You are on page 1of 1

यजुर्वेदीय कालत्रय सन्ध्यार्वन्धदनम् - a[{h;NtjPa fhyj;ua re;j;ahte;jdk;

1. गणपततत ्यानम् ्ः
शुक्लाम्बरधरं तर्वषणु ं शशशर्वणं चतुर्ुजम् । प्रसन्नर्वदनं ्यायेत् सर्वुतर्वघ्नोप शान्धतये॥
ஶ{f;yhk;g uj4uk; tp\;Zk;; ஶஶpth;zk; rJh;G4[k; g;u]d;dtj3dk;
3

j;3ahNaj;3 ]h;ttpf;4Ndhg ஶhe;jNa

nghUs;:
शुक्लांबरधरं ntz;ik t];j;uk; jhpj;jtUk;
तर्वषणु ं vq;Fk; t;ahgpj;J ,Ug;gtUk;
शशशर्वणं re;jpuidg; Nghd;w epwKilatUk;
चतुर्ुजं ehd;F iffis cilatUk;
प्रसन्नर्वदनं g;u]d;dkhd Kfj;ij cilatUkhdtiu
j;ahdpf;f Ntz;Lk;
्यायेत् (j;ahdpf;fpNwd; vd;Wk; $Wk; xU nghUSk; cz;L)
सर्वुतर्वघ्न vy;yh ,ilA+WfSk;
उप शान्धतयेePq;Ftjw;F
ntz;ik t];j;uk; jhpj;jtUk; vq;Fk; t;ahgpj;J ,Ug;gtUk;
re;jpuidg; Nghd;w epwKilatUk; ehd;F iffis cilatUk;
g;u]d;dkhd Kfj;ij cilatUkhd fzgjpia vy;yh
,ilA+WfSk; ePq;Ftjw;F j;ahdpf;f Ntz;Lk; (j;ahdpf;fpNwd;)

Page 1

You might also like