You are on page 1of 94

ीमक

ू पचशती

॥ आयाशतकम ् ॥
कारणपरचप
ू ा का चीपुरसीिन कामपीठगता ।
काचन वहरत कणा कामीरतबककोमला गलता ॥ १॥

कंचन का चीनलयं करधत


ृ कोद(डबाणस*ृ णपाशम ् ।
क-ठनतनभरन/ं कैव1यान2दक2दमवलबे ॥ २॥

चि2ततफलप6रपोषणच2ताम*णरे व काि चनलया मे ।


चरतरसुच6रतसुलभा च8तं 9श9शरयतु च8सुखाधारा ॥ ३॥

कु-टलकचं क-ठनकुचं कु2दिमतकाि2त कु कुम=छायम ् ।


कुते व?तं का =यां कुलपव@तसाव@भौमसव@वम ् ॥ ४॥

प चशरशाCबोधनपरमाचायDण EिFटपातेन ।
का चीसीिन कुमारG काचन मोहयत कामजेतारम ् ॥ ५॥

परया का चीपुरया पव@तपया@यपीनकुचभरया ।


परत2Cा वयमनया प कजसJKमचा6रलोचनया ॥ ६॥

ऐवय@9म2दम
ु ौलेरैका8यNकृत काि चमOयगतम ् ।
ऐ2दवPकशोरशेखरमैदपयQ चकाित नगमानाम ् ॥ ७॥

Sतकपसीमानं 9शथ9लतपरम9शवधैयम
@ -हमानम ् ।
कलये पट9लमानं कंचन क चPु कतभव
ु नभम
ू ानम ् ॥ ८॥
आEतका चीनलयमाWयामाXढयौवनाटोपाम ् ।
आगमवतंसक9लकामान2दाWवैतक2दलGं व2दे ॥ ९॥

तु गा9भरामकुचभरश◌ृ गा6रतमाSया9म काि चगतम ् ।


ग गाधरपरत2Cं श◌ृ गाराWवैतत2C9स\ा2तम ् ॥ १०॥

का चीर8नवभूषां कामप क2दप@सूतकापा गीम ् ।


परमां कलामुपासे पर9शववामा कपी-ठकासीनाम ् ॥ ११॥

कपातीचराणां कणाकोरPकतEिFटपातानाम ् ।
केलGवनं मनो मे केषांच^वतु चWवलासानाम ् ॥ १२॥

आ/तमूलवसतेरा-दमपुषय नयनपीयूषम ् ।
आर_धयौवनो8सवमानायरहयम2तरवलबे ॥ १३॥

अधकाि च परमयोग9भरा-दमपरपीठसीिन Eयेन ।


अनुब\ं मम मानसम*णमसव@वसNदायेन ॥ १४॥

अ Pकतशंकरदे हाम कु6रतोरोजक कणालेषैः ।


अधकाि च न8यतणीमाbं कांचद^त
ु ां बालाम ् ॥ १५॥

मधुरधनुषा महGधरजनुषा न2दा9म सुर9भबाणजुषा ।


चWवपष
ु ा काि चपरु े के9लजष
ु ा ब2धज
ु ीवकाि2तमष
ु ा ॥ १६॥

मधुरिमतेन रमते मांसलकुचभारम2दगमनेन ।


मOयेकाि च मनो मे मन9सजसा/ाcयगव@बीजेन ॥ १७॥
धर*णमयीं तर*णमयीं पवनमयीं गगनदहनहोतम
ृ यीम ् ।
अबम
ु यी9म2दम
ु यीमबामनुकपमा-दमामीbे ॥ १८॥

लGनिथत मुन?दये Oयानित9मतं तपयदप


ु कपम ् ।
पीनतनभरमीडे मीनOवजत2Cपरमता8पय@म ् ॥ १९॥

वेता म2थरह9सते शाता मOये च वाdभनोऽतीता ।


शीता लोचनपाते फfता कुचसीिन शावती माता ॥ २०॥

पुरतः कदा न करवै पुरवै6रवमद@ पुलPकता गलताम ् ।


पन
ु तीं का चीदे शं पुFपायध
ु वीय@सरसप6रपाटGम ् ॥ २१॥

पु(या काऽप पुर2gी पु *खतक2दप@सपदा वपुषा ।


पु9लनचरG कपायाः पुरमथनं पुलकनचु9लतं कुते ॥ २२॥

तनमाWवैतवलhनं तणाणसNदायतनुलेखम ् ।
तटसीमन कपायात*णमसव@वमाWयमाbम ् ॥ २३॥

पौिFटककम@वपाकं पौFपशरं सवधसीिन कपायाः ।


अाbमा8तयौवनमiयुदयं कंचदध@श9शमौलैः ॥ २४॥

संSतका चीदे शे सर9सजदौभा@hयजाjद8ु तंसे ।


संव2मये वलGये सारवतप
ु षकारसा/ाcये ॥ २५॥

मो-दतमधुकरव9शखं वा-दमसमुदायसारकोद(डम ् ।
आEतका चीखेलनमा-दममा(यभेदमाकलये ॥ २६॥
उररGकृतकाि चपरु Gमप
ु नषदरव2दकुहरमधध
ु ाराम ् ।
उ2न/तनकलशीमु8सवलहरGमुपामहे शभोः ॥ २७॥

एण9शशुदGघ@लोचनमेनःप6रपि2थ स2ततं भजताम ् ।


एका/नाथजीवतमेवपददरू मेकमवलबे ॥ २८॥

मयमानमुखं का चीभयमानं कमप दे वताभेदम ् ।


दयमानं वीnय मह
ु ु व@यमान2दामत
ृ ाबध
ु ौ मhनाः ॥ २९॥

कुतुकजुष काि चदे शे कुमुदतपोरा9शपाकशेख6रते ।


कुते मनोवहारं कुलग6रप6रबढ
ृ कुलैकम*णदGपे ॥ ३०॥

वीbेम-ह काि चपुरे वपुलतनकलशग6रमपरव9शतम ् ।


वम
ु सहचरदे हं वoमसमवायसारस2नाहम ् ॥ ३१॥

कुव2दगोCगाCं कूलचरं कमप नौ9म कपायाः ।


कूलंकषकुचकुभं कुसम
ु ायध
ु वीय@सारसंरभम ् ॥ ३२॥

कुडूम9लतकुचPकशोरै ः कुवा@णैः काि चदे शसौहाद@ म ् ।


कु कुमशोणैन@चतं कुशलपथं शभुसुकृतसभारै ः ॥ ३३॥

अ Pकतकचेन केनचद2धंकरणौषधेन कमलानाम ् ।


अ2तःपरु े ण शभोरलंPpया काऽप क1qयते का =याम ् ॥ ३४॥

ऊरGकरो9म स2ततमूFमलफालेन ल9लतं पुंसा ।


उपकपमु चतखेलनमव
ु sधरवंशसपद2ु मेषम ् ॥ ३५॥
अ कु6रततनकोरकम कालंकारमेकचूतपतेः ।
आलोकेम-ह कोमलमागमसंलापसारयाथाtय@म ् ॥ ३६॥

पुि जतकणमुदि चत9शि जतम*णकाि च Pकमप काि चपुरे ।


म ज6रतमद
ृ ल
ु हासं प जरतनुच पनाPकमूलधनम ् ॥ ३७॥

लोल?दयोऽित शभोलuचनयग
ु लेन लेKयमानायाम ् ।
ल9लतपरम9शवायां लाव(यामत
ृ तर गमालायाम ् ॥ ३८॥

मधुकरसहचरचकुरै मद
@ नागमसमयदGvbतकटाbैः ।
मि(डतकपातीरै म@ गलक2दै मम
@ ातु साXqयम ् ॥ ३९॥

