You are on page 1of 1

www.svastha.

net

Gheranḍa Saṁhitā on Ujjāyī Prāṇāyāma


Translated by Dr. Ganesh Mohan

Chapter V: Verses 69-72


अथ उज्जायी कुम्भकः ।
नासाभ्ाां वायमु ाकृ ष्य मखु मध्ये च धारयेत ।्

हृद्गलाभ्ाां समाकृ ष्य वाय ां ु वक्त्रे च धारयेत ॥६९॥
atha ujjāyī kumbhakaḥ |
nāsābhyāṁ vāyumākṛṣya mukhamadhye ca dhārayet |
hṛdgalābhyāṁ samākṛṣya vāyuṁ vaktre ca dhārayet ||69||

V.69: Draw the air through the nostrils and hold it in the middle of the mouth. Draw the air from the
heart (chest) and throat and hold it in the mouth.

ु ां प्रक्षाल्य सांवन्द्य कुयााज्जालन्धरां ततः ।


मख
आशक्ति कुम्भकां कृ त्वा धारयेदक्तवरोधतः ॥ ७०॥
mukhaṁ prakṣālya saṁvandya kuryājjālandharaṁ tataḥ |
āśakti kumbhakaṁ kṛtvā dhārayedavirodhataḥ ||70||

V.70: Having washed the mouth (expelling the air), then do jālandhara [bandha] and retain the breath
for as long as possible without strain.

उज्जायीकुम्भकां कृ त्वा सवाकायााक्ति साधयेत ।्



न भवेत कफरोगश्च ्
क्रूरवायरु जीिाकम ॥७१॥
आमवातः क्षयः कासो ज्वरप्लीहा न क्तवद्यते ।
जरामृत्यक्तु वनाशाय चोज्जायीं साधयेन्नरः ॥७२॥
ujjāyīkumbhakaṁ kṛtvā sarvakāryāṇi sādhayet |
na bhavet kapharogaśca krūravāyurajīrṇakam ||71||
āmavātaḥ kṣayaḥ kāso jvaraplīhā na vidyate |
jarāmṛtyuvināśāya cojjāyīṁ sādhayennaraḥ ||72||

V.70: By doing ujjāyī kumbhaka, one can succeed in all actions. Diseases of kapha, imbalanced vāta,
indigestion, arthritis, wasting, cough, fever, enlarged spleen, do not arise. To destroy old age and
death, let a man practice ujjāyī.

Prepared for online.svastha.net 1

You might also like