Class 7th Sanskrit Fa2 2022

You might also like

You are on page 1of 1

राजपूत एलीमें ट्री पब्लिक स्कूल

मासिक परीक्षा २०२१-२०२२


कक्षा- 7 विषय- संस्कृत समय १.३० घंटे पर्णां
ू क १०
प्रश्न 1- प्रश्ननानाम उत्तर लिखत- (2)

(i) ृ स्य अध: क: आगत: ?


वक्ष
गज: केन शाखाम अत्रोटयत ?

(ii) काष्टकूट: चटकाम कस्या: समीपम अनयत ?

(iii) मक्षिकाया: मित्रं क: आसीत ?

प्रश्न 2- कोष्कात उचितं पदम चित्वा रिक्त स्थानानि परू यत- (1)

(i) ………………. बालिका मधुरं गायति । (एकम, एका, एक)


(ii) ……………………..पत्राणि सुंदराणि सन्ति । (ते, ता:, तानि)
(iii) धेनव: दग्ु धं ………………… प्रवहति ?
(iv) ठाव स्वस्थ्यम ………………….. । ( ददाति, ददति, ददन्ति)

(v) वयं संस्कृतं ……………………। (अपठम, अपठन, अपठाव)

प्रश्न 3-शुद्ध कथनानं समक्षम ‘आम’ एवं अशुद्ध कथनानं समक्षम ‘ना’ लिखत- (1)

(i) विद्या राजसु पज्


ू यते ।……………………
(ii) विधा धनं सर्व धनेषु प्रधानं। …………………..
(iii) विदे श गमने विद्या बंधु जन्म: न भवति । ………………..
(iv) सर्व विहाय विद्या अधिकारं कुरु । ……………

प्रश्न 4- तत्समशब्दानि लिखत- (1)

शेर, मोर, बकरी, घोड़ा

प्रश्न 5- अर्थं लिखत- (1)

कस्मिन, पठनीय,शीतलं, वयं

प्रश्न 6- द्वा श्लोकम लिखत। (2)

प्रश्न 7- विलोम पदानि लिखत। (1)

आदर:, सुन्दर:, हर्ष:, यश:

प्रश्न 8- पर्याय पदानि लिखत ।। (1)

भास्कर:, मेघ:, कमले, समीर:

You might also like