वदनारव2दवbोवामा कतटGवशंवदGभूता ।
पूषwCतये Cेधा पुरि2gXपा 8वमेव कामाvb ॥ ४०॥

बाधाकरGं भवा_धेराधाराWयबुजेषु वचर2तीम ् ।


आधारGकृतका ची बोधामत
ृ वीचमेव वमश
ृ ामः ॥ ४१॥

कलयाय2तः शशधरकलयाऽ Pकतमौ9लममलचWवलयाम ् ।


अलयामागमपीठxनलयां वलया कसु2दरGमबाम ् ॥ ४२॥

शवा@-दपरमसाधकगुवा@नीताय कामपीठजुषे ।
सवा@कृतये शो*णमगवा@यामै समqय@ते ?दयम ् ॥ ४३॥

समया सा2Oयमयूखैः समया बु\या सदै व शी9लतया ।


उमया का चीरतया न मया लiयते Pकं नु तादा8यम ् ॥ ४४॥
ज2तोतव पदपज
ू नस2तोषतर गतय कामाvb ।
व2धो य-द भवत पन
ु ः 9स2धोरभसु बoमीत 9शला ॥ ४५॥

कु(ड9ल कुमा6र कु-टले चि(ड चराचरसवwC चामु(डे ।


गु*णन गह
ु ा6र*ण गK
ु ये गुमूतD 8वां नमा9म कामाvb ॥ ४६॥

अ9भदाकृत9भ@दाकृतरचदाकृतरप चदाकृतमा@तः ।
अनह2ता 8वमह2ता oमय9स कामाvb शावती ववम ् ॥ ४७॥

9शव 9शव पयि2त समं Sीकामाbीकटाvbताः पुषाः ।


वपनं भवनम9मCं 9मCं लोFटं च युवतwबबोFठम ् ॥ ४८॥

कामप6रपि2थका9मन कामेव6र कामपीठमOयगते ।


कामदघ
ु ा भव कमले कामकले कामको-ट कामाvb ॥ ४९॥

मOये?दयं मOयेन-टलं मOये9शरोऽप वातyयाम ् ।


च(डकरशpकामुक
@ च2समाभां नमा9म कामाbीम ् ॥ ५०॥

अधकाि च के9ललोलैर*खलागमय2Cत2Cमयैः ।
अतशीतं मम मानसमसमशरो-हजीवनोपायैः ॥ ५१॥

न2दत मम ?-द काचन मि2दरय2ता नर2तरं का चीम ् ।


इ2दरु वम(डलकुचा wब2दु वय2नादप6रणता तणी ॥ ५२॥

शपालतासवणQ सपादयतुं भवcवरचPक8साम ् ।


9लपा9म मन9स Pकंचन कपातटरो-ह 9स\भैषcयम ् ॥ ५३॥
अन9ु मतकुचका-ठ2यामधवbःपीठम गज2म6रपोः ।
आन2ददां भजे तामान गJKमत8वबोध9सराम ् ॥ ५४॥

ऐvbष पाशा कुशधरहता2तं वमयाह@ व8ृ ता2तम ् ।


अधकाि च नगमवाचां 9स\ा2तं शूलपा*णशु\ा2तम ् ॥ ५५॥

आ-हतवलासभ गीमाJKमतब9श1पक1पनया ।
आSतका चीमतुलामाWयां वफूत@मा-ये वWयाम ् ॥ ५६॥

मूकोऽप ज-टलदग
ु @ तशोकोऽप मरत यः bणं भवतीम ् ।
एको भवत स ज2तुलuको8तरकfत@रेव कामाvb ॥ ५७॥

प चदशवण@Xपं कंचन का चीवहारधौरे यम ् ।


प चशरGयं शभोव@ चनवैदhOयमूलमवलबे ॥ ५८॥

प6रणतमतीं चतध
ु ा@ पदवीं सुधयां समे8य सौष
ु नीम ् ।
प चाशदण@कि1पतमद9श1पां 8वां नमा9म कामाvb ॥ ५९॥

आ-दb2मम गुराडा-दbा2ताbराि8मकां वWयाम ् ।


वा-दFठचापद(डां ने-दFठामेव कामपीठगताम ् ॥ ६०॥

तुFया9म हष@तमरशासनया काि चपुरकृतासनया ।


वासनया सकलजग^ासनया क9लतशबरासनया ॥ ६१॥

Nेमवती कपायां थेमवती यतमनसु भम


ू वती ।
सामवती न8यगरा सोमवती 9शर9स भात है मवती ॥ ६२॥
कौतPु कना कपायां कौसम
ु चापेन कf9लतेना2तः ।
कुलदै वतेन महता कुdमलमुां धन
ु ोतु नःNतभा ॥ ६३॥

यन
ू ा केनाप 9मल{ेहा वाहासहायतलकेन ।
सहकारमूलदे शे संवप
ू ा कुटुिबनी रमते ॥ ६४॥

कुसम
ु शरगव@सप8कोशगह
ृ ं भात काि चदे शगतम ् ।
थापतमिम2कथमप गोपतम2तम@या मनोर8नम ् ॥ ६५॥

दhधषडOवार(यं दरद9लतकुसुभसभत
ृ ा(यम ् ।
कलये नवता(यं कपातटसीिन Pकमप का(यम ् ॥ ६६॥

अधकाि च वध@मानामतुलां करवा*ण पारणामnणोः ।


आन2दपाकभेदाम*णमप6रणामगव@प1लवताम ् ॥ ६७॥

बाणस*ृ णपाशकामक
ु@ पा*णममुं कमप कामपीठगतम ् ।
एणधरकोणचड
ू ं शो*णमप6रपाकभेदमाकलये ॥ ६८॥

Pकं वा फलत ममा2यौwब@बाधरचुिबम2दहासमुखी ।


सबाधकरG तमसामबा जागत@ मन9स कामाbी ॥ ६९॥

म चे सदा9शवमये प6र9शवमयल9लतपौFपपय@ के ।
अधचpमOयमाते कामाbी नाम Pकमप मम भाhयम ् ॥ ७०॥

रnयोऽिम कामपीठxला9सकया घनकृपाबुरा9शकया ।


Sु तयव
ु तकु2तलGम*णमा9लकया त-ु हनशैलबा9लकया ॥ ७१॥
लGये परु हरजाये माये तव तणप1लव=छाये ।
चरणे च2ाभरणे का चीशरणे नतात@संहरणे ॥ ७२॥

मूत@मत मुि|तबीजे मूिOन@ तबPकतचकोरसा/ाcये ।


मो-दतकपाकूले मह
ु ु मह
ु@ ु म@न9स मम
ु ु-दषाऽमाकम ् ॥ ७३॥

वेदमयीं नादमयीं wब2दम


ु यीं परपदोWय-द2दम
ु यीम ् ।
म2Cमयीं त2Cमयीं Nकृतमयीं नौ9म वववकृतमयीम ् ॥ ७४॥

पुरमथनपु(यकोटG पुि जतकवलोकसूि|तरसधाटG ।


मन9स मम कामकोटG वहरतु कणावपाकप6रपाटG ॥ ७५॥

कु-टलं चटुलं पथ
ृ ुलं मद
ृ ल
ु ं कचनयनजघनचरणेषु ।
अवलोPकतमवलिबतमधकपातटममेयममा9भः ॥ ७६॥

N8य मु}या EFटया NसाददGपा कुरे ण कामाnयाः ।


पया9म नतुलमहो पचे9लमं कमप पर9शवो1लासम ् ॥ ७७॥

वWये वधातृ वषये का8यायन का9ल कामको-टकले ।


भारत भैरव भे शाPकन शाभव 9शवे तुवे भवतीम ् ॥ ७८॥

मा9लन महे शचा9लन का चीखे9लन वपbका9लन ते ।


श9ू लन वम
ु शा9लन सरु जनपा9लन कपा9लन नमोऽतु ॥ ७९॥

दे 9शक इत Pकं शंके त8ताE|तव नु त*णमो2मेषः ।


कामाvb शल
ू पाणेः कामागमसमयदGbायाम ् ॥ ८०॥
वेत(डकुभडबरवैति(डककुचभरात@मOयाय ।
कु कुमचे नमयां शंकरनयनामत
ृ ाय रचयामः ॥ ८१॥

