ability- stomach)

ॐ अररष्टापन मेऽङ्गापन तनूस्तन्रा मे सह सन्तु | पारस्कर गृह्यसूत्रम् | कण्डण्डका ३ | सू || २५


============================= ===========================================

धान्य रामश Dhaanya rasi


ॐ औषधाय सम्वदम्ते सोमेन सहराज्ञ | यस्मै कृणेपत ब्राह्मणस्थम् राजन् पारयामपस ||
(Touch the grains/rice/wheat. Dhanya is basic nourishing fertility for the body
============================= ===========================================

ध्ुविं
िः॒ धािः॑ रय मन्त्ा Dhruvam dhaaraya - stability

ॐ ध्ुविं
िः॒ तेिः॒ राजािः॒ वरुिः॑णो ध्ुविं
िः॒ देिः॒ वो बृ हिः॒स्पमतःिः॑ ॰ ध्ुव्िः॒
िः॒ इन्द्रिः॑श्ािः॒मिश्िः॑ रािः॒ष्टरिं धािः॑ रयतािं ध्ुवम्
िः॒ ॱ
This invocation manthraa is chanted before starting all auspicious functions. May the royal Varuṇa, the divine
heads (dEvathAs) Bṛhaspati, Indra and Agni ever give stability to your inner kingdom and (let you perform the
rituals (And your duties as laid down in Szaasthraas without interruptions / hassles)

Devata:राज्ञः स्तुपतः Rishi: ध्रुवः Chhanda: अनु ष्टु प् Swara: गान्धारः


ध्रुवम्
ु॒ ॰ तेु॒ ॰ राजाा॑ ॰ वरा॑णः ॰ ध्रुवम्
ु॒ ॰ देु॒ वः ॰ बृहु॒स्पपतःा॑ ॰ ध्रुवम्
ु॒ ॰ तेु॒ ॰ इन्द्ःा॑ ॰ चु॒ ॰ अु॒पनः ॰ चु॒ ॰ राु॒ष्टरम् ॰ धाु॒रु॒यु॒ताु॒म् ॰
ध्रुवम्
ु॒ ॱ १०.१७३.५
ध्रुवम् ु॒ = fixed, stable, certain; permanent; changeless; firm; safe; resident; immovable; vital; faithful. तेु॒ = you राजाा॑
=king, kshatriya राु॒ष्टरम् = kingdom, your inner self as kingdom your family as kingdomr धाु॒रु॒यु॒ताु॒म् = “keep; sustain;
put; hold; wear; hold; carry; keep alive; suppress; preserve; remember; stow; stop; have; fill into; endure; support;
understand; fixate; govern; restrain
============================= ===========================================

गणपमत स्तुमत ॰
ॐ शुक्ल अम्बरधरिं मवष्णुिं शमशवणं चतुभुषजम् ॰ प्रसन्नवदनिं ध्यायेत्
सवषमवघ्नोऽपशा्ये ॱ (one who is wearing white clothes, colour as moon, four shoulders, pleasing (to

see)countenance I meditate upon him. Lat all impediments / obstacles be removed by you)
ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॰

ॐ तत्सिः॑ मविः॒तुवषरे᳚ण्िंिः॒ भगगदेिः॑ िः॒ वस्यिः॑ धीममह ॰ मधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॱ


============================= ===========================================

प्रोक्षणं॰ (शरीर शुन्द्रि) Cleaning / puroification


(Cleanse yourself mentally by sprinkling drops of water on your head and body and around yourself)

ॐ अपमवत्रः पमवत्रो वा सवम अवसथां गतोअपी वा | यः स्मरे त पु ण्डरीकाक्षं सबाह्य


अभ्यन्तरः शु मचः !! (The moment I think of Pundareekaksha , all impurities turn to pure, all states (of mind
ignorance sleep wisdom, awakeneing) disappears, every thing becomes pure0
============================= ===========================================

प्राणायामम्॰
ॐ भूः ॐ भुवः ॐ सुवः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॰ॐ तत्सिः॑मविः॒तुवषरे᳚ण्िंिः॒
भगगदेिः॑ िः॒ वस्यिः॑ धीममह ॰ मधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॱ ॐ आपोज्योपत रसोमृतं ब्रह्म
भू भुववस्सुवरोम् ॱ
============================= ===========================================

पमवत्र धारणम् Pavithra dhAranam [Wear pavithram if available in ring finger]


पपवत्रं धृत्वा (wear 2 starnd puja pavitram on right had ring finger)

दभाष न् धारय मानः (keep a few dharbam under your ring finger but going up on

middle and little fingers)

दभेष्वासीनः (keep few dharbam on the plaace where you are sitting)

ॐ अपमविः पमविो वा सवाष वस्थािं गतोऽमप वा॰ यः स्मरे त्पुण्डरीकाक्षिं स बाह्याभ्रः शु मचः ॱ
============================= ===========================================

स्तल सु न्द्रधध Sthala sudhi(Cleaning up pUja place, pUja dravayam, self, others )
Keep water in panchapathra or a small kalasam or kumbam while chanting. Keep mango leaves and a small coconut also in
the kalasam Mango leaves can be used to sprinkle purifying water later. We can add vasanA dravyam such as cardamom in
the water. It is also usual to drop a coin in the kalasam / kumbam
आचमनम् Aachamanam

केशवा नारायणा माधवा गोमवन्दा मवष्णो मधुसूदना मिमवरेमा वामना

श्रीधरा ऋमिकेशा पद्मनाभा दमोदकरा सङ्किषणा वासुदेवा प्रद् युम्ना अमनरुद्धा

पुरुिोत्तमा अधोक्षय नृमसिंहा अच्युता जनादष ना उपेन्द्रा श्रीहरे श्रीकृष्णा ॱ

पुनराचमन ॱ ॐ आपोज्योमत रसोमृतिं ब्रह्म भूभुषवस्सुवरोम्ॱ

संकल्पं Sankalpa for stahla sudhi

ॐ शु क्लाम्बरधरिं मवष्णुिं शमशवणं चतु भुषजम् ॰ प्रसन्नवदनिं ध्यायेत् सवषमवघ्नोऽपशा्ये ॱ

प्राणायामः ॐ प्रणवस्य परब्रह्म ऋमिः ॰ परमात्मा दे वता ॰ दै वी गायिी छन्दः ॰ प्राणायामे मवमनयोगः

ॱ ॐ भूः ॰ ॐ भुवः ॰ ॐ स्वः ॰ ॐ महः ॰ ॐ जनः ॰ ॐ तपः ॰ ॐ सत्यम् ॰ॐ तत्समवतु वषरेण्िं

भगगदे वस्य धीमही मधयो यो नः प्रचोदयात् ॱ ॐ ॐ ॐ भूभुषवस्सुवरोम् ॱ

If possible chant full sankalpam- otherwise short one below is okay

श्रीमद् भगवतो महापुरुिस्य मवष्णोराज्ञाय प्रवतष मानस्य, सुभे, शोभने मुहूते , अद्य ब्रह्मणोऽमद्ऱतीय

पराधे, मवष्णु पदे , श्री श्वेतवराह कल्पे , वैवस्वत मन्र्रे , अष्टा पवंशपत तमे, कपलयुगे, प्रथमे पादे ,

जम्बूद्ऱीपे, भारत विे, भरत खण्डे मेरोः दपक्षनाः दण्डकारण् दे शे गोदावयाष दमक्षणे तीरे कवेयोः

उत्तरे तीरे परशु राम क्षिे शामलवाहन शके, अण्डस्मन् वतष माने, व्यवहाररके, चान्द्मानेन प्रभावापद षपष्ट

सम्वस्तराणम् मद्ये , अमुक नाम सिंवत्सरे , अमुक अयणे अमुक ऋतौ, अमुक मासे, अमुक पक्षे, अमुक

शुभमतथौ, अमुक नक्षर युक्तायां , अमुक वासर युक्तायां , यथा रामश स्थान नस्थते िु, सत्सु , शुभ योग, शुभ

करण, येविं गुणमवशे िेण, मवमशष्टायािं , अस्यां शु भपुण्मतथौ,

मम उपात्त समस्त दु ररत क्षयद्ऱारा श्री परमेश्वर प्रीत्यथं , तदे व लग्मन सुमदनं तदे व तारा बलं चि

बलं तदे व मवद्याबलं दै व बलं तदे व लक्ष्मी पतेः अङ् मियुगम् स्मारामम ॱ ॐ श्री बाल गुरुनाथ

स्वामम पूजन समये पूवे; सथल सुध्य मुकम् पावमान जपं कररष्ये
(Sometimes we may do sthala sudhi for more than one homa / pooja. Such times we list each of them

Example सकल पवघ्न हर तदनन्तरम् (and thereafter) नवग्रह दे वता तदनन्तरम् नक्षत्र दे वता तदनन्तरम् आयुष्य दे वता प्रीपत होमम्

करणम् अथ (at that time)


============================= ===========================================

कलश सथापना
सं कल्पं तत्वायापम शुनः शेपोः वरण पत्रष्टु प् कलशे श्री बाल गुरनाथ स्वापमनिं आवाहने पवपनयोगः ||

कलश सथापना

ॐ आ कलशेषु धावपत पपवत्रे पररपसंच्यते उक्तैयवज्ञेषु वधवते || (keep kalasha on top of rice pile)

फलपुष्पपिामदना मण्टपमलङ्कृत्य तन्मध्ये तण्डु लामन स्थापयेत्॰ तदु परर मचिवणे न अष्टदलपद्मिं

मलनखिा तन्मध्ये प्रक्षामलतिं स्वणष रजत ताम्र मृण्मयाद्यन्यतम पाििं धूपामदना मवशोध्यसम्सस्थाप्य

वस्त्रेणाऽच्छाद्य तत्कलशा्राले पञ्चफल पञ्चपल्लव स्वणष रमचत दु गाष प्रमतमािं गोधूम धान्योपरर

कलशे स्थापयेत्

ॐ मही द्यौः पृिः॑मथिः॒ वी चिः॑ न इिः॒मिं यिः॒ज्ञिं ममिः॑ममक्षताम्॰ मपिः॒पृतािं नोिः॒ भरीिः॑ममभः ॱ [ भूममिं स्पृष्ट्वा ]

ॐ ओििः॑दयःिः॒ सिं विः॑द्ेिः॒ सोमेन


िः॑ सिः॒ह राज्ञािः॑ ॰ यस्मै िः॑ कृिः॒णोमतिः॑ ब्राह्मणस्तिं रािः॑ जन् पारयामिः॑मस ॱ ॐ आ

किः॒लशे ि
िः॑ ु धावमत येिः॒नो वमषिः॒ मव गािः॑ हते ॰ अिः॒मभ द्रोणािः॒ कमनिः॑रेदत् ॱ [ इमत कलशममभमन्त्र्य ]

ॐ त्ुिं िः॑ तिः॒ न्रन्रजिः॑ सो भािः॒नुमनन्रिः॑ महिः॒ ज्योमतिः॑ ष्मतः पिः॒थो रिः॑ क्ष मधिः॒या कृिः॒तान्॰ अिः॒नुल्बिः॒
िः॒ णिं वयिः॑तिः॒ जोगुिः॑वािः॒मपोिः॒
मनुिः॑भषव जिः॒ नयािः॒ दै व्यिंिः॒ जनिः॑म् ॱ [ इमत सूििं सम्वे ष्ट्य

ॐ इिः॒मिं मे िः॑ गङ्गे यमुने सरस्वमतिः॒ शु तुमद्रिः॒ स्तोमिं िः॑ सचतािः॒ पिः॒रुष्ण्या॰ अिः॒मसिः॒क्न्न्या मिः॑रुद् वृधे

मविः॒तस्तिः॒याऽऽजजकीये
िः॑ रृणु ह्या
िः॒ सुिोमिः॑
िः॒ या ॱ इमत जलिं सम्पूयष (fill kalasha with water)
ॐ तत्वायापम ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हपवपभवः | आहे लमानो वरणः बोध्ुरशं समान

आयुः प्रमोपषः ||

अनस्मन् कलशे ॐ भूः वरुणमावाहयामम॰ ॐ भुवः वरुणमावाहयामम॰ ॐ स्वः वरुणमावाहयामम॰

ॐ भूभुषवस्स्वः वरुणमावाहयामम ॱ
ॐ स मह रत्नािः॑ मन दािः॒शुिे िः॑ सुवामतिः॑
िः॒ समविः॒ता भगःिः॑ ॰ तिं भािः॒गिं मचिः॒िमीिः॑महे ॱ इमत पञ्चरत्नामन मनधाय

ॐ अिः॒श्विः॒त्थे वोिः॑ मनिः॒िदिः॑ निं पिः॒णे वोिः॑ वसिः॒मतष्ृिः॒ता॰ गोिः॒भाज इनत्कलािः॑ सथिः॒ यत्सिः॒ नविः॑थिः॒ पूरुिः॑िम् ॱ इमत पल्लवान्

मनमक्षप्य

ॐ पूणाष
िः॒ दिः॑ वजिः॒ परािः॑ पतिः॒ सुपूिः॑णाष िः॒ पुनिः॒रापतिः॑ ॰ विः॒स्नेविः॒ मव रेीिः॑णावहािः॒ इििः॒मूजषꣳ॑िः॑ शतरेतो ॱ इमत दवीं
मनमक्षप्य

ॐ याः फिः॒मलनीिः॒याष अिः॑फिः॒ला अिः॑पुष्पा


िः॒ याश्िः॑ पुनष्पणीः िः॑ ॰ बृहिः॒स्पमतिः॑ प्रसूतािः॒स्ता नोिः॑ मुञ्चिः॒ििंहिः॑सः ॱ इमत फलिं
समप्यष

ॐ भूभुववः स्वः वरणाय नमः | ॐ गन्धिः॑द्ऱािः॒रािं दुिः॑ राधिः॒िां मनत्यिः॑पुष्टािं करीिः॒मिणीिः॑म्॰ ईिः॒श्विः॒रीिंिः॒ सिः॑वषभूतानािं िः॒

ताममिः॒होपिः॑ह्वयेिः॒मश्रयिः॑म् ॱ (sprinkle in/apply ga.ndha to kalasha) श्रीकलशाय नमः ॰ मदव्यगन्धान्धारयामम ॱ

ॐ भूभुववः स्वः | वरणाय नमः | हररद्रा कुङ्कुमं समपवयापम

ॐ या फपलनीयाव अफला अपुष्पायाश्च पुष्पापण | बृहस्पपत प्रसोतास्थानो मञ्चत्वं हसः ||


(put beetle nut in kalasha)

ॐ सपहरिापन दाशुषेसुवापत सपवता भगः | तंभागं पचत्रमीमहे || (put jewels / washed coin in kalasha)

ॐ पहरण्यरूपः पहरण्य सण्डन्द्ग्पान्न पात्स्येदु पहरण्य वणवः | पहरण्ययात् पररयोनेपनवषद्या पहरण्यदा

ददत्थ्यन् नमस्मै || (put gold / daxina in kalasha)

ॐ कान्डात् कान्डात् परोहं पत परषः परषः परर एवानो दू वे प्रतनु सहस्रेण शतेन च || (put duurva /

karika )

ॐ अश्वत्थेवो पनशदनं पणेवो वसपतश्कृत | गोभाज इण्डिला सथयत्स नवथ पूरषम् || (put five leaves

in kalasha)

ॐ यु वासुवासः परीवीतागात् स उश्रेयान् भवपत जायमानः | तं धीरासः कावयः उन्नयंपत स्वाद्ध्यो

स्वाद्ध्यो मनसा दे वयंतः || (tie cloth for kalasha)

ॐ पू णाव दपवव परापता सुपूणाव पुनरापठ | वस्नेव पवहृीणावः इषमूजं शतकृतो ||(copper plate and

aShTadala with ku.nkuM)


ॐ भूभुववः स्वः | वरणाय नमः | ॐ अचषतिः॒िः॑ प्राचषतिः॒िः॑ मप्रयिः॑मेधा सोिः॒ अचषत॰
िः॑ अचष्ु
िः॑ पुििः॒का उिः॒ त पुरिंिः॒ न

धृष्ट्िः॒ विः॑चषत ॱ इत्यक्षतान् मनमक्षप्य ||(add to kalasha)

ॐ आयिः॑ने ते पिः॒रायिः॑णे दू वाष िः॑ रोह्ु पुनष्पणीः िः॑ ॰ ह्रिः॒दाश्िः॑ पुण्डरीिः॑कामण


िः॒ समुद्रस्यिः॑
िः॒ गृहा
िः॒ इिः॒मे ॱ इमत पुष्पामण
समपषयेत्

ॐ पमवििं िः॑ तेिः॒ मवतिः॑ तिं ब्रह्मणस्पते प्रिः॒भुगाष िािः॑ मणिः॒ पयेिः॑मि मवश्वतःिः॑ ॰अतिः॑ प्तनूनषिः॒ तदािः॒मो अिः॑श्नुते रृिः॒तासिः॒

इद्ऱहिः॑ ्िः॒स्तत्समािः॑ शत ॱ इमत मशरः कूचं मनधाय

ॐ तत्त्वायामीत्यस्य मन्त्रस्य शु नः शे प ऋमिः मिष्ट्टुप् छन्दः वरुणो दे वता कलशे वरुणावाहने

मवमनयोगः ॱ ॐ तत्त्वािः॑ याममिः॒ ब्रह्मिः॑ णािः॒ वन्दिः॑ मानिः॒स्तदा शािः॑ स्ते यजिः॑ मानोहिः॒मवमभषः ॰ आहे ळ
िः॑ मानो वरुणेिः॒ ह

बोिः॒ध्युरुिः॑शम्सिः॒मानिः॒ आयुिः॒ः प्रमोिः॑िीः ॱ इमत अमभमन्त्रयेत्

इपत कलशं प्रपतष्ठापयापम || सकल पूजाथे अक्षतान् समपवयापम ||


============================= ===========================================

कलश पूजा
[कलशिं गन्धाक्षत पि पुष्पैरभ्यच्यष पररमलद्रव्यामण मनमक्षप्य कलशिं हस्तेनाच्छाद्य

ॐ कलशस्य मुखे मवष्णु ः कण्ठे रुद्रः समामश्रतः ॰ मूले ति नस्थतो ब्रह्मा मध्ये मातृ गणाः स्मृताः ॱ

कुक्षौ तु सागराः सवे सप्तद्ऱीपा वसुन्धरा॰ ऋग्वेदोऽथयजु वेदः सामवेदोऽप्यथवषणः ॱ

अङ्गैश् समहताः सवे कलशाम्बु समामश्रताः ॰ अि गायिी सामविी शान्ः पुमष्टकरी तथा ॱ

आया्ु दे वीपूजाथं दु ररतक्षयकारकाः ॰ सवे समुद्राः सररतस्तीथाष मन जलदा नदाः ॱ

गङ्गे च यमुने चैव गोदावरर सरस्वमत॰ नमषदे मसन्धु कावेरर जले ऽनस्मन् समन्नमधिं कुरु ॱ

सवे समुद्राः सररतः तीथाष मन जलदा नदाः ॰ आया्ु गुरुपूजाथं दु ररतक्षयकारकाः ॱ

दे वदानवसंवादे मयमाने महोदधौ | उत्पन्नोऽपस तदा कुम्भ | पवधृतो पवष्णुना स्वयम् ||

त्वत्तोये सववतीथाव पन दे वाः सवे त्वपय ण्डस्थताः | त्वपय पतष्ठण्डन्त भूतापन त्वपय प्राणाः प्रपतपष्ठताः ||

पशवः स्वयं त्वमेवापस पवष्णुस्त्वं च प्रजापपतः | आपदत्या वसवो रद्रा पवश्वेदेवाः सपैतृकाः ||

त्वपय पतष्ठण्डन्त सवेऽपप यतः कामफलप्रदाः | त्वत्प्रसादापदमं यज्ञं कतुवमीहे जलोद्भव |


सां पनध्ं कुर मे दे व प्रसन्नो भव सववदा ||

ॐ आपोिः॒ वा इिः॒दꣳ सवंिः॒ मवश्वािः॑ भूतान्यापः


िः॒ िः॑ ॰ प्रािः॒णा वा आपःिः॑ पिः॒शविः॒ आपोऽन्निः॒मापोऽमृिः॑तिः॒मापिः॑स्सिः॒म्राडापोिः॑

मविः॒राडापिः॑ स्स्विः॒राडापिः॒श्छन्दािः॒ꣳ॑िः॒ स्यापोिः॒ ज्योतीिः॒ꣳ॑िः॒ ष्यापोिः॒ यजू ꣳ॑िः॒


िः॒ ष्यापिः॑स्सिः॒त्यमापिः॒स्सवाष िः॑ देिः॒ वतािः॒ आपोिः॒
भूभुषविः॒स्सुविः॒रापिः॒ ॐ ॱ

ॐ इिः॒मिं मे िः॑ गङ्गे यमुने सरस्वमतिः॒ शु तुिः॑मद्र स्तोमꣳ॑िः॑ सचतािः॒परुिः॒नष्णया अिः॒मसिः॒ननिः॒या मिः॑रुद् वृधे

मविः॒तस्तिः॒याजजकीये
िः॑ रृणु ह्या
िः॒ सुिोमिः॑या ॱ
मसतमकरमनिण्ािं शु भ्रवणां मिनेिाम्॰ करधृतकलशोद्यत्सोत्पलाभीत्यभीष्टाम् ॱ

मवमधहररहररूपािं सेन्त्र्दुकोटीरचूडाम्॰ कमलतमसतदु कूलािं जाह्नवीिं तािं नमामम ॱ

[गायया दमक्षणामूमतष मूलेन च दशवारममभमन्त्र्य -कलशमुखे पुष्पामण मनमक्षप्य - कलशोदकेन

आत्मानिं

सवगपकरणामन च प्रोक्षयेत्]

[कलशोदकेन भूभुषवस्सुवरोऽमममत शङ्खिं प्रक्षाळ्य -

चरेमुद्रािं प्रदयष - गायया दमक्षणामूमतष मूलेन च शङ्खिं कलशजले नापूयष - धेनुमुद्रािं प्रदयष -

पररमलद्रव्यामण

मनमक्षप्य - गन्धाक्षतपिपुष्पैः समभ्यचषयेत्]

शङ्खमूले ब्रह्मणे नमः ॰ शङ्खमध्ये जनादष नाय नमः ॰

शङ्खाग्रे चन्द्रशे खराय नमः ॱ ॐ कलश दे वताभ्यो नमः गन्धान् धारयामम॰

गन्धस्योपरर हररद्राकुङ्कुमिं धारयामम॰ ॐ कलश दे वताभ्यो नमः अक्षतान् समपषयामम॰

ॐ कलश दे वताभ्यो नमः पुष्पैः पूजयामम॰ कलशस्य मुखे मवष्णु ः कण्ठे रुद्रः समामश्रतः ॰

मूले ति नस्थतो ब्रह्मा मध्ये मातृ गणाः स्मृताः ॱ कुक्षौ तु सागराः सवे सप्त द्ऱीपा वसुन्धराः ॰

ऋग्वेदोऽयजु वेदः सामवेदोह्यथवषणः ॱ गङ्गेच यमुनेश्ैव गोदावरी सरस्वमत॰

नमषदे मसन्धु कावेरी जले ऽनस्मन् समन्नमधिं कुरु ॱ अङ्गैश् समहताः सवे कलश्ु समामश्रताः ॰
अि गायिी सामविी शान् पुमष्टकरी तथा ॱ आया्ु सपररवारः श्री हररहरपुि पूजाथं

दु ररतक्षयकारकाः ॱ
============================= ===========================================

कलशः अर्चनः ।
ओिं गङ्गायै नमः ॰ यमुनायै नमः ॰ गोदावयै नमः ॰ सरस्वत्यै नमः ॰

नमषदायै नमः ॰ मसन्धवे नमः ॰ कावेयै नमः ॰ पुष्पामण पूजयामम ॱ

अनस्मन् कलशे गङ्गामद सप्ततीथाष मण आवाहयामम ॱ

गन्धपुष्प धूपदीपैः सकलाराधनैः स्वमचषतिं ॱ

ॐ मसतामसते सररते यि सङ्गथे तिाप्लुतासो मदवमुत्पतन्॰

ये वैतन्रिं मवस्रजन् धीरास्ते जनसो अमृतत्त्विं भजन् ॱ

ॐ भूभुववः स्वः | वरणाय नमः | धूपं समपवयापम ||

ॐ भूभुववः स्वः | वरणाय नमः | दीपं समपवयापम ||

ॐ भूभुववः स्वः | वरणाय नमः | नैवेद्यं समपवयापम ||

ॐ भूभुववः स्वः | वरणाय नमः |सकल राजोपचाराथे अक्षतान् समपवयापम ||

अवते हे ळो वरण नमोपभररव यज्ञेपभरीमहे हपवपभवः |

क्षयं नमस्मभ्यं सुरप्रचेता राजन्नेनाण्डि पशश्रथः कृतापन || वरणाय नमः | मन्त् पुष्पं समपवयापम ||

प्रदपक्षणा नमस्कारान् समपवयापम || अनया पूजया भगवान् श्री महा वरण पप्रयताम् ||

सकल पू जाथे अक्षतान् समपवयापम ||


============================= ===========================================

कलश प्रार्चनाः ॱ

कलशः कीमतष मायुष्यिं प्रज्ञािं मेधािं मश्रयिं बलम्॰ योग्यतािं पापहामनिं च पुण्िं वृनद्धिं च साधयेत् ॱ

सवष तीथष मयो यस्मात् सवष दे वमयो यतः ॰ अथः हररमप्रयोमस ििं पूणषकुम्भिं नमोऽस्तुते ॱ

कलशदे वताभ्यो नमः ॰ सकल पूजाथे अक्षतान् समपषयामम ॱ


============================= ===========================================
स्तल सुन्द्रधध मन्त्ा (पावमानीयं) Shalau sudhi manthra (PAvamAna sUktham)
[For this purpose, keep water in kumbam or pancha pathram or at last a brass Bessel Chant the following manthras to
invoke blessing & purification power of of varuna dEvatha in water. Manthras in the box is optional]

ॐ तच्छिंिः॒ योरावृिः॑णीमहे ॰ गािः॒तुिं यिः॒ज्ञायिः॑॰ गािः॒तुिं यिः॒ज्ञपिः॑तये ॰ दै वी᳚स्स्विः॒नस्तरिः॑ स्तु नः ॰

स्विः॒नस्तमाष नुिः॑िेभ्यः ॰ ऊिः॒ध्रं मजिः॑ गातु भेििः॒जम् ॰ शन्नोिः॑ अस्तु मद्ऱिः॒पदे ᳚॰ शिं चतुिः॑ ष्पदे ॰

ॐ शान्िः॒श्शान्िः॒श्शान्ःिः॑ ॰

ॐ ॱ महरिः॑ ण्वणाष ः िः॒ शु चिः॑यः पाविः॒का यासुिः॑ जािः॒तः किः॒यपोिः॒ यानस्वन्द्रःिः॑ ॰ अिः॒मििं या गभं िः॑ दमधिः॒रे मवरू
िः॑ पािः॒स्ता निः॒

आपिः॒श्शꣳ स्योिः॒ना भिः॑व्ुॱ यासािः॒म् राजािः॒ वरुिः॑णोिः॒ यामतिः॒ मध्ये िः॑ सत्यानृतेिः॒ अिः॑विः॒पयिंिः॒ जनािः॑ नाम् ॰

मिः॒धुश्ु
िः॒ तिः॒श्शुचिः॑योिः॒ याः पािः॑ विः॒कास्ता निः॒ आपिः॒श्शꣳ स्योिः॒ना भिः॑व्ुॱ

यासािं ᳚ देिः॒ वा मदिः॒ मव कृिः॒वन्िः॑ भिः॒क्षिं या अिः्॒ररिः॑ क्षे बरॅिः॒धा भविः॑न् ॰ याः पृिः॑मथिः॒ वीिं पयिः॑सोिः॒न्दन् शु रेास्ता
िः॒ निः॒

आपिः॒श्शꣳ स्योिः॒ना भिः॑व्ुॱ मशिः॒ वेनिः॑ मािः॒ चक्षुिः॑िा पयताऽऽपनश्शिः॒वयािः॑ तिः॒ नुवोपिः॑ स्पृशतिः॒ िचिं िः॑ मे ॰

सवाष ꣳ अिः॒िीꣳ रिः॑ प्ुिदोिः॑


िः॒ रॅवे वोिः॒ ममयिः॒ वचगिः॒ बलिः॒ मोजोिः॒ मनधिः॑त्तॱ

पविः॑मानिः॒स्सुविः॒जषनिः॑ः ॰ पिः॒मविेण
िः॑ िः॒ मवचिः॑िषमणः ॰ यः पोतािः॒ स पुिः॑नातु मा ॰ पुन्ु
िः॒ िः॑ मा दे वजिः॒ नाः ॰ पुन्ु
िः॒ िः॒ मनिः॑वो
मधिः॒या ॰ पुन्ु
िः॒ िः॒ मवश्विः॑ आिः॒ यवःिः॑ ॰ जातिः॑ वेदः पमवििः॑वत् ॰ पिः॒मविेण
िः॑ पुनामह मा ॰ शु रे
िः॒ े णिः॑ दे विः॒दीद्यिः॑ त् ॰ अिेिः॒
रेिािः॒ रेतू ꣳिः॒ रनुिः॑॰ यत्ते िः॑ पिः॒मवििः॑मिः॒मचषमििः॑॰ अिेिः॒ मवतिः॑ तम्िः॒रा ॰ ब्रह्मिः॒ ते निः॑ पुनीमहे ॰ उिः॒ भाभ्यािं ᳚ दे वसमवतः

॰ पिः॒मविेण
िः॑ सिः॒वेनिः॑ च ॰ इिः॒दिं ब्रह्मिः॑ पुनीमहे ॰ वैिः॒श्विः॒देिः॒वी पुिः॑निः॒ती देिः॒ व्यागा᳚त् ॰ यस्यै िः॑ बिः॒ह्वीस्तिः॒नुवोिः॑ वीिः॒तपृिः॑ष्ठाः ॰

तयािः॒ मदिः॑ ्ः सधिः॒माद्ये ि


िः॑ ु ॰ विः॒यꣳ स्यािः॑ मिः॒ पतिः॑ यो रयीिः॒णाम् ॰ वैिः॒श्वािः॒निः॒रो रिः॒निमभिः॑माष पुनातु ॰ वातःिः॑

प्रािः॒णेनेमिः॑ ििः॒रो मिः॑योिः॒ भूः ॰ द्यावािः॑ पृमथिः॒ वी पयिः॑सािः॒ पयोिः॑मभः ॰ ऋिः॒ताविः॑री यिः॒मज्ञये िः॑ मा पुनीताम् ॰ बृहन्ः
िः॒ िः॑

समवतिः॒ स्तृमभःिः॑ ॰ वमिषष्ठैिः॑ देविः॒मन्मिः॑मभः ॰ अिेिः॒ दक्षैः ᳚ पुनामह मा ॰ येनिः॑ देिः॒ वा अपुिः॑नत ॰ येनापोिः॑ मदिः॒ व्यङ्कशःिः॑ ॰

ते निः॑ मदिः॒ व्येनिः॒ ब्रह्मिः॑ णा ॰ इिः॒दिं ब्रह्मिः॑ पुनीमहे ॰ यः पािः॑ वमािः॒नीरिः॒ध्येमतिः॑ ॰

ऋमििः॑मभिः॒स्सम्भृिः॑ तिः॒ꣳ रसम्᳚॰ सवषिः॒ꣳ स पूतमिः॑


िः॒ श्नामत ॰ स्विः॒मदिः॒ तिं मािः॑ तिः॒ररश्विः॑ना ॰ पािः॒विः॒मानीयग अिः॒ध्येमतिः॑ ॰
ऋमििः॑मभिः॒स्सम्भृिः॑ तिः॒ रसम्᳚॰ तस्मैिः॒ सरिः॑ स्वती दु हे ॰ क्षीिः॒रꣳ सिः॒मपषमषधूिः॑दिः॒कम्ॱ पािः॒विः॒मािः॒नीस्स्विः॒स्त्ययिः॑नीः ॰

सुदु
िः॒ घािः॒मह पयिः॑स्वतीः ॰ ऋमििः॑मभिः॒स्सम्भृिः॑ तोिः॒ रसःिः॑ ॰ ब्रािः॒ह्मिः॒णेष्विः॒मृतꣳ महिः॒तम् ॰ पािः॒विः॒मािः॒नीमदष िः॑श्ु नः ॰ इिः॒मिं
ल्लोिः॒कमथोिः॑ अिः॒मुम् ॰ कामािः॒न्त्र्ससमिः॑धषय्ु नः ॰ देिः॒ वीदेिः॒ वैः सिः॒माभृिः॑ताः ॰ पािः॒विः॒मािः॒नीस्स्विः॒स्त्ययिः॑नीः ॰ सुदु
िः॒ घािः॒मह
घृिः॑तिः॒श्ुतिः॑ ः ॰ ऋमििः॑मभिः॒स्सम्भृिः॑ तोिः॒ रसःिः॑ ॰ ब्रािः॒ह्मिः॒णेष्विः॒मृतꣳ महिः॒तम् ॰ येनिः॑ देिः॒ वाः पिः॒मविेण
िः॑ ॰ आिः॒ त्मानिं िः॑ पुनते
िः॒ िः॒
सदा᳚॰ ते निः॑ सिः॒हस्रिः॑धारे ण ॰ पािः॒विः॒मािः॒न्यः पुिः॑न्ु मा ॰ प्रािः॒जािः॒पिः॒त्यिं पिः॒मविम् ᳚॰ शिः॒ तोध्यािः॑ मꣳ महरिः॒ण्मयम्᳚॰ ते निः॑

ब्रह्मिः॒ मवदोिः॑ विः॒यम् ॰ पूतिंिः॒ ब्रह्मिः॑ पुनीमहे ॰ इन्द्रिः॑स्सुनीिः॒ती सिः॒हमािः॑ पुनातु ॰ सोमिः॑स्स्विः॒स्त्या विः॑रुणस्सिः॒मीच्या᳚॰

यमोिः॒ रजा᳚ प्रमृणामभः


िः॒ िः॑ पुनातु मा ॰ जािः॒तवेद
िः॑ ा मोिः॒जषयिः॑न्त्या पुनातु ॰ ॐ भूभुषविः॒स्सुविः॑ः ॰

ॐ तच्छिंिः॒ योरावृिः॑णीमहे ॰ गािः॒तुिं यिः॒ज्ञायिः॑॰ गािः॒तुिं यज्ञपिः॑तये ॰ दै वी᳚स्स्विः॒नस्तरिः॑ स्तु नः ॰ स्विः॒नस्तमाष नुिः॑िेभ्यः ॰ ऊिः॒ध्रं

मजिः॑ गातु भेििः॒जम् ॰ शन्नोिः॑ अस्तु मद्ऱिः॒पदे ᳚॰ शिं चतुिः॑ ष्पदे ॰ ॐ शान्िः॒श्शान्िः॒श्शान्ःिः॑ ॰

नमोिः॒ ब्रह्मिः॑ णेिः॒ नमोिः॑ अस्त्ऱिः॒ियेिः॒ नमःिः॑ पृमथिः॒ व्यै नमिः॒ ओििः॑धीभ्यः ॰नमोिः॑ वािः॒चे नमोिः॑ वािः॒चस्पतिः॑ येिः॒ मवष्णिः॑ वे बृहिः॒ते

किः॑रोमम ॱ ॐ शान्िः॒श्शान्िः॒श्शान्ःिः॑ ॰

आपोिः॒ वा इिः॒दꣳ॑िः॒ सवंिः॒ मवश्वािः॑ भूतान्यापः


िः॒ िः॑ प्रािः॒णा वा आपःिः॑ पिः॒शविः॒ आपोऽन्निः॒मापोऽमृिः॑तिः॒मापःिः॑ सिः॒म्राडापोिः॑

मविः॒राडापःिः॑ स्विः॒राडापिः॒श्छन्दािः॒ꣳ॑िः॒ स्यापोिः॒ ज्योतीिः॒ꣳ॑िः॒ ष्यापोिः॒ यजू ꣳ॑िः॒


िः॒ ष्यापिः॑स्सिः॒त्यमापिः॒स्सवाष िः॑ देिः॒ वतािः॒ आपोिः॒
भूभुषविः॒स्सुविः॒रापिः॒ ओिं ॱ
============================= ===========================================

प्रोक्षणं (PrOkshanam)
(Chanting the manthra below; sprinle the water in panchapathram with udhdharani (kalasam / mango leaves on all idols,

Chithra patam, pUja vessels, pUja flowers, pUja fruits, around the room, on self and all others in the room and also in

kitchen No need to take this water as thErtham to dring at this point.

