You are on page 1of 8

108 Names Of Lord Bhairava

No English Name Mantra


1 Om Bhairavaya Namah।
2 Om Bhutanathaya Namah।

3 Om Bhutatmane Namah।
4 Om Bhutabhavanaya Namah।

5 Om Kshetrajnaya Namah।
6 Om Kshetrapalaya Namah।

7 Om Kshetradaya Namah।
8 Om Kshatriyaya Namah।

9 Om Viraje Namah।
10 Om Shmashanavasine Namah।

11 Om Mansashine Namah।
12 Om Kharparashine Namah।

13 Om Smarantakaya Namah।
14 Om Raktapaya Namah।

15 Om Panapaya Namah।
16 Om Siddhaya Namah।

17 Om Siddhidaya Namah।
18 Om Siddhisevitaya Namah।

19 Om Kankalaya Namah।
20 Om Kalashamanaya Namah।

21 Om Kalakashthatanave Namah।
22 Om Kavaye Namah।

23 Om Trinetraya Namah।
24 Om Bahunetraya Namah।

25 Om Pingalalochanaya Namah।
26 Om Shulapanaye Namah।

27 Om Khadgapanaye Namah।
28 Om Kankaline Namah।

29 Om Dhumralochanaya Namah।
30 Om Abhirave Namah।

31 Om Bhairavinathaya Namah।
32 Om Bhutapaya Namah।
33 Om Yoginipataye Namah।

34 Om Dhanadaya Namah।
35 Om Dhanaharine Namah।

36 Om Dhanavate Namah।
37 Om Pratibhanavate Namah।

38 Om Nagaharaya Namah।
39 Om Nagakeshaya Namah।

40 Om Vyomakeshaya Namah।
41 Om Kapalabhrite Namah।

42 Om Kalaya Namah।
43 Om Kapalamaline Namah।

44 Om Kamaniyaya Namah।
45 Om Kalanidhaye Namah।

46 Om Trilochanaya Namah।
47 Om Jvalannetraya Namah।

48 Om Trishikhine Namah।
49 Om Trilokapaya Namah।

50 Om Trinetratanayaya Namah।
51 Om Dimbhaya Namah।

52 Om Shantaya Namah।
53 Om Shantajanapriyaya Namah।

54 Om Batukaya Namah।
55 Om Bahuveshaya Namah।
Om Khatvangavaradharakaya
56 Namah।
57 Om Bhutadhyakshaya Namah।

58 Om Pashupataye Namah।
59 Om Bhikshukaya Namah।

60 Om Paricharakaya Namah।
61 Om Dhurtaya Namah।

62 Om Digambaraya Namah।
63 Om Shaurine Namah।

64 Om Harinaya Namah।
65 Om Pandulochanaya Namah।

66 Om Prashantaya Namah।
67 Om Shantidaya Namah।

68 Om Siddhaya Namah।
Om Shankarapriyabandhavaya
69 Namah।

70 Om Ashtamurtaye Namah।
71 Om Nidhishaya Namah।

72 Om Jnanachakshushe Namah।
73 Om Tapomayaya Namah।

74 Om Ashtadharaya Namah।
75 Om Shadadharaya Namah।

76 Om Sarpayuktaya Namah।
77 Om Shikhisakhye Namah।

78 Om Bhudharaya Namah।
79 Om Bhudharadhishaya Namah।

80 Om Bhupataye Namah।
81 Om Bhudharatmajaya Namah।

82 Om Kankaladharine Namah।
83 Om Mundine Namah।

84 Om Nagayajnopavitakaya Namah।
85 Om Jrimbhanaya Namah।

86 Om Mohanaya Namah।
87 Om Stambhine Namah।
88 Om Maranaya Namah।
89 Om Kshobhanaya Namah।

90 Om Shuddhaya Namah।
91 Om Nilanjanaprakhyaya Namah।

92 Om Daityaghne Namah।
93 Om Mundabhushitaya Namah।

94 Om Balibhuje Namah।
95 Om Balibhunnathaya Namah।

96 Om Balaya Namah।
97 Om Balaparakramaya Namah।

98 Om Sarvapattaranaya Namah।
99 Om Durgaya Namah।

100 Om Dushtabhutanishevitaya Namah।


101 Om Kamine Namah।

102 Om Kalanidhaye Namah।


103 Om Kantaya Namah।

104 Om Kaminivashakridvashine Namah।


105 Om Sarvasiddhipradaya Namah।

106 Om Vaidyaya Namah।