अधकाि चतम*णका चनका चीमधकाि च कांचदाbम ् ।


अवनतजनानुकपामनुकपाकूलममदनुकूलाम ् ॥ ८२॥

प6रचतकपातीरं पव@तराज2यसुकृतस2नाहम ् ।
परगुकृपया वीbे परम9शवो8स गम गलाभरणम ् ॥ ८३॥

दhधमदनय शभोः Nथीयसीं JKमचय@वैदhधीम ् ।


तव दे व त*णमSीचतु6रमपाको न चbमे मातः ॥ ८४॥

मदजलतमालपCा वसनतपCा कराEतखानCा ।


वहरत पु9ल2दयोषा गु जाभूषा फणी2कृतवेषा ॥ ८५॥

अ के शुPकनी गीते कौतुPकनी प6रसरे च गायPकनी ।


जय9स सवधेऽब भैरवम(ड9लनी Sव9स श खकु(ड9लनी ॥ ८६॥

Nणतजनतापवगा@ कृतबहुसगा@ स9संहसंसगा@ ।


कामाvb मु-दतभगा@ हत6रपुवगा@ 8वमेव सा दग
ु ा@ ॥ ८७॥

SवणचलWवेत(डा समरो{(डा धुतासुर9शख(डा ।


दे व क9लता2Cष(डा धत
ृ नरमु(डा 8वमेव चाम(
ु डा ॥ ८८॥

उवsधरे 2क2ये दवsभ6रतेन भ|तपूरेण ।


ु sमPकंचनात@ खवsकुषे 8वमेव कामाvb ॥ ८९॥
गव
ता~डत6रपप
ु 6रपीडनभयहरण नपण
ु हलमस
ु ला ।
pोडपतभीषणमुखी pfड9स जगत 8वमेव कामाvb ॥ ९०॥

मरमथनवरणलोला म2मथहे लावलासम*णशाला ।


कनकचचौय@शीला 8वमब बाला करा_जधत
ृ माला ॥ ९१॥

वमलपटG कमलकुटG पुतकाbशतहतपुटG ।


कामाvb पnमलाbी क9लतवप ची वभा9स वै6र ची ॥ ९२॥

कु कुमचप गमस|
ृ प Pकलमु(डा9लमि(डतं मातः ।
Sीकामाvb तदGयस गमकलाम2दGभव8कौतुकः
जयत तव Xपधेयं जपपटप
ु तकवराभयकरा_जम ् ॥ ९३॥

कनकम*णक9लतभूषां कालायसकलहशीलकाि2तकलाम ् ।
कामाvb शीलये 8वां कपालशल
ू ा9भरामकरकमलाम ् ॥ ९४॥

लो-हतमपु जमOये मो-हतभुवने मुदा नरGb2ते ।


वदनं तव कुवयग
ु लं का चीसीमां च केऽप कामाvb ॥ ९५॥

जलधWवगु*णतहुतबह-दशा-दनेवरकलािवनेयदलैः ।
न9लनैमह
@ े 9श ग=छ9स सवu8तरकरकमलदलममलम ् ॥ ९६॥

स8कृतदे 9शकचरणाः सबीजनबsजयोगनSे(या ।


अपवग@सौधवलभीमारोह28यब केऽप तव कृपया ॥ ९७॥

अ2तरप ब-हरप 8वं ज2तत


ु तेर2तका2तकृदह2ते ।
चि2ततस2तानवतां स2ततमप त2तनीष म-हमानम ् ॥ ९८॥
कलम जुलवागन9ु मतगलप जरगतशक
ु jहौ8क(यात ् ।
अब रदनाबरं ते wबबफलं शबरा6रणा 2यतम ् ॥ ९९॥

जय जय जगदब 9शवे जय जय कामाvb जय जया-सुते ।


जय जय महे शदयते जय जय चWगगनकौमुदGधारे ॥ १००॥

आया@शतकं भ|8या पठतामाया@कटाbेण ।


नसरत वदनकमलाWवाणी पीयूषधोरणी -दyया ॥ १०१॥

आया@शतकं सपूणम
@ ्॥

॥ पादारवदशतकम ् ॥
म-हनः प2थानं मदनप6रपि2थNणयन
Nभुन@णDतुं ते भवत यतमानोऽप कतमः ।
तथाप Sीका चीव?तर9सके कोऽप मनसो
वपाक8व8पादतु तवधषु ज1पाकयत माम ् ॥ १॥

गलjाहG पौर2दरपुरवनीप1लवचां
धत
ृ पाथयानामणमहसामा-दमगुः ।
स9म2धे ब2धूकतबकसहयO
ु वा -द9श -द9श
Nसप@2कामाnयाचरणPकरणानाम*णमा ॥ २॥

मरालGनां यानाiयसनकलनामूलगुरवे
द6राणां CाणyयतकरसुरोWयानतरवे ।
तमका(डNौ-ढNकटनतरकारपटवे
जनोऽयं कामाnयाचरणन9लनाय पह
ृ यते ॥ ३॥

वह2ती सै2दरू Gं सर*णमवन/ामरपुऱG-


पुर2gीसीम2ते कवकमलबालाक@सुषमा ।
Cयीसीमि2त2याः तनतटनचोलाणपटG
वभा2ती कामाnयाः पदन9लनकाि2तव@जयते ॥ ४॥

Nण/ीभूतय NणयकलहCतमनसः
मरारातेचड
ू ावयत गह
ृ मेधी -हमकरः ।
ययोः सा2Oयां काि2तं वहत सुषमा9भचरणयोः
तयोमD कामाnया ?दयमपत2ं वहरताम ् ॥ ५॥

ययोः पीठाय2ते वबध


ु मुकुटGनां पट9लका
ययोः सौधाय2ते वयमुदयभाजो भ*णतयः ।
ययोः दासाय2ते सर9सजभवाWयाचरणयोः
तयोमD कामाnया -दनमनु वरGवतु@ ?दयम ् ॥ ६॥

नय2ती संकोचं सर9सजचं -द|प6रसरे


सज
ृ 2ती लौ-ह8यं नखPकरणच2ाध@खचता ।
कवी2ाणां ?8कैरववकसनोWयोगजननी
फुर2ती कामाnयाः चरणचस2Oया वजयते ॥ ७॥

वरावैमा@ जीरै ः Pकमप कथय2तीव मधुरं


परु तादान/े परु वजयन मेरवदने ।
वययेव Nौढा 9शथलयत या Nेमकलह-
Nरोहं कामाnयाः चरणयग
ु लG सा वजयते ॥ ८॥

सुपव@Cीलोलालकप6रचतं षपदकुलैः
फुर1लाbारागं तणतर*णcयोतरणैः ।
भत
ृ ं का28यभो9भः वसम
ृ रमर2दै ः सर9सजैः
वध8ते कामाnयाः चरणयग
ु लं ब2धप
ु दवीम ् ॥ ९॥

रजःसंसगDऽप िथतमरजसामेव ?दये


परं र|त8वेन िथतमप वर|तैकशरणम ् ।
अलiयं म2दानां दधदप सदा म2दगततां
वध8ते कामाnयाः चरणयग
ु माचय@लहरGम ् ॥ १०॥

जटाला म जीरफुरदणर8नांशुनकरै ः
नषद2ती मOये नखचझरGगा गपयसाम ् ।
जग8Cाणं कतुQ जनन मम कामाvb नयतं
तपचयाQ ध8ते तव चरणपाथोजयग
ु लG ॥ ११॥