आपोिः॒महष्ठा मिः॑योिः॒ भुविः॒स्तानिः॑ ऊिः॒जे दिः॑ धातन ॰ मिः॒हेरणािः॑ य चक्षिः॑से ॱ योवःिः॑ मशिः॒ वतिः॑ मोिः॒ रसिः॒स्तस्यिः॑ भाजयतेिः॒ हनःिः॑

॰ उिः॒ शिः॒तीररिः॑ व मािः॒तरःिः॑ ॱ तस्मािः॒ अरिं िः॑ गमाम वोिः॒ यस्यिः॒ क्षयािः॑ यिः॒ मजन्रिः॑ थ ॰ आपोिः॑ जिः॒ नयिः॑था च नः ॱ

देिः॒ वस्यिः॑ िा समविः॒तुः प्रिः॑सिः॒वे॰ अिः॒मश्वनो᳚बाष रॅ


िः॒ भ्या᳚म्॰ पूष्णो
िः॒ हस्ता᳚भ्याम्॰ अिः॒मश्वनोिः॒भैििः॑ज्येन॰ ते जिः॑से
ब्रह्मवचषिः॒सायािः॒मभमििः॑ञ्चामम ॱ देिः॒ वस्यिः॑ िा समविः॒तुः प्रिः॑सिः॒वे॰ अिः॒मश्वनो᳚बाष रॅ
िः॒ भ्या᳚म्॰ पूष्णो
िः॒ हस्ता᳚भ्याम्॰ सरिः॑ स्वत्यैिः॒
भैििः॑ज्येन॰ वीिः॒याष यािः॒
िः॑ न्नाद्यािः॑ यािः॒मभमििः॑ञ्चामम ॱ देिः॒ वस्यिः॑ िा समविः॒तुः प्रिः॑सिः॒वे॰ अिः॒मश्वनो᳚बाष रॅ
िः॒ भ्या᳚म्॰ पूष्णो
िः॒
हस्ता᳚भ्याम्॰ इन्द्रिः॑स्येनन्द्रिः॒येणिः॑॰ मश्रिः॒ये यशिः॑ सेिः॒ बलािः॑ यािः॒मभमििः॑ञ्चामम ॱ अिः॒यषिः॒मणिंिः॒ बृहिः॒स्पमतिः॒ ममन्द्रिंिः॒ दानािः॑ य चोदय

॰ वाचिंिः॒ मवष्णु ग्
िः॒ िंिः॒ सरिः॑ स्वतीग्िं समविः॒तारिं िः॑ च वािः॒मजन᳚
म् ॰
सोमिः॒ग्िंिः॒ राजािः॑ निंिः॒ वरुिः॑णमिः॒मिमिः॒न्रारिः॑ भामहे ॰ आिः॒ मदिः॒ त्यान्, मवष्णु ग्
िः॒ िंिः॒ सूयं िः॑ ब्रिः॒ह्माणिं िः॑ चिः॒ बृहिः॒स्पमतम्᳚ ॰
॰ देिः॒ वस्यिः॑ िा समविः॒तुः प्रिः॑सिः॒वे᳚ऽमश्वनो᳚बाष रॅ
िः॒ भ्यािं ᳚ पूष्णो
िः॒ हस्ता᳚भ्यािः॒ग्िंिः॒ सरिः॑ स्वत्यै वािः॒चोयिः्॒ुयषिः॒न्त्रेणािः॒िेस्त्ऱािः॒
साम्रा᳚ज्येनािः॒मभमििः॑ञ्चािः॒मीन्द्रिः॑स्यिािः॒ साम्रा᳚
ज्येनािः॒मभमििः॑ञ्चाममिः॒ बृहिः॒स्पते᳚
स्त्ऱािः॒ साम्रा᳚
ज्येनािः॒मभमििः॑ञ्चामम ॱ

आपोिः॒महष्ठा मिः॑योिः॒ भुविः॒स्तानिः॑ ऊिः॒जे दिः॑ धातन॰ मिः॒हेरणािः॑ य चक्षिः॑सेॱ योवःिः॑ मशिः॒ वतिः॑ मोिः॒ रसिः॒स्तस्यिः॑ भाजयतेिः॒ हनःिः॑ ॰

उिः॒ शिः॒तीररिः॑ व मािः॒तरःिः॑ ॱ तस्मािः॒ अरिं िः॑ गमाम वोिः॒ यस्यिः॒ क्षयािः॑ यिः॒ मजन्रिः॑ थ॰ आपोिः॑ जिः॒ नयिः॑था च नः ॱ

देिः॒ वस्यिः॑ िा समविः॒तुः प्रिः॑सिः॒वे᳚ऽमश्वनो᳚बाष रॅ


िः॒ भ्यािं ᳚ पूष्णो
िः॒ हस्ता᳚भ्यािः॒ꣳ गं सरिः॑ स्वत्यैिः॒ वािः॒चो यिः्॒ुयषिः॒न्त्रेणािः॒िेस्त्ऱािः॒
साम्रा᳚ज्येनािः॒मिः॒ भमििः॑ञ्चामम ॱ देिः॒ वस्यिः॑ िा समविः॒तुः प्रिः॑सिः॒वे᳚ऽमश्वनो᳚बाष रॅ
िः॒ भ्यािं ᳚ पूष्णो
िः॒ हस्ता᳚भ्यािः॒ꣳ गं सरिः॑ स्वत्यैिः॒ वािः॒चो
यिः्॒ुयषिः॒न्त्रेणिः॒ बृहिः॒स्पते ᳚स्त्ऱािः॒ साम्रा᳚ज्येनािः॒मिः॒ भमििः॑ञ्चामम ॱ

द्रुपिः॒
िः॒ दामदिः॑ विः॒ मुञ्चिः॑तु॰ द्रुपिः॒
िः॒ दामदिः॒ वेन्मुिः॑मुचािः॒नः ॰नस्विः॒न्नः स्नािः॒िी मलािः॑ मदव॰ पूतिंिः॒ पिः॒मविेण
िः॑ ेिः॒ वाज्यम् ᳚॰ आपिः॑श्शुन्ध्ु िः॒

मैनिः॑सः

आपोिः॒ वा इिः॒दꣳ सवंिः॒ मवश्वािः॑ भूतान्यापः


िः॒ िः॑ प्रािः॒णा वा आपःिः॑ पिः॒शविः॒ आपोऽन्निः॒मापोऽमृिः॑तिः॒मापःिः॑ सिः॒म्राडापोिः॑

मविः॒राडापःिः॑ स्विः॒राडापिः॒श्छन्दािः॒ꣳ गं स्यापोिः॒ ज्योतीिः॒ꣳ गं ष्यापोिः॒ यजू ꣳिः॒ गं ष्यापिः॑स्सिः॒त्यमापिः॒स्सवाष िः॑ देिः॒ वतािः॒ आपोिः॒

भूभुषविः॒स्सुविः॒रापिः॒ ओिं ॱ

द्रुपिः॒
िः॒ दामदिः॑ विः॒ मुञ्चिः॑तु॰ द्रुपिः॒
िः॒ दामदिः॒ वेन्मुिः॑मुचािः॒नः ॰ नस्विः॒न्नः स्नािः॒िी मलािः॑ मदव॰ पूतिंिः॒ पिः॒मविेण
िः॑ ेिः॒ वाज्यम्᳚॰ आपिः॑श्शुन्ध्ु िः॒

मैनिः॑सः ॰ भूभुषवस्सु वो भूभुषवस्सुवः ॰

॰ ॰ ॰

============================= ===========================================

पपवत्रं पवसृ ज्य (untie and discard the pavithram


============================= ===========================================

पूवाम ङ्ग प्राथम ना (prArthanA before start of regular pUja,., Homam etc.)

ॐ शु क्लाम्बरधरिं मवष्णुिं शमशवणं चतु भुषजम् ॰ प्रसन्नवदनिं ध्यायेत् सवषमवघ्नोऽपशा्ये ॱ

कररष्यमाणस्य कमषणः मनमवषघ्नेन पररसमाप्त्यथं आदौ गुरुपूजािं गणपमतप्राथष नािं च कररष्ये ॱ


गुरुब्रषह्मा गुरुमवषष्णुः गुरुदे वो महे श्वरः ॰ गुरुः साक्षात्परिं ब्रह्म तस्मै श्रीगुरवे नमः ॱ

सुमुखश्ैकद्श् कमपलो गजकणष कः ॰ लम्बोदरश् मवकटो मवघ्नराजो गणामधपः ॱ

धूम्रकेतु गषणाध्यक्षो फालचन्द्रो गजाननः ॰ द्ऱादशै तामन नामामन यः पठे च्छृ णु यादमप ॱ

मवद्यारम्भे मववाहे च प्रवेशे मनगषमे तथा ॰ सङ्ग्रामे सङ्कटे चैव मवघ्नस्तस्य न जायते ॱ
(Whoever chants or hears these 12 names of Lord Ganesha will not have any obstacles in all their endeavours)

अभीनप्ताथष मसद्ध्यथं पूमजतो यः सुरैरमप ॰ सवषमवघ्ननच्छदे तस्मै गणामधपतये नमः ॱ तदे व लििं सुमदनिं

तदे व ताराबलिं चन्द्रबलिं तदे व ॰ मवद्याबलिं दै वबलिं तदे व लक्ष्मीपते ते ऽङ्मियुग्मिं स्मरामम ॱ
(what is the best time to worship lord? When our heart is at the feet of Lord Narayana, then the strengths of the
stars, the moon, the knowledge and all Gods will combine and make it the most auspicious time / day to worship
the Lord

सवषदा सवष कायेिु नानस्त ते िािं अमङ्गलम् ॰येिािं रॄमदस्थो भगवान् मङ्गलायतनो हररः ॱ
(When Lord Hari, who brings auspiciousness is situated in our hearts, then there will be no moreinauspiciousness
in any of our undertakings)

सवषमङ्गल माङ्गल्ये मशवे सवाष थष सामधके ॰ शरण्े यम्बके दे वी नारायणी नमोऽस्तुते ॱ


(We completely surrender ourselves to that Goddess who embodies auspiciousness, who is full of auspiciousness
and who brings auspicousness to us)

लाभस्तेिािं जयस्तेिािं कुतस्तेिािं पराजयः ॰येिािं इन्दीवर यामो रॄदयस्थो जनादष नः ॱ


(When the Lord is situated in a person's heart, he will always have profit in his work and victory in all that he takes
up and there is no question of defeat for such a person)

मवनायकिं गुरुिं भानुिं ब्रह्मामवष्णु महे श्वरान् ॰ सरस्वतीिं प्रणम्यादौ सवष कायाष थष मसद्धये ॱ
(To achieve success in our work and to find fulfillment we should first offer our prayers to Lord Vinayaka and then
to our teacher, then to the Sun God and to the holy trinity of Brahma, ViShNu and Shiva)

आमङ्गकिं भुवनिं यस्य वामचकिं सवषवाङ्ङयम् ॰आहायं चन्द्र तारामद तिं नुमः सानिकिं मशवम् ॱ

सरस्वमत नमस्तुभ्यिं वरदे कामरूमपमण ॰मवद्यारम्भिं कररष्यामम मसनद्धभषवतु मे सदा ॱ


वागथाष मवव सम्पृक्तौ वागथष प्रमतपत्तये ॰जगतः मपतरौ वन्दे पावषतीपरमेश्वरौ ॱ

िमेव माता च मपता िमेव ॰ िमेव बन्धुश् सखा िमेव ॰िमेव मवद्या द्रमवणिं िमेव ॰ िमेव सवं मम

दे व दे व ॱ

ॐ प्रणोिः॑ देिः॒ मव सरिः॑ स्वतीिः॒ वाजे मिः॑ भवाष मिः॒ जनीिः॑वती ॰ धीिः॒नामिः॑मविः॒यिः॑वतु ॱॐ वाग्दे व्यैिः॒ नमःिः॑ ॱ

ॐ नमोिः॒ ब्रह्मिः॑ णे धािः॒रणिं िः॑ मे अिः॒स्त्ऱमनिः॑राकरणिं धािः॒रमयिः॑ता भूयासिंिः॒ कणष योश्श्श्रु


िः॑ तिं
िः॒ मा च्यो᳚ढ्विंिः॒ ममािः॒मुष्यिः॒ ओम् ॱ

अपवघ्नमस्तु ॰ सुमुरॆतष मस्तु ॰ सुप्रमतमष्ठतमस्तु ॰ उत्तरे कमषमण नैमवषघ्न्न्यमस्तु ॱ शु भिं शोभनमस्तु ॰ इष्ट

दे वता कुलदे वता सुप्रसन्ना वरदा भवतु ॱ


============================= ===========================================

प्रधान पूजा सं कल्पं Main SankalapA

(purpose of the day, intent declaration) – We could include all sankalpA i.e of kalasa, navagraha homa,
makshatra homa also in this)

Red colour with yellow text colour indicates that appropriate year, date, place, ayanam, day, moon wax/ waning paksham,

thithi, star to be used in respective places

श्रीमद् भगवतो महापुरुिस्य मवष्णोराज्ञाय प्रवतष मानस्य, सुभे, शोभने मुहूते , अद्य ब्रह्मणोऽमद्ऱतीय

पराधे, मवष्णु पदे , श्री श्वेतवराह कल्पे , वैवस्वत मन्र्रे , अष्टा पवंशपत तमे, कपलयुगे, प्रथमे पादे , (If in

abroad) (अमुक दे शे, अमुक सग्रामे) अमुक पाश्वे ,) (If in India) जम्बूद्ऱीपे, भारत विे, भरत खण्डे मेरोः

दपक्षनाः दण्डकारण् दे शे गोदावयाष दमक्षणे तीरे कवे योः उत्तरे तीरे परशु राम क्षिे शामलवाहन शके,

अण्डस्मन् वतष माने, व्यवहाररके, चान्द्मानेन प्रभावापद षपष्ट सम्वस्तराणम् मद्ये , (अमुक) नाम सिंवत्सरे

(अमुक अयणे (अमुक) ऋतौ (अमुक) मासे, (अमुक) पक्षे , (अमुक) शु भमतथौ,

(अमुक) नक्षर यु क्तायां , (अमुक) वासर यु क्तायां , सवष ग्रहे िु, यथा रामश स्थान नस्थते िु, सत्सु , शु भ योग,

शुभ करण, येविं गुणमवशे िेण, मवमशष्टायािं , अस्यां शु भपुण्मतथौ,

मम उपात्त समस्त दु ररत क्षयद्ऱारा श्री परमेश्वर प्रीत्यथं , तदे व लग्मन सुपदनं तदे व तारा बलं चन्द् बलं

तदे व पवद्याबलं दै व बलं तदे व लक्ष्मी पतेः अङ्पियुगम् स्मारापम ॱ

Main pooja person : (अमुक) गोिोत्भवस्य, (अमुक) नक्षिे, (अमुक) राशौ जातस्य (अमुक) नाम शमषणः ,
then brothers sisters as per birth order):

(अमुक)गोिोत्भवस्य, (अमुक)नक्षिे, (अमुक)राशौ जातस्य (अमुक)नाम शमषणः , मम भ्राताः (brother)

(अमुक)गोिोत्भवस्य (अमुक) नक्षिे (अमुक) राशौ जातायाः (अमुक) नाम्सन्याहा अस्याहा मम (or आत्म)

भपगनीयाः (sister) Note that married syster’s gothram will change

Then kartha’s wife: (अमुक) नक्षिे (अमुक) राशौ जातायाः (अमुक) नाम्सन्याहा अस्याहा मम
सहधमषपत्नीयाः
Then sons and daughters as per birth order):

(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक)राशौ जातस्य (अमुक)नाम शमषणः मम कुमारः

If son is married, then next should be daughter-in-law (son’s wife): (अमुक) गोिोत्भवस्य
(अमुक)नक्षिे (अमुक)राशौ जातायाः (अमुक)नाम्सन्याहा अस्याहा मम स्नु षाः (snushaah)

(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक)राशौ जातायाः (अमुक)नाम्सन्याहा अस्याहा मम कुमाररयाः

(Note that married daughter’s gothram will change)

If daughet is married, then next should be son-in-law (daughter’s husband) अमुक)


गोिोत्भवस्य (अमुक)नक्षिे (अमुक)राशौ जातायाः (अमुक)नाम्सन्याहा अस्याहा मम जामातृः
Then grand children as per birth order):
(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक)राशौ जातस्य (अमुक)नाम्सन्याहा अस्याहा मम पौत्रः (grand-son
from son)
(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक) राशौ जातस्य (अमुक)नाम्सन्याहा अस्याहा मम दौपहत्रः (grand-
son from daughter)
(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक) राशौ जातायाः (अमुक)नाम्सन्याहा अस्याहा मम पौत्रीयाः (grand

daughter from son)


(अमुक) गोिोत्भवस्य (अमुक)नक्षिे (अमुक) राशौ जातायाः (अमुक)नाम्सन्याहा अस्याहा मम दौपहत्रीयाः

(grand daughter from daughter)


Then respective wives of brothers their sons and daughters as per birth order):

List of words to be substitute for respective relations after मम (अमुक) in the end

प्रजावतीयाः own brother's wife


भ्रातृ कुमारः own brother's son

भ्रातृ पौत्रः own brother’s grand son (through his son)

भ्रातृ दौपहत्रः own brother’s grand son (through his daughter)

भ्रातृजाः own brother's daughter

भ्रातृ पौत्रीयाः 0wn brother’s grand daughter (through his son)

भ्रातृ दौपहत्रीयाः own brother’s grand daughter (through his daughter)

भ्रातृव्ाः father's brother's son

Father’s Brother’s children, grandchildren are in same gothra (lineage) and must

be included.

भ्रातृव् पिीः father's brother's son’s wife

भ्रातृव् (भ्रातृ) कुमारः father's brother's son

भ्रातृव् (भ्रातृ) पौत्रः father's brother's grand son (through his son)

भ्रातृव् (भ्रातृ) दौपहत्रः father's brother's grand son (through his daughter)

भ्रातृव् (भ्रातृ) पौत्रीयाः father's brother's grand daughter (through his son)

भ्रातृव् (भ्रातृ) दौपहत्रीयाः father's brother's grand daughter (through his daughter)

भ्रातृजाः father's brother's daughter

आवुत्ताः brother-in-law (sister’s husband)

स्यालः brother-in-law [wife's brother]

स्यालीयाः brother-in-law's wife

श्वशु रः father-in-law (wife’s father or husband’s father

श्वश्रूः mother-in-law

स्यापलका wife’s younger sister

TO include all others present and invoke blessings on them :


MALES: तत् तत् गोिोत्भवस्य तत् तत् नक्षिे तत् तत् राशौ जातस्य तत् तत् नाम शमषणः मम बन्धुः

FEMALES: तत् तत् गोिोत्भवस्य तत् तत् नक्षिे तत् तत् राशौ जातायाः तत् तत् नाम्सन्याहा अस्याहा मम

बन्धुः

जन्माभ्यासत् जन्म प्रभृपथ एतत् क्षण पयवन्तं मद्ये संभापवतनां सवेषां पापानां सध्ः अपनोदनाथं, मम

आत्मन श्रुमतस्मृमतपुराणोक्त फलप्राप्यथं , मम सहधमषपत्नी, पुि, पु पत्र, अस्य यजमानस्य सकुटु म्बस्य

क्षेम, स्थै यष, वीयव, पवजय आयुरारोग्य, ऐश्वयव, पवध्ा, पश्रयं दे हबलं, उद्योग बलं अमभवृद्ध्यथं चतु मवषध

पुरुिात्थष मसध्यथं , समस्त मङ्गल अवाप्त्यथं , सकल मचन्त मनोरथावाप्त्यथं,

ज्ञानवैराग्यमसद्ध्यथं ,सत्स्ान समृद्ध्यथं , समस्त दु ररतोप शान्त्यतं श्रीबाल गुरनाथ स्वापम

चरणारमवन्दयोः अचञ्चल मनष्ाम मनष्पट भनक्तमसद्ध्यथं, श्री बाल गुरनाथ स्वापम प्रसाद मसध्यथं ,

श्रीगणे श वरुण इन्द्रामद दे वताः , नवग्रह दे वताः नक्षत्र दे वताः अष्टलोक पाल चतु ष्ट दे वता पूजनपूवषकिं

ॐ श्री बाल गुरनाथ स्वापम प्रीत्यथं यथा शक्त्या यथा मममलतोपचार द्रव्यैः पुरुिसूक्त पुराणोक्त

मन्त्रै श् ध्यानावाहनामद िोडशोपचारै ः ॐ श्री बाल गुरनाथ स्वापम पूजािं कररष्ये ॱ आदौ आसन,

कलश, घण्ट, आत्म, पीठ पूजािं कृिा ॱ

दभाष न् मनरस्य ॰ (discard dharba on to your right hand side)

अप उपस्पृय ॰ (cleanse the fingers with one udhdharani of water)


============================= ===========================================

कर न्यासं अङ्ग न्यासं


गायत्री कर न्यासं
ॐ तत्सिः॑ मविः॒ तुः अंगुष्ठाभ्यायां नमः (index finger slide on thumb)
वषरे᳚ण्िंिः॒ तजवनीभ्यां नमः | (thumb slide on index finger)
भगगदेिः॑ िः॒ वस्यिः॑ मध्माभ्यां नमः | (thumb slide on middle finger)
धीममह अनापमकाभ्यां नमः | (thumb slide on ring finger)
मधयोिः॒ यो नःिः॑ कपनपष्ठकाभ्यां नमः | (thumb slide on little finger)
प्रचोिः॒दया᳚त् करतलकरपृष्ठाभ्यायां नमः (move one palm over theother on front, revese)

गायत्री अङ्ग न्यासं


ॐ तत्सिः॑ मविः॒ तुः हृदयाय नमः || (touch all right fingers on heart)

वषरे᳚ण्िंिः॒ पशरसे स्वाहा || (touch all right fingers on top of head)

भगगदेिः॑ िः॒ वस्यिः॑ पशखायै वौषट् || (touch all right fingers on back of head)

धीममह कवचाय हुम् || (right hand on left shoulder and left hand on right shoulder)

मधयोिः॒ यो नःिः॑ नेत्रत्रयाय वौषट् || (touch all right fingers on eyes)

प्रचोिः॒दया᳚त् अस्त्राय फट् || (finger clap and take around the head clockwise)

भूभुषवस्सुवरोम्इपत पदग्बन्धः (bring Gayatri devi on to your right palm, loot at, meditationally)
============================= ===========================================

महा गनपपत पू जा सं कल्पं Sankalpa for all pUjas together

मम उपात्त समस्त दु ररत क्षयद्ऱारा श्री परमेश्वर प्रीत्यथं , तदे व लग्मन सुपदनं तदे व तारा बलं चन्द् बलं

तदे व पवद्याबलं दै व बलं तदे व लक्ष्मी पतेः अङ्पियुगम् स्मारापम ॱ जन्माभ्यासत् जन्म प्रभृपथ एतत्

क्षण पयवन्तं मद्ये संभापवतनां सवेषां पापानां सध्ः अपनोदनाथं, मम सकुटु म्बस्य क्षेम, स्थै यष, वीयव,

पवजय आयुरारोग्य, ऐश्वयव , पवध्ा, पश्रयंदेहबलं, उद्योगबलं अमभवृद्ध्यथं आदौ पनपववघ्नता मसध्यथं श्री

महा गणपमत पूजािं कररष्ये ( perform MahA Ganapathy pUja )

ॐ गणानािं िा शौनको गृत्समदो गणपमतजष गमत गणपत्यावाहने मवमनयोगः (pour a drop of water

with udddharani in a plate)

ॐ गणानािं ᳚ िा गिः॒णपमत गं हवामहे किः॒मविं किः॑वीिः॒नामुिः॑पिः॒मश्रिः॑वस्तमम् ॰ ज्येिः॒ष्ठिः॒राजिंिः॒ ब्रह्मिः॑ णािं ब्रह्मणस्पतिः॒ आनःिः॑

रृिः॒वन्नूमतमभिः॑
िः॒ स्सीदिः॒ सादिः॑ नम् ॱ

अगजानन पद्माकं गजाननमहमनषशम् ॰ अनेकदिं तिं भक्तानािं एकद्मुपास्महे ॱ


अण्डस्मन् हररद्रा पबम्बे श्री पवघ्नेस्वरम् ध्ायापम
============================= ===========================================

अथ महा गनपमत पू वाम ङ्ग पू जा invocation etc of Lord Ganesha

ॐ भूभुववस्वः महागणपतये नमः | ध्ायापम | ध्ानं समपवयापम

भूः गणपमतिं आवाहयामम ॰ भुवः गणपमतिं आवाहयामम ॰ स्वः गणपमतिं आवाहयामम ॰

ॐ भूभुषवस्वः साङ्गं सपररवारं सायुधं सशण्डक्तकं महा गणपपतं आवाहयामम ॰

(invoking Ganapathu with Siddhi, Buddhi, entire family, weapons and might)

ॐ महागणपतये नमः | आवाहनं समपवयापम |

ॐ महागणपतये नमः | आसनं समपवयापम |

ॐ महागणपतये नमः | पादारमवन्दयोः पाद्यिं पाद्यं समपवयापम |

ॐ महागणपतये नमः | हस्तेिु अर्घ्षमर्घ्ं समपवयापम |

ॐ महागणपतये नमः | मुखारमवन्दे आचमनीयमाचमनीयिं समपवयापम |

ॐ महागणपतये नमः | मलापकिषणस्नानिं स्नानं समपवयापम |

ॐ महागणपतये नमः | फलपञ्चामृतस्नानिं समपषयामम ॰

ॐ महागणपतये नमः – स्नानाङ्गमाचमनीयमाचमनीयिं समपषयामम ॰

स्नानानन्तरं आचमनीयं समपवयापम |

ॐ महागणपतये नमः | वस्त्रं समपवयापम | ॐ महागणपतये नमः | यज्ञोपवीतं समपवयापम |

ॐ महागणपतये नमः | मदव्यगन्धान् धारयापम |` ॐ महागणपतये नमः | आभरणामन समपषयामम

ॐ महागणपतये नमः | पररमल द्रव्ं समपवयापम | ॐ महागणपतये नमः | अक्षतान् समपवयापम |

ॐ महागणपतये नमः | पुष्पैः पूजयापम |


============================= ===========================================

अथ महा गनपमत पत्र पू जा

ॐ महा गणपतये नमः | आम्र पत्रम् समपवयापम |

ॐ पवघ्न राजाय नमः | केतपक पत्रम् समपवयापम |


ॐ एक दन्ताय नमः | मन्दार पत्रम् समपवयापम |

ॐ गौरी पुत्राय नमः | सेवण्डन्तका पत्रं समपवयापम |

ॐ आपद वण्डन्दताय नमः | कमल पत्रं समपवयापम |

ॐ पसण्डि पवनायकाय नमः | पत्र पूजां समपवयापम |


============================= ===========================================

अथ महा गनपमत पु ष्प पू जा

ॐ महा गणपतये नमः | जाजी पुष्पं समपवयापम | ॐ पवघ्न राजाय नमः | केतकी पुष्पं समपवयापम |

ॐ एक दन्ताय नमः | मन्दार पुष्पं समपवयापम | ॐ गौरी पुत्राय नमः | सेवण्डन्तका पुष्पं समपवयापम |

ॐ आपद वण्डन्दताय नमः | कमल पुष्पं समपवयापम | ॐ पसण्डि पवनायकाय नमः |

पुष्प पू जां समपवयापम |


============================= ===========================================

अथ महा गनपमत अं ग पू जा

ॐ महा गणपतये नमः | पादौ पूजयापम | ॐ पवघ्न राजाय नमः | उदरम् पूजयापम |

ॐ एक दन्ताय नमः | बाहुं पूजयापम | ॐ गौरी पुत्राय नमः | हृदयं पूजयापम |

ॐ आपद वण्डन्दताय नमः | पशरः पूजयापम | ॐ पसण्डि पवनायकाय नमः | अंग पूजां समपवयापम |
============================= ===========================================

अथ महा गनपमत नाम पू जा ॱ *main Ganapathy pUja

ॐ सुमुखाय नमः | ॐ एकदं ताय नमः ॐ कपपलाय नमः |

ॐ गजकणवकाय नमः | ॐ लंबोदराय नमः | ॐ पवकटाय नमः |

ॐ पवघ्नराजाय नमः | ॐ पवनायकाय नमः | ॐ धूमकेतवे नमः |

ॐ गणाध्क्ष्याय नमः | ॐ फालचन्द्ाय नमः | ॐ गजाननाय नमः |

ॐ वहृतुण्डाय नमः | ॐ शूपवकणाव य नमः | ॐ हे रंबाय नमः |

ॐ स्कन्द पूववजाय नमः | ॐ पसण्डिपवनायकाय नमः | ॐ श्रीमहागणपतये नमः |

नानापवत पररमल पत्र पुष्पापण समपवयापम |


============================= ===========================================

अथ महा गनपमत षोडोशोपचार उत्तर पू जा chOdasa upachAra pUja for Ganapathy


[(16 types) dOpam + dEpam + neivEdyam + (varieties of) hArathy (eka, panchamuka, nakshathra, kumba, karpUra) +
dakshinam + thAmbUlam + chathram + chAmaram + nruthyam + gEetham + manthra pushpam + prArthanam]

ॐ महागणपतये नमः | धूपं आिापयापम | ॐ महागणपतये नमः | दीपं दशवयापम |

ॐ महागणपतये नमः – धूपदीपान्रिं आचमनीयमाचमनीयिं समपषयामम

ॐ भूभुषविः॒स्सुविः॑ः तत्समविः॒तुवषरे᳚ण्िंिः॒ भगग िः॑ देिः॒ वस्यिः॑ धीममह मधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॱ दे व सपवतः प्रसुव ॰

सिः॒त्यिं ििः॒तेनिः॒ पररिः॑ मिञ्चािः॒मम ॱ अिः॒मृतोिः॒


िः॒ पिः॒स्तरिः॑ णममस ॱ ॐ प्रािः॒णायिः॒ स्वाहा᳚ ॰ ॐ अिः॒पािः॒नायिः॒ स्वाहा᳚ ॰ ॐ
व्यािः॒नायिः॒ स्वाहा᳚ ॰ ॐ उिः॒ दािः॒नायिः॒ स्वाहा᳚ ॰ ॐ सिः॒मािः॒नायिः॒ स्वाहा᳚ ॰ ॐ ब्रह्मिः॑ णे स्वािः॒हा ॱ शाल्यन्निं पायसिं

क्षीरिं लड् ढुकान् मोदकानमप फलापन च॰ पनवेद्यं संगृहानेश पनत्य तृप्त नमोस्तुते ॐ महागणपतये

नमः | महा नैवेद्यिं पनवेदयापम

ॐ नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकद्ाय मवघ्नमवनामशने

मशवसुताय श्रीवरदमूतषये नमो नमः ॱ

ॐ महागणपतये नमः | ताम्बूलं समपवयापम | ॐ महागणपतये नमः | फलं समपवयापम |

ॐ महागणपतये नमः | दपक्षणां समपवयापम | ॐ महागणपतये नमः | आपतवक्यं समपवयापम |

ॐ भूभुववस्वः महागणपतये नमः | मन्त्पुष्पं समपवयापम | ॐ भूभुववस्वः महागणपतये नमः | स्वनवपुष्पं

समपवयापम |

यामन कामन च पापामन जन्मा्र कृतामन च ॰तामन तामन मवनयन् प्रदमक्षणे पदे पदे ॱ

प्रदमक्षण मियिं दे व प्रयत्नेन मया कृतम् ॰ ते न पापामण सवाष मण मवनाशाय नमोऽस्तुते ॱ

ॐ महागणपतये नमः | प्रदपक्षणा नमस्कारान् समपवयापम |

ॐ महागणपतये नमः | प्रसन्नार्घ्ं समपषयामम | ॐ भूभुववस्वः महागणपतये नमः | छत्रं समपवयापम |

ॐ महागणपतये नमः | चामरं समपवयापम | ॐ महागणपतये नमः | गीतं समपवयापम |

ॐ महागणपतये नमः | नृत्यं समपवयापम | ॐ महागणपतये नमः | वाद्यं समपवयापम |


ॐ महागणपतये नमः | दपवणं समपवयापम | ॐ महागणपतये नमः | व्ञ्जनं समपवयापम |

ॐ महागणपतये नमः | आन्दोलणं समपवयापम | ॐ महागणपतये नमः | सवव राजोपचारान्

समपवयापम ||
============================= ===========================================

अथ महा गनपमत प्राथम नः (PrArthanA )

ॐ महागणपतये नमः | प्राथष नं समपषयामम |

ॐ वरेतु ण्ड महाकाय कोमट सूयष समप्रभा॰ मनमवषघ्निं कुरु मे दे व सवष कायेिु सवषदाॱ

सुमुखश्ैकद्श् कमपलो गजकणष कः ॰ लम्बोदरश् मवकटो मवघ्नराजो गणामधपः ॱ

धूम्रकेतु गषणाध्यक्षो फालचन्द्रो गजाननः ॰ द्ऱादशै तामन नामामन यः पठे च्छृ णु यादमप ॱ

मवद्यारम्भे मववाहे च प्रवेशे मनगषमे तथा ॰ सङ्ग्रामे सङ्कटे चैव मवघ्नस्तस्य न जायते ॱ

ॐ श्रीम गम सौभाग्य गणपतये वववदव सववजन्म में वषमान्य नमः ॱ

एकदं ताय पवद्महे , वहृतुण्डाय धीमपह, तन्नो दं ती प्रचोदयात्॰॰

महाकणाव य पवद्महे , वहृतुण्डाय धीमपह, तन्नो दं ती प्रचोदयात्॰॰

गजाननाय पवद्महे , वहृतुण्डाय धीमपह, तन्नो दं ती प्रचोदयात्॰॰

नमो नमो गणे शाय नमस्ते मशवसूनवे ॰ मनमवषघ्निं कुरु मे दे वेश नमामम िािं गणामधप ॱ

सववमंगल मां गल्ये पशवे सवाव थव सापधके | शरण्ये त्र्यंबके दे वी नारायणी नमोऽस्तुते ||

पवनायकं गुरं भानुं ब्रह्मापवष्णुमहे श्वरान् | सरस्वतीं प्रणम्यादौ सवव कायाव थव पसिये ||

ॐ गणानां त्वा शौनको घृत्समदो गणपपतजवगपत गणपत्यावाहने पवपनयोगः ||

मवघ्नेश्वर महाभाग सवषलोकनमस्कृत ॰मया ऽऽरब्धममदिं कायं मनमवषघ्निं कुरु सवषदा ॱ

अभीण्डिताथव पसध्थं पूपजतो यः सुरैरपपः सवव पवघ्नण्डिदे तस्मै गणापधपतये नमः ॱ (check which one

with Sanskrit pundits) अभीण्डिताथव पसद्ध्यथव म् पू पजतो यः सु रासु रैः .सवव पवघ्नहरस्तस्मै गणापधपतये

नमः .
यामन कामन च पापामन जन्मा्र कृतामन च ॰तामन तामन मवनयन् प्रदमक्षणे पदे पदे ॱ

अनया पू जा पवघ्नहताव महागणपपत प्रीयताम् || ॐ भूभुववस्वः श्रीमहागणपतये नमः - प्राथष यामम ॰


============================= ===========================================

अथ महा गनपमत उपसथानं upasthAnam (i.e see-off Ganapthy to original abode)

अनया पू जा पवघ्नहताव महागणपपत प्रीयताम् ||


(May Shri MahaGanapathy, the vanquisher of all obstacles be appeased with this worship.

