You are on page 1of 2

श्रीः

॥॥ लघुसुदर्शन विधिः ॥

+संपादकवेदरत्न के शवशास्त्री जोगळेकरगोकर्ण - कर्नाटक५८१३२६ग्रंथाधार ( शारदातिलक)1 अनमोल प्रकाशन, पुणे २.मूल्य :

॥॥ श्रीसुदर्शनाय नमः ||
आचम्य प्राणानायम्य, देशकालौ-संकीर्त्य यजमानः नक्षत्र, राशी,गोत्रादि पत्नी, पुत्र, स्नुषा,पौत्रादीनां जन्मनक्षत्रराशि कथनांते,
संकल्पः मम शरीरे उत्पन्न उत्पत्स्यमानकफ वात
पित्तो द्भूत, समस्तआमयानां (रोगाणांइत्यर्थः)जीवच्छरीर अविरोधेन, समूल
निवृत्यर्थं, क्षिप्र आरोग्य अवाप्तिअर्थ, मम जन्मनक्षत्र राशिभ्यांसूर्यादि भ्रमणेन सूचित सकलनवग्रह पीडा परिहारार्थं, गृहेअशुचित्वादि
दोषपरिहारार्थं,मम शरीरस्थ भूत, प्रेत पिशाचादिदुर्देवता दृष्टिभयादिना, जनितजनिष्यमाण बाधा परिहारार्थं,शत्रुकृ त, मंत्र यंत्र तंत्र
आकर्षणस्तंभन, मोहन विद्वेषण उच्चाटनजारण मारण प्रध्वंसन आदि
सकल क्षुद्र स्थूल उपद्रव शमनार्थं,क्षेमायुः प्राप्त्यर्थं, (अद्यारभ्यअमुकदिन साध्यं)सुदर्शनचक्रस्वरूपी
महाविष्णुप्रीत्यर्थं,ग्रहयज्ञपूर्वकं महासुदर्शन अनुष्ठानं करिष्ये ।
( गणेशपूजनांते पुण्याहवाचनंमातृकापूजनं नांदीसमाराधनं,आचार्यवरणं, आसनविधि पुरुषसूक्त न्यासं, षडंगन्यासंकृ त्वाचक्रन्यासंकु र्या
त्यथा ॥

लघुसुदर्शनविधिः।अस्य श्री सुदर्शन महामञंस्यअहिर्बुध्न्यऋषिः अनुष्टुप् छंदः ।।सुदर्शनचक्र स्वरूपी महाविष्णुर्देवता ।।रंबीजं हुंशक्तिः फट्
कीलकं ,पूजा-जप- हवन- अधिकाराजपे-न्यासेच विनियोगः । षडंगन्यासः“ॐ आचक्राय स्वाहा, अंगुष्ठाभ्यांनमः हृदयाय नमः । ॐ
विचक्राय-स्वाहा, तर्जनीभ्यां नमः - शिरसेतस्वाहा ॥ ॐ सुचक्रायस्वाहा,मध्यमाभ्यां नमः शिखाय वौषट्

ॐधीचक्राय स्वाहा, अनामिकाभ्यां नमः- कवचाय हुं ।।


ॐ संचक्रायस्वाहा ॥कनिष्ठिकाभ्यां नमः, नेत्रत्रयायवौषट् || ज्वालाचक्रायस्वाहा,करतलकरपृष्ठाभ्यांअस्त्राय फट ।।नमः( अक्षरन्यासः) ॐ
नमः शिरसि ।संनमोभ्रूमध्ये | हंनमः मुखे ।सांनमो हृदये । रंनमोगुह्ये ।हुं नमोजान्वोः । फट्नमःपादसंधौ ॥

॥ ध्यानं ॥
||सुप्रभाभिरखिलाअव्याद् भास्करभाभिर्दिशो भासयन् ।स्फु रदट्टहासविलसत्भीमाक्षःदंष्ट्रा प्रदीप्ताननः
॥दोभिः चक्रदरौ गदाब्ज मुसलंत्रासांश्च पाशांकु शौ ।बिभ्रत्पिंगभगवांश्चक्राभिधानो.
(जपादौ अपिअवंविधिः) सुदर्शनथसरोरुहोत्थहरिः ॥गायत्र्या

सान्निध्यमुद्रांप्रदर्शयेत् ।ॐ सुदर्शनाय विद्महे ज्वालाचक्रायधीमहि । तन्नश्चक्रः प्रचोदयात् । (व्यापकं कु र्यात् मंत्रः) ॥

ओनमोभगवते महासुदर्शनाय महाचक्रायमहाज्वालाय, दीप्तरूपाय,सर्वतो मांरक्षरक्ष, महाबलाय,मस्वाहा । ततः यदत्रेति ।सर्षपविकिरणं,


कलश, शंख,घंटा दीपपूजांकृ त्वा शुचीवो०स्वस्त्ययनं० प्रादेशकरणांते वेद्यां

।अष्टदलेवा,सर्वतोभद्रमंडलेब्रह्मादि देवताः स्थाप्य, अकृ त्वावा महीद्यौरित्यादिनाकलशं स्थाप्य, वरुणं संपूज्य,अव्रणं०देवदानव संवादे ०
इतिप्रार्थयेत् ।पूर्णपात्रे, सुवर्ण राजत ताम्रमयेभूर्जपत्रे पट्टवस्त्रेवा सुदर्शनपत्र अग्न्युत्तारणपूर्वकं प्राणप्रतिष्ठांतं कृ त्वा
संस्थाप्य,पीठपूजांकु र्यात्स्वस्व आद्याक्षर पूर्वकं नमोतं।