तल
ु ाको-टWव2Wव|क*णतभ*णताभीतवचसोः
वन/ं कामाbी वसम
ृ रमहःपाट9लतयोः ।
bणं व2यासेन bपततमसोमD ल9लतयोः
पन
ु ीया2मध
ू ा@नं परु हरपरु 2gी चरणयोः ॥ १२॥

भवान K
ु येतां भवनwब~डतेiयो मम मह
ु ु-
तमोyयामोहे iयतव जनन कामाvb चरणौ ।
ययोला@bाwब2द
ु फुरणधरणाWOवज@-टजटा-
कुटGरा शोणा कं वहत वपुरेणा कक9लका ॥ १३॥

पवCीकुयन
ु@ ःु@ पदतलभुवः पाटलचः
परागाते पापNशमनधुरGणाः पर9शवे ।
कणं ल_धुं येषां नज9शर9स कामाvb ववशा
वल2तो yयात2व28यहमह9मकां माधवमख
ु ाः ॥ १४॥

बलाकामाला9भन@खचमयी9भः प6रवत
ृ े
वन/वना@रGवकचकचकालाबुदकुले ।
फुर2तः कामाvb फुटद9लतब2धूकसु?द-
त-ट1लेखाय2ते तव चरणपाथोजPकरणाः ॥ १५॥

सरागः सWवेषः Nसम


ृ रसरोजे Nत-दनं
नसगा@दाpामि2वबुधजनमध
ू ा@नमधकम ् ।
कथंकारं मातः कथय पदपƒतव सतां
नतानां कामाvb Nकटयत कैव1यसर*णम ् ॥ १६॥

जपालnमीशोणो जनतपरम„ानन9लनी-
वकासyयास गो वफ9लतजगcजाdयग6रमा ।
मनःपूवा@-ं मे तलकयतु कामाvb तरसा
तमका(डोहG तव चरणपाथोजरमणः ॥ १७॥

नमकुम@ः Nे ख2म*णकटकनीलो8पलमहः-
पयोधौ 6र ख^न@खPकरणफेनैधव
@ 9लते ।
फुटं कुवा@णाय Nबलचलदौवा@नल9शखा-
वतकQ कामाnयाः सततम*णने चरणयोः ॥ १८॥

9शवे पाशायेतामलघुन तमःकूपकुहरे


-दनाधीशायेतां मम ?दयपाथोजवपने ।
नभोमासायेतां सरसकवतारGतस6रत
8वदGयौ कामाvb Nसत
ृ Pकरणौ दे व चरणौ ॥ १९॥

नष|तं Sु8य2ते नयन9मव सWव8ृ तचरै ः


समैजFु@ टं श\
ु ैरधर9मव रयैW@वजगणैः ।
9शवे वbोज2मWवतय9मव मु|ताSतमम
ु े
8वदGयं कामाvb Nणतशरणं नौ9म चरणम ् ॥ २०॥

नमयासंसcज2नमुचप6रपि2थNणयनी-
नसग@Nे खोल8कुरलकुलकाला-हशबले ।
नख=छायादhु धोदधपय9स ते वैम
ु चां
Nचारं कामाvb Nचुरयत पादा_जसुषमा ॥ २१॥

कदा दरू GकतुQ कटुद6ु रतकाकोलजनतं


महा2तं स2तापं मदनप6रपि2थNयतमे ।
bणा8ते कामाvb wCभुवनपरGतापहरणे
पटGयांसं लqये पदकमलसेवामत
ृ रसम ् ॥ २२॥

ययोः सा2Oयं रोचः सततम*णने पह


ृ यते
ययोचा2G काि2तः प6रपतत EFवा नखचम ् ।
ययोः पाकोे कं पप-ठषत भ|8या Pकसलयं
/-दनः कामाnया मन9स चरणौ तौ तनम
ु हे ॥ २३॥

जग2नेदं नेदं पर9मत प6र8यcय यत9भः


कुशाjीयवा2तैः कुशलधषणैः शाCसरणौ ।
गवेFयं कामाvb gुवमकृतकानां ग6रसुते
गरामैदपयQ तव चरणपƒं वजयते ॥ २४॥

कृतनानं शाCामत
ृ सर9स कामाvb नतरां
दधानं वैशWयं क9लतरसमान2दसध
ु या ।
अलंकारं भम
ू ेमु@ नजनमनिच2मयमहा-
पयोधेर2तथं तव चरणर8नं मग
ृ यते ॥ २५॥

मनोगेहे मोहो^वत9मरपूणD मम मह
ु ुः
द6राणीकुव@ि2दनकरसह ा*ण Pकरणैः ।
वध8तां कामाvb Nसम
ृ रतमोव चनचणः
bणाधQ साि2नOयं चरणम*णदGपो जनन ते ॥ २६॥

कवीनां चेतोव2नखरचसपPक@ वबध


ु -
व2ती ोतोव8पटुमुख6रतं हं सकरवैः ।
-दनारभSीवि2नयतमण=छायसुभगं
मद2तः कामाnयाः फुरतु पदप केहयुगम ् ॥ २७॥

सदा Pकं सपका@8Nकृतक-ठनैना@Pकमुकुटै ः


तटै नsहाराे रधकमणन
ु ा योगमनसा ।
व9भ2ते संमोहं 9श9शरयत भ|तानप Eशाम ्
अEयं कामाvb Nकटयत ते पादयग
ु लम ् ॥ २८॥

पवCाiयामब Nकृतमद
ृ ल
ु ाiयां तव 9शवे
पदाiयां कामाvb Nसभम9भभूतैः सचPकतैः ।
Nवालैरभोजैरप च वनवास†तदशाः
सदै वारiय2ते प6रच6रतनानाWवजगणैः ॥ २९॥

चरा{ृया हं सैः कथमप सदा हं ससुलभं


नरय2ती जाdयं नयतजडमOयैकशरणम ् ।
अदोषyयास गा सततमप दोषािqतम9लनं
पयोजं कामाnयाः प6रहसत पादा_जयग
ु लG ॥ ३०॥

सुराणामान2दNबलनतया म(डनतया
नखे2दc
ु यो8ना9भव@सम
ृ रतमःख(डनतया ।
पयोजSीWवेष†तरततया 8व=चरणयोः
वलासः कामाvb Nकटयत नैशाकरदशाम ् ॥ ३१॥

9सतना का2तीनां नखरजनष


ु ां पादन9लन-
=छवीनां शो*णना तव जनन कामाvb नमने ।
लभ2ते म2दारjथतनवब2धूककुसुम-
जां सामीची2यं सरु परु परु 2gीकचभराः ॥ ३२॥

फुर2मOये शु\े नखPकरणदhु धाि_धपयसां


वह2न_जं चpं दरमप च लेखा8मकतया ।
Sतो मा8यं Xपं Sयमप दधानो नपमां
wCधामा कामाnयाः पदन9लननामा वजयते ॥ ३३॥

नखSीस2न\तबकनचतः वैच Pकरणैः


पश गैः कामाvb Nक-टतलस8प1लवचः ।
सतां गयः श के सकलफलदाता सुरतः
8वदGयः पादोऽयं त-ु हनग6रराज2यतनये ॥ ३४॥

वषकुव@2मा जीरकलकलैः कम@लहरG-


हवींष Nौ{(डं cवलत परम„ानदहने ।
महGया2कामाvb फुटमह9स जोहोत सुधयां
मनोवेWयां माततव चरणयcवा ग6रसुते ॥ ३५॥

महाम2Cं Pकंच2म*णकटकनादै मद
@ ृ ु जपन ्
vbपि2दbु व=छं नखचमयं भामनरजः ।
नतानां कामाvb Nकृतपटुर=चाय ममता-
पशाचीं पादोऽयं Nकटयत ते माि2Cकदशाम ् ॥ ३६॥

उदGते बोधे2दौ तम9स नतरां जhमु ष दशां


द6रां कामाvb Nकटमनुरागं वदधती ।
9सतेना=छाWया गं नखचपटे ना ‡युगलG-
परु 2gी ते मातः वयम9भसर8येव ?दयम ् ॥ ३७॥