Give a drop of water on the plate.

अप उपस्पृश्य ॰ श्री पवघ्नेश्वरम् यथास्थानं प्रपतष्टापयापम ॰ शोभनाथे क्षेमाय पुनरागमनाय च ॰

इपत पवघ्नेश्वरम् उद्वास्य ॰


============================= ===========================================

मदक् दॆ वता प्राथम ना (praying to devatha guarding each direction and seeking protection. CAN BE

SKIPPED after praying to Dik dEvathaas mentally))

ॐ प्राची पदगपनरपधपपतरपसतो रपक्षतापदत्या इषवः |तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो नम इषुभ्यो

नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||

ॐ दपक्षणा पदपगन्द्ोऽपधपपतण्डस्तरपश्चराजी रपक्षता पपतर इषवः |तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो

नम इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||

ॐ प्रतीची पदग्वरणोऽपधपपतः पृदाकू रपक्षतान्नपमषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो नम

इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||

ॐ उदीची पदक् सोमोऽपधपपतः स्वजो रपक्षताऽशपनररषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो

नम इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||

ॐ ध्रुवा पदण्डग्वष्णुरपधपपतः कल्माषग्रीवो रपक्षता वीरध इषवः |तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो

नम इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||
ॐ ऊर्ध्ाव पदग्बृहस्पपतरपधपपतः पश्वत्रो रपक्षता वषवपमषवः | तेभ्यो नमोऽपधपपतभ्यो नमो रपक्षतृभ्यो नम

इषुभ्यो नम एभ्यो अस्तु | योऽस्मान् द्वे पष्ट यं वयं पद्वष्मस्तं वो जम्भे दध्मः ||

उपस्थानमन्त्ाः

ॐ उद्वयन्तमसस्परर स्वः पश्यन्त उत्तरम् | दे वं दे वत्रा सूयवमगन्म ज्योपतरत्तमम् ||

ॐ उदु त्यं जातवेदसं दे वं वहण्डन्त केतवः | दृशे पवश्वाय सूयवम् ||

ॐ पचत्रं दे वानामुद्गादनीकं चक्षुपमवत्रस्य वरणस्यानेः |आप्रा द्यावापृपथवी अन्तररक्ष~म् सूयव आत्मा

जगतस्तस्थुषश्च स्वाहा ||

ॐ तच्चक्षुदे वपहतं पुरस्तािु हृमुच्चरत् | पश्येम शरदः शतं | जीवेम शरदः शतम्| शृणुयाम शरदः

शतं | प्रब्रवाम शरदः शतं |अदीनाः स्याम शरदः शतं | भूयश्च शरदः शतात् ||
============================= ===========================================

द्वारपालक पूजा (praying to devatha guarding each doors to each dEvatha and seeking protection. CAN BE

SKIPPED after praying to dwaara phaalakaas mentally))

ॐ क्षेिपालाय नमः ॰ ॐ मसिंहाय नमः ॰ ॐ गरुडाय नमः ॰

ॐ द्ऱारमश्रयै नमः ॰ ॐ धायै नमः ॰ ॐ मवधायै नमः ॰

ॐ पूवषद्ऱारमश्रयै नमः ॰ ॐ शङ्खमनधये नमः ॰ ॐ पुष्पमनधये नमः ॰

ॐ दमक्षणद्ऱारमश्रयै नमः ॰ ॐ बलायै नमः ॰ ॐ प्रबलायै नमः ॰

ॐ प्रचण्डायै नमः ॰ ॐ पमश्म द्ऱारमश्रयै नमः ॰ ॐ जयायै नमः ॰

ॐ मवजयायै नमः ॰ ॐ गङ्गायै नमः ॰ ॐ यमुनायै नमः ॰

ॐ उत्तरद्ऱारमश्रयै नमः ॰ ॐ ऋग्वेदाय नमः ॰ ॐ यजु वेदाय नमः ॰

ॐ सामवेदाय नमः ॰ ॐ अथवषणवेदाय नमः ॰ ॐ कृतयुगाय नमः ॰

ॐ िेतायुगाय नमः ॰ ॐ द्ऱापरयुगाय नमः ॰ ॐ कमलयुगाय नमः ॰

ॐ पूवषसमुद्राय नमः ॰ ॐ दमक्षणसमुद्राय नमः ॰ ॐ पमश्मसमुद्राय नमः ॰

ॐ उत्तरसमुद्राय नमः ॰ ॐ द्ऱारदे वताभ्यो नमः ॰ ॐ ब्रह्मणे नमः ॰


ॐ मवष्णवे नमः ॰ ॐ गङ्गायै नमः ॰ ॐ गणपतये नमः ॰

ॐ िण्मुखाय नमः ॰ ॐ भृमङ्गनाथाय नमः ॰ ॐ क्षेिपालाय नमः ॰

ॐ मिपुरसिंहिे नमः ॰ ॐ शान्ये नमः ॰ ॐ तु मष्टये नमः ॰

ॐ ज्ञानाय नमः ॰ ॐ धमाष य नमः ॰ ॐ वैराग्याय नमः ॰

ॐ वीयाष य नमः ॰ ॐ सत्याय नमः ॰ ॐ अज्ञानाय नमः ॰

ॐ अधमाष य नमः ॰ ॐ अनैश्वयाष य नमः ॰ ॐ असत्याय नमः ॰

ॐ अमवराज्ञाय नमः ॰ ॐ सत्त्वाय नमः ॰ ॐ रजसे नमः ॰

ॐ तमसे नमः ॰ ॐ मायाय नमः ॰ ॐ पद्माय नमः ॱ

द्ऱारपालकपूजािं समपषयामम ॱ

ॐ पूवषद्ऱारे द्ऱारमश्रयै नमः - ॐ धािे नमः ॰ ॐ मवधािे नमः ॱ अमस्ाङ्ग भैरवाय नमः ॰ रुरु

भैरवाय नमः ॰

ॐ दमक्षणद्ऱारे द्ऱारमश्रयै नमः - ॐ जयाय नमः ॰ ॐ मवजयाय नमः ॱ चण्ड भैरवाय नमः ॰

रेोध भैरवाय नमः ॰

ॐ पमश्मद्ऱारे द्ऱारमश्रयै नमः - ॐ चण्डाय नमः ॰ ॐ प्रचण्डाय नमः ॱ उन्मत्तभैरवाय नमः ॰

कपाल भैरवाय नमः ॰

ॐ उत्तरद्ऱारे द्ऱारमश्रयै नमः - ॐ नन्दाय नमः ॰ ॐ सुनन्दाय नमः ॱ भीिणभैरवाय नमः ॰

सिंहार भैरवाय नमः ॰

ॐ ऊध्रषद्ऱारे द्ऱारमश्रयै नमः ॐ आकाशाय नमः ॰ ॐ अ्ररक्षाय नमः ॱ

ॐ अधोद्ऱारे द्ऱारमश्रयै नमः - ॐ भूम्यै नमः ॰ ॐ पातालाय नमः ॱ

ॐ पूवे धमाष य नमः ॰ ॐ दमक्षणे ज्ञानाय नमः ॰ ॐ पमश्मे वैराग्याय नमः ॰

ॐ उत्तरे ऐश्वयाष य नमः ॱ


============================= ===========================================

आसन पूजाॱ
आसनस्य महामन्त्रस्य पृमथव्या मेरुपृष्ठ ऋमिः ॰ सुतलम् छन्दः ॰ कूमग दे वता॰ आसने मवमनयोगः ॱ

पृनि िया धृता लोका ििं मवष्णु ना मवधृता करे ॰ अचषनः ॰ ॐ योगायसनाय नमः ॰ ॐ

वीरासनाय नमः ॰ ॐ शरासनाय नमः ॰

ॐ आधारशनक्त कमलासनाय नमः ॱ इमत पुष्पाक्षतै ः आसनमभ्यच्यष॰


============================= ===========================================

मुद्रा ॱ(can be skipped for time)


Show mudras as you chant )

मनवजमि करणाथे ताक्षष मुद्रा॰ अमृमत करणाथे धेनु मुद्रा॰ पमविी करणाथे शङ्ख मुद्रा॰

सिंरक्षणाथे चरे मुद्रा॰ मवपुलमाया करणाथे मेरु मुद्रा॰


मनवजमि करणाथे ताक्षष मुद्रा॰

अमृमत करणाथे धेनु मुद्रा॰

पमविी करणाथे शङ्ख मुद्रा॰

सिंरक्षणाथे चरे मुद्रा॰


मवपुलमाया करणाथे मेरु मुद्रा ॰

============================= ===========================================

शङ् ख पूजा॥ (can be skipped for time)


कलशोदकेन शङ्खिं पूरमयिा ॱ

शङ्खे गन्ध कुङ्कुम पुष्प तु लसीपिै रलङ्कृत्य ॱ

(pour water from kalasha to sha~Nkha add gandha flower)

िैलोक्येयामन तीथाष मण वासुदेवस्यदद्रया॰ शङ्खेमतष्ठ्ु मवप्रेन्द्रा तस्मात् शङ्खिं प्रपूजयेत् ॱ

शङ्खं चंद्राकव दै वतं मध्े वरण दे वताम् | पृष्ठे प्रजापपतं पवंद्याद् अग्रे गंगा सरस्वतीम् ||

त्वं पु रा सागरोत्पन्नो पवष्णुना पवधृतः करे | पनपमवतः सववदेवैश्च पाञ्चजन्य नमोऽस्तुते ||

गभाष देवाररनारीणािं मवशीयष्े सहस्रधा॰ नवनादे नपाताळे पाञ्चजन्य नमोऽस्तुते ॱ

पृपथव्ां यापन तीथाव पन स्थावरापण चरापण च | तापन तीथाव पन शङ्खेऽण्डस्मन् पवशन्तु ब्रह्मशासनात्

शङ्खाय नमः | चन्दनं समपवयामः | शङ्खाय नमः | पुष्पं समपवयामः |

ॐ अपपवत्रः पपवत्रो वा सवाव वस्थां गतोऽपप वा | यः स्मरे त्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शु पचः ||

शङ् ख अर्चनः । (can be skipped for time)


ओिं॰ शङ्खाय नमः ॰ धवळाय नमः ॰ ओिं पाञ्चजन्याय नमः ॰

ओिं आकाशमण्डलाकृष्य गङ्गामद सप्ततीथष गणिं आवाहयामम॰

ओिं पाञ्चजन्याय नमः गन्धपुष्प धूपदीपैः सकलाराधनैः स्वमचषतिं ॱ

ओिं॰ पवन राजाय मवद्महे िः॑ पाञ्चजिः॒ न्यायिः॑ धीममह॰तन्नःिः॑ शङ्खः प्रचोिः॒दयािः॑ 'त् ॱ

शङ्ख दे वताभ्यो नमः ॰

सकल पूजाथे अक्षतान् समपषयाममॱ


भूममिं प्रोक्ष्य॰ शङ्खिं प्रक्षाल्य सम्सस्थाप्य ] ॐ शिं नोिः॑ देिः॒ वीरिः॒भीष्टिः॑यिः॒ आिः॑ पो भव्ु पीिः॒तये॰िः॑

शिं यो रिः॒मभस्रिः॑व्ु नः ॱ [ इमत मन्त्रे ण जलिं पूरमयिा शङ्ख मुद्रािं धेनुमुद्रािं च प्रदशष येत् ]

शङ्खजलेन पुजोपकरनापन द्रव्ापण आत्मानं च पत्रः प्रोक्ष्य॰ पुनः शङ्खम् पूरपयत्वा॰


============================= ===========================================

मदग्पालक पू जा (can be skipped for time) ( Start from east of kalasha or deity 8 directions)

इं द्राय नमः ||अनये नमः ||यमाय नमः || नैऋतये नमः ||वरणाय नमः ||वायव्े नमः || कुबेराय

नमः ||ईशानाय नमः || इपत पदग्पालक पूजां समपवयापम ||


============================= ===========================================

नवग्रह प्राथम नः
आपदत्याय च सोमाय मङ्गलाय बुधाय च गुर शु हृ शपनभ्यश्च राहवे केतवे नमः ॱ

आरोग्यं पद्मबन्धुपवव तरतु पनतरां सम्पदं शीतरण्डमः ॰ भूलाभं भूपमपुत्रः सकलगुणयुतां वाण्डग्वभूपतं च

सौम्यः ॱ १ ॱ सौभाग्यं दे वमन्त्ी ररपुभयशमनं भागववः शौयवमापकवः ॰ दीघाव युः सैंपहकेयः पवपुलतरयशः

केतुराचन्द्तारम् ॱ २ ॱ अररष्टापन प्रणश्यन्तु दु ररतापन भयापन च ॰ शाण्डन्तरस्तु शुभं मेऽस्तु ग्रहाः

कुववन्तु मङ्गलम् ॱ ३ ॱ इपत नवग्रह प्राथवना ॰


============================= ===========================================

नक्षत्र दे वता प्राथमनाॱ


सवव नक्षत्र दे वताभ्यो नमोनमः | सवव नक्षत्र दे वगणाभ्यो नमोनमः | सवव नक्षत्र दे वता पपियोः नमोनमः |

सवव नक्षत्र दे वगण पपियोः नमोनमः | सवव नक्षत्र दे वता अनुग्रह नाम् प्राण्डप्तरस्तु || अनया पूजया

नक्षत्र दे वता पप्रयताम्


============================= ===========================================

अष्टदल दे वता पू जन ||

ॐ इं द्राय नमः | अनये नमः | यमाय नमः | नैऋतये नमः | वरणाय नमः | वायवे नमः |

कुबेराय नमः | ईशानाय नमः |


============================= ===========================================

चतुदमल दे वता ||
ॐ गणपतये नमः | ॐ दु गाव यै नमः | ॐ क्षेत्रपालाय नमः | ॐ वसोष्पतये नमः |

रव्ापद नवग्रह अष्टदल चतुदवलेषु ण्डस्थत सववदेवताभ्यो नमः |


============================= ===========================================

षट् पात्र पू जा (can be skipped for time) put tulasi leaves or axatAs in empty vessels)

वायव्े अर्घ्वम् | नैऋत्ये पाद्यम् | ईशान्ये आचमनीयम् | आनेये मधुपकवम् | पूवे स्नानीयम् |

पपश्चमे पु नराचमनम् |
============================= ===========================================

घण्ट पूजा (Pour drops of water from sha~Nkha on top of the bell apply gandha flower)
घण्टाण्डस्थताय गरडाय नमः | ओिं॰ जयध्रमन मन्त्रमातः स्वाहा॰

ॐ ध्ुवा
िः॒ द्यौध्ुषिः॒वा पृिः॑मथिः॒ वी ध्ुवासः
िः॒ िः॒ पवषता
िः॑ इमेिः॒॰ ध्ुविं
िः॒ मवश्विः॑ममदिं जगिः॑ध्दद्रुवो
िः॒ राजािः॑ मवशामयम् ॱ
ॐ येभ्योिः॑ मािः॒ता मधुिः॑मिः॒नत्पन्रिः॑ तेिः॒ पयःिः॑ पीिः॒यूििंिः॒ द्यौअमदिः॑ मतिः॒ रमद्रिः॑ बहाष ः ॰ उिः॒ क्तशुिः॑ ष्मान्रृ िभरान्त्र्वप्निः॑सिः॒स्ता

आिः॑ मदिः॒ त्या अनुिः॑मदा स्विः॒स्तये िः॑ ॱ

ॐ एिः॒वा मपिः॒िे मविः॒श्वदे िः॑वायिः॒ वृष्णे िः॑ यिः॒ज्ञैमवषधेिः॑ मिः॒ नमिः॑सा हमवमभषिः॑ः ॰ बृहिः॑स्पते सुप्रिः॒जा वीिः॒रवन्िः॑तो विः॒यिं स्यािः॑ मिः॒

पतिः॑ योरिः॒यीणाम् ॱ

आगमाथं तु दे वानािं गमनाथं तु राक्षसािं ॰ घण्टारविं करोिंयादौ दे व आह्वान लाञ्चनिं ॱ (variants: कुवे

घन्टारविं ति दे वताह्वानलाञ्छनम् / कुरु घण्टारविं ति दे वतावाहन लाञ्छनम्) ॱ

घण्टनादिं कृिा॰ दे व आह्वान लाञ्चनिं

ज्ञानथोऽज्ञानतोवामप कािं स्य घण्टान् नवादयेत्॰ राक्षसानािं मपशाचानािं तद्दे शे वसमतभषवेत्॰

तस्मात् सवष प्रयत्नेन घण्टानादिं प्रकारयेत्॰

घण्टदे वताभ्यो नमः ॰ सकलओपचार पूजाथे अक्षतान् समपषयामम॰


============================= ===========================================

आत्मशुनद्ध
( Sprinkle water from sha~Nkha

on puja items and devotees)


अपमविो पमविो वा सवष अवस्थाङ्गतोमप वा॰ यः स्मरे त् पुण्डरीकाक्षिं सः बाह्याभ्य्रः शु मचः ॱ

दे हो दे वालयः प्रोक्तो जीवो सदामशवः (variant दे वसनातन)॰ त्यजे दज्ञानमनमाष ल्यिं सोऽहम्भावेन

पूजयेत् ॱ

ओिं॰ आत्मने नमः ॰ अ्रात्मने नमः ॰ जीवात्मने॰ परमात्मने नमः ॰

ज्ञानात्मने नमः ॰ सत्यात्मने नमः ॱ


============================= ===========================================

प्रोक्षणः ॱ
अपमविो पमविो वा सवष अवस्थाङ्गतोमप वा॰ यः स्मरे त् पुण्डरीकाक्षिं सः बाह्याभ्य्रः शु मचः ॱ ॐ

भूभुषवः सुवः ॰ ॐ भूभुषवः सुवः ॰ ॐ भूभुषवः सुवः ॱ एविं शङ्ख/कलशजले न पूजा सामािी आत्मानञ्च

सम्प्रोक्ष्याः ॱ
============================= ===========================================

पीठ पूजा
ॐ सकलगुनात्मा शण्डक्तयुक्ताय योग पीठात्मने नमः ॱ

आधार शक्त्यै नमः ॱ मूलप्रकृते नमः ॱ वराहाय नमः ॱ (variant कूमाष य कूमाष य नमः )

अन्ाय नमः ॱ पद्माय नमः ॱ नालाय नमः ॱ

कन्दाय नमः ॱ कमणष काय नमः ॱ पिेभ्यो नमः ॱ

दले भ्यो नमः ॱ केसरे भ्यो नमः ॱ वास्त्ऱमधपतये ब्रह्मणे नमः ॰

वास्तुपुरुिाय नमः ॰ श्वेत द्ऱीपाय नमः ॰ स्वणष मण्डपाय नमः ॰

अमृताणष वाय नमः ॰ रत्नद्ऱीपाय नमः ॰ नवरत्नमयमण्डपाय नमः ॰

भद्रकमलासनायै नमः ॰ गुणामधपतये नमः ॰ सरस्वत्यै नमः ॰

दु गाष यै नमः ॰ क्षेिपालाय नमः ॰ धमाष य नमः ॰

ज्ञानाय नमः ॰ वैराग्याय नमः ॰ ऐश्वयाष य नमः ॰

अधमाष य नमः ॰ अज्ञानाय नमः ॰ अवैराग्याय नमः ॰

अनैश्वयाष य नमः ॰ अव्यक्तमवग्रहाय नमः ॰ अनन्दकन्दाय नमः ॰


आकाशबीजात्मने बुनद्धनालाय नमः ॰ आकाशात्मने कमणष कायै नमः ॰

वाय्वात्मने केसरे भ्यो नमः ॰ अग्न्यात्मने दले भ्यो नमः ॰ पृमथव्यात्मने पररवेिाय नमः ॰

अिं अकषमण्डलाय वसुप्रदद्ऱादशकलातिात्मने नमः ॰ दश पदक्पालेब्यो नमः

उिं सोममण्डलाय वसुप्रदिोडशकलातिात्मने नमः ॰

मिं वमह्नमण्डलाय वसुप्रददशकलातिात्मने नमः ॰

सिं सिाय नमः ॰ रिं रजसे नमः ॰ तिं तमसे नमः ॰

मविं मवद्यायै नमः ॰ आिं आत्मने नमः ॰ उिं परमात्मने नमः ॰

मिं अ्रात्मने नमः ॰ ॐ ह्रीिं ज्ञानत्मने नमः ॰ पीठपूजािं समपषयामम ॱ

तन्मध्े दु गाव लक्ष्मी युक्तां सरस्वत्यै नमः | स्वाममन् सवष जगन्नाथ यावत् पूजावसानकम्॰ तावत्त्विं प्रीमत

भावेन मलङ्गेनस्मन् समन्नधो भव ॱ

ॐ मधुवाता ऋतायथे मधुक्षरन् मसन्धवः मानध्रनः स्ोष्वधीः मधुनक्ता मुथोिसो मधुमिामथष विं रजः

मधुद्यौ रस्तुनः मपता मधुमान्नो वनस्पमतमषधुमािं अस्तु सूयषः माध्रीगाष वो भव्ुनः ॱ

तन्मध्े ॐ श्री बाल गुरनाथाय नमः ॰ (variants as appropriate: तन्मध्े दु गाव लक्ष्मी युक्तां

सरस्वत्यै नमः | तन्मध्े श्री भवामन शङ्कराय नमः ॰ ) पीठ पूजािं समपषयामम ॱ

गङ्गाच यमुनाश्ैव नमषदाश् सरस्वमत॰ तामप पयोनष्ण रे वच ताभ्यः स्नानाथष मारॄतम् ॱ


============================= ===========================================

प्राण प्रमतष्ठा ( hold flowers/axata in hand)

ध्ायेत् सत्यम् गुणातीतं गुणत्रय समण्डन्रतं लोकनाथं पत्रलोकेशं कौस्तुभाभरणं हररम् |

नीलवणं पीतवासं श्रीवत्स पदभूपषतं गोकुलानन्दं ब्रह्माध्ैरपप पूपजतम् ||

प्रपतमासु दे वताम् ध्ात्वा प्रानप्रपतष्ठाम् कुयाव त् | ॐ अस्य श्री प्राण प्रपतष्ठापन महा मंत्रस्य ब्रह्मा पवष्णु

महे श्वरा ऋषयः | ऋग्यजुसाव माथवाव पण छन्दां पस | सकलजगत्सृ मष्टनस्थमत सिंहारकाररणी प्राणशनक्तः

परा दे वता॰ आिं बीजम्॰ ह्रीिं शनक्तः ॰ रेोिं कीलकम्॰ प्राण शण्डक्तः | परा दे वता | आं बीजं | ह्ीं

शण्डक्तः | हृों कीलकं |


||करन्यासः ||

आं अंगुष्ठाभ्यां नमः ||ह्ीं तजवनीभ्यां नमः || हृ््ँ मध्माभ्यां नमः ||आं अनापमकाभ्यां नमः || ह्ीं

कपनपष्ठकाभ्यां नमः ||हृ््ँ करतलकरपृष्ठाभ्यां नमः ||

||अङ्गन्यासः ||

आं हृदयाय नमः ||ह्ीं पशरसे स्वाहा || हृ््ँ पशखायै वौषट् ||आं कवचाय हुम् || ह्ी ं नेत्रत्रयायवौषट्

||हृ््ँ अस्त्राय फट् || भूभुषवस्वरोिं इमत मदग्बन्धः ॱ

ॱ ध्यानम् ॱ

रक्ताम्भोमधस्थ पोतोल्लसदरुण सरोजामधरूढा कराब्ैः पाशिं कोदण्ड ममक्षु्वममळगुण मप्यङ्कुशिं

पञ्चबाणान्॰ मबभ्राणासृक्कपालिं मिनयनलमसता पीनवक्षोरुहाढ्या दे वी बालाकषवणाष भवतु सुखकरी

प्राणशनक्तः परा नः ॱ

लिं पृसव्यानत्मकायै गन्धिं समपषयामम॰

हिं आकाशानत्मकायै पुष्पैः पूजयामम॰

यिं वाय्वानत्मकायै धूपमािापयामम॰

रिं अग्न्यानत्मकायै दीपिं दशष यामम॰

विं अमृतानत्मकायै अमृत महानैवेद्यिं मनवेदयामम॰

सिं सवाष नत्मकायै सवगपचारपूजािं समपषयामम ॱ

आं ह्ीं हृ््ँ हृ््ँ ह्ीं आं | य र ल व श ष स ह | ॐ अहं सः सोहं सोहं अहं सः |

वाग्मनः श्रोि मजह्वा िाणे ः उच्च स्वरूपेण

बमहरागत्य अनस्मन् कुम्भे /मबम्बे (अनस्मन् कलशे अनस्मन् प्रमतमायािं ) सुखिं मचरिं मतष्ठ्ु स्वाहा ॱ

अस्यां मूते प्राणः पतष्ठं तुः | अस्यां मूते जीवः पतष्ठन्तु | अस्यािं मूतौ जीवनस्तष्ठतु ॰

अस्यािं मूतौ सवेनन्द्रयामण मनस्त्ऱक्चक्षुः श्रोि मजह्वा िाण वाक् पामण पाद पायूपस्थाख्यामन प्राण अपान

व्यान उदान समान अत्रागत्य सुखेन ण्डस्थरं मतष्ठ्ु स्वाहा ॱ


ॐ अिः॑सुनीतेिः॒ पुनिः॑रिः॒स्मासु िः॒ चक्षुिः॒ः पुनिः॑ः प्रािः॒णममिः॒ह नोिः॑ धेिः॒मह भोगिः॑म्॰ ज्योक् पिः॑येमिः॒ सूयषमुिः॑ च्चरिः॑
िः॒ ्िः॒मनुमते
मृळयािः॑
िः॒ नः स्विः॒नस्त ॱ

पञ्च दश संस्काराथं पञ्च दश वारं प्रणवजपम् कृत्वा

आवापहतो भव | स्थापपतो भव | सपन्नपहतो भव | सपन्नरिो भव | अवकुण्डितो भव | सुप्रीतो भव |

सुप्रसन्नो भव | सुमुखो भव | वरदो भव |प्रसीद प्रसीद ||

अमृतं वै प्राणा अमृतमापः प्राणानेव यथा स्थानं उपह्वयेत् ||

स्वापमन् सवव जगन्नाथ (variant for Goddess: दे पव सवव जगन्नापयके ) यावत्पूजावसानकं तावत्व

प्रीपतभावेन पबम्बेण्डस्मन् (/ कलशेण्डस्मन् वा / प्रपतमायां वा मचिपठे ण्डस्मन् वा यन्त्रे ण्डस्मन् वा /पद्मेण्डस्मन्

वा कुम्भे ण्डस्मन् वा) सपन्नपधं कुर ||

तावत्त्विं प्रीमतभावेन प्रमतमे /मबम्बेऽनस्मन् (कलशे नस्मन् प्रमतमायािं )समन्नमधिं कुरु ॱ


============================= ===========================================

Part 2 Pradhaana (main) pooja


============================= ===========================================

ध्यानम्
ध्ानं DhyAnam (chant at least 1 version of dyaanam)

लघु ध्यानम् Version 1 sahasranAma version

सुब्रह्मण्मजिं शा्िं कुमारिं करुणालयिं ॰ मकरीटहारकेयूर ममणकुण्डल मनण्डतम् ॱ १

िण्मुखिं युगिड् बारॅिं शू लाद्यायुधधाररणिं ॰ नस्मतवक्त्रिं प्रसन्नाभिं स्तूयमानिं सदा बुधैः ॱ २

वल्ली दे वी प्राणनाथिं वामञ्चताथष प्रदायकिं ॰ मसिंहासने सुखासीनिं सूयषकोमट समप्रभम् ॱ ३

सेनापधप महाबाहो षन्मुखेश्वरनन्दन ॰ मयूरवाहन स्वापमन् शण्डक्तद्वय समण्डन्रत ॰

करणाकर भक्तेष्ट वरदापद्रसुता सुत ॰ पद्वषड् भुज कुमारत्वं प्रसन्नो भव सववदा ॰॰

एविं ध्यायेत्सदा भक्त्यास्वा्ः करणमनमषलः ॰


$ अनस्मन् ( मबम्बे वा,मचिपठे वा,कुम्भे /कलशे वा, मृमत्तक मबम्बे ) साङ्गिं सायुधिं सपररवारिं सवाहनिं

सवषशनक्तयुतिं श्री बाल गुर नाथ स्वापमनं ध्यायामम ॱ


--------------------- ----------------------------------------------------
लघु ध्यानम् Version 2 Simple pUja version
ऋिय ऊचुः –

सवषशास्त्राथष तत्त्वज्ञ सवषलोकोपकारक ॰ वयिं चामतथयः प्राप्ता आमतथे योऽमस सुव्रत ॱ १ॱ

ज्ञानदानेन सिंसारसागरात्तारयस्व नः ॰ कलौ कलु िमचत्ता ये नराः पापरताः सदा ॱ २ॱ

केन स्तोिेण मुच्य्े सवषपातकबन्धनैः ॰ इष्टमसनद्धकरिं पुण्िं दु ः खदाररद्रनाशनम् ॱ ३ॱ

सवषरोगहरिं स्तोििं सूत नो वक्तुमहष मस ॰

श्रीसूत उवाच -

रृणु ध्रम् ऋियः सवे नैममिारण्वामसनः ॱ ४ॱ तत्त्वज्ञानतपोमनष्ठाः सवषशास्त्रमवशारदाः ॰

स्वयम्भु वा पुरा प्रोक्तिं नारदाय महात्मने ॱ ५ॱ तदहिं सम्प्रवक्ष्यामम श्रोतुिं कौतू हलिं यमद ॰

ऋिय ऊचुः -

मकमाह भगवान्त्र्ब्रह्मा नारदाय महात्मने ॱ ६ॱ सूतपुि महाभाग वक्तुमहष मस साम्प्रतम् ॰

श्रीसूत उवाच -

मदव्यमसिंहासनासीनिं सवषदेवैरमभष्ट्टुतम् ॱ ७ॱ साष्टाङ्गप्रमणपत्यैनिं ब्रह्माणिं भुवनेश्वरम् ॰

नारदः पररपप्रच्छ कृताञ्जमलरुपनस्थतः ॱ ८ॱ

नारद उवाच -

लोकनाथ सुरश्रेष्ठ सवषज्ञ करुणाकर ॰ िण्मुखस्य परिं स्तोििं पावनिं पापनाशनम् ॱ ९ॱ

धातस्त्ऱिं पुिवात्सल्यात्तद्ऱद प्रणताय मे ॰ उपमदय तु मािं दे व रक्ष रक्ष कृपामनधे ॱ १०ॱ

ब्रह्मा उवाच -

रृणु वक्ष्यामम दे विे स्तवराजमममिं परम् ॰ मातृ कामामलकायुक्तिं ज्ञानमोक्षसुखप्रदम् ॱ ११ॱ

सहस्रामण च नामामन िण्मुखस्य महात्मनः ॰ यामन नामामन मदव्यामन दु ः खरोगहरामण च ॱ१२ॱ

तामन नामामन वक्ष्यामम कृपया िमय नारद॰ जपमािेण मसध्यन् मनसा मचन्तान्यमपॱ १३ॱ
इहामुि परिं भोगिं लभते नाि सिंशयः ॰ इदिं स्तोििं परिं पुण्िं कोमटयज्ञफलप्रदम् ॰

सन्दे हो नाि कतष व्यः रृणु मे मनमश्तिं वचः ॱ १४ॱ

ध्यायेत्िण्मुखममन्त्र्दुकोमटसदृशिं रत्नप्रभाशोमभतम् ॰

बालाकषद् युमतिट् मकरीटमवलसत्केयूरहारानन्रतम् ॱ १ॱ

कणाष लनम्बतकुण्डलप्रमवलसद्गण्डस्थलाशोमभतम् ॰

काञ्चीकङ्कणमकमङ्कणीरवयुतिं रृङ्गारसारोदयम् ॱ २ॱ

ध्यायेदीनप्तमसनद्धदिं मशवसुतिं श्रीद्ऱादशाक्षिं गुहम् ॰

खेटिं कुक्कुटमङ्कुशिं च वरदिं पाशिं धनुश्रेकम् ॱ ३ॱ

वज्रिं शनक्तममसिं च शू लमभयिं दोमभषधृषतिं िण्मुखम् ॰

दे विं मचिमयूरवाहनगतिं मचिाम्बरालङ्कृतम् ॱ ४ॱ

$ अनस्मन् ( मबम्बे वा,मचिपठे वा,कुम्भे /कलशे वा, मृमत्तक मबम्बे ) साङ्गिं सायुधिं सपररवारिं सवाहनिं

सवषशनक्तयुतिं श्री बाल गुर नाथ स्वापमनं ध्यायामम ॱ


--------------------- ----------------------------------------------------

महा ध्यानम् LONGER VERSION Chant if time permits

िडाननिं कुङ्कुमरक्तवणं महाममतिं मदव्यमयूरवाहनिं

रुद्रस्यसूनुिं सुरसैन्यनाथिं गुहिं सदा शरणमहिं प्रपद्ये ॱ १ॱ

कनककुण्डलमनण्डतिण्मुखिं कनकरामजमवरामजतलोचनिं

मनमशतशस्त्रशरासनधाररणिं शरवणोत्भवमीशसुतिं भजे ॱ २ॱ

मसन्त्र्दूरारुणममन्त्र्दुकान्वदनिं केयूरहारामदमभः

मदव्यैराभरणै मवषभूमिततनुिं स्वगषस्यसौख्यप्रदिं

अम्भोजाभयशनक्त कुक्कुटधरिं रक्ताङ्गरागािं शुकिं

सुब्रह्मण्मुपास्महे प्रणमतािं सवाष थषसिंमसनद्धदिं ॱ ३ॱ

वन्दे शनक्तधरिं मशवात्मतनयिं वन्दे पुमळन्दापमतिं


वन्दे भानुसहस्रमद् बुदमनभिं वन्दे मयूरासनिं

वन्दे कुक्कुटकेतनिं सुरवरिं वन्दे कृपाम्भोमनमधिं

वन्दे कल्पकपुष्पशै लमनलयिं वन्दे गुहिं शण्मुखिं ॱ ४ॱ

मद्ऱिड् भुजिं िण्मुखमनम्बकासुतिं कुमारमामदत्यसमानते जसिं

वन्दे मयूरासनममिसम्भविं सेनान्यमद्याहमभीष्टमसद्धये ॱ ५ॱ

ध्यायेत् िण्मुखममन्त्र्दु कोमटसदृशिं रत्नप्रभाशोमभतिं

बालाकषद् युमत िट् मकरीटमवलसत् केयूरहाराननन्रतिं

कणाष लङ्कृत कुण्डलप्रमवलसत् कण्ठस्थलै ः शोमभतिं

काञ्ची कङ्कण मकमङ्कणीरवयुतिं रृङ्गार सारोदयिं ॱ ६ॱ

ध्यायेदीनप्तमसनद्धतिं मशवसुतिं श्रीद्ऱादशाक्षिं गुहिं

बाणङ्केटकमङ्कुशञ्चवरदिं पाशिं धनुः शरेकिं

वज्रिंशनक्तममसनन्त्रशू लमभयिं दोमभषधृषतिं शण्मुखिं

भास्वच्छिमयूरवाहसुभगिं मचिाम्बरालङ्कृतिं ॱ ७ॱ

गाङ्गेयिं वमह्नगभं शरवणजमनतिं ज्ञानशनक्तिं कुमारिं

सुब्रह्मण्िं सुरेशिं गुहमचलमददिं रुद्रते जस्वरूपिं

सेनान्यिं तारकघ्निं गजमुखसहजिं कामतष केयिं िडास्यिं

सुब्रह्मण्िं मयूरध्रजरथसमहतिं दे वदे विं नमामम ॱ ८ॱ

िण्मुखिं द्ऱादशभुजिं द्ऱादशाक्षिं मशनखध्रजिं ॰ शनक्तद्ऱयसमायुक्तिं वामदमक्षणपाश्वषयोः ॱ ९ॱ

शनक्तिंशूलिं तथा खड् गिं खेटञ्चापिंशरिं तथा ॰ घण्टािं च कुक्कुटञ्चैवपाशञ्चैवतथाङ्कुशिं ॱ १०ॱ

अभयिं वरदञ्चैव धारया्िं कराम्बुजैः ॰ महाबलिं महावीयं मशनखवाहिं मशनखप्रभिं ॱ ११ॱ

मकरीटकुण्डलोपेतिं खनण्डतोद्दण्डतारकिं॰ मण्डलीकृतकोदण्डिं काण्डै ः रेौञ्चधराधरिं ॱ १२ॱ

दारय्िं दु राधिं दै त्यदानवराक्षसैः ॰ दे वसेनापमतिं दे वकायैकमनरतिं प्रभुिं ॱ १३ॱ

महादे वतनूजातिं मदनायुतसुन्दरिं ॰ मच्ये रॄदयाम्भोजे कुमारमममते जसम् ॱ १४ॱ


$ अनस्मन् ( मबम्बे वा,मचिपठे वा,कुम्भे /कलशे वा, मृमत्तक मबम्बे ) साङ्गिं सायुधिं सपररवारिं सवाहनिं

सवषशनक्तयुतिं श्री बाल गुर नाथ स्वापमनं ध्यायामम ॱ


--------------------- ----------------------------------------------------

This colour is Purusha sooktham line. This colour is Sreeooktham line. BOTH

OPTIONAL chanting.
--------------------- ----------------------------------------------------

न्यासं Nyasam
Invoke bhaghavaan gurunatha swamy in yoir fingers and body – ready to perform pooja).