107 Om Prabhave Namah।

108 Om Vishnave Namah।

ALABHAIRAVA ASHTAKAM LYRICS IN SANSKRIT &


ENGLISH

दे वराजसे व्यमानपावनां घ्रिपङ्कजं


व्यालयज्ञसूतर् मिन्दुशेखरं कृपाकरम् ।
नारदादियोगिवृ न्दवन्दितं दिगं बरं
काशिकापु राधिनाथकालभै रवं भजे ॥१॥
Deva-Raaja-Sevyamaana-Paavana-Angghri-Pankajam
Vyaala-Yajnya-Suutram-Indu-Shekharam Krpaakaram |
Naarada-[A]adi-Yogi-Vrnda-Vanditam Digambaram
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||1||

Salutations to Lord Kalabhairava, the supreme lord of Kashi, whose lotus feet are revered by
Lord Indra, king of the devas; who has a snake as his sacrificial thread, a moon on his head
and is very compassionate; who is praised by Narada, sage of the gods, and other yogis; who
is a Digambara, wearing the sky as his dress, symbolizing his free being.

भानु कोटिभास्वरं भवाब्धितारकं परं


नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमं बुजाक्षमक्षशूलमक्षरं
काशिकापु राधिनाथकालभै रवं भजे ॥२॥

Bhaanu-Kotti-Bhaasvaram Bhavaabdhi-Taarakam Param


Niila-Kannttham-Iipsita-Artha-Daayakam Trilocanam |
Kaala-Kaalam-Ambuja-Akssam-Akssa-Shuulam-Akssaram
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||2||

Salutations to Lord Kalabhairava, the supreme lord of Kashi, who has the brilliance of a
million suns, who saves devotees from the cycle of rebirths, and who is supreme; who has a
blue throat, who grants us our desires, and who has three eyes; who is death unto death itself
and whose eyes look like a lotus; whose trident supports the world and who is immortal.

शूलटङ्कपाशदण्डपाणिमादिकारणं
श्यामकायमादिदे वमक्षरं निरामयम् ।
भीमविक् रमं प्रभुं विचित्रताण्डवप्रियं
काशिकापु राधिनाथकालभै रवं भजे ॥३॥

Shuula-Tanka-Paasha-Danndda-Paannim-Aadi-Kaarannam
Shyaama-Kaayam-Aadi-Devam-Akssaram Nir-Aamayam |
Bhiimavikramam Prabhum Vichitra-Taannddava-Priyam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||3||

Salutations to Lord Kalabhairava, the supreme lord of Kashi, who holds the trident, mattock,
noose, and club in his hands; whose body is dark, who is the primordial Lord, who is
immortal, and free from the diseases of the world; who is immensely mighty and who loves
the wonderful tandava dance.
भु क्तिमु क्तिदायकं प्रशस्तचारुविग्रहं
भक्तवत्सलं स्थितं समस्तलोकविग्रहम् ।
विनिक्वणन्मनोज्ञहे मकिङ्किणीलसत्कटिं
काशिकापु राधिनाथकालभै रवं भजे ॥४॥

Bhukti-Mukti-Daayakam Prashasta-Caaru-Vigraham
Bhakta-Vatsalam Sthitam Samasta-Loka-Vigraham |
Vi-Nikvannan-Manojnya-Hema-Kinkinnii-Lasat-Kattim
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||4||

Salutations to Lord Kalabhairava, the supreme lord of Kashi, the one who bestows both
desires and salvation, who has a pleasing appearance; who is loving to his devotees, who is
stable as the god of all the worlds; who wears a golden belt around his waist with bells that
make a melodious sound when he moves.