-दनारभः सप2न9लनवपनानाम9भनवो
वकासो वास2तः सक
ु वपकलोकय नयतः ।
Nदोषः कामाvb Nकटपरम„ानश9शन-
चकाित 8व8पादमरणम-हमा शैलतनये ॥ ३८॥

धत
ृ =छायं न8यं सर9सहमैCीप6रचतं
नधानं दGqतीनां न*खलजगतां बोधजनकम ् ।
मम
ु b
ु ूणां माग@Nथनपटु कामाvb पदवीं
पदं ते पात गीं प6रकलयते पव@तसुते ॥ ३९॥

शनैती8वा@ मोहाबुधमथ समारोढुमनसः


pमा8कैव1या}यां सक
ु ृ तसुलभां सौधवलभीम ् ।
लभ2ते नःSेणी9मव झ-टत कामाvb चरणं
पुरचया@9भते पुरमथनसीमि2तन जनाः ॥ ४०॥

Nच(डात@bोभNमथनकृते Nातभस6र-
8NवाहNो{(डीकरणजलदाय Nणमताम ् ।
NदGपाय Nौढे भवतम9स कामाvb चरण-
Nसादौ2मु}याय पह
ृ यत जनोऽयं जनन ते ॥ ४१॥

म^ः संसेyया सततमप चा च1यर-हता


सदा(यं या2ती प6रणतद6राणसुषमा ।
गुणो8कषा@2मा जीरककलकलैतज@नपटुः
Nवालं कामाnयाः प6रहसत पादा_जयग
ु लG ॥ ४२॥

जगbादbा जलजच9शbापटुतरा
समैन
@ या रया सततम9भगया बध
ु जनैः ।
Wवयी लGलालोला Sु तषु सरु पाला-दमुकुटG-
तटGसीमाधामा तव जनन कामाvb पदयोः ॥ ४३॥

गरां दरू ौ चोरौ ज~डमत9मराणां कृतजग-


8प6रCाणौ शोणौ मुन?दयलGलैकनपुणौ ।
नखैः मेरौ सारौ नगमवचसां खि(डतभव-
jहो2मादौ पादौ तव जनन कामाvb कलये ॥ ४४॥

अवSा2तं प कं यदप कलय2यावकमयं


नरय2कामाvb Nणमनजष
ु ां प कम*खलम ् ।
तुलाको-टWव2दं दधदप च ग=छ2नतुलतां
गरां मागQ पादो ग6रवरसुते ल घयत ते ॥ ४५॥

Nवालं स†ीलं वपनववरे वेपयत या


फुर1लGलं बालातपमधकबालं वदत या ।
चं सा2Oयां व2Oयां वरचयत या वध@यतु सा
9शवं मे कामाnयाः पदन9लनपाट1यलहरG ॥ ४६॥

Pकर cयो8नारGतं नखमख


ु चा हं समनसां
वत2वानः Nीतं वकचतणाभोहचः ।
Nकाशः Sीपादतव जनन कामाvb तनुते
शर8कालNौ-ढं श9शशकलचड
ू Nयतमे ॥ ४७॥

नखा कूरमेरWयुतवमलग गाभ9स सुखं


कृतनानं „ानामत
ृ ममलमावाWय नयतम ् ।
उद च2म जीरफुरणम*णदGपे मम मनो
मनो„े कामाnयाचरणम*णहयD वहरताम ् ॥ ४८॥

भवाभोधौ नौकां ज~डमवपने पावक9शखा-


मम8यD2ादGनामधमुकुटमु8तंसक9लकाम ् ।
जग8तापे cयो8नामकृतकवचःप जरपुटे
शक
ु Cीं कामाnया मन9स कलये पादयग
ु लGम ् ॥ ४९॥

पर8मNाकायNतफलनचु चःु Nणमतां


मनो„8व8पादो म*णमक
ु ु रमुां कलयते ।
यदGयां कामाvb Nकृतमसण
ृ ाः शोधकदशां
वधातुं चेFठ2ते बल6रपुवधूटGकचभराः ॥ ५०॥

अवSा2तं तFठ2नकृतकवचःक2दरपुटG-
कुटGरा2तः Nौढं नखचसटालGं Nकटयन ् ।
Nच(डं ख(ड8वं नयतु मम कामाvb तरसा
तमोवेत(डे2ं तव चरणक(ठxरवपतः ॥ ५१॥

परु ता8कामाvb Nचरु रसमाख(डलपरु G-


पुर2gीणां लायं तव ल9लतमालो|य शनकैः ।
नखSी9भः मेरा बहु वतनुते नूपुररवै-
चम8कृ8या श के चरणयग
ु लG चाटुरचनाः ॥ ५२॥

सरोजं न2द2ती नखPकरणकपरू@ 9श9शरा


नष|ता मारारे मुक
@ ु टश9शरे खा-हमजलैः ।
फुर2ती कामाvb फुटचमये प1लवचये
तवाध8ते मैCीं पथकसुEशा पादयग
ु लG ॥ ५३॥

नतानां सप8तेरनवरतमाकष@णजपः
Nरोह8संसारNसरग6रमतभनजपः ।
8वदGयः कामाvb मरहरमनोमोहनजपः
पटGया2नः पाया8पदन9लनम जीरननदः ॥ ५४॥

वत2वीथा नाथे मम 9शर9स कामाvb कृपया


पदाभोज2यासं पशप
ु 6रबढ
ृ Nाणदयते ।
पब2तो य2मुां Nकटमुपकपाप6रसरं
Eशा नान2Wय2ते न9लनभवनारायणमुखाः ॥ ५५॥

NणामोWयWब2ृ दारमुकुटम2दारक9लका-
वलोल1लोलबNकरमयधूमNचु6रमा ।
NदGqतः पादा_जWयु तवततपाट1यलहरG-
कृशानःु कामाnया मम दहतु संसारवपनम ् ॥ ५६॥

वलbSीरृbाधप9शशस
ु Ebैतव नखैः
िजघb
ृ ुद@b8वं सर9सह9भbु8वकरणे ।
bणा2मे कामाvb bपतभवसंbोभग6रमा
वचोवैचb2यं चरणयग
ु लG पnमलयतात ् ॥ ५७॥

सम2ता8कामाvb bतत9मरस2तानसभ
ु गान ्
अन2ता9भभा@9भ-द@ नमनु -दग2ताि2वरचयन ् ।
अह2ताया ह2ता मम ज~डमद2तावलह6रः
व9भ2तां स2तापं तव चरणच2ताम*णरसौ ॥ ५८॥

दधानो भाव8ताममत
ृ नलयो लो-हतवपःु
वन/ाणां सौयो गुरप कव8वं च कलयन ् ।
गतौ म2दो ग गाधरम-हष कामाvb भजतां
तमःकेतम
ु ा@ततव चरणपƒो वजयते ॥ ५९॥

नय2तीं दास8वं न9लनभवमु}यानसुलभ-


Nदाना{ीनानाममरतदौभा@hयजननीम ् ।
जगcज2मbेमbयवधषु कामाvb पदयो-
धरु@ GणामीFटे करतव भ*णतम
ु ाहोपुषकाम ् ॥ ६०॥

जनोऽयं स2तqतो जनन भवच(डांशुPकरणैः


अल_धवैकं शीतं कणमप पर„ानपयसः ।
तमोमागD पा2थतव झ-टत कामाvb 9श9शरां
पदाभोज=छायां परम9शवजाये मग
ृ यते ॥ ६१॥

जय8यब Sीम2नखPकरणचीनांशक
ु मयं
वतानं wबoाणे सुरमुकुटसंघˆमसण
ृ े।
नजा(यbौमातरणवत कामाvb सुलभा
बध
ु ैः संव2नारG तव चरणमा*ण|यभवने ॥ ६२॥