कर न्यासं
ॐ शं ओंकारस्वरूपाय ऒजोधराय ऒजण्डस्वने सुहृदयाय हृष्टपचत्तात्मने भास्वर रूपाय अंगुष्ठाभ्यायां

नमः |

ॐ रं षट् कोणमध्पनलयाय षट् पकरीटधराय श्री मते षडाधाराय तजवनीभ्यां नमः |

ॐ वं षन्मुखाय शरजन्मने शुभ लक्षणाय पशपकवाहनाय मध्माभ्यां नमः |

ॐ णं कृशानुसंभवाय कवपचने कुक्कुटर्ध्जाय अनापमकाभ्यां नमः |

ॐ भं कन्दपवकोपटदीप्यमानाय पद्वषड् बाहवे द्वाद शाक्षाय कपनपष्ठकाभ्यां नमः |

ॐ वं खेटधराय खपङ्गने शण्डि हस्ताय करतलकरपृष्ठाभ्यायां नमः |


अङ्ग न्यासं
ॐ शं ओंकारस्वरूपाय ऒजोधराय ऒजण्डस्वने सुहृदयाय हृष्टपचत्तात्मने भास्वर रूपाय हृदयाय

नमः |

ॐ रं षट् कोणमध्पनलयाय षट् पकरीटधराय श्री मते षडाधाराय पशरसे स्वाहा |

ॐ वं षन्मुखाय शरजन्मने शुभ लक्षणाय पशपकवाहनाय पशखायै वौषट् |

ॐ णं कृशानुसंभवाय कवपचने कुक्कुटर्ध्जाय कवचाय हुम् |

ॐ भं कन्दपवकोपटदीप्यमानाय पद्वषड् बाहवे द्वाद शाक्षाय नेत्रत्रयाय वौषट् |

ॐ वं खेटधराय खपङ्गने शण्डि हस्ताय अस्त्राय फट् |


भूभुववस्सुवरोपमपत पदग्बन्धः |
===========================================

श्री बाल गुरुनाथ स्वाममने can be substituted with following synonyms:


वल्ली दे वसे न समे त श्री सु ब्रह्मण्य स्वाममने / श्री सु ब्रह्मण्येश्वर स्वाममने /
स्वाममनाथा स्वाममने / श्री षण्मुख स्वाममने /श्री शरवन भवाय स्वाममने /
कुमारा स्वाममने / कुमारगुरु स्वाममने / श्री स्कन्दगु रु स्वाममने / श्री स्कन्दा
स्वाममने / सेनापतये )
============================= ===========================================

आवाहनम् (AvAhanam invoking BalagurunaaTha swamy at the kalasam)


सु॒हस्रा॑शीषाव ु॒ पुरा॑षः ॰ सु॒हु॒स्राु॒क्षः सु॒हस्रा॑पात् ॰ स भूपमं ा॑ पवु॒ श्वतोा॑ वृत्वा
ु॒ ॰ अत्या॑पतष्ठद्दशाङ्गुलम्
ु॒ ॱ

पहरण्यवणां हररणी ं सुवणवरजतस्रजाम् ॰ चन्द्ां पहरण्मयीं लक्ष्मी ं जातवेदो म आवह ॱ१ॱ

आवाहयामम दे विािं आमश्रताथष प्रदामयनिं ॰ आम्नाय वेद्यमवभविं आमदमद्ध्या् वमजष तिं ॱ

सुब्रह्मण्य महाभागरेौञ्चाख्य पगरर भेदन आवाहयापम दे वत्वां भक्त अभीष्ट प्रदो भव

अन्द्रस्मन् मबम्बे (वा or कलशे वा or कुम्बे वा or मचत्र पटे वा or मृमत्तक मबम्बे (this is idol

made of earth) साङ्गिं सायुधिं सपररवारिं सवाहनिं सवषशनक्तयुतिं श्री बाल गुरु नाथ स्वाममनं

आवाहयामम प्राणप्रमतष्ठा कृिा

(depending on pooja we can invoke


============================= ===========================================

आसनम् Aasanam: offer aasanam through manthraas to the Bhaghavaan after invoking him

पुरा॑ष एु॒वेदग्ं सववम््॓ ॰ यद् भूतंु॒ यच्चु॒ भव्म््॓ ॰ उु॒ तामृा॑तु॒त्व स्येशाा॑ नः ॰ यु॒दन्नेन
ा॑ ापतु॒रोहा॑ पत ॱ

तां म आवह जातवेदो लक्ष्मीमनपगापमनीम् ॰ यस्यां पहरण्यं पवन्दे यं गामश्वं पुरषानहम् ॱ

रत्नमसिंहासनिं चारुरत्नसानुधनु :सुत ॰ ददामम दे वसेनेश दयाकर गृहाणमे ॱ

अपनपु त्र महाभाग कापतवकेय सुरापचवता ॰ रि पसंहासनं दे व गृहाण वरदाव्ाय

श्री बाल गुरुनाथ स्वाममने नमः ॰ रत्न मसंहासनं समपमयामम


--------------------- ----------------------------------------------------
पाध्यम् PAdhyam (to washfeet of the Bhaghavaan after invoking him)

एिः॒तावािः॑ नस्य ममहिः॒मा ॰ अतोिः॒ ज्यायाꣳ गं श्िः॒ पूरुिः॑िः ॰ पादो᳚ऽस्यिः॒ मवश्वािः॑ भूतामनिः॑
िः॒ ॰ मििः॒पादिः॑ स्यािः॒मृतिं िः॑ मदिः॒ मव

अश्वपूवां रथमध्ां हण्डस्तनादप्रबोपधनीम् ॰ पश्रयं दे वीमुपह्वये श्रीमाव दे वी जुषताम्

पाद्यिं गृहाण वल्लीश पावषती मप्रयनन्दन ॰ पापिं पारय मे सवं पुिपौिान् प्रवद्धष य ॱ

गणेशानुज दे वेश वण्डल्रकामदा पवग्रह ॰ पाद्यं गृहाण गाङ्गेय मक्त्या दत्तं सुरापचवता

श्री बाल गुरुनाथ स्वाममने नमः ॰पादयोः पाध्यं समपमयामम


--------------------- ----------------------------------------------------

आर्घ्म म् Argyam (to wash hand)


मििः॒पादू ध्रष
िः॒ उदैिः॒ त्पुरुिः॑िः ॰ पादो᳚ऽस्येिः॒ हाऽऽभिः॑वािः॒त्पुनिः॑ः ॰ ततोिः॒ मवश्विः॒ङ्व्यिः॑रेामत् ॰ सािः॒शिः॒नािः॒निः॒शिः॒ने अिः॒मभ ॰
कां सोण्डस्मतां पहरण्यप्राकारामाद्रां ज्वलन्तीं तृप्तां तपवयन्तीम् ॰पद्मे ण्डस्थतां पद्मवणां तापमहोपह्वये

पश्रयम्

अर्घ्ं गृहाण गाङ्गेय दे वराजसममचषत ॰ सफलान् कुरु कामान् मे िाण्मातु र नमो नमः ॱ

ब्रह्मापद दे व बृन्दानां प्रणवाथोषदे शाक ॰ अग्यं गृहाण दे वेश तारकान्तक षन्मुख ॱ

श्री बाल गुरुनाथ स्वाममने नमः ॰अघमयं समपमयामम


--------------------- ----------------------------------------------------

आचमनीयम् AachmanEyam

तस्मा᳚मद्ऱिः॒राडिः॑ जायत ॰ मविः॒राजोिः॒ अमधिः॒ पूरुिः॑िः ॰ स जािः॒तो अत्यिः॑ररच्यत ॰ पिः॒श्ाद् भूममिः॒मथोिः॑ पुरःिः॒ ॰

चन्द्ां प्रभासां यशसा ज्वलन्ती ं पश्रयं लोके दे वजुष्टामुदाराम् ॰ तां पपद्मनीमीं शरणमहं प्रपद्येऽलक्ष्मीमे

नश्यतां त्वां वृणे ॱ

गृहाणाचमनिं दे व गुणास्वाममन् गुणालय ॰ गुरोरमव गुरो दे व गुरुमे कुशलिं मवभो ॱ एला कुंकुम कस्तूरी

कपूवरापद सुवापसतैः तीथैपह आचम्यताम् दे व गङ्गाधर सुताव्ाय ॱ श्री बाल गुरुनाथ स्वाममने

नमः ॰ आचमनीयं समपमयामम ॱ


--------------------- ----------------------------------------------------

स्नानं SnAnam (plain water)

यत्पुरुिः॑िेण हिः॒मविा᳚ ॰ देिः॒ वा यिः॒ज्ञमतिः॑ न्रत ॰ विः॒सिः्॒ो अिः॑स्यासीिः॒दाज्यम् ᳚॰ ग्रीिः॒ष्म इिः॒ध्मः शिः॒ रद्धिः॒मवः ॰६
आपदत्यवणे तपसोऽपधजातो वनस्पपतस्तव वृक्षोऽथ पबल्वः ॰ तस्य फलापन तपसानुदन्तु

मायान्तरायाश्च बाह्या अलक्ष्मीः ॱ

स्वापमन् शरवणोद् भूत शूरपद्मासुरान्तक ॰ गङ्गामद समललै ः स्नापह दे वसेना मनोहर

दे वमसन्धु समुद्भूत गङ्गाधर तनुभव ॰ स्नानिं स्वीकुरु सवेश गङ्गामद समललै ः मशवैः ॱ

श्री बाल गुरनाथ स्वापमने नमः ॰ स्नानं समपवयापम ॱ (Snaanam using ganga water)

शकवरा मधु गोक्षीर फलसार घृतैयुवतं ॰ पञ्चामृत स्नानपमदम् बहुलेय गृहाण मो

पञ्चामृतेन परम पञ्चपातक नाशन ॰ स्नानिं कुरु सदाराद्ध्य सुरसेनापते व्यय ॱ

श्री बाल गुरनाथ स्वापमने नमः ॰ फलपञ्चामृतस्नानिं समपषयामम ॱ (panchamrutha abishekam)

भागीरपत गौतपम च यमुना वै सरस्वती ॰ दासां सपलल मानीय करोपमह्यपभक्षेचनं ॰ (Snaanam using

other rivers water)

श्री बाल गुरुनाथ स्वाममने नमः ॰ सुधधोदक स्नानं समपमयामम ॰ (Sudhaudakam is mere clean after

pancgamrutha, gendam and suh snaanams) स्नानन्थरं आचमनीयं समपम यामम ॰

कीरवाणानीपकनी नाद प्रणतापत्तव प्रपन्जन ॰ मधुपकं गृहाणे दं पापहमाम् करणपनदे ॰

मधुपकं गृहाणे मािं मधुसूदन वनन्दत ॰ महादे वसुतान् महापातक नाशनिं ॱ

श्री बाल गुरनाथ स्वापमने नमः ॰ मधुपकव स्नानं समपवयापम ॰ (honey)

पुनः सुध्धोदक स्नानं समपवयापम स्नानन्थरं आचमनीयं समपवयापम

मलापकिषणस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (removing dirt)

क्षीरस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (milk)

दमधस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (curd)

आज्यस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (ghee)

मधुस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (honey)

शकषरास्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (sugar)

नाररकेळ फलोदकस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (coconut water)


ओिमधस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (medicinal herb)

गन्धोदकस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (sandal chandanam)

पुष्पोदकस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (flower dipped water)

अक्षतोदकस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (akshatha dipped water)

सुवणगदकस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (gold ornaments dipped water)

रुद्राक्षोदकस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (rudhraaksham dipped water)

भस्मस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (vibhoothi)

मबल्वोदकस्नानिं समपषयामम ॱ शु द्धोदकस्नानिं समपषयामम ॱ (bilvam dipped water)

दू वगदकस्नानिं समपषयामम ॱ पुनः शु द्धोदकस्नानिं समपषयामम ॱ (durvayugmam – a type of grass dipped

waterd)
--------------------- ----------------------------------------------------

वस्त्रं Vastram (offering dress)

सिः॒प्तास्यािः॑ सन्पररिः॒धयःिः॑ ॰ मिः सिः॒प्त सिः॒ममधःिः॑ कृिः॒ताः ॰देिः॒ वा यद्यिः॒ज्ञिं तिः॑ न्रािः॒नाः ॰ अबिः॑ध्निः॒न्पुिः॑रुििं पिः॒शुम् ॰

उपैतु मां दे वसखः कीपतवश्च मपणना सह ॰ प्रादु भूवतोऽण्डस्म राष्टरेऽण्डस्मन् कीपतवमृण्डिं ददातु मे ॱ

वस्त्रयुग्मिं च वल्लीश वाररतानखल पातक ॰ सुवणष त्ुमभः स्यू तिं गृह्यतािं गुह िण्मुख ॱ

दु कूल वस्त्र युगलं मुक्ताजाल समण्डन्रतम् ॰ प्रपतगृहाण गाङ्गेय मक्तापद्भं जनक्ष्म ॰

श्री बाल गुरुनाथ स्वाममने नमः ॰ वस्त्रयुग्मं समपमयामम


--------------------- ----------------------------------------------------

उपवीतं UpaVetham (offering sacred thread)

तिं यिः॒ज्ञिं बिः॒महष मििः॒ प्रौक्षन्िः॑ ॰ पुरुिः॑ििं जािः॒तमिः॑ग्रिः॒तः ॰ते निः॑ देिः॒ वा अयिः॑ज् ॰ सािः॒ध्या ऋििः॑यश्िः॒ ये ॰

क्षुण्डत्पपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ॰अभूपतमसमृण्डिं च सवां पनणुवद मे गृहात् ॱ

राजतिं ब्रह्मसूििं च काञ्चनञ्चोत्तरीयकिं ॰ ददामम दे वसेनेश गृहाण गुणसागर ॱ

यज्ञ्योपवीतं दे वेश गृहाण सुरनायकॱश्री बाल गुरुनाथ स्वाममने नमः ॰ उपवीतं समपमयामम
--------------------- ----------------------------------------------------
गन्धं Gendam (offering gendham)

तस्मा᳚द्यिः॒ज्ञात्सिः॑ वषिः॒रॅतःिः॑ ॰ सम्भृिः॑ तिं पृिदािः॒ज्यम् ॰पिः॒शूꣳस्ताꣳश्िः॑रेे वायिः॒व्यान्िः॑ ॰ आिः॒ रिः॒ण्ान्त्र्ग्रािः॒म्याश्िः॒ ये ॰

गन्धद्वारां दु राधषां पनत्यपुष्टां करीपषणीम् ॰ ईश्वरींग् सववभूतानां तापमहोपह्वये पश्रयम् ॱ

कस्तूरी कुङ्कुमोपेतिं घनसार समनन्रतिं ॰ गृहाण रुमचरिं गन्ध मन्धकाररतनूभव ॱ

कस्तूरी कुंकुमाध्ैश्च वापसतं सपहमोदकम्॰ गन्धं पवलेपनाथाव य गृहाण रेौञ्चदारण ॱ

श्री बाल गुरनाथ स्वापमने नमः ॰ गन्धान् धारयापम ॱ


--------------------- ----------------------------------------------------

हररद्रा Haridra (offering turmeric pasuppu)

तस्मािः॒दश्वािः॑ अजाय् ॰ ये के चोिः॑भिः॒यादिः॑ तः ॰ गावोिः॑ ह जमज्ञरे िः॒ तस्मा᳚त् ॰ तस्मा᳚ज्ािः॒ता अिः॑जािः॒वयःिः॑ ॰

कदव मेन प्रजाभूता मपय सम्भव कदव म ॰ पश्रयं वासय मे कुले मातरं पद्ममापलनीम् ॱ

श्री बाल गुरनाथ स्वापमने नमः ॰ हररद्राम् समपवयापम


--------------------- ----------------------------------------------------

कंु कुमम् (offering kumkuma)

तस्मा᳚द्यिः॒ज्ञात्सिः॑ वषिः॒रॅतःिः॑ ॰ ऋचःिः॒ सामािः॑ मन जमज्ञरे ॰ छन्दाग्ा॑मस जमज्ञरे िः॒ तस्मा᳚त् ॰ यजु स्तस्मािः॑
िः॒ दजायत ॰

मनसः काममाकूपतं वाचः सत्यमशीमपह ॰ पशूनां रूपमन्नस्य मपय श्रीः श्रयतां यशः ॱ

श्री बाल गुरनाथ स्वापमने नमः ॰ कुंकुमम् समपवयापम


--------------------- ----------------------------------------------------

भस्म रक्षा (offering vibhoothi)

यत्पुरुिः॑ििंिः॒ व्यिः॑दधुः ॰ किः॒मतिः॒ धा व्यिः॑कल्पयन्॰ मुखिंिः॒ मकमिः॑स्यिः॒ कौ बािः॒रॆ ॰ कावूरू


िः॒ पादािः॑ वुच्येते॰
आपः सृजन्तु पस्नग्धापन पचक्लीत वस मे गृहे ॰ पन च दे वीं मातरं पश्रयं वासय मे कुले ॱ

अमिहोिसमुत्भूतिं मवरजानलसम्भविं ॰ गृहाण भमसतिं दे व भूतबाध मवनाशन ॱ

पनत्यापनपहत्रम् संभूतं पवरजाहोम मपवतं ॰ भस्म गृहाण हे स्वापमन् भक्तानां भूपतदो भव

श्री बाल गुरनाथ स्वापमने नमः ॰ भस्म रक्षां समपवयापम


--------------------- ----------------------------------------------------

आभरणं (offering jewellery)


ब्रािः॒ह्मिः॒णो᳚ऽस्यिः॒ मुखिः॑मासीत् ॰ बािः॒रॆ रािः॑ जिः॒न्यिः॑ ः कृिः॒तः ॰ ऊिः॒रू तदिः॑ स्यिः॒ यद्ऱै यिः॑ः ॰ पिः॒द्भ्याꣳ शू द्रो
िः॒ अिः॑जायत॰
आद्रां पुष्कररणीं पुपष्टं पपङ्गलां पद्ममापलनीम् ॰चन्द्ां पहरण्मयीं लक्ष्मी ं जातवेदो म आवह ॱ

पदव् रि पकरीडापद पररष्कारान् समुज्वलान् दास्याम्यहम् महादे व सुर नायक सुव्रत

श्री बाल गुरनाथ स्वापमने नमः ॰ आभरणं समपवयापम


--------------------- ----------------------------------------------------

पररमल द्रव्यं Parimala dravyam (aromatic substance such as rose water)

चिः॒न्द्रमािः॒ मनिः॑सो जािः॒तः ॰ चक्षोः िः॒ सूयग िः॑ अजायत॰ मुखािः॒मदन्द्रिः॑श्ािः॒मिश्िः॑ ॰ प्रािः॒णाद्ऱािः॒युरिः॑जायत ॰

आद्रां यः कररणीिं यमष्टिं सुवणां हे ममामलनीम् ॰ सूयां महरण्मयीिं लक्ष्मीिं जातवेदो म आवह ॱ

श्री बाल गुरनाथ स्वापमने नमः ॰ पररमल द्रव्ं समपवयापम


--------------------- ----------------------------------------------------

अक्षता Akshtaha

नाभ्यािः॑ आसीदिः॒ ्ररिः॑ क्षम् ॰ शीिः॒ष्णग द्यौः समिः॑वतष त॰ पिः॒द्भ्यािं भूममिः॒मदष शिः॒ ः श्रोिा᳚त् ॰तथािः॑ लोिः॒काꣳ

अिः॑कल्पयन्॰

तािं म आवह जातवेदो लक्ष्मीमनपगाममनीम्॰ यस्यािं महरण्िं प्रभूतिं गावो दास्योऽश्वानन्रन्दे यिं पुरुिानहम्

अक्षतान् धवलान् रम्यान् हररद्राचूणषमममश्रतान् ॰ कुमार करुणामसन्धो गृहाण गुणभूिण ॱ

अक्षतान् धवलान् पदव्ान् शालेयान तण्डु लान शु भान् कान्चानाक्षत संयुत्तान कुमार प्रपतगृह्यतां ॱ

श्री बाल गुरुनाथ स्वाममने नमः ॰अक्षतान् समपमयामम


--------------------- ----------------------------------------------------

पुष्पं Pushpam

वेदािः॒हमेिः॒तिं पुरुिः॑ििं मिः॒हा्म् ᳚ ॰ आिः॒ मदिः॒ त्यविः॑णंिः॒ तमिः॑सस्तु िः॒ पािः॒रे॰ सवाष मण
िः॑ रू
िः॒ पामणिः॑ मविः॒मचत्यिः॒ धीरःिः॑ ॰ नामािः॑ मन

कृिः॒िाऽमभिः॒वदिः॒ न् यदास्ते᳚ ॰

यः शु मचः प्रयतो भूिा जु रॅयादाज्य मन्रहम्॰ मश्रयः पञ्चदशचं च श्रीकामः सततिं जपेत् ॱ
पाररजातामननीपञ्च पाररजातामन मालतीम् ॰ पुन्नागिं वहुलाशोक नीप पाटल जापथ च गृहान

रेौञ्चदारण ॱ वासंपतक जाजी मबल्वपिश् पुष्पापण पररगरः यतां

श्री बाल गुरुनाथ स्वाममने नमः ॰पुष्पामणसमपमयामम


--------------------- ----------------------------------------------------

अलङ्कारं AlankAram

धािः॒ता पुरस्तािः॒
िः॒ द्यमुिः॑दाजिः॒ हारिः॑ ॰ शिः॒ रेः प्रमविः॒द्ऱान्प्रिः॒मदशिः॒ श्तिः॑ स्रः ॰ तमेिः॒विं मविः॒द्ऱानिः॒मृतिः॑ इिः॒ह भिः॑वमत॰ नान्यः पन्ािः॒

अयिः॑नाय मवद्यते ॰

पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे॰ ििं मािं भजस्व पद्माक्षी येन सौख्यिं लभाम्यहम् ॱ

श्री बाल गुरुनाथ स्वाममने नमः ॰ अलन्काराते पुष्पमामलकािं समपषयामम ॱ


--------------------- ----------------------------------------------------

अथाङ्ग पू जा AthAnga pUja (PAdAdi kEsam) Prayers to each angam of Bhaghavaaan

यिः॒ज्ञेनिः॑ यिः॒ज्ञमिः॑यज् देिः॒ वाः ॰तामनिः॒ धमाष मण


िः॑ प्रथिः॒ मान्यािः॑ सन्॰ ते हिः॒ नाकिंिः॑ ममहिः॒मानःिः॑ सच्े ॰यििः॒ पूवेिः॑ सािः॒ध्याः

सन्िः॑ देिः॒ वाः ॰

अश्वदायी गोदायी धनदायी महाधने ॰ धनिं मे जु ितािं दे मव सवषकामािं श् दे मह मे ॱ

पावषती नन्दनाय / सुवण्डन्दत पादाय नमः पादौ पूजयामम ॰ padam = foot

गुहाय नमः / गुल्फौ पूजयामम ॰ Gulfah = ankle

जगन्नाथाय मुकुराकार जानवे नमः / जानुनी पूजयामम ॰ (Jhaanu = knee)

उरुबलाय कररकरोरवे नमः / ऊरु पूजयामम ॰ (ooru = thigh)

कृमत्तकासुताय रिपकंपकपणनूपुर / कट्यै नमः कमटिं पूजयामम ॰ (katyam = waist)

गुहाय नमः / गुह्यिं पूजयामम ॰ (Guhyam = private parts)

हे रम्बसहोदराय नमः / उदरं पूजयामम ॰ (udharam = blood)

कुमाराय नमः / कुमक्षिं पूजयामम ॰ (kushi = abdomen)

नारायणीसुताय सुनाभये नमः / नामभिं पूजयामम ॰ (Nabhi = naval)

सुहृदे नमः / हृदयं पूजयामम॰ (hrudayam = heart)


मवशाखाय पवशाल वक्षसे नमः / वक्षस्थलम् पूजयामम ॰ (vakshasthalam = chest)

कृमत्तकासूनधायाय नमः / स्तनौ पूजयामम ॰ (sthanam = breast)

बरॅलासुताय शत्थ्रुजयोपजवतबाह्वे नमः / बारॆन् पूजयामम ॰ (baahu = shoulder)

हरसूनवे नमः शण्डक्त हस्ताय / हस्तान् पूजयामम ॰ (hasta = hand)

कामतष केयाय पुष्करस्स्रज कण्टाय नमः / कण्ठिं पूजयामम ॰ (kanTam = neck)

िण्मुखाय नमः / मुखामन पूजयामम ॰ (muKham = face)

सुनासाय नमः / नामसकाः पूजयामम ॰ (naasika = nose)

दे वनेिे पद्वष्णेत्राय नमः / नेिामण पूजयामम ॰ (Nethram = eye)

महरण्कुण्डल कणाष य नमः / कणाष न् पूजयामम ॰ (KarNam = ears)

सवषफलप्रदाय फालनेत्रसुताय नमः / फालिं पूजयामम ॰ (phaalam = forehgead?)

करुणाकराय नमः / कपोलौ पूजयामम ॰ (Kapalam = skull)

शरवणभवाय वेदपशरोवेद्याय नमः / मशरािं मस पूजयामम ॰ (Sirus = head)

कुक्कुटध्रजाय नमः कचान् पूजयामम ॰ (कचान् = hair pores))

सवषमङ्गलप्रदाय / सेनापतये नमः सवाष ण्ङ्गामन पूजयामम ॱ (Sarvan angaani = all parts)

अथ मिशती सहस्रनामावल्या च पुष्प अक्षता अचषनिं कृिा


--------------------- ----------------------------------------------------

प्रधान पू जा Main pUja (DO at least ashotOthara / trishathi / sahasranama)


अथ सुब्रह्मण् अष्टोत्तरशत नामावमलः ॱ

1 ॐ स्कन्दाय नमः ॰ 22 ॐ भक्तवत्सलाय नमः ॰ 43 ॐ प्रजृ म्भाय नमः ॰

2 ॐ गुहाय नमः ॰ 23 ॐ उमासुताय नमः ॰ 44 ॐ उज्ृम्भाय नमः ॰

3 ॐ िण्मुखाय नमः ॰ 24 ॐ शनक्तधराय नमः ॰ 45 ॐ कमलासनसिंस्तुताय नमः

4 ॐ फालनेिसुताय नमः ॰ 25 ॐ कुमाराय नमः ॰ 46 ॐ एकवणाष य नमः ॰

5 ॐ प्रभवे नमः ॰ 26 ॐ रेौञ्चदारणाय नमः ॰ 47 ॐ मद्ऱवणाष य नमः ॰

6 ॐ मपङ्गलाय नमः ॰ 27 ॐ सेनामनये नमः ॰ 48 ॐ मिवणाष य नमः ॰

7 ॐ कृमत्तकासूनवे नमः ॰ 28 ॐ अमिजन्मने नमः ॰ 49 ॐ सुमनोहराय नमः ॰

8 ॐ मशनखवाहनाय नमः ॰ 29 ॐ मवशाखाय नमः ॰ 50 ॐ चुतुवषणाष य नमः ॱ ५०ॱ

9 ॐ मद्ऱिड् भुजाय नमः ॰ 30 ॐ शङ्करात्मजाय नमः ॱ३०ॱ 51 ॐ पञ्चवणाष य नमः ॰

10 ॐ मद्ऱिण्ेिाय नमः ॱ १०ॱ 31 ॐ मशवस्वाममने नमः ॰ 52 ॐ प्रजापतये नमः ॰

11 ॐ शनक्तधराय नमः ॰ 32 ॐ गणस्वाममने नमः ॰ 53 ॐ अहस्पतये नमः ॰

12 ॐ मपमशताशप्रभञ्जनाय नमः ॰ 33 ॐ सवषस्वाममने नमः ॰ 54 ॐ अमिगभाष य नमः ॰

13 ॐ तारकासुरसिंहिे नमः ॰ 34 ॐ सनातनाय नमः ॰ 55 ॐ शमीगभाष य नमः ॰

14 ॐ रक्षोबलमवमदष नाय नमः ॰ 35 ॐ अन्शक्तये नमः ॰ 56 ॐ मवश्वरे तसे नमः ॰

15 ॐ मत्ताय नमः ॰ 36 ॐ अक्षोभ्याय नमः ॰ 57 ॐ सुराररघ्ने नमः ॰

16 ॐ प्रमत्ताय नमः ॰ 37 ॐ पावषतीमप्रयनन्दनाय नमः 58 ॐ हररद्ऱणाष य नमः ॰

17 ॐ उन्मत्ताय नमः ॰ 38 ॐ गङ्गासुताय नमः ॰ 59 ॐ शु भकराय नमः ॰

18 ॐ सुरसैन्यसुरक्षकाय नमः ॰ 39 ॐ शरोद् भूताय नमः ॰ 60 ॐ वसुमते नमः ॱ ६०ॱ

19 ॐ दे वासेनापतये नमः ॰ 40 ॐ आरॅताय नमः ॱ ४०ॱ 61 ॐ वटु वेिभृते नमः ॰

20 ॐ प्राज्ञाय नमः ॱ २०ॱ 41 ॐ पावकात्मजाय नमः ॱ 62 ॐ पूष्णे नमः ॰

21 ॐ कृपालवे नमः ॰ 42 ॐ जृ म्भाय नमः ॰ 63 ॐ गभस्तये नमः ॰


64 ॐ गहनाय नमः ॰ 79 ॐ पुमलन्दकन्याभिे नमः ॰ 94 ॐ अनीश्वराय नमः ॰

65 ॐ चन्द्रवणाष य नमः ॰ 80 ॐमहासारस्वतव्रताय नमः ॱ८० 95 ॐ अमृताय नमः ॰

66 ॐ कलाधराय नमः ॰ 81 ॐ आमश्रतानखलदािे नमः ॰ 96 ॐ प्राणाय नमः ॰

67 ॐ मायाधराय नमः ॰ 82 ॐ रोगनाशनाय नमः ॰ 97 ॐ प्राणायाम परायणाय नमः

68 ॐ महामामयने नमः ॰ 83 ॐ अन्मूतषये नमः ॰ 98 ॐ मवरुद्धहन्त्रे नमः ॰

69 ॐ कैवल्याय नमः ॰ 84 ॐ आनन्दाय नमः ॰ 99 ॐ वीरघ्नाय नमः ॰

70 ॐ शङ्करात्मजाय नमः ॱ७० 85 ॐ मशखनण्ड कृत केतनाय नमः 100 ॐ रक्तयामगळाय नमः ॰

71 ॐ मवश्वयोनये नमः ॰ 86 ॐ डम्भाय नमः ॰ 101 ॐ यामकन्धराय नमः ॱ १००

72 ॐ अमेयात्मने नमः ॰ 87 ॐ परमडम्भाय नमः ॰ 102 ॐ महते नमः ॰

73 ॐ ते जोमनधये नमः ॰ 88 ॐ महाडम्भाय नमः ॰ 103 ॐ सुब्रह्मण्ाय नमः ॰

74 ॐ अनामयाय नमः ॰ 89 ॐ वृिाकपये नमः ॱ ९०ॱ 104 ॐ गुहप्रीताय नमः ॰

75 ॐ परमेमष्ठने नमः ॰ 90 ॐ कारणोपात्तदे हाय नमः ॰ 105 ॐ ब्रह्मण्ाय नमः ॰

76 ॐ परब्रह्मणे नमः ॰ 91 ॐ कारणातीतमवग्रहाय नमः ॰ 106 ॐ ब्राह्मणमप्रयाय नमः ॰

77 ॐ वेदगभाष य नमः ॰ 92 ॐ वेदगभाष य नमः ॰ 107 ॐ वेदवेद्याय नमः ॰

78 ॐ मवराट् सुताय नमः ॰ 93 ॐ चोरघ्नाय नमः ॰ 108 ॐ अक्षयफलप्रदाय नमः ॰१०८

इपत श्रीसुब्रह्मण् अष्टोत्तरशत अचवनम्–संपूणवम्


अथ सुब्रह्मण् मिशती नामावमलः ॱ
1 ॐ श्रीिं सौिं शरवण भवाय नमः ॰ 20 ॐ शङ्खोपम िड् गल सुप्रभाय नमः ॰

