You are on page 1of 2

सेंटर पॉइं ट स्कूल , नागपुर

प्रथमसत्र 2023-24
कार्यपत्रत्रका-2
कक्षा – षष्ठी त्रिषर् – संस्कृत
उपत्रिषर्- शब्दरूप तथा धातुरूप , सन्धि, त्रगनती

नाम - ..............................िगय - ..............त्रिनांक –.......

प्रश्न 1. शब्दरूप के उत्रित रूप ं से ररक्तस्थान भररए –

शब्द त्रिभन्धक्त एकििन त्रिििन बहुििन

कवि(पुं.) वितीया 1............. किी किीन्

मवि(पुं.) पञ्चमी मिे: 2.............. मविभ्य:

राम सप्तमी रामे रामयो: 3..............

गज चतर्थी 4. ............. गजाभ्याम् गजेभ्य:

कवि(पुं.) षष्ठी किे: 5.............. किीिाम्

मवि(पुं.) प्रर्थमा मवि: मिी 6. .............

दे ि तृतीया 7.............. दे िाभ्याम् दे िै:

राम सम्बोधि हेराम ! हे रामौ ! 8..............!

प्रश्न 2. धातु के उत्रित रूप ं से ररक्तस्थान भररए –

धात लकार परुष एकिचि वििचि बहुिचि

पठ् लट् प्रर्थम i.............. पठत: पठन्ति

अस् लृट् मध्यम भविष्यवस ii.............. भविष्यर्थ

गम् लङ् प्रर्थम अगच्छत् अगच्छताम् iii..............

पठ् लृट् उत्तम पवठष्यावम पवठष्याि: iv..............

अस् लट् उत्तम अन्ति v.............. ि:


गम् लृट् प्रर्थम vi.............. गवमष्यत: गवमष्यन्ति

पठ् लङ् मध्यम vii.............. अपठतम् अपठत

अस् लङ् उत्तम आसम् viii.............. आि

गम् लट् मध्यम गच्छवस गच्छर्थ: ix..............

प्रश्न 3.उत्रित संख्यािािी शब्द से ररक्तस्थान की पूत्रतय कीत्रिए–


i) ………………..(1) िृद्धा |
(क) एक: (ख) एका (ग) एकम्

ii) ................... ( 2 ) िरौ|


(क) िौ (ख) वि (ग) िे

iii) .................(4) फलावि |


(क) चत्वारर (ख) चतस्र: (ग) चत्वार:

iv) 22 - ………………………..

(क) िाविुंशवत: (ख) विविुंशवत: (ग)िाविणशवत:

v) 39 - ............................

(क) णिावरुंशत् (ख)ििवरुंशत् (ग)ििवतशत्

प्रश्न 4 .संत्रध अथिा संत्रध त्रिच्छे ि कीत्रिए –

1. गणेश+ आलय: = .............


2. मातॄणम्=.............+.............
3. मवि+इन्द्र: =.............
4. विद्यार्थी= .............+ .............
5. रिीन्द्र: = .............+ .............
6. भू+ ऊजाा= .............
7. भ्रातृ+ ऋन्तद्ध: = .............
8. भािूदय: = .............+ .............

You might also like