Nतीमः कामाvb फु6रततणा-द8यPकरण-


Sयो मल
ू yयं तव चरणमG2तनये ।
सरु े 2ाशामापरू यत यदसौ Oवा2तम*खलं
धन
ु ीते -दhभागानप च महसा पाटलयते ॥ ६३॥

महाभाFयyया}यापटुशयनमारोपयत वा
मरyयापारे Fया@पशुनन-टलं कारयत वा ।
Wवरे फाणामOयासयत सततं वाधवसतं
Nण/ा2कामाnयाः पदन9लनमाहा8यग6रमा ॥ ६४॥

ववेकाभ ोतनपनप6रपाटG9श9श6रते
समीभूते शाCमरणहलसंकष@णवशात ् ।
सतां चेतःbेCे वपत तव कामाvb चरणो
महासंव8सयNकरवरबीजं ग6रसुते ॥ ६५॥

दधानो म2दारतबकप6रपाटGं नखचा


वह2दGqतां शोणा गु9लपटलचापेयक9लकाम ् ।
अशोको1लासं नः Nचरु यतु कामाvb चरणो
वकासी वास2तः समय इव ते शव@दयते ॥ ६६॥

नखांशN
ु ाचय
ु N
@ सम
ृ रमराला9लधवलः
फुर2म जीरोWय2मरकतमहशैवलयुतः ।
भव8याः कामाvb फुटचरणपाट1यकपटो
नदः शोणा9भ}यो नगपततनूजे वजयते ॥ ६७॥

धन
ु ानं प कौघं परमसुलभं क(टककुलैः
वकासyयास गं वदधदपराधीनमनशम ् ।
नखे2दc
ु यो8ना9भव@शदच कामाvb नतराम ्
असामा2यं म2ये सर9सज9मदं ते पदयग
ु म ् ॥ ६८॥

करG2ाय K
ु य8यलसगतलGलासु वमलैः
पयोजैमा@8सयQ Nकटयत कामं कलयते ।
पदाभोजWव2Wवं तव तदप कामाvb ?दयं
मन
ु ीनां शा2तानां कथमनशममै पह
ृ यते ॥ ६९॥

नरता शो*णना चरणPकरणानां तव 9शवे


स9म2धाना स2Oयाचरचलराज2यतनये ।
असामtया@देनं प6रभवतम
ु ेत8समचां
सरोजानां जाने मुकुलयत शोभां Nत-दनम ् ॥ ७०॥

उपा-दb{ाnयं तव चरणनामा गुरसौ


मरालानां श के मसण
ृ गतला9ल8यसरणौ ।
अतते नत2ं नयतममन
ु ा स}यपदवीं
Nप2नं पाथोजं Nत दधत कामाvb कुतुकम ् ॥ ७१॥

दधानैः संसगQ Nकृतम9लनैः षपदकुलैः


Wवजाधीशलाघावधषु वदध^मक
ु@ ु लताम ् ।
रजो9मSैः पƒैन@यतमप कामाvb पदयोः
वरोधते य|
ु तो वषमशरवै6रNयतमे ॥ ७२॥

कव8वSी9मSीकरणनपुणौ रbणचणौ
वप2नानां Sीम2न9लनमसण
ृ ौ शोणPकरणौ ।
मन
ु ी2ाणाम2तःकरणशरणौ म2दसरणौ
मनो„ौ कामाnया द6ु रतहरणौ नौ9म चरणौ ॥ ७३॥

परमा8सव@मादप च परयोमिु@ |तकरयोः


नखSी9भcयu8नाक9लततुलयोता/तलयोः ।
नलGये कामाnया नगमनुतयोना@Pकनतयोः
नरतNो2मील2न9लनमदयोरे व पदयोः ॥ ७४॥

वभावाद2यो2यं Pकसलयमपीदं तव पदं


/-दना शो*णना भगवत दधाते सEशताम ् ।
@ ये=छा सततमवने Pकं तु जगतां
वने पूव
परये8थं भेदः फुरत ?-द कामाvb सुधयाम ् ॥ ७५॥

कथं वाचालोऽप Nकटम*णम जीरननदै ः


सदै वान2दाा@ि2वरचयत वाचंयमजनान ् ।
Nकृ8या ते शोण=छवरप च कामाvb चरणो
मनीषानैम1
@ यं कथ9मव नण
ृ ां मांसलयते ॥ ७६॥

चल8तFृ णावीचीप6रचलनपया@कुलतया
मह
ु ु oा@2तता2तः परम9शववामाvb परवान ् ।
ततीषःु@ कामाvb Nचुरतरकमा@बुधममुं
कदाहं लqये ते चरणम*णसेतंु ग6रसत
ु े ॥ ७७॥

वशुFय28यां N„ास6रत द6ु रतjीFमसमय-


Nभावेण bीणे सत मम मनःकेPकन शुचा ।
8वदGयः कामाvb फु6रतचरणाभोदम-हमा
नभोमासाटोपं नगपतसुते Pकं न कुते ॥ ७८॥

वन/ाणां चेतोभवनवलभीसीिन चरण-


NदGपे Nाकायं दधत तव नधत
ू@ तम9स ।
असीमा कामाvb वयमलघुदFु कम@लहरG
वघण
ू 2
@ ती शाि2तं शलभप6रपाटGव भजते ॥ ७९॥

वराज2ती शुि|तन@खPकरणमु|ताम*णततेः
वप8पाथोराशौ त6ररप नराणां Nणमताम ् ।
8वदGयः कामाvb gुवमलघुविKनभ@ववने
मन
ु ीनां „ानाhनेरर*णरयम घव@जयते ॥ ८०॥

समतैः संसेyयः सततमप कामाvb वबध


ु ैः
तुतो ग2धव@Cीसुल9लतवप चीकलरवैः ।
भव8या 9भ2दानो भवग6रकुलं जिृ भततमो-
बलोहG मातचरणपुहूतो वजयते ॥ ८१॥

वस2तं भ|तानामप मन9स न8यं प6रलसW-


घन=छायापूणQ शुचमप नण
ृ ां तापशमनम ् ।
नखे2दc
ु यो8ना9भः 9श9शरमप पƒोदयकरं
नमामः कामाnयाचरणमधकाचय@करणम ् ॥ ८२॥

कवी2ाणां नानाभ*णतगुणचCीकृतवचः-
Nप चyयापारNकटनकलाकौशलनधः ।
अधःकुव@2न_जं सनकभग
ृ म
ु }
ु यैमु@ नजनैः
नमयः कामाnयाचरणपरमेFठx वजयते ॥ ८३॥

भव8याः कामाvb फु6रतपदप केहभुवां


परागाणां पूरैः प6र?तकल कyयतकरै ः ।
नतानामामFृ टे ?दयमुकुरे नम@लच
Nस2ने नशेषं Nतफलत ववं ग6रसत
ु े ॥ ८४॥

तव Cतं पादाि8कसलयमर(या2तरमगात ्
परं रे खाXपं कमलममम
ु ेवाSतमभत
ू ्।
िजतानां कामाvb Wवतयमप यु|तं प6रभवे
वदे शे वासो वा शरणगमनं वा नज6रपोः ॥ ८५॥

गह
ृ G8वा याथाtयQ नगमवचसां दे 9शककृपा-
कटाbक@cयोतश9मतममताब2धतमसः ।
यत2ते कामाvb Nत-दवसम2त@ ढयतंु
8वदGयं पादा_जं सुकृतप6रपाकेन सुजनाः ॥ ८६॥

जडानामqयब मरणसमये तव=चरणयोः


oम2म2थnमाभ\
ृ ुमुघु9मत9स2धुNतभटाः ।
Nस2नाः कामाvb Nसभमधरप2दनकरा
भवि2त व=छ2दं Nकृतप6रप|का भ*णतयः ॥ ८७॥