2 ॐ शरच्चन्द्रायुत प्रभाय नमः ॰ 21 ॐ शङ्ख घोि मप्रयाय नमः ॰

3 ॐ शशाङ्क शे खर सुताय नमः ॰ 22 ॐ शङ्ख चरे शू लामदका ऽयुधाय नमः

4 ॐ शचीमाङ्गल्य रक्षकाय नमः ॰ 23 ॐ शङ्ख धारा ऽमभिेकामद मप्रयाय नमः

5 ॐ शतायुष्यप्रदािे नमः ॰ 24 ॐ शङ्कर वल्लभाय नमः ॰

6 ॐ शत कोमट रमव प्रभाय नमः ॰ 25 ॐ शब्द ब्रह्म मयाय नमः ॰

7 ॐ शचीवल्लभ सुप्रीताय नमः ॰ 26 ॐ शब्द मूला्रा ऽ त्मकाय नमः ॰

8 ॐ शचीनायक पूमजताय नमः ॰ 27 ॐ शब्द मप्रयाय नमः ॰

9 ॐ शचीनाथ चतु वषक्त्र 28 ॐ शब्द रूपाय नमः ॰

दे वदै त्यामभवनन्दताय नमः 29 ॐ शब्दा नन्दाय नमः ॰

10 ॐ शची शामतष हराय नमः ॰ १० ॰ 30 ॐ शची स्तुताय नमः ॰ ३० ॰

11 ॐ शम्भवे नमः ॰ 31 ॐ शत कोमट प्रमवस्तार योजनायत मनन्दराय नमः ॰

12 ॐ शम्भू उपदे शकाय नमः ॰ 32 ॐ शत कोमट रमव प्रख्य रत्न मसिंहासना नन्रताय नमः

13 ॐ शङ्कराय नमः ॰ 33 ॐ शत कोमट महिजन्द्र सेमवतोभ यपाश्वषभुवे नमः ॰

14 ॐ शङ्कर प्रीताय नमः ॰ 34 ॐ शत कोमट सुरस्त्रीणािं नृत्त सङ्गीत कौतु काय नमः

15 ॐ शिं याक कुसुम मप्रयाय नमः ॰ 35 ॐ शत कोटीन्द्र मदक्पाल हस्त चामर सेमवताय नमः

16 ॐ शङ्कुकणष महाकणष प्रमुखाद्य 36 ॐ शत कोमट अनखल अण्डामद महा ब्रह्माण्ड

ऽमभवनन्दताय नमः नायकाय नमः

17 ॐ शचीनाथ सुता प्राण नायकाय नमः ॰ 37 ॐ शङ्ख पामण मवमधभ्यािं च पाश्वषयोरुप सेमवताय नमः ॰

18 ॐ शनक्त पामणमते नमः ॰ 38 ॐ शङ्ख पद्ममनधीनािं च कोमटमभः परर सेमवताय नमः ॰

19 ॐ शङ्खपामण मप्रयाय नमः ॰ 39 ॐ शशाङ्कामदत्यकोटीमभः सव्यदमक्षण सेमवताय नमः


40 ॐ शङ्ख पालाद्यष्ट नागकोमटमभः परर 57 ॐ राग स्वरूपाय नमः ॰

सेमवताय नमः ॰४० 58 ॐ रागघ्नाय नमः ॰

41 ॐ शशाङ्कारपतङ्गामद ग्रहनक्षि 59 ॐ रक्ताब् मप्रयाय नमः ॰

सेमवताय नमः ॰ 60 ॐ राज राजे श्वरी पुिाय नमः ॰६०

42 ॐ शमशभास्कर भौमामद ग्रहदोिामतष 61 ॐ राजे न्द्र मवभव प्रदाय नमः ॰


ॐ रत्नप्रभा मकरीटाग्राय नमः ॰
भञ्जनाय नमः ॰
62

43 ॐ शतपिद्ऱयकराय नमः ॰ 63 ॐ रमव चन्द्रामि लोचनाय नमः ॰

44 ॐ शत पिा ऽ चषन मप्रयाय नमः ॰ 64 ॐ रत्नाङ्गद महा बाहवे नमः ॰

45 ॐ शत पि समासीनाय नमः ॰ 65 ॐ रत्न ताटङ्क भूिणाय नमः ॰

46 ॐ शत पिा सनस्तुताय नमः ॰ 66 ॐ रत्न केयूर भूिाढ्याय नमः ॰

47 ॐ शरीर ब्रह्म मूलामद िडाधार 67 ॐ रत्न हार मवरामजताय नमः ॰


ॐ रत्न मकमङ्कमण काञ्च्यामद बद्ध सत्कमट शोमभताय नमः
मनवासकाय नमः ॰
68

48 ॐ शत पि समुत्पन्न ब्रह्मगवष 69 ॐ रव सिंयुक्त रत्ना भनूपुराङ्मि सरोरुहाय नमः


ॐरत्न कङ्कण चूल्यामद सवष आभरण भूमिताय नमः
मवभेदनाय नमः ॰
70

49 ॐ शशाङ्काधष जटा जू टाय नमः ॰ 71 ॐ रत्न मसिंहासन आसीनाय नमः ॰

50 ॐ शरणागत वत्सलाय नमः ॰५० 72 ॐ रत्न शोमभत मनन्दराय नमः ॰


51 ॐ रकार रूपाय नमः ॰ 73 ॐ राकेन्त्र्दु मुख िट् काय नमः ॰
52 ॐ रमणाय नमः ॰ 74 ॐ रमावाण्ामद पूमजताय नमः ॰ (रमा वामण आमद
ॐ राजी वाक्षाय नमः ॰
पूमजताय नमः ॰)
53

54 ॐ रहो गताय नमः ॰ 75 ॐ राक्षस अमर गन्धवष कोमट कोय (कोमट


55 ॐ रती शकोमट सौन्दयाष य नमः ॰
अमभवनन्दताय नमः ॰)
56 ॐ रमव कोमट उदय प्रभाय नमः ॰ 76 ॐरण रङ्गे महादै त्य सङ्ग्राम जय कौतु काय नमः
77 ॐराक्षसानीक सिंहार कोपामवष्ट 100 ॐ रकार आकिषण मरेयाय नमः ॰१००॰
आयुधानन्रताय नमः 101 ॐ वकार रूपाय नमः ॰
78 ॐ राक्षसाङ्ग समुत्पन्न रक्तपान 102 ॐ वरदाय नमः ॰
मप्रयायुधाय नमः 103 ॐ वज्र शक्त्य भयानन्रताय नमः ॰
79 ॐ रवयुक्त धनुहषस्ताय नमः ॰ 104 ॐ वाम दे वामद सम्पूज्याय नमः ॰
80 ॐ रत्न कुक्कुट धारणाय नमः ॰ ८० ॰ 105 ॐ वज्रपामण मनोहराय नमः ॰
81 ॐ रणरङ्ग जयाय नमः ॰ 106 ॐ वाणी स्तुताय नमः ॰
82 ॐ रामास्तोि श्रवण कौतु काय नमः ॰ 107 ॐ वासवेशाय नमः ॰
83 ॐरम्भाघृताची मवश्वाची मेनकाद्य 108 ॐ वल्ली कल्याण सुन्दराय नमः ॰
ऽमभवनन्दतायनमः 109 ॐ वल्ली वदन पद्माकाष य नमः ॰
84 ॐ रक्त पीताम्बर धराय नमः ॰ 110 ॐ वल्ली नेिोत्पलोडु पाय नमः ॰११० ॰
85 ॐ रक्त गन्धा नुलेपनाय नमः ॰ 111 ॐ वल्लीमद्ऱनयन आनन्दाय नमः ॰
86 ॐ रक्त द्ऱाद शपद्माक्षाय नमः ॰ 112 ॐ वल्लीमचत्त तटा मृताय नमः ॰
87 ॐ रक्त माल्य मवभूमिताय नमः ॰ 113 ॐ वल्ली कल्पलता वृक्षाय नमः ॰
88 ॐ रमव मप्रयाय नमः ॰ 114 ॐ वल्ली मप्रय मनोहराय नमः ॰
89 ॐ रावणे श स्तोि साम मनोधराय नमः 115 ॐ वल्ली कुमुद हास्ये न्दवे नमः ॰
90 ॐ राज्य प्रदाय नमः ॰ ९० ॰ 116 ॐ वल्ली भामित सुमप्रयाय नमः ॰
91 ॐ रन्ध्र गुह्याय नमः ॰ 117 ॐ वल्ली मनोरॄ त्सौन्दयाष य नमः ॰
92 ॐ रमत वल्लभ सुमप्रयाय नमः ॰ 118 ॐ वल्ली मवद् युल्ल ताघनाय नमः ॰
93 ॐ रण अनुबन्ध मनमुषक्ताय नमः ॰ 119 ॐ वल्ली मङ्गल वेिाढ्याय नमः ॰
94 ॐ राक्ष सानीक नाशकाय नमः ॰ 120 ॐ वल्ली मुख वशङ्कराय नमः ॰ १२०
95 ॐ राजीव सम्भव द्ऱे मिणे नमः ॰ 121 ॐवल्ली कुच मगररद्ऱन्त्र्द्ऱ कुङ्कुमामङ्कत वक्षकाय नमः
96 ॐ राजीवासन पूमजताय नमः ॰ 122 ॐ वल्लीशाय नमः ॰
97 ॐ रमणीय महामचि मयूरारूढ 123 ॐ वल्लभाय नमः ॰
सुन्दराय नमः 124 ॐ वायु सारथये नमः ॰
98 ॐ रमानाथ स्तुताय नमः ॰ 125 ॐ वरुण स्तुताय नमः ॰
99 ॐ रामाय नमः ॰ 126 ॐ वरे तु ण्ड अनुजाय नमः ॰
127 ॐ वत्साय नमः ॰ 152 ॐ नादा्ाय नमः ॰
128 ॐ वत्सलाय नमः ॰ 153 ॐ नारदामद मुमनस्तुताय नमः ॰
129 ॐ वत्स रक्षकाय नमः ॰ 154 ॐ णकार पीठ मध्यस्थाय नमः ॰
130 ॐ वत्स मप्रयाय नमः ॰ १३० ॰ 155 ॐ नग भेमदने नमः ॰
131 ॐ वत्सनाथाय नमः ॰ 156 ॐ नगेश्वराय नमः ॰
132 ॐ वत्स वीर गणा वृताय नमः ॰ 157 ॐ णकारनादसिंतुष्टाय नमः ॰
133 ॐ वारणानन दै त्यघ्नाय नमः ॰ 158 ॐ णकारथ नस्थताय नमः ॰
134 ॐ वातामपघ्नो (उ) पदे शकाय नमः ॰ 159 ॐ णकार जप सुप्रीताय नमः ॰
135 ॐ वणष गाि मयूरस्थाय नमः ॰ 160 ॐ नाना वेिाय नमः ॰ १६० ॰
136 ॐ वणष रूपाय नमः ॰ 161 ॐ नग मप्रयाय नमः ॰
137 ॐ वर प्रभवे नमः ॰ 162 ॐ णकार मबन्त्र्दु मनलयाय नमः ॰
138 ॐ वणष स्थाय नमः ॰ 163 ॐ नवग्रह सुरूपकाय नमः ॰
139 ॐ वारणारूढाय नमः ॰ 164 ॐ नवग्रह सुरूपकाय नमः ॰
140 ॐ वज्र शक्त्यायुध मप्रयाय नमः ॰ १४० 164 ॐ णकार पठना नन्दाय नमः ॰
141 ॐ वामाङ्गाय नमः ॰ 165 ॐ ननन्द केश्वर वनन्दताय नमः ॰
142 ॐ वाम नयनाय नमः ॰ 166 ॐ णकार घण्टा मननदाय नमः ॰
143 ॐ वचद् भुवे नमः ॰ 167 ॐ नारायण मनोहराय नमः ॰
144 ॐ वामन मप्रयाय नमः ॰ 168 ॐ णकार नाद श्रवणाय नमः ॰
145 ॐ वर वेिधराय नमः ॰ 169 ॐ नमलनो्व मशक्षकाय नमः ॰
146 ॐ वामाय नमः ॰ 170 ॐ णकार पङ्कजा आमदत्याय नमः ॰१७०
147 ॐ वाचस्पमत सममचषताय नमः ॰ 171 ॐ नववीरामध नायकाय नमः ॰
148 ॐ वमसष्ठामद मुमनश्रेष्ठ वनन्दताय नमः ॰ 172 ॐ णकार पुष्प भ्रमराय नमः ॰
149 ॐ वन्दन मप्रयाय नमः ॰ 173 ॐ नवरत्न मवभूिणाय नमः ॰
150 ॐ वकार नृपदे व स्त्रीचोर भूतारर 174 ॐ णकारानघष शयनाय नमः ॰
मोहनाय नमः ॰ १५० 175 ॐ नवशनक्त समावृताय नमः ॰
151 ॐ णकार रूपाय नमः ॰ 176 ॐ णकार वृक्ष कुसुमाय नमः ॰
177 ॐ नाय सङ्गीत सुमप्रयाय नमः ॰ 204 ॐ भगाष य नमः ॰
178 ॐ णकार मबन्त्र्दु नादज्ञाय नमः ॰ 205 ॐ भया पहाय नमः ॰
179 ॐ नयज्ञाय नमः ॰ 206 ॐ भक्त मप्रयाय नमः ॰
180 ॐ नयनो्वाय नमः ॰ १८० ॰ 207 ॐ भक्त वन्त्र्द्याय नमः ॰
181 ॐ णकार पवषतेन्द्राग्र समुत्पन्न सुधारणये नमः 208 ॐ भगवते नमः ॰
182 ॐ णकार पेटकमणये नमः ॰ 209 ॐ भक्त वत्सलाय नमः ॰
183 ॐ नागपवषत मनन्दराय नमः ॰ 210 ॐ भक्तामतष भञ्जनाय नमः ॰ २१० ॰
184 ॐ णकार करुणा नन्दाय नमः ॰ 211 ॐ भद्राय नमः ॰
185 ॐ नादात्मने नमः ॰ 212 ॐ भक्त सौभाग्य दायकाय नमः ॰
186 ॐ नाग भूिणाय नमः ॰ 213 ॐ भक्त मङ्गल दािे नमः ॰
187 ॐ णकार मकमङ्कणी भूिाय नमः ॰ 214 ॐ भक्त कल्याण दशष नाय नमः ॰
188 ॐ नयनादृय दशष नाय नमः ॰ 215 ॐ भक्त दशष न स्ुष्टाय नमः ॰
189 ॐ णकार वृिभा वासाय नमः ॰ 216 ॐ भक्त सङ्घ सुपूमजताय नमः ॰
190 ॐ नाम पारायण मप्रयाय नमः ॰१९० 217 ॐ भक्त स्तोि मप्रयानन्दाय नमः ॰
191 ॐ णकार कमला रूढाय नमः ॰ 218 ॐ भक्ताभीष्ट प्रदायकाय नमः ॰
192 ॐ नामानत समनन्रताय नमः ॰ 219 ॐ भक्त सम्पूणष फलदाय नमः ॰
193 ॐ णकार तु रगा रूढाय नमः ॰ 220 ॐ भक्त सािं राज्य भोगदाय नमः ॰२२० ॰
194 ॐ नवरत्नामद दायकाय नमः ॰ 221 ॐ भक्त सालोक्य सामीप्य रूप मोक्ष वर
195 ॐ णकार मकुट ज्वालामणये नमः ॰ प्रदाय नमः ॰
196 ॐ नवमनमध प्रदाय नमः ॰ 222 ॐ भवौ िधये नमः ॰
197 ॐ णकार मूल मन्त्राथाष य नमः ॰ 223 ॐ भव घ्नाय नमः ॰
198 ॐ नवमसद्धामद पूमजताय नमः ॰ 224 ॐ भवा अरण् दवानलाय नमः ॰
199 ॐ णकार मूलनादा्ाय नमः ॰ 225 ॐ भवान्धकार माताष ण्डाय नमः ॰
200 ॐ णकार स्तम्भन मरेयाय नमः ॰२०० ॰ 226 ॐ भव वैद्याय नमः ॰
201 ॐ भकार रूपाय नमः ॰ 227 ॐ भवायुधाय नमः ॰
202 ॐ भक्ताथाष य नमः ॰ 228 ॐ भव शै ल महावज्राय नमः ॰
203 ॐ भवाय नमः ॰ 229 ॐ भव सागर नामवकाय नमः ॰
230 ॐ भव मृत्यु भय ध्रिंमसने नमः ॰२३०॰ 255 ॐ वकारानब्ध सुधामयाय नमः ॰
231 ॐ भावनातीत मवग्रहाय नमः ॰ 256 ॐ वकारामृत माधुयाष य नमः ॰
232 ॐ भय भूत मपशाचघ्नाय नमः ॰ 257 ॐ वकारामृत दायकाय नमः ॰
233 ॐ भास्वराय नमः ॰ 258 ॐ वज्राभीमत दक्ष हस्ताय नमः ॰
234 ॐ भारती मप्रयाय नमः ॰ 259 ॐ वामेशनक्त वरानन्रताय नमः ॰
235 ॐ भामित ध्रमन मूला्ाय नमः ॰ 260 ॐ वकारोदमध पूणेन्दवे नमः ॰ २६० ॰
236 ॐ भावाभाव मववमजष ताय नमः ॰ 261 ॐ वकारोदमध मौनक्तकाय नमः ॰
237 ॐ भानुकोप मपतृ ध्रिंमसने नमः ॰ 262 ॐ वकार मेघ समललाय नमः ॰
238 ॐ भारतीशो (उ) पदे शकाय नमः ॰ 263 ॐ वासवात्मज रक्षकाय नमः ॰
239 ॐ भागषवी नायक श्रीम्ामगनेयाय नमः ॰ 264 ॐ वकार फल सारज्ञाय नमः ॰
240 ॐ भवो्वाय नमः ॰ २४० ॰ 265 ॐ वकार कलशामृताय नमः ॰
241 ॐ भार रेौञ्चासुर द्ऱे िाय नमः ॰ 266 ॐ वकार पङ्कज रसाय नमः ॰
242 ॐ भागषवी नाथ वल्लभाय नमः ॰ 267 ॐ वसवे नमः ॰
243 ॐ भट वीर नमस्कृत्याय नमः ॰ 268 ॐ विंश मववधषनाय नमः ॰
244 ॐ भट वीर समावृताय नमः ॰ 269 ॐ वकार मदव्य कमल भ्रमराय नमः ॰
245 ॐ भट तारा गणोड् वीशाय नमः ॰ 270 ॐ वायु वनन्दताय नमः ॰ २७० ॰
246 ॐ भट वीर गणस्तुताय नमः ॰ 271 ॐ वकार शमश सङ्काशाय नमः ॰
247 ॐ भागीरथे याय नमः ॰ 272 ॐ वज्र पामण सुता मप्रयाय नमः ॰
248 ॐ भािाथाष य नमः ॰ 273 ॐ वकार पुष्प सद्गन्धाय नमः ॰
249 ॐ भाव नाश बरीमप्रयाय नमः ॰ 274 ॐ वकार तटपङ्कजाय नमः ॰
250 ॐ भकारे कमलचोरारर भूताद् युच्चाट 275 ॐ वकार भ्रमरध्रानाय नमः ॰
नोद्यताय नमः 276 ॐ वय स्तेजो बल प्रदाय नमः ॰
251 ॐ वकार सुकला सिंस्थाय नमः ॰ 277 ॐ वकार वमनता नाथाय नमः ॰
252 ॐ वररष्ठाय नमः ॰ 278 ॐ वयाद्यष्ट मरेयाप्रदाय नमः ॰
253 ॐ वसु दायकाय नमः ॰ 279 ॐ वकार फल सत्काराय नमः ॰
254 ॐ वकार कुमुदेन्दवे नमः ॰ 280 ॐ वकाराज्य रॅताशनाय नमः ॰ २८० ॰
281 ॐ वचषनस्वने नमः ॰ 295 ॐ वकारारण् वारणाय नमः ॰
282 ॐ वाङ्ङनो ऽतीताय नमः ॰ 296 ॐ वकार पञ्जर शु काय नमः ॰
283 ॐ वाताप्यररकृत मप्रयाय नमः ॰ 297 ॐ वलारर तनया स्तुताय नमः ॰
284 ॐ वकार वटमूल स्थाय नमः ॰ 298 ॐ वकार मन्त्र मलयसानुमन्मन्द मारुताय नमः
285 ॐ वकार जलधे स्तटाय नमः ॰ 299 ॐ वाद्य् भा् िट् रेम्यज पा्े शिुभञ्जनाय नमः
286 ॐ वकार गङ्गावेगाब्धये नमः ॰ 300 ॐ वज्र हस्त सुतावल्ली वाम दमक्षण सेमवताय नमः
287 ॐ वज्र मामणक्य भूिणाय नमः ॰ 301 ॐ वकुलोत्पलकादम्ब पुष्पदामस्वलङ् कृताय नमः ॰
288 ॐ वात रोगहराय नमः ॰ 302 ॐ वज्र शक्त्यामद सम्पन्न मद्ऱिट् पामण सरोरुहाय नमः
289 ॐ वाणी गीत श्रवण कौतु काय नमः ॰ 303 ॐ वासना गन्ध मलप्ताङ्गाय नमः ॰
290 ॐ वकार मकरा रूढाय नमः ॰२९० ॰ 304 ॐ विट् काराय नमः ॰
291 ॐ वकार जलधेः पतये नमः ॰ 305 ॐ वशीकराय नमः ॰
292 ॐ वकारामल मन्त्राथाष य नमः ॰ 306 ॐ वासना युक्त ताम्बूल पूररतानन सुन्दराय नमः ॰
293 ॐ वकार गृह मङ्गलाय नमः ॰ 307 ॐ वल्लभानाथ सुप्रीताय नमः ॰
294 ॐ वकार स्वगष माहे न्द्राय नमः ॰ 308 ॐ वर पूणाष मृतोदधये नमः ॰ ३०८ ॰

इपत श्रीसुब्रह्मण् मिशतीनामावमल अचवनम्–संपूणवम्


अथ सुब्रह्मण् सहस्रनामावमलः

1 ॐ अपचन्त्यशक्तये नमः ॰ 22 ॐ अच्युताय नमः ॰ 43 ॐ अतीण्डन्द्याय नमः ॰`

2 ॐ अनघाय नमः ॰ 23 ॐ अकल्मषाय नमः ॰ 44 ॐ अप्रमेयात्मने नमः ॰

3 ॐ अक्षोभ्याय नमः ॰ 24 ॐ अपभरामाय नमः ॰ 45 ॐ अदृश्याय नमः ॰

4 ॐ अपरापजताय नमः ॰ 25 ॐ अग्रधुयाव य नमः ॰ 46 ॐ अव्क्तलक्षणाय नमः ॰

5 ॐ अनाथ वत्सलाय नमः ॰ 26 ॐ अपमतपवहृमाय नमः ॰ 47 ॐ आपपद्वनाशकाय नमः ॰

6 ॐ अमोघाय नमः ॰ 27 ॐ अनाथनाथाय नमः ॰ 48 ॐ आयाव य नमः ॰

7 ॐ अशोकाय नमः ॰ 28 ॐ अमलाय नमः ॰ 49 ॐ आढ्याय नमः ॰

8 ॐ अजराय नमः ॰ 29 ॐ अप्रमत्ताय नमः ॰ 50 ॐ आगम संस्तुताय नमः ॰

9 ॐ अभयाय नमः ॰ 30 ॐ अमरप्रभवे नमः ॰ 51 ॐ आतव संरक्षणाय नमः ॰

10 ॐ अत्युदाराय नमः ॰ १० 31 ॐ अररन्दमाय नमः ॰ 52 ॐ आद्याय नमः ॰

11 ॐ अघहराय नमः ॰ 32 ॐ अण्डखलाधाराय नमः ॰ 53 ॐ आनन्दाय नमः ॰

12 ॐ अग्रगण्याय नमः ॰ 33 ॐ अपणमापदगुणाय नमः ॰ 54 ॐ आयव सेपवताय नमः ॰

13 ॐ अपद्रजासुताय नमः ॰ 34 ॐ अग्रण्ये नमः ॰ 55 ॐ आपश्रतेष्टाथववरदाय नमः ॰

14 ॐ अनन्तमपहम्ने नमः ॰ 35 ॐ अचञ्चलाय नमः ॰ 56 ॐ आनण्डन्दने नमः ॰

15 ॐ अपाराय नमः ॰ 36 ॐ अमरस्तुत्याय नमः ॰ 57 ॐ आतवफलप्रदाय नमः ॰

16 ॐ अनन्तसौख्यप्रदाय नमः ॰ 37 ॐ अकलङ्काय नमः ॰ 58 ॐ आश्चयवरूपाय नमः ॰

17 ॐ अव्याय नमः ॰ 38 ॐ अपमताशनाय नमः ॰ 59 ॐ आनन्दाय नमः ॰

18 ॐ अनन्त मोक्षदाय नमः ॰ 39 ॐ अपनभुवे नमः ॰ 60 ॐ आपन्नापतवपवनाशनाय नमः

19 ॐ अनादये नमः ॰ 40 ॐ अनवद्याङ्गाय नमः ॰ ४० 61 ॐ इभवक्त्रानुजाय नमः ॰

20 ॐ अप्रमेयाय नमः ॰ २० 41 ॐ अद् भुताय नमः ॰ 62 ॐ इष्टाय नमः ॰

21 ॐ अक्षराय नमः ॰ 42 ॐ अभीष्टदायकाय नमः ॰ 63 ॐ इभासुरहरात्मजाय नमः ॰


64 ॐ इपतहासश्रुपतस्तुत्याय नमः 86 ॐ उग्राय नमः ॰ 108 ॐ ऋजुरूपाय नमः ॰

65 ॐ इन्द्भोगफलप्रदाय नमः 87 ॐ उदग्राय नमः ॰ 109 ॐ ऋजुकराय नमः ॰

66 ॐ इष्टापूतवफलप्राप्तये नमः ॰ 88 ॐ उग्रलोचनाय नमः ॰ 110 ॐ ऋजुमागवप्रदशवनाय नमः ॰

67 ॐ इष्टेष्टवरदायकाय नमः ॰ 89 ॐ उन्मत्ताय नमः ॰ 111 ॐ ऋतम्भराय नमः ॰

68 ॐ इहामुत्रेष्टफलदाय नमः ॰ 90 ॐ उग्रशमनाय नमः ॰ ९० 112 ॐ ऋजुप्रीताय नमः ॰॰

69 ॐ इष्टदाय नमः ॰ 91 ॐ उद्वे गघ्नोरगेश्वराय नमः ॰ 113 ॐ ऋषभाय नमः ॰॰

70 ॐ इन्द्वण्डन्दताय नमः ॰ ७० 92 ॐ उरप्रभावाय नमः ॰ 114 ॐ ऋण्डिदाय नमः ॰॰

71 ॐ ईडनीयाय नमः ॰ 93 ॐ उदीणाव य नमः ॰ 115 ॐ ऋताय नमः ॰॰

72 ॐ ईशपुत्राय नमः ॰ 94 ॐ उमापुत्राय नमः ॰ 116 ॐ लुपलतोिारकाय नमः ॰॰

73 ॐ ईण्डिताथवप्रदायकाय नमः 95 ॐ उदारपधये नमः ॰ 117 ॐ लूतभवपाशप्रभञ्जनाय नमः ॰

74 ॐ ईपतभीपतहराय नमः ॰ 96 ॐ ऊर्ध्वरेतः सुताय नमः ॰ 118 ॐ एणाङ्कधरसत्पुत्राय नमः ॰

75 ॐ ईड्याय नमः ॰ 97 ॐ ऊर्ध्वगपतदाय नमः ॰ 119 ॐ एकस्मै नमः ॰॰

76 ॐ ईषणात्र्यवपजवताय नमः ॰ 98 ॐ ऊजवपालकाय नमः ॰ 120 ॐ एनोपवनाशनाय नमः ॰॰

77 ॐ उदारकीतवये नमः ॰ 99 ॐ ऊपजवताय नमः ॰ 121 ॐ ऐश्वयवदाय नमः ॰॰

78 ॐ उद्योपगने नमः ॰ 100 ॐ ऊर्ध्वगाय नमः ॰ 122 ॐ ऐन्द्भोपगने नमः ॰॰

79 ॐ उिृष्टोरपराहृमाय नमः 101 ॐ ऊर्ध्ाव य नमः ॰ 123 ॐ ऐपतह्याय नमः ॰॰

80 ॐ उिृष्टशक्तये नमः ॰ ८० 102 ॐ ऊर्ध्वलोकैकनायकाय नमः 124 ॐ ऐन्द्वण्डन्दताय नमः ॰॰

81 ॐ उत्साहाय नमः ॰ 103 ॐ ऊजववते नमः ॰ 125 ॐ ओजण्डस्वने नमः ॰॰

82 ॐ उदाराय नमः ॰ 104 ॐ ऊपजवतोदाराय नमः ॰ 126 ॐ ओषपधस्थानाय नमः ॰॰

83 ॐ उत्सवपप्रयाय नमः ॰ 105 ॐ ऊपजवतोपजवतशासनाय नमः 127 ॐ ओजोदाय नमः ॰॰

84 ॐ उज्जृम्भाय नमः ॰ 106 ॐ ऋपषदे वगणस्तुत्याय नमः ॰ 128 ॐ ओदनप्रदाय नमः ॰॰

85 ॐ उद्भवाय नमः ॰ 107 ॐ ऋणत्र्यपवमोचनाय नमः ॰ 129 ॐ औदायवशीलाय नमः ॰॰


130 ॐ औमेयाय नमः ॰॰ १३० 152 ॐ कामरूपाय नमः ॰॰ 174 ॐ हृूराय नमः ॰॰

131 ॐ औग्राय नमः ॰॰ 153 ॐ कुमाराय नमः ॰॰ 175 ॐ हृूरघ्नाय नमः ॰॰

132 ॐ औन्नत्यदायकाय नमः ॰॰ 154 ॐ हृौञ्चदारणाय नमः ॰॰ 176 ॐ कपलतापहृते नमः ॰॰

133 ॐ औदायाव य नमः ॰॰ 155 ॐ कामदाय नमः ॰॰ 177 ॐ कामरूपाय नमः ॰॰

134 ॐ औषधकराय नमः ॰॰ 156 ॐ कारणाय नमः ॰॰ 178 ॐ कल्पतरवे नमः ॰॰

135 ॐ औषधाय नमः ॰॰ 157 ॐ काम्याय नमः ॰॰ 179 ॐ कान्ताय नमः ॰

136 ॐ औषधाकराय नमः ॰॰ 158 ॐ कमनीयाय नमः ॰॰ 180 ॐ कापमतदायकाय नमः

137 ॐ अंशुमापलने नमः ॰॰ 159 ॐ कृपाकराय नमः ॰॰ 181 ॐ कल्याणकृते नमः ॰

138 ॐ अंशुमालीड्याय नमः ॰॰ 160 ॐ काञ्चनाभाय नमः ॰॰ 182 ॐ क्लेशनाशाय नमः ॰

139 ॐ अण्डम्बकातनयाय नमः ॰॰ 161 ॐ काण्डन्त युक्ताय नमः ॰॰ 183 ॐ कृपालवे नमः ॰

140 ॐ अन्नदाय नमः ॰॰ 162 ॐ कापमने नमः ॰॰ 184 ॐ करनाकराय नमः ॰

141 ॐ अन्धकाररसुताय नमः ॰॰ 163 ॐ कामप्रदाय नमः ॰॰ 185 ॐ कलुषघ्नाय नमः ॰

142 ॐ अन्धत्वहाररणे नमः ॰॰ 164 ॐ कवये नमः ॰॰ 186 ॐ पहृयाशक्तये नमः ॰

143 ॐ अम्बुजलोचनाय नमः ॰॰ 165 ॐ कीपतवकृते नमः ॰॰ 187 ॐ कठोराय नमः ॰

144 ॐ अस्तमायाय नमः ॰॰ 166 ॐ कुक्कुटधराय नमः ॰॰ 188 ॐ कवपचने नमः ॰

145 ॐ अमराधीशाय नमः ॰॰ 167 ॐ कूटस्थाय नमः ॰॰ 189 ॐ कृपतने नमः ॰

146 ॐ अस्पष्टाय नमः ॰॰ 168 ॐ कुवलेक्षणाय नमः ॰॰ 190 ॐ कोमलाङ्गाय नमः

147 ॐ अस्तोकपुण्यदाय नमः ॰॰ 169 ॐ कुङ्कुमाङ्गाय नमः ॰॰ 191 ॐ कुशप्रीताय नमः ॰

148 ॐ अस्तापमत्राय नमः ॰॰ 170 ॐ क्लमहराय नमः ॰॰ १७० 192 ॐ कुण्डत्सतघ्नाय नमः ॰

149 ॐ अस्तरूपाय नमः ॰॰ 171 ॐ कुशलाय नमः ॰ 193 ॐ कलाधराय नमः ॰

150 ॐ अस्खलत्सुगपतदायकाय नमः 172 ॐ कुक्कुटर्ध्जाय नमः ॰ 194 ॐ ख्याताय नमः ॰

151 ॐ कापतवकेयाय नमः ॰॰ 173 ॐ कुशानुसम्भवाय नमः ॰ 195 ॐ खेटधराय नमः ॰॰


196 ॐ खड् पगने नमः ॰॰ 218 ॐ गीवाव णसंसेव्ाय नमः ॰॰ 240 ॐ गुण्याय नमः २४०

197 ॐ खट्वापङ्गने नमः ॰॰ 219 ॐ गुणातीताय नमः ॰॰ 241 ॐ गोस्तुताय नमः ॰॰

198 ॐ खलपनग्रहाय नमः ॰॰ 220 ॐ गुहाश्रयाय नमः ॰॰ 242 ॐ गगनेचराय नमः ॰॰

199 ॐ ख्यापतप्रदाय नमः ॰॰ 221 ॐ गपतप्रदाय नमः ॰॰ 243 ॐ गणनीयचररत्राय नमः ॰॰

200 ॐ खेचरे शाय नमः ॰ 222 ॐ गुणपनधये नमः ॰॰ 244 ॐ गतक्लेशाय नमः ॰॰

201 ॐ ख्यातेहाय नमः ॰॰ 223 ॐ गम्भीराय नमः ॰॰ 245 ॐ गुणाणववाय नमः ॰॰

202 ॐ खेचरस्तुताय नमः ॰॰ 224 ॐ पगररजात्मजाय नमः ॰॰ 246 ॐ घूपणवताक्षाय नमः ॰॰

203 ॐ खरतापहराय नमः ॰॰ 225 ॐ गूढरूपाय नमः ॰॰ 247 ॐ घृपण पनधये नमः ॰॰

204 ॐ खस्थाय नमः ॰॰ 226 ॐ गदहराय नमः ॰॰ 248 ॐ घनगम्भीरघोषणाय नमः ॰

205 ॐ खेचराय नमः ॰॰ 227 ॐ गुणाधीशाय नमः ॰॰ 249 ॐ घन्टानादपप्रयाय नमः ॰॰

206 ॐ खेचराश्रयाय नमः ॰॰ 228 ॐ गुणाग्रण्ये नमः ॰॰ 250 ॐ घोषाय नमः

207 ॐ खण्डे न्दु मौपल तनयाय नमः ॰॰ 229 ॐ गोधराय नमः ॰॰ 251 ॐ घोराघौघपवनाशनाय नमः

208 ॐ खेलाय नमः ॰॰ 230 ॐ गहनाय नमः २३० 252 ॐ घनानन्दाय नमः ॰॰

209 ॐ खेचरपालकाय नमः ॰॰ 231 ॐ गुप्ताय नमः ॰॰ 253 ॐ घमवहन्त्े नमः ॰॰

210 ॐ खस्थलाय नमः २१० 232 ॐ गववघ्नाय नमः ॰॰ 254 ॐ घृणावते नमः ॰॰

211 ॐ खण्डण्डताकाव य नमः ॰॰ 233 ॐ गुणवधवनाय नमः ॰॰ 255 ॐ घृपष्टपातकाय नमः ॰॰

212 ॐ खेचरीजनपूपजताय नमः ॰॰ 234 ॐ गुह्याय नमः ॰॰ 256 ॐ घृपणने नमः ॰॰

213 ॐ गाङ्गेयाय नमः ॰॰ 235 ॐ गुणज्ञाय नमः ॰॰ 257 ॐ घृणाकराय नमः ॰॰

214 ॐ पगररजापुत्राय नमः ॰॰ 236 ॐ गीपतज्ञाय नमः ॰॰ 258 ॐ घोराय नमः ॰॰

215 ॐ गणनाथानुजाय नमः ॰॰ 237 ॐ गतातङ्काय नमः ॰॰ 259 ॐ घोरदै त्यप्रहारकाय नमः ॰॰

216 ॐ गुहाय नमः ॰॰ 238 ॐ गुणाश्रयाय नमः ॰॰ 260 ॐ घपटतैश्वयवसन्दोहाय नमः

217 ॐ गोप्त्रे नमः ॰॰ 239 ॐ गद्यपद्य पप्रयाय नमः ॰॰ 261 ॐ घनाथाव य नमः ॰॰
262 ॐ घनसङ्हृमाय नमः ॰॰ 284 ॐ छे दीकृततमः क्लेशाय नमः 306 ॐ जरामरणवपजवताय नमः ॰॰