पीठदेवता आवाहयेत् ॥ पीठस्थदक्षिणे गुंगुंरुभ्योनमः । वामेॐ गं गणपतये नमः।पीठाधःमूलप्रकृ त्यै०आधारशक्तयैआदिकू र्माय ००अनंताय०
पृथिव्यै० - तदुपरिश्वेतद्वीपाय ०क्षीरसागराय●रत्नमंटपाय ०कल्पतरवे ०श्वेतच्छन्त्राय० रत्नसिंहासनायनमः । आग्नेयादि कोणेषुधर्माय०
ज्ञानाय० वैराग्याय०

।अश्वर्याय० पूर्वादिचतुः कोणेषुअधमयि० अज्ञानायनमः ।•अवैराग्याय० अनैश्चर्याय० ।पीठमध्ये सत्वाय० रजसे ०तमसेनमः अष्टदलमध्ये
प्रागादितःसर्वशक्तयः । मे धायै नमःप्रज्ञायै० विद्यायै० प्रभायै ०धृत्यै० स्मृत्यै० बुध्यै० कीर्त्यै ०अश्वर्यायै ॐ नमो भगवतेवासुदेवाय
सर्वाभूतात्मने सर्वात्मसंयोगाय पद्मपीठात्मने नमः।

इति पीठदेवता आवाह्य यंत्रेदेवताआवाहयेत् ॥ मंत्र:ॐ सहस्रार हुंफट् सुदर्शनचक्ररूपीमहाविष्णुं सांगं सपरिवारंआवाहयामि ।
इतिमूलमंत्रेणदेवतांध्यात्वा आवाहयेत् ॥ध्यानं पूर्वोक्त अव्याॐ भू: सुदर्शन चक्रराजंआवाह्यामि ॥3 ॐ भुवः सुदर्शन चक्रराजआवा० ।।

ॐ स्वः सुदर्शनचक्र०भूर्भुवः स्वः सुदर्शन०सान्निध्यार्थेसान्निध्यार्थे १०८श्शतंमूलमंत्रंजपेत् ।॥ध्यानादि षोडश उपचारैः संपूज्य ।१) सुदर्शन
मंत्रः । ॐ सहस्रारहुंफट् । (षडक्षरः ।)२) सुदर्शन मंत्रः । ॐ नमोभगवते महासुदर्शनाय हुं फट्(षोडशाक्षरः ।)
सुदर्शन मंत्र: । सुदर्शनायविद्महे ज्वालाचक्रायधीमहि ।चक्रः प्रचोदयात् ।४) सुदर्शन मंत्र: । सुदर्शनायविद्महे महाज्वालाय धीमहि ।चक्रः
प्रचोदयात् ।तन्नश्चक्रःप्रतन्नश्चक्र:प्र५) मालामंत्रः ॥ ॐ नमो भगवते:॥हमहासुदर्शनाय महाचक्राय महाज्वालायदीप्तरूपाय, सर्वतो मां रक्ष
रक्ष,महाबलाय स्वाहा । ( ४४ अक्षरः)अयुतोजपः ।

(१० सहस्रजपः
दशांशहोमः । ग्रहयज्ञोनित्यः ।होमः दशांशःहवनद्रव्याणिशशतांशो वा ॥घृतं ।। ।अपामार्गसमित् । रक्ताक्षत, ।सद्राजि (मोहर्या),पायस,
पंचगव्य, ।इत्यष्टद्रव्याणि । पृथग्वा,। तिल, ।घृतं, ।मिलित्वा वा सहस्रसंख्या होमः ।अन्वाधानं,,मिलित्वाकरणेउपरिउक्तअष्टद्रव्यै;
प्रतिद्रव्यंषड् विंशत्यधिकशताहुतिभिः

(१२६) मूलमंत्रेण - शेषेणे ०अन्यत्सर्वं समानं ॥ बलिदानं पूर्णाहुतिःप्रथममंत्र: दृष्टिदोष निवृत्यर्थे,द्वितीय मंत्रः शत्रुनाशार्थे,॥तृतीय मंत्रः चतुर्थ
मंत्रःवास्तुस्थल शुध्यर्थे, पंचम मंत्र:संरक्षणार्थे च योजनीयः ॥इति शं ॥-

| श्री सुदर्शन माला मंत्र |

ॐ क्लीं कृ ष्णाय गोविंदाय गोपी जनवल्लभाय पराय परम पुरुषाय परमात्मने परकर्म मंत्र यंत्र तंत्र अस्त्र शस्त्राणि संहर मृत्योर्मोचय मोचय
ॐ नमो भगवते महा सुदर्शनाय दीपत्रे ज्वाला परीताय सर्वदिक्क्षोभण कराय हुं फट् ब्रह्मणे परं ज्योतिषे नमःस्वाहा ||

MADE BY
SRIPAD NYALKALKAR
HYDERABAD

You might also like