वह2नqयSा2तं मधुरननदं हं सकमसौ


तमेवाधः कतुQ Pक9मव यतते के9लगमने ।
भवयैवान2दं वदधदप कामाvb चरणो
भव8यातWोहं भगवत Pकमेवं वतनुते ॥ ८८॥

यद8य2तं ताय8यलसगतवाता@वप 9शवे


तदे त8कामाvb Nकृतमद
ृ ल
ु ं ते पदयग
ु म ्।
PकरGटै ः संघˆं कथ9मव सुरौघय सहते
मन
ु ी2ाणामाते मन9स च कथं सू चन9शते ॥ ८९॥

मनोर गे म8के वबध


ु जनसंमोदजननी
सरागyयास गं सरसमद
ृ स
ु ंचारसुभगा ।
मनो„ा कामाvb Nकटयतु लायNकरणं
रण2म जीरा ते चरणयग
ु लGनत@कवधःू ॥ ९०॥

प6रFकुव@2मातः पशुपतकपदQ चरणरा


पराचां ?8पƒं परमभ*णतीनां च मकुटम ् ।
भवा}ये पाथोधौ प6रहरतु कामाvb ममता-
पराधीन8वं मे प6रमुषतपाथोजम-हमा ॥ ९१॥

Nसन
ू ैः सपका@दमरतणीकु2तलभवैः
अभीFटानां दानादनशमप कामाvb नमताम ् ।
वस गा8क के9लNसवजनक8वेन च 9शवे
wCधा ध8ते वाताQ सरु 9भ6रत पादो ग6रसुते ॥ ९२॥

महामोहतेनyयतकरभया8पालयत यो
वनvbqतं विमि2नजजनमनोर8नमनशम ् ।
स रागयोे का8सततमप कामाvb तरसा
Pकमेवं पादोऽसौ Pकसलयचं चोरयत ते ॥ ९३॥

सदा वादं क
ु ारं वषयलहरGशा9लक*णकां
समावाWय Sा2तं ?दयशुकपोतं जनन मे ।
कृपाजाले फालेbणम-हष कामाvb रभसात ्
गह
ृ G8वा 2धीथारतव पदयग
ु ीप जरपुटे ॥ ९४॥

धन
ु ानं कामाvb मरणलवमाCेण ज~डम-
cवरNौ-ढं गढ
ू िथत नगमनैकु जकुहरे ।
अलiयं सवDषां कतचन लभ2ते सुकृतनः
चरादि2वFय2ततव चरण9स\ौषध9मदम ् ॥ ९५॥

रण2म जीराiयां ल9लतगमनाiयां सुकृतनां


मनोवातyयाiयां मथतत9मराiयां नखचा ।
नधेयाiयां प8या नज9शर9स कामाvb सततं
नमते पादाiयां न9लनमद
ृ ल
ु ाiयां ग6रसुते ॥ ९६॥

सरु ागे राके2दN


ु तनधमख
ु े पव@तसत
ु े
चरा1लiये भ|8या शमधनजनानां प6रषदा ।
मनोभ ृ गो म8कः पदकमलयुhमे जनन ते
Nकामं कामाvb wCपरु हरवामाvb रमताम ् ॥ ९७॥

9शवे संवप
ू े श9शशकलचड
ू Nयतमे
शनैग8@ याग8या िजतसरु वरे भे ग6रसत
ु े।
यत2ते स2तते चरणन9लनालानयग
ु ले
सदा ब\ं च8तNमदक6रयथ
ू ं Eढतरम ् ॥ ९८॥

यशः सूते मातम@धुरकवतां पnमलयते


Sयं द8ते च8ते कमप प6रपाकं Nथयते ।
सतां पाशjि2थं 9शथलयत Pकं Pकं न कुते
Nप2ने कामाnयाः Nणतप6रपाटG चरणयोः ॥ ९९॥

मनीषां माहे 2Gं ककुभ9मव ते कामप दशां


Nध8ते कामाnयाचरणतणा-द8यPकरणः ।
यदGये सपकD धत
ृ रसमर2दा कवयतां
परGपाकं ध8ते प6रमलवती सूि|तन9लनी ॥ १००॥

पुरा मारारातः पुरमजयदब तवशतैः


Nस2नायां स8यां 8वय तु-हनशैले2तनये ।
अतते कामाvb फुरतु तरसा कालसमये
समायाते मातम@म मन9स पादा_जयग
ु लम ् ॥ १०१॥

पदWव2Wवं म2दं गतषु नवस2तं ?-द सतां


गराम2ते oा2तं कृतकर-हतानां प6रबढ
ृ े।
जनानामान2दं जनन जनय2तं Nणमतां
8वदGयं कामाvb Nत-दनमहं नौ9म वमलम ् ॥ १०२॥

इदं यः कामाnयाचरणन9लनतोCशतकं
जपेि2न8यं भ|8या न*खलजगदाKलादजनकम ् ।
स ववेषां व2Wयः सकलकवलोकैकतलकः
चरं भु|8वा भोगा2प6रणमत चप
ू कलया ॥ १०३॥

पादारवदशतकं सपण
ू म
 ्॥

॥ तु तशतकम ् ॥
पाि(ड8यं परमेव6र तुतवधौ नैवाSय2ते गरां
वै6र चा2यप ग
ु फनान वगलWगवा@*ण शवा@*ण ते ।
तोतुं 8वां प6रफु1लनीलन9लनयामाvb कामाvb मां
वाचालGकुते तथाप नतरां 8व8पादसेवादरः ॥ १॥

ताप छतबकि8वषे तनुभत


ृ ां दा6र‰यम
ु ाWवषे
संसारा}यतमोमष
ु े परु 6रपोवा@मा कसीमाजष
ु े।
कपातीरमुपेयुषे कवयतां िजKवाकुटGं जhमुषे
ववCाणपुषे नमोऽतु सततं तमै परं cयोतषे ॥ २॥

ये स2Oयाणयि2त शंकरजटाका2तारचŠाभ@कं
9स2दरू ि2त च ये पुर2दरवधूसीम2तसीमा2तरे ।
प(
ु यं ये प6रप|कयि2त भजतां का चीपरु े माममी
पायासःु परमेवरNणयनीपादो^वाः पांसवः ॥ ३॥

कामाडबरपूरया श9शचा क/िमतानां ि8वषा


कामारे रनुराग9स2धुमधकं क1लो9लतं त2वती ।
कामाbीत समतसcजननुता क1याणदाCी नण
ृ ां
का(याकुलमानसा भगवती कपातटे ज
ृ भते ॥ ४॥
कामाbीणपराpमNकटनं सभावय2ती Eशा
यामा bीरसहोदरिमतचNbा9लताशा2तरा ।
कामाbीजनमौ9लभूषणम*णवा@चां परा दे वता
कामाbीत वभात काप कणा कपात-ट2यातटे ॥ ५॥

यामा काचन चि2का wCभुवने पु(या8मनामानने


सीमाश2
ू यकव8ववष@जननी या काप कादिबनी ।
मारारातमनोवमोहनवधौ काचत8तमःक2दलG
कामाnयाः कणाकटाbलहरG कामाय मे क1पताम ् ॥ ६॥

NौढOवा2तकदबके कुमु-दनीपु(यांकुरं दश@यन ्


cयो8नासंगमनेऽप कोक9मथन
ु ं 9मSं समु^ावयन ् ।
का9ल2दGलहरGदशां Nकटय2क/ां नभय^त
ु ां
किच2नेCमहो8सवो वजयते का चीपुरे शू9लनः ॥ ७॥

त2ाहGनतमालनीलसष
ु मैता(यलGलागह
ृ ैः
तारानाथPकशोरलाि छतकचैता/ारव2दे bणैः ।
मातः संSयतां मनो मन9सजNाग1iयना~ड2धमैः
कपातीरचरै घन
@ तनभरै ः प(
ु या करै ः शांकरै ः ॥ ८॥