263 ॐ पचत्रकृते नमः ॰॰ 285 ॐ छत्रीकृतमहायशसे नमः ॰॰ 307 ॐ ज्योपतमवयाय नमः ॰॰

264 ॐ पचत्रवणाव य नमः ॰॰ 286 ॐ छापदताशेषसन्तापाय नमः 308 ॐ जगन्नाथाय नमः ॰॰

265 ॐ चञ्चलाय नमः ॰॰ 287 ॐ छररतामृतसागराय नमः ॰॰ 309 ॐ जगज्जीवाय नमः ॰॰

266 ॐ चपलद् युतये नमः ॰॰ 288 ॐ छन्नत्रैगुण्यरूपाय नमः ॰॰ 310 ॐ जनाश्रयाय नमः ३१०

267 ॐ पचन्मयाय नमः ॰॰ 289 ॐ छातेहाय नमः ॰॰ 311 ॐ जगत्से व्याय नमः ॰॰

268 ॐ पचत्स्वरूपाय नमः ॰॰ 290 ॐ पछन्नसंशयाय नमः २९० 312 ॐ जगत्किे नमः ॰॰

269 ॐ पचरानन्दाय नमः ॰॰ 291 ॐ छन्दोमयाय नमः ॰॰ 313 ॐ जगत्सामक्षणे नमः ॰॰

270 ॐ मचर्नाय नमः २७० 292 ॐ छन्दगापमने नमः ॰॰ 314 ॐ जगण्डत्प्रयाय नमः ॰॰

271 ॐ मचिकेलये नमः ॰॰ 293 ॐ पछन्नपाशाय नमः ॰॰ 315 ॐ जम्भाररवन्द्याय नमः ॰॰

272 ॐ मचितराय नमः ॰॰ 294 ॐ छपवश्छदाय नमः ॰॰ 316 ॐ जयदाय नमः ॰॰

273 ॐ पचन्तनीयाय नमः ॰॰ 295 ॐ जगण्डिताय नमः ॰॰ 317 ॐ जगज्जनमनोहराय नमः ॰॰

274 ॐ चमि्तये नमः ॰॰ 296 ॐ जगत्पूज्याय नमः ॰॰ 318 ॐ जगदानन्दजनकाय नमः ॰॰

275 ॐ चोरघ्नाय नमः ॰॰ 297 ॐ जगज्ज्येष्ठाय नमः ॰॰ 319 ॐ जनजाड्यापहारकाय नमः ॰

276 ॐ चतुराय नमः ॰॰ 298 ॐ जगन्मयाय नमः ॰॰ 320 ॐ जपाकुसुमसङ्काशाय नमः ॰

277 ॐ चारवे नमः ॰॰ 299 ॐ जनकाय नमः ॰॰ 321 ॐ जनलोचनशोभनाय नमः ॰

278 ॐ चामीकरपवभूषणाय नमः ॰॰ 300 ॐ जाह्नवीसूनवे नमः ३०० 322 ॐ जनेश्वराय नमः ॰॰

279 ॐ चन्द्ाकवकोपटसदृशाय नमः 301 ॐ पजतापमत्राय नमः ॰॰ 323 ॐ पजतहृोधाय नमः ॰॰

280 ॐ चन्द्मौपलतनूभवाय नमः ॰॰ 302 ॐ जगद् गुरवे नमः ॰॰ 324 ॐ जनजन्मपनबहव णाय नमः ॰॰

281 ॐ छापदताङ्गाय नमः ॰॰ 303 ॐ जपयने नमः ॰॰ 325 ॐ जयदाय नमः ॰॰

282 ॐ छद्महन्त्े नमः ॰॰ 304 ॐ पजतेण्डन्द्याय नमः ॰॰ 326 ॐ जन्तुतापघ्नाय नमः ॰॰

283 ॐ छे पदताण्डखलपातकाय नमः ॰ 305 ॐ जैत्राय नमः ॰॰ 327 ॐ पजतदै त्यमहाव्रजाय नमः ॰॰
328 ॐ पजतमायाय नमः ॰॰ 350 ॐ ढक्कानादप्रीपतकराय नमः 372 ॐ स्तोत्रे नमः ॰॰

329 ॐ पजतहृोधाय नमः ॰॰ 351 ॐ ढापलतासुरसङ्कुलाय नमः 373 ॐ स्तव्ाय नमः ॰॰

330 ॐ पजतसङ्गाय नमः 352 ॐ ढौमकतामरसन्दोहाय नमः 374 ॐ स्तवप्रीताय नमः ॰॰

331 ॐ जनपप्रयाय नमः ॰॰ 353 ॐ ढु नण्डमवघ्नेश्वरानुजाय नमः ॰ 375 ॐ स्तुतये नमः ॰॰

332 ॐ झञ्जापनलमहावेगाय नमः ॰॰ 354 ॐ तत्त्वज्ञाय नमः ॰॰ 376 ॐ स्तोत्राय नमः ॰॰

333 ॐ झररताशेषपातकाय नमः ॰॰ 355 ॐ तत्त्वगाय नमः ॰॰ 377 ॐ स्तुपतपप्रयाय नमः ॰॰

334 ॐ झझवरीकृतदै त्यौघाय नमः ॰॰ 356 ॐ तीव्राय नमः ॰॰ 378 ॐ ण्डस्थताय नमः ॰॰

335 ॐ झल्ररीवाद्यसण्डियाय नमः 357 ॐ तपोरूपाय नमः ॰॰ 379 ॐ स्थापयने नमः ॰॰

336 ॐ ज्ञानमूतवये नमः ॰॰ 358 ॐ तपोमयाय नमः ॰॰ 380 ॐ स्थापकाय नमः ३८०

337 ॐ ज्ञानगम्याय नमः ॰॰ 359 ॐ त्रयीमयाय नमः ॰॰ 381 ॐ स्थूलसूक्ष्मप्रदशवकाय नमः

338 ॐ ज्ञापनने नमः ॰॰ 360 ॐ पत्रकालज्ञाय नमः 382 ॐ स्थपवष्ठाय नमः ॰॰

339 ॐ ज्ञानमहापनधये नमः ॰॰ 361 ॐ पत्रमूतवये नमः ॰॰ 383 ॐ स्थपवराय नमः ॰॰

340 ॐ टङ्कारनृत्तपवभवाय नमः 362 ॐ पत्रगुणात्मकाय नमः ॰॰ 384 ॐ स्थूलाय नमः ॰॰

341 ॐ टङ्कवज्रर्ध्जापङ्कताय नमः ॰ 363 ॐ पत्रदशेशाय नमः ॰॰ 385 ॐ स्थानदाय नमः ॰॰

342 ॐ टपङ्कताण्डखललोकाय नमः ॰ 364 ॐ तारकारये नमः ॰॰ 386 ॐ स्थैयवदाय नमः ॰॰

343 ॐ टपङ्कतैनस्तमोरवये नमः ॰॰ 365 ॐ तापघ्नाय नमः ॰॰ 387 ॐ ण्डस्थराय नमः ॰॰

344 ॐ डम्बरप्रभवाय नमः ॰॰ 366 ॐ तापसपप्रयाय नमः ॰॰ 388 ॐ दान्ताय नमः ॰॰

345 ॐ डम्भाय नमः ॰॰ 367 ॐ तुपष्टदाय नमः ॰॰ 389 ॐ दयापराय नमः ॰॰

346 ॐ डम्बाय नमः ॰॰ 368 ॐ तुपष्टकृते नमः ॰॰ 390 ॐ दात्रे नमः ३९०

347 ॐ डमरकपप्रयाय नमः ॰॰ 369 ॐ तीक्ष्णाय नमः ॰॰ 391 ॐ दु ररतघ्नाय नमः ॰॰

348 ॐ डमरोिटसंनादाय नमः ॰॰ 370 ॐ तपोरूपाय नमः ॰॰ 392 ॐ दु रासदाय नमः ॰॰

349 ॐ पडम्बरूपस्वरूपकाय नमः ॰ 371 ॐ पत्रकालपवदे नमः 393 ॐ दशवनीयाय नमः ॰॰


394 ॐ दयासाराय नमः ॰॰ 416 ॐ पदवस्पतये नमः ॰॰ 438 ॐ दै वज्ञाय नमः ॰॰

395 ॐ दे वदे वाय नमः ॰॰ 417 ॐ दण्डाय नमः ॰॰ 439 ॐ दै वपचन्तकाय नमः ॰॰

396 ॐ दयापनधये नमः ॰॰ 418 ॐ दमपयत्रे नमः ॰॰ 440


ॐ धुरन्धराय नमः ४४०

397 ॐ दु राधषाव य नमः ॰॰ 419 ॐ दपाव य नमः ॰॰ 441


ॐ धमषपराय नमः ॰॰

398 ॐ दु पववगाह्याय नमः ॰॰ 420 ॐ दे वपसंहाय नमः 442


ॐ धनदाय नमः ॰॰

399 ॐ दक्षाय नमः ॰॰ 421 ॐ दृढव्रताय नमः ॰॰ 443 ॐ धृतवधवनाय नमः ॰॰

400 ॐ दपवणशोपभताय नमः 422 ॐ दु लवभाय नमः ॰॰ 444 ॐ धमेशाय नमः ॰॰

401 ॐ दु धवराय नमः ॰॰ 423 ॐ दु गवमाय नमः ॰॰ 445 ॐ धमवशास्त्रज्ञाय नमः ॰॰

402 ॐ दानशीलाय नमः ॰॰ 424 ॐ दीप्ताय नमः ॰॰ 446 ॐ धण्डन्रने नमः ॰॰

403 ॐ द्वादशाक्षाय नमः ॰॰ 425 ॐ दु ष्प्रेक्ष्याय नमः ॰॰ 447 ॐ धमवपरायणाय नमः ॰॰

404 ॐ पद्वषड् भुजाय नमः ॰॰ 426 ॐ पदव्मण्डनाय नमः ॰॰ 448 ॐ धनाध्क्षाय नमः ॰॰

405 ॐ पद्वषट् कणाव य नमः ॰॰ 427 ॐ दु रोदरघ्नाय नमः ॰॰ 449 ॐ धनपतये नमः ॰॰

406 ॐ पद्वषड् बाहवे नमः ॰॰ 428 ॐ दु ः खघ्नाय नमः ॰॰ 450 ॐ धृपतमते नमः

407 ॐ दीनसन्तापनाशनाय नमः ॰॰ 429 ॐ दु राररघ्नाय नमः ॰॰ 451 ॐ धूतपकण्डिषाय नमः ॰॰

408 ॐ दन्दशूकेश्वराय नमः ॰॰ 430 ॐ पदशाम्पतये नमः ४३० 452 ॐ धमवहेतवे नमः ॰॰

409 ॐ दे वाय नमः ॰॰ 431 ॐ दु जवयाय नमः ॰॰ 453 ॐ धमवशूराय नमः ॰॰

410 ॐ पदव्ाय नमः ४१० 432 ॐ दे वसेनेशाय नमः ॰॰ 454 ॐ धमवकृते नमः ॰॰

411 ॐ पदव्ाकृतये नमः ॰॰ 433 ॐ दु ज्ञेयाय नमः ॰॰ 455 ॐ धमवपवदे नमः ॰॰

412 ॐ दमाय नमः ॰॰ 434 ॐ दु रपतहृमाय नमः ॰॰ 456 ॐ ध्रुवाय नमः ॰॰

413 ॐ दीघववृत्ताय नमः ॰॰ 435 ॐ दम्भाय नमः ॰॰ 457 ॐ धात्रे नमः ॰॰

414 ॐ दीघवबाहवे नमः ॰॰ 436 ॐ दृप्ताय नमः ॰॰ 458 ॐ धीमते नमः ॰॰

415 ॐ दीघवदृष्टये नमः ॰॰ 437 ॐ दे वषवये नमः ॰॰ 459 ॐ धमवचाररणे नमः ॰॰


460 ॐ धन्याय नमः ४६० 482
ॐ मनमषलात्मकाय नमः ॰॰ 504 ॐ प्रत्यक्षाय नमः ॰॰

461 ॐ धुयाव य नमः ॰॰ 483


ॐ मनत्यानन्दाय नमः ॰॰ 505 ॐ परे शाय नमः ॰॰

462 ॐ धृतव्रताय नमः ॰॰ 484 ॐ पनजवरेशाय नमः ॰॰ 506 ॐ पूणवपुण्यदाय नमः ॰॰

463 ॐ पनत्योस्तवाय नमः ॰॰ 485 ॐ पनः सङ्गाय नमः ॰॰ 507 ॐ पुण्याकराय नमः ॰॰

464 ॐ पनत्यतृप्ताय नमः ॰॰ 486 ॐ पनगमस्तुताय नमः ॰॰ 508 ॐ पुण्यरूपाय नमः ॰॰

465 ॐ पनलेपाय नमः ॰॰ 487 ॐ पनष्कण्टकाय नमः ॰॰ 509 ॐ पुण्याय नमः ॰॰

466 ॐ पनश्चलात्मकाय नमः ॰॰ 488 ॐ पनरालम्बाय नमः ॰॰ 510 ॐ पुण्यपरायनाय नमः

467 ॐ पनरवद्याय नमः ॰॰ 489 ॐ पनष्प्रत्यूहाय नमः ॰॰ 511 ॐ पुण्योदयाय नमः ॰॰

468 ॐ पनराधाराय नमः ॰॰ 490 ॐ पनरद्भवाय नमः 512 ॐ परञ्ज्ज्योपतषे नमः ॰॰

469 ॐ पनष्कलङ्काय नमः ॰॰ 491 ॐ पनत्याय नमः ॰॰ 513 ॐ पुण्यकृते नमः ॰॰

470 ॐ पनरञ्जनाय नमः ॰॰ 492 ॐ पनयतकल्याणाय नमः ॰॰ 514 ॐ पुण्यवधवनाय नमः ॰॰

471 ॐ पनमवमाय नमः ॰॰ 493 ॐ पनपववकल्पाय नमः ॰॰ 515 ॐ परानन्दाय नमः ॰॰

472 ॐ पनरहङ्काराय नमः ॰॰ 494 ॐ पनराश्रयाय नमः ॰॰ 516 ॐ परतराय नमः ॰॰

473 ॐ पनमोहाय नमः ॰॰ 495 ॐ नेत्रे नमः ॰॰ 517 ॐ पुण्यकीतवये नमः ॰॰

474 ॐ पनरपद्रवाय नमः ॰॰ 496 ॐ पनधये नमः ॰॰ 518 ॐ पुरातनाय नमः ॰॰

475 ॐ पनत्यानन्दाय नमः ॰॰ 497 ॐ नैकरूपाय नमः ॰॰ 519 ॐ प्रसन्नरूपाय नमः ॰॰

476 ॐ पनरातङ्काय नमः ॰॰ 498 ॐ पनराकाराय नमः ॰॰ 520 ॐ प्राणेशाय नमः

477 ॐ पनष्प्रपञ्चाय नमः ॰॰ 499 ॐ नदीसुताय नमः ॰॰ 521 ॐ पन्नगाय नमः ॰॰

478 ॐ पनरामयाय नमः ॰॰ 500 ॐ पुपलन्दकन्यारमणाय नमः ॰ 522 ॐ पापनाशनाय नमः ॰॰

479 ॐ पनरवद्याय नमः ॰॰ 501 ॐ पुरपजते नमः ॰॰ 523 ॐ प्रणतापतवहराय नमः ॰॰

480 ॐ पनरीहाय नमः 502 ॐ परमपप्रयाय नमः ॰॰ 524 ॐ पूणाव य नमः ॰॰

481
ॐ मनदष शाष य नमः ॰॰ 503 ॐ प्रत्यक्षमूतवये नमः ॰॰ 525 ॐ पाववतीनन्दनाय नमः ॰॰
526 ॐ प्रभवे नमः ॰॰ 548 ॐ प्रमत्तासुरपशक्षकाय नमः ॰ 570 ॐ प्रकृष्टाथाव य नमः ५७०

527 ॐ पूतात्मने नमः ॰॰ 549 ॐ पावनाय नमः ॰॰ 571 ॐ पृथुवे नमः ॰॰

528 ॐ पुरषाय नमः ॰॰ 550 ॐ पावकाय नमः 572 ॐ पृथुपराहृमाय नमः ॰॰

529 ॐ प्राणाय नमः ॰॰ 551 ॐ पूज्याय नमः ॰॰ 573 ॐ फणीश्वराय नमः ॰॰

530 ॐ प्रभवाय नमः ५३० 552 ॐ पूणाव नन्दाय नमः ॰॰ 574 ॐ फपणवराय नमः ॰॰

531 ॐ पुरषोत्तमाय नमः ॰॰ 553 ॐ परात्पराय नमः ॰॰ 575 ॐ फणामपणपवभुषणाय नमः ॰॰

532 ॐ प्रसन्नाय नमः ॰॰ 554 ॐ पुष्कलाय नमः ॰॰ 576 ॐ फलदाय नमः ॰॰

533 ॐ परमस्पष्टाय नमः ॰॰ 555 ॐ प्रवराय नमः ॰॰ 577 ॐ फलहस्ताय नमः ॰॰

534 ॐ पराय नमः ॰॰ 556 ॐ पूवाव य नमः ॰॰ 578 ॐ फुल्राम्बुजपवलोचनाय नमः ॰॰

535 ॐ पररवृढाय नमः ॰॰ 557 ॐ पपतृभक्ताय नमः ॰॰ 579 ॐ फडु च्चापटतपापौघाय नमः ॰॰

536 ॐ पराय नमः ॰॰ 558 ॐ पुरोगमाय नमः ॰॰ 580 ॐ फपणलोकपवभूषणय नमः ॰॰

537 ॐ परमात्मने नमः ॰॰ 559 ॐ प्राणदाय नमः ॰॰ 581 ॐ बाहुलेयाय नमः ॰॰

538 ॐ प्रब्रह्मणे नमः ॰॰ 560 ॐ प्रापणजनकाय नमः 582 ॐ बृहद्रूपाय नमः ॰॰

539 ॐ पराथाव य नमः ॰॰ 561 ॐ प्रपदष्टाय नमः ॰॰ 583 ॐ बपलष्ठाय नमः ॰॰

540 ॐ पप्रयदशवनाय नमः 562 ॐ पावकोद्भवाय नमः ॰॰ 584 ॐ बलवते नमः ॰॰

541 ॐ पपवत्राय नमः ॰॰ 563 ॐ परब्रह्मस्वरूपाय नमः ॰॰ 585 ॐ बपलने नमः ॰॰

542 ॐ पुपष्टदाय नमः ॰॰ 564 ॐ परमैश्वयवकारणाय नमः ॰॰ 586 ॐ ब्रह्मेशपवष्णुरूपाय नमः ॰॰

543 ॐ पूतवये नमः ॰॰ 565 ॐ परपधवदाय नमः ॰॰ 587 ॐ बुिाय नमः ॰॰

544 ॐ पपङ्गलाय नमः ॰॰ 566 ॐ पुपष्टकराय नमः ॰॰ 588 ॐ बुण्डिमतां वराय नमः ॰॰

545 ॐ पुपष्टवधवनाय नमः ॰॰ 567 ॐ प्रकाशात्मने नमः ॰॰ 589 ॐ बालरूपाय नमः ॰॰ var बलरूपाय

546 ॐ पापहत्रे नमः ॰॰ 568 ॐ प्रतापवते नमः ॰॰ 590 ॐ ब्रह्मगभाव य नमः ५९०

547 ॐ पाशधराय नमः ॰॰ 569 ॐ प्रज्ञापराय नमः ॰॰ 591 ॐ ब्रह्मचाररणे नमः ॰॰


592 ॐ बुधपप्रयाय नमः ॰॰ 614 ॐ भोगीश्वराय नमः ॰॰ 636 ॐ भावकाय नमः ॰॰

593 ॐ बहुश्रुताय नमः ॰॰ 615 ॐ भाव्ाय नमः ॰॰ 637 ॐ भीकराय नमः ॰॰

594 ॐ बहुमताय नमः ॰॰ 616 ॐ भवनाशाय नमः ॰॰ 638 ॐ भीष्माय नमः ॰॰

595 ॐ ब्रह्मण्याय नमः ॰॰ 617 ॐ भवपप्रयाय नमः ॰॰ 639 ॐ भावकेष्टाय नमः ॰॰

596 ॐ ब्राह्मणपप्रयाय नमः ॰॰ 618 ॐ भण्डक्तगम्याय नमः ॰॰ 640 ॐ भवोद्भवाय नमः ६४०

597 ॐ बलप्रमथनाय नमः ॰॰ 619 ॐ भयहराय नमः ॰॰ 641 ॐ भवतापप्रशमनाय नमः ॰

598 ॐ ब्रह्मणे नमः ॰॰ 620 ॐ भावज्ञाय नमः 642 ॐ भोगवते नमः ॰॰

599 ॐ बहुरूपाय नमः ॰॰ 621 ॐ भक्तसुपप्रयाय नमः ॰॰ 643 ॐ भूतभावनाय नमः ॰॰

600 ॐ बहुप्रदाय नमः ६०० 622 ॐ भुण्डक्तमुण्डक्तप्रदाय नमः ॰ 644 ॐ भोज्य प्रदायाय नमः ॰॰

601 ॐ बृहद्भानुतनूद्भूताय नमः ॰ 623 ॐ भोपगने नमः ॰॰ 645 ॐ भ्राण्डन्तनाशाय नमः ॰॰

602 ॐ बृहत्सेनाय नमः ॰॰ 624 ॐ भगवते नमः ॰॰ 646 ॐ भानुमते नमः ॰॰

603 ॐ पबलेशयाय नमः ॰॰ 625 ॐ भाग्यवधवनाय नमः ॰॰ 647 ॐ भुवनाश्रयाय नमः ॰॰

604 ॐ बहुबाहवे नमः ॰॰ 626 ॐ भ्रापजष्णवे नमः ॰॰ 648 ॐ भूररभोगप्रदाय नमः ॰॰

605 ॐ बलश्रीमते नमः ॰॰ 627 ॐ भावनाय नमः ॰॰ 649 ॐ भद्राय नमः ॰॰

606 ॐ बहुदै त्यपवनाशकाय नमः ॰ 628 ॐ भत्रे नमः ॰॰ 650 ॐ भजनीयाय नमः

607 ॐ पबलद्वारान्तरालस्थाय नमः 629 ॐ भीमाय नमः ॰॰ 651 ॐ पभषग्वराय नमः ॰॰

608 ॐ बृहिण्डक्तधनुधवराय नमः ॰ 630 ॐ भीमपराहृमाय नमः 652 ॐ महासेनाय नमः ॰॰

609 ॐ बालाकवद् युपतमते नमः ॰॰ 631 ॐ भूपतदाय नमः ॰॰ 653 ॐ महोदराय नमः ॰॰

610 ॐ बालाय नमः ६१० 632 ॐ भूपतकृते नमः ॰॰ 654 ॐ महाशक्तये नमः ॰॰

611 ॐ बृहद्वक्षसे नमः ॰॰ 633 ॐ भोक्त्रे नमः ॰॰ 655 ॐ महाद् युतये नमः ॰॰

612 ॐ बृहिनुषे नमः ॰॰ 634 ॐ भूतात्मने नमः ॰॰ 656 ॐ महाबुिये नमः ॰॰

613 ॐ भव्ाय नमः ॰॰ 635 ॐ भुवनेश्वराय नमः ॰॰ 657 ॐ महावीयाव य नमः ॰॰


658 ॐ महोत्साहाय नमः ॰॰ 680 ॐ महामुख्याय नमः ६८० 702 ॐ योगयुक्ताय नमः ॰॰

659 ॐ महाबलाय नमः ॰॰ 681 ॐ महिव ये नमः ॰॰ 703 ॐ योगपवदे नमः ॰॰

660 ॐ महाभोपगने नमः ६६० 682 ॐ मूपतवमते नमः ॰॰ 704 ॐ योगपसण्डिदाय नमः ॰॰

661 ॐ महामापयने नमः ॰॰ 683 ॐ मुनये नमः ॰॰ 705 ॐ यन्त्ाय नमः ॰॰

662 ॐ मेधापवने नमः ॰॰ 684 ॐ महोत्तमाय नमः ॰॰ 706 ॐ यण्डन्त्णे नमः ॰॰

663 ॐ मेखपलने नमः ॰॰ 685 ॐ महोपाय नमः ॰॰ 707 ॐ यन्त्ज्ञाय नमः ॰॰

664 ॐ महते नमः ॰॰ 686 ॐ मोक्षदाय नमः ॰॰ 708 ॐ यन्त्वते नमः ॰॰

665 ॐ मुपनस्तुताय नमः ॰॰ 687 ॐ मङ्गलप्रदाय नमः ॰॰ 709 ॐ यन्त्वाहकाय नमः ॰॰

666 ॐ महामान्याय नमः ॰॰ 688 ॐ मुदाकराय नमः ॰॰ 710 ॐ यातनारपहताय नमः ॰॰

667 ॐ महानन्दाय नमः ॰॰ 689 ॐ मुण्डक्तदात्रे नमः ॰॰ 711 ॐ योपगने नमः ७१०

668 ॐ महायशसे नमः ॰॰ 690 ॐ महाभोगाय नमः ६९० 712 ॐ योगीशाय नमः ॰॰

669 ॐ महोपजवताय नमः ॰॰ 691 ॐ महोरगाय नमः ॰॰ 713 ॐ योपगनां वराय नमः ॰॰

670 ॐ मानपनधये नमः ६७० 692 ॐ यशस्कराय नमः ॰॰ 714 ॐ रमणीयाय नमः ॰॰

671 ॐ मनोरथफलप्रदाय नमः ॰॰ 693 ॐ योगयोनये नमः ॰॰ 715 ॐ रम्यरूपाय नमः ॰॰

672 ॐ महोदयाय नमः ॰॰ 694 ॐ योपगष्ठाय नमः ॰॰ 716 ॐ रसज्ञाय नमः ॰॰

673 ॐ महापुण्याय नमः ॰॰ 695 ॐ यपमनां वराय नमः ॰॰ 717 ॐ रसभावनाय नमः ॰॰

674 ॐ महाबलपराहृमाय नमः ॰॰ 696 ॐ यशण्डस्वने नमः ॰॰ 718 ॐ रञ्जनाय नमः ॰॰

675 ॐ मानदाय नमः ॰॰ 697 ॐ योगपुरषाय नमः ॰॰ 719 ॐ रपञ्जताय नमः ॰॰

676 ॐ मपतदाय नमः ॰॰ 698 ॐ योग्याय नमः ॰॰ 720 ॐ रापगणे नमः ७२०

677 ॐ मापलने नमः ॰॰ 699 ॐ योगपनधये नमः ॰॰ 721 ॐ रपचराय नमः ॰॰

678 ॐ मुक्तामालापवभूषणाय नमः 700 ॐ यपमने नमः ७०० 722 ॐ रद्रसम्भवाय नमः ॰॰

679 ॐ मनोहराय नमः ॰॰ 701 ॐ यपतसेव्ाय नमः ॰॰ 723 ॐ रणपप्रयाय नमः ॰॰


724 ॐ रणोदाराय नमः ॰॰ 746 ॐ लोकैकनाथाय नमः ॰॰ 768 ॐ पवबुधाग्रचराय नमः ॰॰

725 ॐ रागद्वे षपवनाशनाय नमः ॰ 747 ॐ लोकेशाय नमः ॰॰ 769 ॐ वश्याय नमः ॰॰

726 ॐ रिापचवषे नमः ॰॰ 748 ॐ लपलताय नमः ॰॰ 770 ॐ पवकल्पपररवपजवताय नमः ॰

727 ॐ रपचराय नमः ॰॰ 749 ॐ लोकनायकाय नमः ॰॰ 771 ॐ पवपाशाय नमः ॰॰

728 ॐ रम्याय नमः ॰॰ 750 ॐ लोक रक्षाय नमः ७५० 772 ॐ पवगतातङ्काय नमः ॰॰

729 ॐ रूपलावण्यपवग्रहाय नमः ॰ 751 ॐ लोक पशक्षाय नमः ॰॰ 773 ॐ पवपचत्राङ्गाय नमः ॰॰

730 ॐ रिाङ्गदधराय नमः ७३० 752 ॐ लोकलोचनरपञ्जताय नमः ॰॰ 774 ॐ पवरोचनाय नमः ॰॰

731 ॐ रिभूषणाय नमः ॰॰ 753 ॐ लोकबन्धवे नमः ॰॰ 775 ॐ पवद्याधराय नमः ॰॰

732 ॐ रमणीयकाय नमः ॰॰ 754 ॐ लोकधात्रे नमः ॰॰ 776 ॐ पवशुिात्मने नमः ॰॰

733 ॐ रपचकृते नमः ॰॰ 755 ॐ लोकत्रयमहापहताय नमः ॰॰ 777 ॐ वेदाङ्गाय नमः ॰॰

734 ॐ रोचमानाय नमः ॰॰ 756 ॐ लोकचूडामणये नमः ॰॰ 778 ॐ पवबुधपप्रयाय नमः ॰॰

735 ॐ रपञ्जताय नमः ॰॰ 757 ॐ लोकवन्द्याय नमः ॰॰ 779 ॐ वचस्कराय नमः ॰॰

736 ॐ रोगनाशनाय नमः ॰॰ 758 ॐ लावण्यपवग्रहाय नमः ॰॰ 780 ॐ व्ापकाय नमः ७८०

737 ॐ राजीवाक्षाय नमः ॰॰ 759 ॐ लोकाध्क्षाय नमः ॰॰ 781 ॐ पवज्ञापनने नमः ॰॰

738 ॐ राजराजाय नमः ॰॰ 760 ॐ लीलावते नमः 782 ॐ पवनयाण्डन्रताय नमः ॰॰

739 ॐ रक्तमाल्यानुलेपनाय नमः ॰॰ 761 ॐ लोकोत्तरगुणाण्डन्रताय नमः ॰ 783 ॐ पवद्वत्तमाय नमः ॰॰