धर्मसे तुपालकं त्वधर्ममार्गनाशकं


कर्मपाशमोचकं सु शर्मदायकं विभु म् ।
स्वर्णवर्णशे षपाशशोभिताङ्गमण्डलं
काशिकापु राधिनाथकालभै रवं भजे ॥५॥

Dharma-Setu-Paalakam Tva-Adharma-Maarga-Naashakam Karma-Paasha-Mocakam Su-


Sharma-Daayakam Vibhum |
Svarnna-Varnna-Shessa-Paasha-Shobhitaangga-Mannddalam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||5||

Salutations to Lord Kalabhairava, the supreme lord of Kashi, who ensures that dharma
(righteousness) prevails, who destroys the path of adharma (unrighteousness); who saves us
from the bonds of karma, thereby freeing our soul; and who has golden-hued snakes entwined
around his body.

रत्नपादुकाप्रभाभिरामपादयु ग्मकं
नित्यमद्वितीयमिष्टदै वतं निरं जनम् ।
मृ त्यु दर्पनाशनं करालदं ष्ट् रमोक्षणं
काशिकापु राधिनाथकालभै रवं भजे ॥६॥

Ratna-Paadukaa-Prabhaabhi-Raama-Paada-Yugmakam
Nityam-Advitiiyam-Isstta-Daivatam Niramjanam |
Mrtyu-Darpa-Naashanam Karaala-Damssttra-Mokssannam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||6||
Salutations to Lord Kalabhairava, the supreme lord of Kashi, whose feet are adorned with
two golden sandals with gems; who is the eternal, non-dual Ishta devata (god who grants our
desires); who destroys the pride of Yama (God of Death); whose terrible teeth liberate us.

अट् टहासभिन्नपद्मजाण्डकोशसं ततिं


दृष्टिपातनष्टपापजालमु ग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापु राधिनाथकालभै रवं भजे ॥७॥

Atttta-Haasa-Bhinna-Padmaja-Anndda-Kosha-Samtatim
Drsstti-Paata-Nasstta-Paapa-Jaalam-Ugra-Shaasanam |
Asstta-Siddhi-Daayakam Kapaala-Maalikaa-Dharam
Kaashikaa-Pura-Adhinaatha-Kaalabhairavam Bhaje ||7||

Salutations to Lord Kalabhairava, the supreme lord of Kashi, whose loud roar destroys the
sheaths of creations (meaning the delusions of our mind) of the lotus-born Brahma; whose
very glance is enough to destroy all our sins; who gives us the
eight siddhis (accomplishments); and who wears a garland of skulls.

भूतसं घनायकं विशालकीर्तिदायकं


काशिवासलोकपु ण्यपापशोधकं विभु म् ।
नीतिमार्गकोविदं पु रातनं जगत्पतिं
काशिकापु राधिनाथकालभै रवं भजे ॥८॥

Bhuuta-Samgha-Naayakam Vishaala-Kiirti-Daayakam
Kaashi-Vaasa-Loka-Punnya-Paapa-Shodhakam Vibhum |
Niiti-Maarga-Kovidam Puraatanam Jagatpatim
Kaashikaapuraadhinaathakaalabhairavam Bhaje ||8||

Salutations to Lord Kalabhairava, the supreme lord of Kashi, who is the leader of ghosts and
goblins, who bestows glory; who frees the people of Kashi from their sinful and righteous
deeds; who guides us on the path of righteousness, who is the most ancient (eternal) lord of
the universe.

कालभै रवाष्टकं पठं ति ये मनोहरं


ज्ञानमु क्तिसाधनं विचित्रपु ण्यवर्धनम् ।
शोकमोहदै न्यलोभकोपतापनाशनं
प्रयान्ति कालभै रवां घ्रिसन्निधिं नरा ध्रुवम् ॥९॥

Kaalabhairavaassttakam Patthamti Ye Manoharam


Jnyaana-Mukti-Saadhanam Vicitra-Punnya-Vardhanam |
Shoka-Moha-Dainya-Lobha-Kopa-Taapa-Naashanam
Prayaanti Kaalabhairava-Amghri-Sannidhim Naraa Dhruvam ||9||

Salutations to Lord Kalabhairava, the supreme lord of Kashi. Those who read these eight
verses of the Kalabhairava Ashtakam, which is beautiful, which is a source of knowledge and
liberation, which increases the various forms of righteousness in a person, which destroys
grief, attachment, poverty, greed, anger, and heat - will attain (after death) the feet of
Lord Kalabhairava (Lord Shiva).

You might also like