740 ॐ राजद्वे दागमस्तुत्याय नमः 762 ॐ वररष्ठाय नमः ॰॰ 784 ॐ पवरोपधघ्नाय नमः ॰॰

741 ॐ रजः सत्त्वगुणाण्डन्रताय नमः ॰॰ 763 ॐ वरदाय नमः ॰॰ 785 ॐ वीराय नमः ॰॰

742 ॐ रजनीशकलारम्यायनमः ॰॰ 764 ॐ वैद्याय नमः ॰॰ 786 ॐ पवगतरागवते नमः ॰॰

743 ॐ रिकुण्डलमण्डण्डताय नमः 765 ॐ पवपशष्टाय नमः ॰॰ 787 ॐ वीतभावाय नमः ॰॰

744 ॐ रिसन्मौपलशोभाढ्याय नमः 766 ॐ पवहृमाय नमः ॰॰ 788 ॐ पवनीतात्मने नमः ॰॰

745 ॐ रणन्मञ्जीरभूषणाय नमः ॰॰ 767 ॐ पवभवे नमः ॰॰ 789 ॐ वेदगभाव य नमः ॰॰


790 ॐ वसुप्रदाय नमः ७९० 812 ॐ वटवे नमः ॰॰ 834 ॐ शण्डक्तधराय नमः ॰॰

791 ॐ पवश्वदीप्तये नमः ॰॰ 813 ॐ वीरचूडामणये नमः ॰॰ 835 ॐ शत्रुघ्नाय नमः ॰॰

792 ॐ पवशालाक्षाय नमः ॰॰ 814 ॐ वीराय नमः ॰॰ 836 ॐ पशण्डखवाहनाय नमः ॰॰

793 ॐ पवपजतात्मने नमः ॰॰ 815 ॐ पवद्येशाय नमः ॰॰ 837 ॐ श्रीमते नमः ॰॰

794 ॐ पवभावनाय नमः ॰॰ 816 ॐ पवबुधाश्रयाय नमः ॰॰ 838 ॐ पशष्टाय नमः ॰॰

795 ॐ वे दवेद्याय नमः ॰॰ 817 ॐ पवजपयने नमः ॰॰ 839 ॐ शु चये नमः ॰॰

796 ॐ पवधेयात्मने नमः ॰॰ 818 ॐ पवनपयने नमः ॰॰ 840 ॐ शु िाय नमः ८४०

797 ॐ वीतदोषाय नमः ॰॰ 819 ॐ वेत्रे नमः ॰॰ 841 ॐ शाश्वताय नमः ॰॰

798 ॐ वे दपवदे नमः ॰॰ 820 ॐ वरीयसे नमः 842 ॐ श्रुपतसागराय नमः ॰॰

799 ॐ पवश्वकमवणे नमः ॰॰ 821 ॐ पवरजासे नमः ॰॰ 843 ॐ शरण्याय नमः ॰॰

800 ॐ वीतभयाय नमः ८०० 822 ॐ वसवे नमः ॰॰ 844 ॐ शु भदाय नमः ॰॰

801 ॐ वागीशाय नमः ॰॰ 823 ॐ वीरघ्नाय नमः ॰॰ 845 ॐ शमवणे नमः ॰॰

802 ॐ वासवापचवताय नमः ॰॰ 824 ॐ पवज्वराय नमः ॰॰ 846 ॐ पशष्टेष्टाय नमः ॰॰

803 ॐ वीरर्ध्ंसाय नमः ॰॰ 825 ॐ वेद्याय नमः ॰॰ 847 ॐ शु भलक्षणाय नमः ॰॰

804 ॐ पवश्वमूतवये नमः ॰॰ 826 ॐ वेगवते नमः ॰॰ 848 ॐ शान्ताय नमः ॰॰

805 ॐ पवश्वरूपाय नमः ॰॰ 827 ॐ वीयववते नमः ॰॰ 849 ॐ शू लधराय नमः ॰॰

806 ॐ वरासनाय नमः ॰॰ 828 ॐ वपशने नमः ॰॰ 850 ॐ श्रेष्ठाय नमः ८५०

807 ॐ पवशाखाय नमः ॰॰ 829 ॐ वरशीलाय नमः ॰॰ 851 ॐ शु िात्मने नमः ॰॰

808 ॐ पवमलाय नमः ॰॰ 830 ॐ वरगुणाय नमः ८३० 852 ॐ शङ्कराय नमः ॰॰

809 ॐ वाण्डग्मने नमः ॰॰ 831 ॐ पवशोकाय नमः ॰॰ 853 ॐ पशवाय नमः ॰॰

810 ॐ पवदु षे नमः 832 ॐ वज्रधारकाय नमः ॰॰ 854 ॐ पशपतकिात्मजाय नमः ॰॰

811 ॐ वे दधराय नमः ॰॰ 833 ॐ शरजन्मने नमः ॰॰ 855 ॐ शू राय नमः ॰॰


856 ॐ शाण्डन्तदाय नमः ॰॰ 878 ॐ स्कन्दाय नमः ॰॰ 900 ॐ सुधापतये नमः

857 ॐ शोकनाशनाय नमः ॰॰ 879 ॐ सुरानन्दाय नमः ॰॰ 901 ॐ स्वयम्ज्ज्योपतषे नमः ॰॰

858 ॐ षाण्मातुराय नमः ॰॰ 880 ॐ सतां गतये नमः ८८० 902 ॐ स्वयम्भुवे नमः ॰॰

859 ॐ षण्मुखाय नमः ॰॰ 881 ॐ सुब्रह्मण्याय नमः ॰॰ 903 ॐ सववतोमुखाय नमः ॰॰

860 ॐ षड् गुणैश्वयवसंयुताय नमः ॰॰ 882 ॐ सुराध्क्षाय नमः ॰॰ 904 ॐ समथाव य नमः ॰॰

861 ॐ षट् चहृस्थाय नमः ॰॰ 883 ॐ सववज्ञाय नमः ॰॰ 905 ॐ सिृतये नमः ॰॰

862 ॐ षडूपमवघ्नाय नमः ॰॰ 884 ॐ सववदाय नमः ॰॰ 906 ॐ सूक्ष्माय नमः ॰॰

863 ॐ षडङ्गश्रुपतपारगाय नमः ॰॰ 885 ॐ सुण्डखने नमः ॰॰ 907 ॐ सुघोषाय नमः ॰॰

864 ॐ षड् भावरपहताय नमः ॰॰ 886 ॐ सुलभाय नमः ॰॰ 908 ॐ सुखदाय नमः ॰॰

865 ॐ षट् काय नमः ॰॰ 887 ॐ पसण्डिदाय नमः ॰॰ 909 ॐ सुहृदे नमः ॰॰

866 ॐ षट् शास्त्रस्मृपतपारगाय नमः 888 ॐ सौम्याय नमः ॰॰ 910 ॐ सुप्रसन्नाय नमः

867 ॐ षद्वगवदात्रे नमः ॰॰ 889 ॐ पसिे शाय नमः ॰॰ 911 ॐ सुरश्रेष्ठाय नमः ॰॰

868 ॐ षद्ग्रीवाय नमः ॰॰ 890 ॐ पसण्डि साधनाय नमः ॰ 912 ॐ सुशीलाय नमः ॰॰

869 ॐ षडररघ्ने नमः ॰॰ 891 ॐ पसिाथाव य नमः ॰॰ 913 ॐ सत्यसाधकाय नमः ॰॰

870 ॐ षडाश्रयाय नमः 892 ॐ पसिसङ्कल्पाय नमः ॰॰ 914 ॐ सम्भाव्ाय नमः ॰॰

871 ॐ षट् पकरीटधराय श्रीमते नमः 893 ॐ पसिसाधवे नमः ॰॰, 915 ॐ सुमनसे नमः ॰॰

872 ॐ षडाधाराय नमः ॰॰ 894 ॐ सुरेश्वराय नमः ॰॰ 916 ॐ सेव्ाय नमः ॰॰

873 ॐ षट् हृमाय नमः ॰॰ 895 ॐ सुभुजाय नमः ॰॰ 917 ॐ सकलागमपारगाय नमः ॰॰

874 ॐ षट् कोणमध्पनलयाय नमः 896 ॐ सववदृशे नमः ॰॰ 918 ॐ सुव्क्ताय नमः ॰॰

875 ॐ षण्डत्वपररहारकाय नमः ॰॰ 897 ॐ सापक्षणे नमः ॰॰ 919 ॐ सण्डच्चदानन्दाय नमः ॰॰

876 ॐ सेनान्ये नमः ॰॰ 898 ॐ सुप्रसादाय नमः ॰॰ 920 ॐ सुवीराय नमः ९२०

877 ॐ सुभगाय नमः ॰॰ 899 ॐ सनातनाय नमः ॰॰ 921 ॐ सुजनाश्रयाय नमः ॰॰


922 ॐ सववलक्षणसम्पन्नाय नमः ॰॰ 944 ॐ सुरवराय नमः ॰॰ 966 ॐ हपवषे नमः ॰॰

923 ॐ सत्यधमवपरायणाय नमः ॰॰ 945 ॐ सवाव युधपवशारदाय नमः 967 ॐ पहरण्यवणाव य नमः ॰॰

924 ॐ सववदेव मयाय नमः ॰॰ 946 ॐ हण्डस्तचमाव म्बर सुताय नमः 968 ॐ पहतकृते नमः ॰॰

925 ॐ सत्याय नमः ॰॰ 947 ॐ हण्डस्तवाहनसेपवताय नमः 969 ॐ हषवदाय नमः ॰॰

926 ॐ सदा मृष्टान्नदायकाय नमः 948 ॐ हस्तपचयुधधराय नमः ॰॰ 970 ॐ हे मभूषणाय नमः

927 ॐ सुधापपने नमः ॰॰ 949 ॐ हृताघाय नमः ॰॰ 971 ॐ हरपप्रयाय नमः ॰॰

928 ॐ सुमतये नमः ॰॰ 950 ॐ हपसताननाय नमः ॰॰ 972 ॐ पहतकराय नमः ॰॰

929 ॐ सत्याय नमः ॰॰ 951 ॐ हे मभूषाय नमः ॰॰ 973 ॐ हतपापाय नमः ॰॰

930 ॐ सववपवघ्न पवनाशनाय नम 952 ॐ हररद्वणाव य नमः ॰॰ 974 ॐ हरोद्भवाय नमः ॰॰

931 ॐ सववदुः खप्रशमनाय नमः 953 ॐ हृपष्टदाय नमः ॰॰ 975 ॐ क्षेमदाय नमः ॰॰

932 ॐ सुकुमाराय नमः ॰॰ 954 ॐ हृपष्टवधवनाय नमः ॰॰ 976 ॐ क्षेमकृते नमः ॰॰

933 ॐ सुलोचनाय नमः ॰॰ 955 ॐ हे मापद्रपभदे नमः ॰॰ 977 ॐ क्षेम्याय नमः ॰॰

934 ॐ सुग्रीवाय नमः ॰॰ 956 ॐ हं सरूपाय नमः ॰॰ 978 ॐ क्षेत्रज्ञाय नमः ॰॰

935 ॐ सुधृतये नमः ॰॰ 957 ॐ हुङ्कारहतपकण्डिषाय नमः 979 ॐ क्षामवपजवताय नमः ॰॰

936 ॐ साराय नमः ॰॰ 958 ॐ पहमापद्रजातातनुजाय नमः 980 ॐ क्षेत्रपालाय नमः

937 ॐ सुराराध्ाय नमः ॰॰ 959 ॐ हररकेशाय नमः ॰॰ 981 ॐ क्षमाधाराय नमः ॰॰

938 ॐ सुपवहृमाय नमः ॰॰ 960 ॐ पहरण्मयाय नमः 982 ॐ क्षेमक्षेत्राय नमः ॰॰

939 ॐ सुराररघ्ने नमः ॰॰ 961 ॐ हृद्याय नमः ॰॰ 983 ॐ क्षमाकराय नमः ॰॰

940 ॐ स्वणव वणाव य नमः 962 ॐ हृष्टाय नमः ॰॰ 984 ॐ क्षुद्रघ्नाय नमः ॰॰

941 ॐ सपवराजाय नमः ॰॰ 963 ॐ हररसखाय नमः ॰॰ 985 ॐ क्षाण्डन्तदाय नमः ॰॰

942 ॐ सदाशुचये नमः ॰॰ 964 ॐ हं साय नमः ॰॰ 986 ॐ क्षेमाय नमः ॰॰

943 ॐ सप्तापचवभुववे नमः ॰॰ 965 ॐ हं सगतये नमः ॰॰ 987 ॐ पक्षपतभूषाय नमः ॰॰


988 ॐ क्षमाश्रयाय नमः ॰॰ 995 ॐ क्षराय नमः ॰॰

989 ॐ क्षापलताघाय नमः ॰॰ 996 ॐ क्षन्त्े नमः ॰॰

990 ॐ पक्षपतधराय नमः ९९० 997 ॐ क्षतदोषाय नमः ॰॰

991 ॐ क्षीणसंरक्षणक्षमाय नमः ॰ 998 ॐ क्षमापनधये नमः ॰॰

992 ॐ क्षणभङ्गुर सन्निघन शोपभ कपदव काय नमः ॰॰ 999 ॐ क्षपपताण्डखलसन्तापाय नमः ॰

993 ॐ पक्षपतभृन्नाथ तनयामुख पङ्कज भास्कराय नमः ॰॰ 1000 ॐ क्षपानाथ समाननाय नमः ॰

994 ॐ क्षतापहताय नमः ॰॰ 1001 ॐ सुब्रह्मण्याय नमः ॰॰

ॐ वल्ली दे वसेनासमेत श्री सुब्रह्मण्स्वाममने नमः ॰


Meaning of all names is available in a different document.

इपत श्रीसुब्रह्मण् सहस्रनामावपल अचव नम्–सं पूणवम्


Part 3 Uththara (concluding) pooja
धूपम् DhUpam (Incense sticks or sambrani in charcoal pieces)

यत्पुरुिः॑ििंिः॒ व्यिः॑दधुः ॰ किः॒मतिः॒ धा व्यिः॑कल्पयन् ॰ मुखिंिः॒ मकमिः॑स्यिः॒ कौ बािः॒रॆ ॰ कावूरू


िः॒ पादािः॑ वुच्येते॰
आपः सृज्ु मस्नग्धामन मचक्लीत वस मे गृहे ॰ मन च दे वीिं मातरिं मश्रयिं वासय मे कुले ॱ

ॐ धूरिः॑मसिः॒ धूवषिः॒ धूवष्िं


िः॑ िः॒ धूवषिः॒तिं यो᳚ऽस्मान् धूवषमतिः॒
िः॑ तिं धू ᳚वषिः॒यिं विः॒यिं धूवाष मिः॒िः॑ स्त्ऱिं

देिः॒ वानािः॑ ममसिः॒॰ समस्निः॑ तमिंिः॒ पमप्रिः॑तमिंिः॒ जु ष्टिः॑तमिंिः॒ वमह्निः॑ तमिं देिः॒ वरॆतिः॑ मिः॒मरॄिः॑ तममस हमविः॒धाष निंिः॒

दृ गंꣳहिः॑ स्विः॒ माह्वा᳚ममषिः॒िस्यिः॑ िािः॒ चक्षुिः॑िािः॒ प्रेक्षेिः॒ माभेमाष सिंमविः॑क्ािः॒ मा िािः॑ महꣳमसिम् ॱ

दशाङ्गिं गुग्गुलूपेतिं सुगन्धिं च मनोहरिं ॰ चान्दनागरुकस्तूरी चि गुग्गुलुसंयुतं ॰ धूपं गृहाण वरद

धूत पाप नमोस्तुते ॰ ॐ श्री बाल गुरुनाथ स्वाममने नमः ॰ धूपमािापयामम ॰ धूपानन्त्ं

आचममनयम् समपमयामम ॰ पुष्पैमह पूजयामम ॱ


--------------------- ----------------------------------------------------

पञ्च हारमत दीपं Pancha hArathy dEpam(we can show deepam with 5 wicks)

ॐ॰ पञ्चिः॑ रॆतो हिः॒वै नामैिः॒िः ॰ तिं वा एिः॒तिं पञ्चिः॑ रॆतिः॒ ꣳ स्म्िः॑' ॰ पञ्चिः॑होिः॒तेत्याचिः॑क्षते परोिः॒क्षेण
िः॑ ॰ पिः॒रोक्षिः॑मप्रया इविः॒

मह देिः॒ वाः ॱ ॐ श्री बाल गुरनाथ स्वापमने नमः पञ्च हारपत दीपं दशवयापम दीपानन्त्ं आचमपनयम्

समपवयापम पुष्पैपह पूजयापम ॱ


--------------------- ----------------------------------------------------

गायत्री दीपं GAyathri dEpam (we can show kumba harathy or Eka harathy or plate harathy)

गािः॒यिः॒िो वै पणषिः॒ ः ॰ गायिाः िः॒ पशवः ॰ तस्मािः॒त् िीमणिः॑ िीमणिः॑ ॰ पणषिः॒ स्य पलािः॒शामनिः॑ ॰ मििः॒पदािः॑ गायिः॒िी ॱ ॐ श्री

बाल गुरनाथ स्वापमने नमः गायत्री दीपं दशवयापम दीपानन्त्ं आचमपनयम् समपवयापम पुष्पैपह पूजयापम


--------------------- ----------------------------------------------------

एक हारमत दीपं Eka hArathy dEpam (simple deepam with 1 wick)

ब्रािः॒ह्मिः॒णो᳚ऽस्यिः॒ मुखिः॑मासीत् ॰ बािः॒रॆ रािः॑ जिः॒न्यिः॑ ः कृिः॒तः ॰ ऊिः॒रू तदिः॑ स्यिः॒ यद्ऱै यिः॑ः ॰ पिः॒द्भ्याꣳ शू द्रो
िः॒ अिः॑जायत॰
आद्रां यः कररणीिं यमष्टिं सुवणां हे ममामलनीम् ॰सूयां महरण्मयीिं लक्ष्मीिं जातवेदो म आवहॱ

उद्दी᳚प्यस्व जातवेदोऽपिः॒घ्नमन्नरृिः॑ मतिंिः॒ ममिः॑ ॰ पिः॒शूꣳश्िः॒ मह्यिः॒माविः॑हिः॒ जीविः॑निं चिः॒ मदशोिः॑ मदश ॰ मािः॑ नो

महꣳसीज्ातवेदोिः॒ गामश्विंिः॒ पुरुिः॑ििंिः॒ जगिः॑त् ॰ अमबिः॑भ्रिः॒दििः॒ आगिः॑मह मश्रिः॒या मािः॒ पररिः॑ पातय ॱ

साज्यं पत्रवपतव संयुक्तं वपह्नना योपजतुं मया | गृहाण मङ्गलं दीपं त्रैलोक्य पतपमरापहम् ||

भक्त्या दीपं प्रयश्चापम दे वाय परमात्मने |त्रापह मां नरकात् घोरात् दीपं ज्योपतर् नमोस्तुते ||

दीपं गृहाण दे वेशवपतवत्रय समण्डन्रतम् अन्धकारे नमस्तुब्यं अज्ञानं पवपनवतवय ॰ॐ श्री बाल गुरनाथ

स्वापमने नमः एक हारपत दीपं दशवयापम दीपानन्त्ं आचमपनयम् समपवयापम पुष्पैपह पूजयापम ॱ
--------------------- ----------------------------------------------------

नक्षत्र हारमत दीपं (अलङ्कार दीपं ) Nakshatra hArathy dEpam (this is 3 or 5 tier or 7 tier alankara deepam)

ॐ सिः॒हस्रिः॑शीिाष िः॒ पुरुिः॑िः ॰ सिः॒हिः॒स्रािः॒क्षः सिः॒हस्रिः॑पात् ॰स भूममिं िः॑ मविः॒श्वतोिः॑ वृिा


िः॒ ॰ अत्यिः॑मतष्ठद्दशाङ्गुलम्
िः॒
ॐ ॱ महरण्वणां हररणीिं सुवणष रजतस्रजाम् ॰चन्द्रािं महरण्मयीिं लक्ष्मीिं जातवेदो म आवह ॱ

भूररत्यिः॒िौ प्रमतिः॑ मतष्ठमत ॰ भुविः॒ इमतिः॑ वािः॒यौ ॰ सुविः॒ररत्यािः॑ मदिः॒ त्ये ॰ महिः॒ इमतिः॒ ब्रह्मिः॑ मण ॰ आिः॒ प्नोमतिः॒ स्वारािः॑ ज्यम् ॰

आिः॒ प्नोमतिः॒ मनसिः॒स्पमतिः॑ 'म् ॰ वाक्पिः॑मतिः॒ श्क्षुिः॑ष्पमतः ॰ श्रोििः॑पमत - मवषिः॒ज्ञानिः॑पमतः ॰ एिः॒तत्ततोिः॑ भवमत ॰ आिः॒ कािः॒श -

शिः॑ रीरिं िः॒ ब्रह्मिः॑ ॰ सिः॒त्यात्मिः॑ - प्रािः॒णारामिंिः॒ मनिः॑ आनन्दम् ॰ शान्िः॑ समृद्ध -मिः॒मृतम्िः॑' ॱ इमत प्राचीनयोिः॒ग्योपािः॑ 'स्व

ॐ श्री बाल गुरनाथ स्वापमने नमः नक्षत्र हारपत दीपं दशवयापम दीपानन्त्ं आचमपनयम् समपवयापम

पुष्पैपह पूजयापम ॱ
--------------------- ----------------------------------------------------

पूणषकुम्भ दीपः (pUrna kumba dEpa arAdhanA)

वैराग्य-तै लसम्पूणे भनक्तवमतष -समनन्रते ॰ प्रबोधपूणष-पािे तु ज्ञनप्त-दीपिं मवलोकयेत् ॱ

पूणषिः॒मदःिः॒ पूणषिः॒ममदिंिः॒ पूणाष त


िः॒ ् पूणषिः॒ मुदिः॒च्यते ॰ पूणषिः॒स्य पूणषिः॒मादािः॒य पूणषिः॒मेवावमशिः॒ ष्यते ॱ ॐ श्री बाल गुरुनाथ

स्वाममने नमः पूणषकुम्भ दीपिं प्रदशष यामम दीपानन्त्ं आचममनयम् समपमयामम पुष्पैमह पूजयामम ॱ
--------------------- ----------------------------------------------------
नैवेद्यं NaivEdhyam

चिः॒न्द्रमािः॒ मनिः॑सो जािः॒तः ॰ चक्षोः िः॒ सूयग िः॑ अजायत ॰ मुखािः॒मदन्द्रिः॑श्ािः॒मिश्िः॑ ॰ प्रािः॒णाद्ऱािः॒युरिः॑जायत ॰

आद्रां यः कररणीिं यमष्टिं मपङ्गलािं पद्ममामलनीम् ॰ चन्द्रािं महरण्मयीिं लक्ष्मीिं जातवेदो म आवहॱ

ॐ भूभुषविः॒स्सुविः॑ः तत्समविः॒तुवषरे᳚ण्िंिः॒ भगग िः॑ देिः॒ वस्यिः॑ धीममह मधयोिः॒ यो नःिः॑ प्रचोिः॒दया᳚त् ॱ दे व सपवतः प्रसुव ॰ सिः॒त्यिं

ििः॒तेनिः॒ पररिः॑ मिञ्चािः॒मम ॱ

अिः॒मृतोिः॒
िः॒ पिः॒स्तरिः॑ णममस ॱ ॐ प्रािः॒णायिः॒ स्वाहा᳚ ॰ ॐ अिः॒पािः॒नायिः॒ स्वाहा᳚ ॰ ॐ व्यािः॒नायिः॒ स्वाहा᳚ ॰
ॐ उिः॒ दािः॒नायिः॒ स्वाहा᳚ ॰ ॐ सिः॒मािः॒नायिः॒ स्वाहा᳚ ॰ ॐ ब्रह्मिः॑ णे स्वािः॒हा ॱ

शाल्यन्निं पायसिं क्षीरिं लड् ढुकान् मोदकानमप फलापन च॰ पनवेद्यं संगृहानेश पनत्य तृप्त नमोस्तुते

ब्रह्मापषणिं ब्रह्महमवब्रषह्मािौ ब्रह्मणा रॅतम् ॰ ब्रह्मै व ते न ग्व्यिं ब्रह्मकमषसमामधना ॱ

ॐ श्री बाल गुरनाथ स्वापमने नमः ॰ महा नैवेद्यिं समपषयामम

मध्ये मध्ये अिः॒मृतािः॒


िः॒ मपिः॒धािः॒नमिः॑मस ॰ उत्तरापोशनिं समपषयामम ॰
अमृता पपधा नमपस हस्तप्रक्षाळनिं समपषयामम ॰ पादप्रक्षाळनिं समपषयामम ॰

आचमनीयमाचम्नीयिं समपषयामम ॰ पुष्पैपह पूजयापम ॱ


--------------------- ----------------------------------------------------

महा फलं

इदं फलं मयादे व स्थापपतं पुरतस्तव | तेन मे सफलावाण्डप्तभववेत् जन्मपन जन्मपन ||

ॐ श्री बाल गुरनाथ स्वापमने नमः ॰महाफलं समपवयापम |


--------------------- ----------------------------------------------------

फलाष्टक

कूष्मान्ड मातुपलङ्गं च ककवठी दापडमी फलम् | रम्बा फलं जम्बीरं बदरं तथा ||

ॐ श्री बाल गुरनाथ स्वापमने नमः ॰ फलाष्टकं समपवयापम ||


--------------------- ----------------------------------------------------

करोद्वतमनम्
करोद्वतवनकं दे वमया दत्तं पह भण्डक्ततः | चार चंद्र प्रभां पदव्ं गृहाण जगदीश्वर ||

ॐ श्री बाल गुरनाथ स्वापमने नमः ॰ करोद्वतवनाथे चंदनं समपव यापम ||


--------------------- ----------------------------------------------------

ताम्बूलं ThAmbUlam

नाभ्यािः॑ आसीदिः॒ ्ररिः॑ क्षम् ॰ शीिः॒ष्णग द्यौः समिः॑वतष त ॰ पिः॒द्भ्यािं भूममिः॒मदष शिः॒ ः श्रोिा᳚त् ॰तथािः॑ लोिः॒काꣳ

अिः॑कल्पयन्॰

तािं म आवह जातवेदो लक्ष्मीमनपगाममनीम्॰ यस्यािं महरण्िं प्रभूतिं गावो दास्योऽश्वानन्रन्दे यिं पुरुिानहम्

पूगीफल समायुक्तं नागवल्री दलैयुवतम् कपूवर चूणव संयुक्तं ताम्बूलं प्रपतगृह्यतां

ॐ श्री बाल गुरनाथ स्वापमने नमः ॰ कपूवर ताम्बूलं समपषयामम ॱ


--------------------- ----------------------------------------------------

कपूमर हारमत दीपं नीराजनं [nErAjanam (KarpUra hArathy)]

वेदािः॒हमेिः॒तिं पुरुिः॑ििं मिः॒हा्म् ᳚ ॰ आिः॒ मदिः॒ त्यविः॑णंिः॒ तमिः॑सस्तु िः॒ पािः॒रे ॰

सवाष मण
िः॑ रू
िः॒ पामणिः॑ मविः॒मचत्यिः॒ धीरःिः॑ ॰नामािः॑ मन कृिः॒िाऽमभिः॒वदिः॒ न् यदास्ते᳚ ॰

यः शु मचः प्रयतो भूिा जु रॅयादाज्य मन्रहम् ॰मश्रयः पञ्चदशचं च श्रीकामः सततिं जपेत् ॱ

पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे ॰ििं मािं भजस्व पद्माक्षी येन सौख्यिं लभाम्यहम् ॱ

सोमोिः॒ वा एिः॒तस्यिः॑ रािः॒ज्यमादिः॑ त्ते ॰ यो राजािः॒ सन् राज्यो वािः॒ सोमेन


िः॑ िः॒ यजिः॑ ते ॰ देिः॒ विः॒सुवामे
िः॒ िः॒तामनिः॑ हिः॒वीꣳगंमििः॑
भवन् ॰ एिः॒ताविः्॑ोिः॒ वै देिः॒ वानाꣳ गं सिः॒वाः ॰ त एिः॒वास्मै िः॑ सिः॒वान् प्रयिः॑च्छन् ॰ त एिः॑ निंिः॒ पुनिः॑स्सुव्े रािः॒ज्यायिः॑ ॰

देिः॒ विः॒सू राजािः॑ भवमत ॱ

साम्राज्यिं भोज्यिं स्वाराज्यिं वैराज्यिं पारमेमष्ठकिं राज्यिं महाराज्यमामधपत्यम् ॱ


न ति सूयग भामत न चिः॑न्द्रतािः॒रिः॒किंिः॒ नेमा मवद् युतो भान् कुतोिः॑ऽयमिः॒मिः ॰ तमेव भा्मनुभािः॑ मत सिः॒वंिः॒ तस्य

भासा सवषममदिं िः॑ ॰॰ ॐ श्री बाल गुरुनाथ स्वाममने नमः ॰ कपूमर नीराजन दीपं दशमयामम ॰

नीरजानन्त्ं आचममनयम् समपमयामम ॰ पुष्पैमह पूजयामम ॱ


--------------------- ----------------------------------------------------

षोडश उपचार पू जा

धािः॒ता पुरस्तािः॒
िः॒ द्यमुिः॑दाजिः॒ हारिः॑ ॰ शिः॒ रेः प्रमविः॒द्ऱान्प्रिः॒मदशिः॒ श्तिः॑ स्रः ॰ तमेिः॒विं मविः॒द्ऱानिः॒मृतिः॑ इिः॒ह भिः॑वमत ॰ नान्यः पन्ािः॒

अयिः॑नाय मवद्यते ॰

गन्धद्ऱारािं दु राधिां मनत्यपुष्टािं करीमिणीम् ॰ ईश्वरीꣳ सवषभूतानािं ताममहोपह्वये मश्रयम् ॱ

छििं धारयामम ॰ चामरिं वीजयामम ॰ गीतिं श्रावयामम ॰ वाद्यिं घोियामम ॰ नृत्तिं दशष यामम ॰

आन्दोमलकामारोपयामम ॰ अश्वमारोपयामम ॰ गजमारोपयामम - रथमारोपयामम -ध्रजारोहणिं

समपषयामम ॱ

ॐ श्री बाल गुरुनाथ स्वाममने नमः ॰ समस्त मन्त्र उपचार, शन्द्रि उपचार, राजोपचार, दे वोपचार,

भक्त्युपचाराञ्च पूजां समपषयामम ॱ


--------------------- ----------------------------------------------------

हारमत HArathy

Typically ladies can sing a traditional harathy song


--------------------- ----------------------------------------------------

मन्त् पुष्पं Manthrapushpam

यिः॒ज्ञेनिः॑ यिः॒ज्ञमिः॑यज् देिः॒ वाः ॰तामनिः॒ धमाष मण


िः॑ प्रथिः॒ मान्यािः॑ सन्॰

ते हिः॒ नाकिंिः॑ ममहिः॒मानःिः॑ सच्े ॰ यििः॒ पूवेिः॑ सािः॒ध्याः सन्िः॑ देिः॒ वाः ॰

अश्वदायी गोदायी धनदायी महाधने॰ धनिं मे जु ितािं दे मव सवषकामािं श् दे मह मे ॱ

पद्मानने पद्म पवमद्मपत्रे पद्ममप्रये पद्मदलायतामक्ष ॰

मवश्वमप्रये मवष्णु मनोऽनुकूले ित्पादपद्मिं ममय समन्नधव॰


पुिपौि धनिं धान्यिं हस्त्यश्वामदगवे रथम् ॰

प्रजानािं भवमस माता आयुष्म्िं करोतु माम् ॱ

ॐ महादे व्यै च मवद्महे मवष्णु पत्नी च धीममह ॰ तन्नो लक्ष्मीः प्रचोदयात् ॱ

श्रीवचषस्यमायुष्यमारोग्यमामवधात् पवमानिं महीयते ॰

धनिं धान्यिं पशुिं बरॅपुिलाभिं शतसिंवत्सरिं दीघषमायुः ॱ

योिः॑ऽपािं पुष्पिंिः॒ वेदिः॑॰ पुष्पिः॑वान् प्रिः॒जावा᳚न् पशु मान्


िः॒ भिः॑वमत ॰ चिः॒न्द्रमािः॒ वा अिः॒पािं पुष्पम्᳚॰ पुष्पिः॑वान् प्रिः॒जावा᳚न्

पशु मान्
िः॒ भिः॑वमत ॰ य एिः॒विं वेदिः॑ ॰ योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑॰ आिः॒ यतिः॑ नवान् भवमत॰ अिः॒मिवाष अिः॒पामािः॒यतिः॑ नम्॰

आिः॒ यतिः॑ नवान् भवमत॰ यो᳚ऽिेरािः॒यतनिंिः॒ वेदिः॑ ॱ ॱ

आिः॒ यतिः॑ नवान् भवमत॰ आपोिः॒ वा अिः॒िेरािः॒यतिः॑ नम् ॰ आिः॒ यतिः॑ नवान् भवमत॰ य एिः॒विं वेदिः॑॰ योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑॰

आिः॒ यतिः॑ नवान् भवमत॰ वािः॒युवाष अिः॒पामािः॒यतिः॑ नम्॰ आिः॒ यतिः॑ नवान् भवमत॰ वािः॒योरािः॒यतिः॑ निंिः॒ वेदिः॑॰ आिः॒ यतिः॑ नवान्

भवमत ॱ

आपोिः॒ वै वािः॒योरािः॒यतिः॑ नम्॰ आिः॒ यतिः॑ नवान् भवमत ॰य एिः॒विं वेदिः॑ ॰ योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑ ॰ आिः॒ यतिः॑ नवान् भवमत॰

अिः॒सौ वै तपिः॑न्निः॒पामािः॒यतिः॑ नम्॰ आिः॒ यतिः॑ नवान् भवमत॰ योिः॑ऽमुष्यिः॒ तपिः॑त आिः॒ यतिः॑ निंिः॒ वेदिः॑॰ आिः॒ यतिः॑ नवान् भवमत॰

आपोिः॒ वा अिः॒मुष्यिः॒ तपिः॑त आिः॒ यतिः॑ नम् ॱ

आिः॒ यतिः॑ नवान् भवमत॰ य एिः॒विं वेदिः॑॰ योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑॰ आिः॒ यतिः॑ नवान् भवमत॰ चिः॒न्द्रमािः॒ वा अिः॒पामािः॒यतिः॑ नम् ॰

आिः॒ यतिः॑ नवान् भवमत ॰ यश्िः॒न्द्रमिः॑स आिः॒ यतिः॑ निंिः॒ वेदिः॑ ॰ आिः॒ यतिः॑ नवान् भवमत ॰ आपोिः॒ वै चिः॒न्द्रमिः॑स आिः॒ यतिः॑ नम्॰

आिः॒ यतिः॑ नवान् भवमत ॱ

य एिः॒विं वेदिः॑॰ योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑॰ आिः॒ यतिः॑ नवान् भवमत॰ नक्षिः॑िामणिः॒ वा अिः॒पामािः॒यतिः॑ नम्॰ आिः॒ यतिः॑ नवान्

भवमत॰ यो नक्षिः॑िाणामािः॒यतिः॑ निंिः॒ वेदिः॑॰ आिः॒ यतिः॑ नवान् भवमत॰ आपोिः॒ वै नक्षिः॑िाणामािः॒यतिः॑ नम्॰ आिः॒ यतिः॑ नवान्

भवमत॰ य एिः॒विं वेदिः॑ ॱ

योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेद ॑िः॑ ॰ आिः॒ यतिः॑ नवान् भवमत पिः॒जषन्योिः॒ वा अिः॒पामािः॒यतिः॑ नम्॰ आिः॒ यतिः॑ नवान् भवमत ॰ यः

पिः॒जषन्यिः॑स्यािः॒यतिः॑ निंिः॒ वेदिः॑ ॰ आिः॒ यतिः॑ नवान् भवमत ॰आपोिः॒ वै पिः॒जषन्यिः॑स्यािः॒ऽऽयतिः॑ नम्॰ आिः॒ यतिः॑ नवान् भवमत ॰

य एिः॒विं वेदिः॑ ॰ योिः॑ऽपामािः॒यतिः॑ निंिः॒ वेदिः॑ ॱ


आिः॒ यतिः॑ नवान् भवमत॰ सिंिः॒विः॒त्सिः॒रो वा अिः॒पामािः॒यतिः॑ नम्॰ आिः॒ यतिः॑ नवान् भवमत॰ यस्सिं िः॑वत्सिः॒ रस्यािः॒यतिः॑ निंिः॒ वेदिः॑॰

आिः॒ यतिः॑ नवान् भवमत॰ आपोिः॒ वै सिं िः॑वत्सिः॒ रस्यािः॒यतिः॑ नम्॰ आिः॒ यतिः॑ नवान् भवमत॰ य एिः॒विं वेदिः॑॰ यो᳚ऽप्ु नाविंिः॒

प्रमतिः॑ मष्ठतािं िः॒ वेदिः॑॰ प्रत्येिः॒व मतिः॑ ष्ठमत ॱ ८४ ॱ

रािः॒जािः॒मधिः॒रािः॒जायिः॑ प्रसह्यसािः॒महने ᳚ ॰ नमोिः॑ विः॒यिं वै᳚श्रविः॒णायिः॑ कुमषहे ॰ स मेिः॒ कामािः॒न् कामिः॒कामािः॑ यिः॒ मह्य᳚म् ॰

कािः॒मेिः॒श्विः॒रो वै᳚श्रवणो दिः॑ दातु ॰ कुिः॒बेिः॒रायिः॑ वैश्रवणायिः॑ ॰ मिः॒हािः॒रािः॒जायिः॒ नमःिः॑ ॱ

ॐ तत् ब्रह्म ॰ ॐ तत् वायुहु ॰ ॐ तत् आत्मा ॰ ॐ तत् सत्यं ॰ ॐ तत् सवं ॰ ॐ तत् पुरोनवमह ॰

अन्तस चरपत भूतेषु गुहायां पवश्व मुपतवसु ॰त्वं यज्ञस्त्वं वषट् कारस्त्वं इन्द्स्त्वगं रद्रस्त्वं पवष्णुस्त्वं ब्रह्मत्वं

प्रजापपतः ॰ त्वं तदाप आपो ज्योती रसोऽम्र्तं ब्रह्म भूभुववस्सुवः ॐ

न कमषणा न प्रिः॒जयािः॒ धनेन


िः॑ िः॒ त्यागेन
िः॑ ैके अमृतिः॒िमिः॑अनिः॒शुः ॰ परे िः॑ण नाकिंिः॒ मनमहिः॑ तिंिः॒ गुहािः॑ यािं मविः॒भ्राजिः॑ देिः॒ यद्यतिः॑ यो

मविः॒शन्िः॑ ॰ वेिः॒दािः्॒िः॒मविः॒ज्ञानिः॒ सुमनिः॑मश्तािः॒थाष ः सिंन्यािः॑ स योिः॒गाद्यतिः॑ यः शु द्धिः॒सत्त्वािः॑ '॑ः ॰ ते ब्रिः॑ह्मलोिः॒के तु िः॒ परािः॑ ्कालेिः॒

परािः॑ मृतािः॒त् पररिः॑ मुच्यन्िः॒ सवेिः॑ ' ॰ दिः॒ ह्रिंिः॒ मविः॒पािः॒पिं पिः॒रमे'िः॑ िभूतिंिः॒ यत्पुिः॑ण्डरीिः॒किं पुरमिः॑
िः॒ ध्यसिः॒ꣳस्थम् ॰ तिः॒ िािः॒मपिः॒ दिः॒ ह्रिं
गिः॒गनिं िः॑ मवशोकिंिः॒ तनस्मिः॑न् यदिः॒ ्स्तदु पािः॑ मसतिः॒ व्यम् ॰ यो वेदादौ स्विः॑रः प्रोिः॒क्तोिः॒ वेिः॒दा्े िः॑ च प्रिः॒मतमष्ठिः॑ तः ॰ तस्यिः॑

प्रिः॒कृमतिः॑ लीनिः॒स्यिः॒ यःिः॒ परःिः॑ स महेिः॒ श्वरःिः॑ ॱ

ॐ श्री बाल गुरनाथ स्वापमने नमः ॰ मन्त् पुष्पं समपवयापम ॱ


--------------------- ----------------------------------------------------

प्रदमक्षणं Pradakshinam

नाभ्यािः॑ आसीदिः॒ ्ररिः॑ क्षम् ॰ शीिः॒ष्णग द्यौः समिः॑वतष त ॰पिः॒द्भ्यािं भूममिः॒मदष शिः॒ ः श्रोिा᳚त् ॰

तथािः॑ लोिः॒काꣳग्ंअिः॑कल्पयन्॰

आिः॒ द्रां यःिः॒ कररिः॑ णीिं यिः॒मष्टिंिः॒ मपिः॒ङ्गिः॒लािं पिः॑द्ममािः॒मलनीम् ॰ चिः॒न्द्रािं महिः॒रण्मिः॑यीिं लिः॒ क्ष्मीिं जातिः॑ वेदो मिः॒ आविः॑ह ॱ

यामन कामन च पापामन जन्मा्र कृतामन च ॰तामन तामन मवनयन् प्रदमक्षणे पदे पदे ॱ

ॐ श्री बाल गुरनाथ स्वापमने नमः ॰ प्रदपक्षणान् समपवयापम ॱ


--------------------- ----------------------------------------------------

नमस्कारं NamaskAram
यिः॒ज्ञेनिः॑ यिः॒ज्ञमिः॑यज् देिः॒ वाः ॰तामनिः॒ धमाष मण
िः॑ प्रथिः॒ मान्यािः॑ सन्॰

ते हिः॒ नाकिंिः॑ ममहिः॒मानःिः॑ सच्े ॰ यििः॒ पूवेिः॑ सािः॒ध्याः सन्िः॑ देिः॒ वाः ॰

तािं म आवह जातवेदो लक्ष्मीमनपगाममनीम् ॰

यस्यािं महरण्िं प्रभूतिं गावो दास्योऽश्वानन्रन्दे यिं पुरुिानहम् ॱ

नमो गौरीतनूजाय गाङ्गेयाय नमो नमः ॰ नमो दे ववराच्याष य वल्लीशाय नमो नमः ॱ

अन्यथा शरणिं नानस्त िमेव शरणिं मम ॰ तस्मात्कारुण्भावेन रक्ष रक्ष गुहेश्वर ॱ

ॐ श्री बाल गुरनाथ स्वापमने नमः (वल्लीदे वसेना समेत श्री सुब्रह्मण् स्वाममने नमः ) |नमस्कारान्

समपषयामम ॱ

नमः सवव पहताथाव य जगदाधार हे तवे | साष्टाङ्गोयं प्रणामस्ते प्रयिेन मया कृतः ||

ऊरसा पशरसा दृष्ट्वा मनसा वाचसा तथा | पद्भ्ां कराभ्यां जानुभ्यां प्रणामोष्टाङ्गं उच्यते ||

शाट्येनापप नमस्कारान् कुववतः शाङ्गव पाणये | शत जन्मापचवतं पापं तत्क्षणतेव नश्यपत ||

ॐ श्री बाल गुरनाथ स्वापमने नमः ॰ नमस्कारान् समपवयापम ||

षडाननम् कुंकुम रक्त वणं पद्वषड् भुजम् बालकं अण्डम्बकासुतं ॱ रद्रस्य सूनुम् सुर सैन्य नाथं गुहं

सदा शरणमहं प्रपध्े

ॐ श्री बाल गुरनाथ स्वापमने नमः ॰ नमस्कारान् समपवयापम ॱ


--------------------- ----------------------------------------------------

प्राथम ना (prarthana)

पुिान् दे मह यशो दे मह मवद्यािं दे मह संपदं दे मह शाश्वतीं ॰ त्वयी भण्डक्तं च मे दे मह ॰ परिच पराङ्गमतिं

अनेकजन्मसम्प्राप्त कमषबन्धमवदामहने ॰ आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः ॱ

ज्ञानिं दे मह यशो दे मह मववेकिं बुनद्धमेव च ॰ वैराग्यिं च मशवािं मवद्यािं मनमषलािं भनक्तमन्रहम् ॱ

ॐ श्री बाल गुरनाथ स्वापमने नमः ॰ इपत प्राथवना ॱ


===========================================================================

अर्घ्म प्रदानं Argya pradhAnam


Offer ARgyam for Navagraha dEvatha, Makshatra dEvatha and Kula dEvatha Balagurunath swami

अद्य पूवगक्त मवशे िण मवमशष्टायािं अस्यािं शु भमतथौ वल्लीदे वसेना समेत श्री सुब्रह्मण् प्रसादमसद्ध्यथं ,

पूजा्े क्षीरार्घ्षप्रदानिं उपायनदानिं च कररष्ये ᳚ इमत सङ्कल्प्प्य ॰

सुब्रह्मण् महाभाग कामतष केय सुरेश्वर ॰ इदमर्घ्ं प्रदास्यामम सुप्रीतो भव सवषदा ॱ ॐ श्री बाल

गुरुनाथ स्वाममने नमः (वल्लीदे वसेना समेत श्री सुब्रह्मण् स्वाममने नमः ) इदमर्घ्षममदमर्घ्षममदमर्घ्ं

॰ (repeat 3 times, if not chanting other following manthraas)

वल्लीश पावषतीपुि व्रतसम्पूमतष हेतवे ॰ इदमर्घ्ं प्रदास्यामम प्रसीद मशनखवाहन ॱ ॐ श्री बाल गुरनाथ

स्वापमने नमः (वल्लीदे वसेना समेत श्री सुब्रह्मण् स्वाममने नमः ) ॰ इदमर्घ्षममदमर्घ्षममदमर्घ्ं ॱ

दे व सेनापते स्वापमन् सेनापनरण्डखल्ष्ष्टद ॰ इदं अर्घ्वम् प्रदास्यापम सुप्रेतो भव सववदा ॰ ॐ श्री बाल

गुरनाथ स्वापमने नमः (वल्लीदे वसेना समेत श्री सुब्रह्मण् स्वाममने नमः ) ॰ इदमर्घ्षममदमर्घ्षममदमर्घ्ं

रोमहणीश महाभाग सोमसोम मवभूिण ॰ इदमर्घ्ं प्रदास्यामम सुप्रीतो भवसवषदा ॱ ॐ श्री बाल गुरनाथ

स्वापमने नमः (वल्लीदे वसेना समेत श्री सुब्रह्मण् स्वाममने नमः ) ॰ इदमर्घ्षममदमर्घ्षममदमर्घ्ं ॰

चन्द्ात्रेय महाभाग सोम सोम सोमपवभुषण ॰ इदमर्घ्ं प्रदास्यामम सुप्रीतो भवसवषदा ॱ रोपहणी सपहत

चन्द्ाय नमः ॰ॐ श्री बाल गुरनाथ स्वापमने नमः (वल्लीदे वसेना समेत श्री सुब्रह्मण् स्वाममने नमः ) ॰

इदमर्घ्षममदमर्घ्षममदमर्घ्ं ॰

नीलकण्ठ महाभाग कामतष केयस्य वाहन इदमर्घ्ं प्रदास्यामम प्रसीद मशनखवाहन ॱ वल्लीदे वसेना

समेत श्री सुब्रह्मण् स्वाममने नमः ॰ इदमर्घ्षममदमर्घ्षममदमर्घ्ं ॰

अन्ये न मया कृते न यथाज्ञेन यथाशक्त्या यथामममलतोपचार द्रव्यैः पूजन, अर्घ्षप्रदानेन च भगवान्

सवाष त्मकः ॐ श्री बाल गुरनाथ स्वापमने नमः ॰ (वल्लीदे वसेनासमेत श्री सुब्रह्मण्ः ) सुप्रीतः सुप्रसन्नो

वरदो भवतु ॱ
===========================================================================

स्तुमत Sthuthi Paryer


Some people can sing some songs on Lord Gurunatha:
मनिः॒घृष्वैरिः॑ सिः॒मायुिः॑तैः ॰ कालै हषररििः॑मापिः॒न्नैः ॰ इन्द्रायािः॑ मह सिः॒हस्रिः॑युक्॰ अिः॒मिमवषिः॒भ्रामष्टिः॑वसनः ॰

वािः॒युश्श्श्वेतिः॑मसक्न्द्रुकः
िः॒ ॰ सिंिः॒विः॒ससिः॒रो मविः॑िूवणै
िः॒ ः ᳚॰ मनत्यिः॒स्तेऽनुचिः॑रास्तिः॒व॰ सुब्रह्मण्ोꣳ सुब्रह्मण्ोꣳ
सुिः॑ब्रह्मिः॒ण्ोम्॰
===========================================================================

शङ् ख ब्रमण

(make three rounds of sha.nkha with water like aarati and pour

down;chant OM 9 times and show mudras

इमां आपपशवतम इमं सववस्य भेषजे | इमां राष्टरस्य वपधवपन इमां राष्टर भ्रतोमत ||
===========================================================================

तीथं ThEertham [PAdhOdakam (pAda udakam)]:


Take the water from the kumbam / kalasam / panch pathra and give theertham to each person assembled 3 times.

If priest is present, he must give.Otherwise eldest person should give. The manthra to be chanted while giving to

males / females given below:

MALES:

अकाल मृत्यु हरणिं सवषव्यामध मनवारणिं ॰

सवषपापक्षयकरिं बाल गुरनाथ स्वापमपादोदकिं शु भिं ॱ

FEMALES:

आमयावी पचन्रीत ॰ आपो वै भेषजं ॰ भेषजमेवास्मै करॊपत ॰ सववमायुरेपत ॱ


===========================================================================

क्षमापणम् kshamApanam
Seeking forgiveness for any omissions and commissions and prayoing God to make the duty discharged, pUja

done perfect in all sense with divine grace

यदक्षर पदभ्रष्टिं मािा हीन्ु य्वेत् ॰ तत्सवं क्षम्यतािं दे व मशवसूनु नमोऽस्तुते ॱ


मवसगष मबन्त्र्दु मािामण पद पादाक्षरामण च ॰ न्यू नामनचामतररक्तामन क्षमस्व पुरुिोत्तम ॱ

यस्य स्मृत्या च नामोक्त्या तपः कायाष मरेयामदिु ॰ न्यू निं सम्पूणषतािं यामत सद्यो वन्दे तमच्युतम् ॱ

मन्त्रहीनिं मरेयाहीनिं भनक्तहीनिं सुरेश्वर ॰ यत्पूमजतिं मयादे व पररपूणं तदस्तु मे ॱ

अपराध सहस्रामण मरेय्ेऽहमनषशिं मया ॰ दासोऽयिं इमत मािं मिा क्षमस्व पुरुिोत्तम ॱ

आवाहनिं न जानामम न जानामम मवसजष नम् ॰ पुजामवमधिं न जानामम क्षमस्व गुरुसत्तम ॱ

अन्यथा शरणिं नानस्त िमेव शरणिं मम ॰ तस्मात्कारुण्भावेन रक्ष रक्ष जगद् गुरो ॱ

अपराधसहस्रामण मरेय्ेऽहमनषशिं मया ॰ तापन सवाव पण मे दे व क्षमस्व पुरषोत्तमॱ

यस्य स्मृत्या च नामोक्त्या तपः पूजा कृयामदिु ॰ न्यू निं सम्पूणषतािं यामत सद्यो वन्दे तमच्युतम् ॱ

मध्ये मन्त्र तन्त्र स्वर वणष ध्यान मनयम न्यू न अमतररक्त लोप दोि प्रायमश्त्ताथं नामियजपमहिं कररष्ये ॱ

ॐ अच्युताय नमः ॐ अन्ाय नमः ॐ गोमवन्दाय नमः [मिः ]

ॐ अच्युतान्गोमवन्दे भ्यो नमो नमः ॱ

प्रायमश्त्तान्यशे िामण तपः कमाष त्मकामन वै ॰ यामन ते िामशे िाणािं कृष्णानुस्मरणिं परम् ॱ

बाल गुरनाथ स्वापम अपवण मस्तु ॱ


===========================================================================

शान्द्रन्तः मन्त्:
Typically all present must chant shanthi manthram together. Could be led by priest

ॐ सह नाववतु ॰ सह नौ भुनक्तु ॰ सह वीयं करवावहै ॰ तेजण्डस्व नावधीतमस्तु मा पवपद्वषावहै ॰

ॐ शाण्डन्तः शाण्डन्तः शाण्डन्तः ॱ

ॐ शं नो पमत्रः शं वरणः ॰ शं नो भवत्वयवमा॰ शं नो इन्द्ो बृहस्पपतः ॰ शं नो पवष्णुररहृमः ॰ नमो

ब्रह्मणे ॰ नमस्ते वायो ॰ त्वमेव प्रत्यक्षं ब्रह्मापस ॰ त्वामेव प्रत्यक्षं ब्रह्म वपदष्यापम॰ कतं वपदष्यापम ॰ सत्यं

वपदष्यापम ॰ तन्मामवतु ॰ तद्वक्तारमवतु ॰ अवतु माम् ॰ अवतु वक्तारम् ॱ ॐ शाण्डन्तः शाण्डन्तः

शाण्डन्तः ॱ
शिं नो ममिः शिं वरुणः ॰ शिं नो भवियषमा ॰ शिं न इन्द्रो बृहस्पमतः ॰ शिं नो मवष्णु रुरुरेमः ॰ नमो ब्रह्मणे

॰ नमस्ते वायो ॰ िमेव प्रत्यक्षिं ब्रह्मामस ॰ िामेव प्रत्यक्षिं ब्रह्मावामदिम् ॰ ऋतमवामदिम् ॰

सत्यमवामदिम् ॰ तन्मामावीत् ॰ तद्ऱक्तारमावीत् ॰ आवीन्माम् ॰ आवीत् वक्तारम् ॰ ॐ शान्ः शान्ः

शान्ः ॱ

ॐ भद्रं कणेपभः शृणुयाम दे वाः ॰ भद्रं पश्येमाक्षपभयवजत्राः ॰ ण्डस्थरै रङ्गैस्तुष्टु वाग्सस्तनू


्ँ पभः ॰ व्शेम

दे वपहतं यदायूः ॰ स्वण्डस्त न इन्द्ो वृिश्रवाः ॰ स्वण्डस्त नः पूषा पवश्ववेदाः ॰ स्वण्डस्त नस्ताक्ष्यो अररष्टनेपमः

॰ स्वण्डस्त नो वृहस्पपतदव धातु ॱ ॐ शाण्डन्तः शाण्डन्तः शाण्डन्तः ॱ

ॐ वाङ्ङेिः॒ मनिः॑मसिः॒ प्रमतिः॑ मष्ठतािः॒ मनोिः॑ मेिः॒ वामचिः॒ प्रमतिः॑ मष्ठतमािः॒मवरािः॒वीमष िः॑ एमध वेिः॒दस्य मिः॒ आणी᳚स्थः श्रुतिं
िः॒ मेिः॒ मा
प्रहािः॑ सीरिः॒नेनािः॒धीते न
िः॑ ाहोरािः॒िान् सन्दिः॑ धाम्यृतिंिः॒ विः॑मदष्यामम सिः॒त्यिं विः॑मदष्याममिः॒ तन्मामिः॑वतु िः॒ तद्ऱिः॒क्तारिः॑ मविः॒िविः॑तु िः॒

मामविः॑तु विः॒क्तारिः॒मविः॑तु विः॒क्तारम् ᳚ ॱ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॱ

ॐ नमोिः॒ ब्रह्मिः॑ णेिः॒ नमोिः॑ अस्त्ऱिः॒ियेिः॒ नमःिः॑ पृमथिः॒ व्यै नमिः॒ ओििः॑धीभ्यः ॰नमोिः॑ वािः॒चे नमोिः॑ वािः॒चस्पतिः॑ येिः॒ मवष्णिः॑ वे बृहिः॒ते

किः॑रोममॱ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॱ

ॐ तच्छिंिः॒ योरावृिः॑णीमहे ॰ गािः॒तुिं यिः॒ज्ञायिः॑ ॰ गािः॒तुिं यिः॒ज्ञपिः॑तये॰ दै वी᳚स्स्विः॒नस्तरिः॑ स्तु नः ॰ स्विः॒नस्तमाष नुिः॑िेभ्यः ॰ ऊिः॒ध्रं

मजिः॑ गातु भेििः॒जम् ॰ शन्नोिः॑ अस्तु मद्ऱिः॒पदे ᳚ ॰ शिं चतुिः॑ ष्पदे ॱ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॱ

ॐ नमोिः॑ वािः॒चे या चोिः॑मदिः॒ ता या चानुिः॑मदतािः॒ तस्यै िः॑ वािः॒चे नमोिः॒ नमोिः॑ वािः॒चे नमोिः॑ वािः॒चस्पतिः॑ येिः॒ नमिः॒ ऋमििः॑भ्यो

मन्त्रिः॒ कृद्भ्योिः॒ मन्त्रिः॑ पमतभ्योिः॒ मामामृििः॑यो मन्त्रिः॒ कृतोिः॑ मन्त्रिः॒ पतिः॑ यिः॒ः परािः॑ दुमाष
िः॒ ऽहमृिी᳚न्मन्त्रिः॒ कृतोिः॑ मन्त्रिः॒ पतीिः॒न्परािः॑ दािं
वैश्वदेिः॒ वीिं वाचिः॑मुद्यासग्िं मशिः॒ वामदिः॑ स्तािं िः॒ जु ष्टािं ᳚ देिः॒ वेभ्यिः॒ः शमष िः॑ मेिः॒ द्यौः शमषपृिः॑ मथिः॒ वी शमषिः॒ मवश्विः॑ममिः॒दिं जगिः॑त् ॰ शमष िः॑

चिः॒न्द्रश्िः॒ सूयषश्िः॑ िः॒ शमष िः॑ ब्रह्मप्रजापिः॒ती ॰ भूतिंिः॒ विः॑मदष्येिः॒ भुविः॑निं वमदष्येिः॒ ते जोिः॑ वमदष्येिः॒ यशोिः॑ वमदष्येिः॒ तपोिः॑ वमदष्येिः॒

ब्रह्मिः॑ वमदष्ये सिः॒त्यिं विः॑मदष्येिः॒ तस्मािः॑ अिः॒हममिः॒दमुिः॑पिः॒स्तरिः॑ णिः॒ मुपिः॑स्तृण उपिः॒स्तरिः॑ णिं मे प्रिः॒जायै िः॑ पशू नािं
िः॒
भूिः॑यादु पिः॒स्तरिः॑ णमिः॒हिं प्रिः॒जायै िः॑ पशू नािं
िः॒ भूिः॑यासिंिः॒ प्राणािः॑ पानौ मृत्योमाष
िः॒ पातिं
िः॑ िः॒ प्राणिः॑ पानौिः॒ मा मािः॑ हामसष्टिंिः॒ मधुिः॑ ममनष्येिः॒
मधुिः॑जमनष्येिः॒ मधुिः॑ वक्ष्याममिः॒ मधुिः॑ वमदष्याममिः॒ मधुिः॑मतीिं देिः॒ वेभ्योिः॒ वाचिः॑मुद्यासग्िंशुश्रूिेिः॒ ण्ािं ᳚ मनुष्ये
िः॒ ᳚भ्यिः॒स्तिं मािः॑ देिः॒ वा
अिः॑व्ु शोिः॒भायै िः॑ मपिः॒तरोऽनुिः॑मद्ु ॱ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॱ

सवे भवन्तु सुण्डखनः सवे सन्तु पनरामयाः | सवे भद्रापण पश्यन्तु मा कपश्चद् दु ः खभाग् भवेत् ||

स्वण्डस्त प्रजाभ्यः पररपालयन्तां न्याय्येन मागेण महीं महीशाः | गोब्राह्मणेभ्यः शुभमस्तु पनत्यं लोकाः

समस्ताः सुण्डखनो भवन्तु ||

ॐ मधुवातािः॑
िः॒ ऋतायिः॒ते ॰ मधुिः॑क्षरन्िः॒ मसन्धिः॑वः ॰ माध्रीिः॑'नषः सिः॒न्त्र्िोििः॑धीः ॰ मधुनक्तिः॑
िः॒ मुतोिमस
िः॒ ॰ मधुिः॑मिः॒त्

पामथष विः॒िः॑ ꣳगंरजः ॰ मधुद्यौरिः॑


िः॒ स्तु नः मपिः॒ता ॰ मधुिः॑मान्नोिः॒ वनिः॒स्पमतः ॰ मधुिः॑माꣳ गंअस्तु िः॒ सूयिः॑षः ॰ माध्रीिः॒गाष वोिः॑
भव्ु नः ॱ ॱ ॐ शाण्डन्तः शाण्डन्तः शाण्डन्तः ॱ

नमा॑स्ते अस्तु भगवन् पवश्वेश्वु॒राया॑ महादेु॒ वाया॑ त्र्यंबु॒काया॑ पत्रपुरान्तु॒काया॑ पत्रकापन-काु॒लाया॑ कालापनरु॒द्राया॑

नीलकु॒िाया॑ म्रुत्युंजु॒याया॑ सवेश्वु॒राया॑ सदापशु॒वाया॑ श्रीमन्महादेु॒ वायु॒ नमःा॑ ॱ

ॐ वाङ् मे मनपस प्रपतपष्ठता ॰ मनो मे वापच प्रपतपष्ठतम् ॰ आपवरापवमव एपध ॰ वेदस्य म आणीस्थः ॰

श्रुतं मे मा प्रहासीः अनेनाधीतेनाहोरात्रान्ऱन्दधापम ॰ ऋतं वपदष्यापम ॰ सत्यं वपदष्यापम ॰तन्मामवतु

॰तद्वक्तारमवतु ॰अवतु माम् ॰अवतु वक्तारामवतु वक्तारम् ॱॐ शाण्डन्तः शाण्डन्तः शाण्डन्तः ॱ

ॐ द्यौः शाण्डन्तरन्तररक्षं शाण्डन्तः पृपथवी शाण्डन्तरापः शाण्डन्तरोषधयः शाण्डन्तः ॰ वनस्पतयः

शाण्डन्तपववश्वेदेवाः शाण्डन्तब्रवह्म शाण्डन्तः सवं शाण्डन्तः शाण्डन्तरे व शाण्डन्तः सा मा शाण्डन्तरे पध ॱ ॐ शाण्डन्तः

शाण्डन्तः शाण्डन्तः ॱ

ॐ यश्छन्दिः॑ सामृििः॒भो मविः॒श्वरू


िः॑ पः ॰ छन्दोिः॒भ्योऽध्यिः॒मृता᳚ससम्बिः॒भूविः॑ ॰ स मेन्द्रोिः॑ मेिः॒धया᳚ स्पृणोतु ॰ अिः॒मृतिः॑स्य

दे विः॒धारिः॑ णो भूयासम् ॰ शरीिः॑रिं मेिः॒ मवचिः॑िषणम् ॰ मजिः॒ ह्वा मेिः॒ मधुिः॑मत्तमा ॰ कणाष ᳚भ्यािं िः॒ भूररिः॒मवश्रुिः॑वम् ॰ ब्रह्मिः॑ णः

कोिः॒शोिः॑ऽमस मेिः॒धया मपिः॑महतः ॰ श्रुतिं


िः॒ मे िः॑ गोपाय ॰ ॐ शान्ःिः॒ शान्ःिः॒ शान्ःिः॑ ॱ
इडाा॑ दे वु॒हूमवनुा॑यवज्ञु॒नीबृवहु॒स्पपतरिामु॒दापना॑ श गं पसषु॒पद्वश्वेद
ा॑ ेु॒ वाः सू्॓क्तु॒वाचःु॒ पृपथा॑वीमातु॒माव माा॑ पह गं

सीु॒मवधुा॑ मपनष्येु॒ मधुा॑ जपनष्येु॒ मधुा॑ वक्ष्यापमु॒ मधुा॑ वपदष्यापमु॒ मधुा॑मतीं देु॒ वेभ्योु॒ वाचा॑मुद्यास गं शुश्रूषेु॒ ण्यां म्

मनुष्ये
ु॒ भ्य
ा॑ ु॒स्तं माा॑ देु॒ वा अा॑वन्तु शोु॒भायै ा॑ पपु॒तरोऽनुा॑मदन्तु ॱ

शिं चिः॑ मेिः॒ मयिः॑श् मे मप्रिः॒यिं चिः॑ मेऽनुकािः॒मश्िः॑ मेिः॒ कामिः॑श् मे सौमनिः॒सश्िः॑ मे भिः॒द्रिं चिः॑ मेिः॒ श्रेयिः॑श् मेिः॒ वस्यिः॑ श् मेिः॒ यशिः॑ श्

मेिः॒ भगिः॑श् मेिः॒ द्रमविः॑णिं च मे यिः्॒ा च मे धिः॒ताष च मेिः॒ क्षेमिः॑श् मेिः॒ धृमतिः॑ श् मेिः॒ मवश्विं िः॑ च मेिः॒ महिः॑ श् मे सिंिः॒मवच्चिः॑ मेिः॒ ज्ञाििं िः॑

च मेिः॒ सूश्िः॑ मे प्रिः॒सूश्िः॑ मेिः॒ सीरिं िः॑ च मे लिः॒ यश्िः॑ म ऋिः॒तिं चिः॑ मेिः॒ऽमृतिं िः॑ च मेऽयिः॒क्ष्मिं चिः॒ मेऽनािः॑ मयच्च मे जीिः॒वातु श् मे

दीघाष युििं
िः॒ चिः॑ मेऽनममिः॒ििं चिः॒ मेऽभिः॑यिं च मे सुगिं
िः॒ चिः॑ मेिः॒ शयिः॑निं च मे सूिा
िः॒ चिः॑ मे सुमदनिं
िः॒ िः॑ च मे ॱ सदापशवोमॱ

स्वण्डस्त प्रजाभ्यः पररपालयन्तां न्याय्येन मागेण महीं महीशाः | गोब्राह्मणेभ्यः शुभमस्तु पनत्यं लोकाः

समस्ताः सुण्डखनो भवन्तु ||

ॐ नमो महरण्बाहवे महरण्वणाष य महरण्रूपाय महरण्पतयेऽनम्बकापतय उमापतये पशु पतये िः॑

नमोिः॒ नमः ॰

ऋिः॒तग्िं सिः॒त्यिं पिः॑रिं ब्रिः॒ह्मिः॒ पुरुििं


िः॒ िः॑ कृष्णिः॒ मपङ्गिः॑लम् ॰ ऊिः॒ध्रषरेिः॑तिं मविः॑रूपािः॒क्षिंिः॒ मविः॒श्वरू
िः॑ पायिः॒ वै नमोिः॒ नमःिः॑ ॰ ईशान-स्सिः॑वष

मवद्यािः॒नािः॒-मीश्वर-स्सवष िः॑ भूतािः॒नािं िः॒ ब्रह्माऽमधिः॑पमतिः॒ ब्रषह्मिः॒णोऽमधिः॑पमतिः॒ ब्रषह्मािः॑ मशिः॒ वो मे िः॑ अस्तु सदामशिः॒ वोम् ॰ॐ

भूभुववस्सु वरोम् ॰ ॐ नमिः॑श्शिः॒म्भवे िः॑ च मयोिः॒भवे िः॑ चिः॒ नमःिः॑ शङ्किः॒रायिः॑ च मयस्किः॒रायिः॑ चिः॒ नमःिः॑ मशिः॒ वायिः॑ च

मशिः॒ वतिः॑ राय चिः॒

मनधिः॑नपतयेिः॒ नमः ॰ मनधिः॑नपतान्कायिः॒ नमः ॰ ऊध्राष यिः॒ नमः ॰ ऊध्रषमलङ्गायिः॒ नमः

॰ महरण्ायिः॒ नमः ॰ महरण्मलङ्गायिः॒ नमः ॰ सुवणाष यिः॒ नमः ॰ सुवषणषमलङ्गायिः॒ नमः ॰

मदव्यायिः॒ नमः ॰ मदव्यमलङ्गायिः॒ नमः ॰ भवायिः॒ नमः ॰ भवमलङ्गायिः॒ नमः ॰ शवाष यिः॒

नमः ॰ शवषमलङ्गायिः॒ नमः ॰ मशवायिः॒ नमः ॰ मशवमलङ्गायिः॒ नमः ॰ ज्वलायिः॒ नमः ॰

ज्वलमलङ्गायिः॒ नमः ॰ आत्मायिः॒ नमः ॰ आत्ममलङ्गायिः॒ नमः ॰ परमायिः॒ नमः ॰ परममलङ्गायिः॒

नमः ॰ एतससोमस्यिः॑ सूयषिः॒स्यिः॒ सवषमलङ्गग्ग्िः॑ स्थापिः॒यिः॒मतिः॒ पामणमन्त्रिं िः॑ पमविः॒िम् ॱ


ॐ सिः॒द्योजातिं प्रिः॑पद्यािः॒ममिः॒ सिः॒द्योजािः॒तायिः॒ वै नमोिः॒ नमःिः॑ ॰ भिः॒वे भिः॑वेिः॒ नामतिः॑ भवे भवस्विः॒ मािं भिः॒वो्िः॑ वायिः॒ नमःिः॑ ॱ

ॐ ईशानस्सवषमवद्यािः॒
िः॑ नािः॒मीश्वरस्सवषभूिः॑ तािः॒नािं िः॒ ब्रह्माऽमधिः॑पमतिः॒ ब्रषह्मिः॒णोऽमधिः॑पमतिः॒ ब्रषह्मािः॑ मशिः॒ वो मे िः॑ अस्तु सदामशिः॒ वोम्

ॐ अिः॒घोरे ᳚भ्योऽथिः॒ घोरे ᳚भ्योिः॒ घोरिः॒घोरिः॑ तरे भ्यः ॰ सवे ᳚भ्यस्सवषिः॒शवे᳚भ्योिः॒ नमिः॑स्ते अस्तु रुिः॒द्ररू
िः॑ पेभ्यः ॱ

ॐ वािः॒मिः॒देिः॒वायिः॒ नमो᳚ ज्येिः॒ष्ठायिः॒ नमःिः॑ श्रेिः॒ष्ठायिः॒ नमोिः॑ रुिः॒द्रायिः॒ नमःिः॒ कालािः॑ यिः॒ नमःिः॒ कलिः॑ मवकरणायिः॒ नमोिः॒

बलिः॑ मवकरणायिः॒ नमोिः॒ बलािः॑ यिः॒ नमोिः॒ बलिः॑ प्रमथनायिः॒ नमिः॒स्सवषभूिः॑ तदमनायिः॒ नमोिः॑ मिः॒नोन्मिः॑नायिः॒ नमःिः॑ ॱ

तत्पुरषाय पवद्महे महादे वाय धीमपह॰ तन्नो रद्रः प्रचोदयात्ॱ

ॐ द्यौः शाण्डन्तरन्तररक्षम् शाण्डन्तः पृपथवी शाण्डन्तरापः शाण्डन्तरोषधयः शाण्डन्तः | वनस्पतयः शाण्डन्तपववश्वे

दे वाः शाण्डन्तब्रवह्म शाण्डन्तः सवव गं म् शाण्डन्तः शाण्डन्तरे व शाण्डन्तः सा मा शाण्डन्तरे पध | ॐ शाण्डन्तः शाण्डन्तः

शाण्डन्तः |

ॱ मशवेन मे सन्ष्ठस्व स्योनेन मे सन्ष्ठस्व ब्रह्मवचषसेन मे सन्ष्ठस्व यज्ञस्यनद्धष मनुसन्ष्ठस्वोप ते यज्ञ

नम उप ते नम उप ते नमः ॱ

ॐ पू णवमदः पूणवपमदं पूणाव त्पुणवमुदच्यते पूणवश्य पूणवमादाय पूणवमेवावपशष्यते ॱ ॐ शाण्डन्तः शाण्डन्तः

शाण्डन्तः ॱ
===========================================================================

समपम णम् Samarpanam:

Giving away the karmaphala to Lord and just accept HIS blessings

कायेन वाचा मनसेनन्द्रयैवाष बुद्ध्यात्मना वा प्रकृते ः स्वभावात् ॰

करोमम यद्यत्सकलिं परस्मै श्रीमण् नारायणायेमत / ॐ श्री बाल गुरनाथस्वापमनेयेपतसमपषयामम ॱ


===========================================================================

आचायम उपायन दानं AchArya upAyana dhAnam

Giving dkashina to priest


ॐ श्री बाल गुरनाथ स्वापम पूजा फल पसद्द्यथं ब्राह्मनपूजां उपायनदानं कररष्ये ॰ सुब्रह्मण्य

स्वरूपस्य ब्राह्मणस्य इदमासनम् ॰ गन्धापदः सकलाराध नैः स्वपचवतम् ॰ सेनानीः प्रपतगृह्णापत सेनानीवै

ददापत च ॰

सेनानी स्तारको द्वाभ् सेनान्यै ते नमो नमः ॰

महरण् गभष गभषस्थ हे मबीज मवभावसोः ॰ अन् पुण् फलदा अथः शान्िं प्रयश् मे इधम् आग्ने यं

महरण्यं सदमक्षणाकम् सतांबूलं कुल दे वथा ॐ श्री बाल गुरुनाथ स्वामम पूजा पुण्यकाले

समस्त दे वथाः प्रीथ्यथं काम्यमान तुभ्यमहं संप्रदते नमः ॱ इमत उपायनदनम् बाल गुरुनाथ

स्वामम सु प्रीतो सुप्रसन्नो वरदो भवन्तु ॱ


===========================================================================

आचायम आसीवम चनं AchArya AsErvachanam

This actually involves chanting the aaseervachana manthras by priests / Brahmins presnt to bless the child and

parents. The latter should hold a towel, one end in shoulder, the other end spread across with both the hands, so

as to receive the akshanthulu from priests. Finally the akshantulu must be put on head of child and parents

रोचनो रोचमान: शोभन: शोभामान: कल्याण:॰शतमानं भवपत शतायु : पुरष:॰


शते ण्डन्द्य आयुष्येवेण्डन्द्ये प्रपतपतष्ठपत

ऋिः॒द्ध्यास्मिः॑ हिः॒व्यैनषमिः॑सोिः॒पसद्यिः॑॰ ममिः॒ििं देिः॒ विं ममिः॑ििः॒धेयिं िः॑ नो अस्तु॰ अिः॒ नूरािः॒
िः॒ धान् हिः॒मविािः॑
विः॒धषयिः्॑ः ॰ शिः॒तिं जीिः॑वेमिः॒ शिः॒रदःिः॒ सवीिः॑राः ॰

नवोिः॑ नवो भवमतिः॒ जायिः॑मािः॒नोऽह्नािं ᳚ केिः॒तुरुिः॒िसािः॑ मेिः॒त्यग्रे ᳚॰ भािः॒गिं देिः॒ वेभ्योिः॒ मवदिः॑ धात्यािः॒यन्
प्रचिः॒न्द्रमा᳚नस्तररमत दीिः॒घषमायुिः॑ ः ॱ
ॐस्वण्डस्त न इन्द्ो वृिश्रवा : स्वण्डस्त न : पू षा पवश्ववे दा : ॰ स्वण्डस्त नस्ताक्ष्यो
अररष्ट ने पम : स्वण्डस्त नो बृहस्पपत दव धातु ॰

श्रीवचव स्यमायु ष्यमारोग्यमापवधात् पवमानं मपहयते ॰ धनं धान्यं पशुं बहुपुत्रलाभं


शतसंवत्सरं दीघवमायुः ॱ

रोचनो रोचमानः शोभनो शोभमानः कल्याणः

===========================================================================

पुनः पूजा

Do simple puja for kula dEvatha Shri Bala Guru naatha Swami next morning after bath

प्रात ब्राह्मे मुहूते उत्थाय पुनः पूजां कुयामत्

== इपत श्रीसुब्रह्मण्स्वामम पूजनम् –सं पूणवम्==

You might also like