न8यं नचलतामुपे8य मतां रbावधं पुFणती


तेजसंचयपाटवेन PकरणानFु णWयत
ु ेमFु@ णती ।
का चीमOयगताप दGिqतजननी ववा2तरे ज
ृ भते
काचि=चCमहो मत
ृ ाप तमसां नवा@पका दGपका ॥ ९॥
का2तैः केशचां चयैoम
@ 6रतं म2दिमतैः पिु Fपतं
का28या प1लवतं पदाबुहयोनDCि8वषा पwCतम ् ।
कपातीरवना2तरं वदधती क1याणज2मथलG
का चीमOयमहाम*णव@जयते काच8कृपाक2दलG ॥ १०॥

राकाच2समानकाि2तवदना नाकाधराजतुता
मक
ू ानामप कुव@ती सरु धन
ु ीनीकाशवाhवैभवम ् ।
Sीका चीनगरGवहारर9सका शोकापह2Cी सताम ्
एका पु(यपरपरा पशुपतेराका6रणी राजते ॥ ११॥

जाता शीतलशैलतः सुकृतनां Eया परं दे -हनां


लोकानां bणमाCसंमरणतः स2तापव=छे -दनी ।
आचयQ बहु खेलनं वतनुते नैच1यमाwबoती
कपायातटसीिन काप त-टनी का(यपाथोमयी ॥ १२॥

ऐ|यं येन वर=यते हरतनौ दभावप


ु भावक
ु े
रे खा य8कचसीिन शेखरदशां नैशाकरG गाहते ।
औ2न8यं मह
ु ु रे त येन स महा2मेनासखः सानम
ु ान ्
कपातीरवहा6रणा सशरणातेनैव धाना वयम ् ॥ १३॥

अnणोच तनयोः Sया Sवणयोबा@Kवोच मूलं पश


ृ न्
उ8तंसेन मख
ु ेन च Nत-दनं K
ु य2पयोज2मने ।
माधुयDण गरां गतेन मद
ृ न
ु ा हं सा गनां Œे पयन ्
का चीसीिन चकाित कोऽप कवतास2तानबीजा कुरः ॥ १४॥
ख(डं चा2मसं वतंसमनशं का चीपरु े खेलनं
कालायछवतकरGं तनुचं कण@जपे लोचने ।
ता(योFमनखपचं तनभरं ज घापश
ृ ं कु2तलं
भाhयं दे 9शकसंचतं मम कदा सपादयेदिबके ॥ १५॥

त2वानं नजके9लसौधसर*णं नैसग@कfणां गरां


केदारं कवम1लसिू |तलहरGसयSयां शावतम ् ।
अंहोव चनचु चु Pकंचन भजे का चीपुरGम(डनं
पया@य=छव पाकशासनमणेः पौFपेषवं पौषम ् ॥ १६॥

आलोके मुखप कजे च दधती सौधाकरGं चातुरGं


चड
ू ालंPpयमाणप कजवनीवैरागमNPpया ।
मhु धमेरमख
ु ी घ2सतनतटGम=
ू छा@लमOयाि चता
का चीसीमन का9मनी वजयते काचcजग2मो-हनी ॥ १७॥

यिम2नब भव8कटाbरजनी म2दे ऽप म2दिमत-


cयो8नासंनपता भव8य9भमुखी तं N8यहो दे -हनम ् ।
bामाvbकमाधुरGमदभर†ीडाकरG वैखरG
कामाvb वयमातनो8य9भसृ तं वामेbणेव bणम ् ॥ १८॥

का9ल2दGजलका2तयः िमतचववा@-हनीपाथ9स
NौढOवा2तचः फुटाधरमहोलौ-ह8यस2Oयोदये ।
म*ण|योपलकु(डलांशु9श*खन yया9मSधम
ू Sयः
क1याणैकभुवः कटाbसुषमाः कामाvb राजि2त ते ॥ १९॥
कलकलरण8का ची का चीवभष
ू णमा9लका
कचभरलस=च2ा च2ावतंससध9म@णी ।
कवकुलगर्ः SावंSावं 9मल8पुलकांकुरा
वरचत9शरःकपा कपातटे प6रशोभते ॥ २०॥

सरसवचसां वीची नीचीभव2मधम


ु ाधुरG
भ6रतभव
ु ना कfत@मू@ त@मन
@ ोभविज8वरG ।
जनन मनसो योhयं भोhयं नण
ृ ां तव जायते
कथ9मव वना का चीभूषे कटाbतर गतम ् ॥ २१॥

oम6रतस6र8कूलो नीलो8पलNभयाऽऽभया
नतजनतमःख(डी तु(डीरसीिन वज
ृ भते ।
अचलतपसामेकः पाकः Nसन
ू शरासन-
NतभटमनोहारG नारGकुलैक9शखाम*णः ॥ २२॥

मधरु वचसो म2दमेरा मत गजगा9मनः


त*णमजुषताप=छाभातमःप6रपि2थनः ।
कुचभरनताः कुयभ
ु@ 
@ ं कुर गवलोचनाः
क9लतकणाः का चीभाजः कपा9लमहो8सवाः ॥ २३॥

कमलसुषमाnयारोहे वचbणवीbणाः
कुमद
ु सक
ु ृ तpfडाचड
ू ालकु2तलब2धरु ाः ।
चरच9भताप=छSीNप चनचु चवः
पुरवजयनः कपातीरे फुरि2त मनोरथाः ॥ २४॥
क9लतरतयः का चीलGलावधौ कवम(डलG-
वचनलहरGवास2तीनां वस2तवभूतयः ।
कुशलवधये भूयासुमD कुर गवलोचनाः
कुसम
ु व9शखारातेरnणां कुतह
ू लवoमाः ॥ २५॥

कब9लततमका(डातु(डीरम(डलम(डनाः
सर9सजवनीस2तानानाम2तुदशेखराः ।
नयनसरणेनDदGयंसः कदा नु भवि2त मे
तणजलदयामाः शभोतपःफलवoमाः ॥ २६॥

अचरम9मषुं दGनं मीनOवजय मुखSया


सर9सजभुवो यानं लानं गतेन च म जुना ।
wCदशसदसाम2नं *ख2नं गरा च वत2वती
तलकयत सा कपातीरं wCलोचनसु2दरG ॥ २७॥

जनन भव
ु ने च pयेऽहं Pकय2तमनेहसं
कुपुषकरoFटै द@ Fु टै धन
@ ैदरभ6रः ।
तणकणे त2ाशू2ये तर गय लोचने
नमत मय ते Pकंच8का चीपरु Gम*णदGपके ॥ २८॥

मुनजनमनःपेटGर8नं फुर8कणानटG-
वहरणकलागेहं का चीपरु Gम*णभष
ू णम ् ।
जगत महतो मोहyयाधेनण
@ृ ां परमौषधं
पुरहरEशां साफ1यं मे पुरः प6रज
ृ भताम ् ॥ २९॥
मु नजनमोधाने धाने वचोमयजाKनवी-
-हमग6रतटNाhभारायाbराय परा8मने ।
वहरणजुषे का चीदे शे महे वरलोचन-
wCतयसरसpfडासौधा गणाय नमो नमः ॥ ३०॥

मरकतचां N8यादे शं महे वरचbुषाम ्


अमत
ृ लहरGपूरं पारं भवा}यपयोनधेः ।
सुच6रतफलं का चीभाजो जनय पचे9लमं
-हम9शख6रणो वंशयैकं वतंसमुपामहे ॥ ३१॥

Nणमन-दनारभे कपानदGस*ख तावके


सरसकवतो2मेषः पूषा सतां समुदि चतः ।
NतभटमहाNौढNोWय8कव8वकुमुWवतीं
नयत तरसा नामुां नगेवरक2यके ॥ ३२॥

श9मतज~डमारभा कपातटGनकटे चरG


नहतद6ु रततोमा सोमाध@मु-तकु2तला ।
फ9लतसुमनोवा छा पा चायध
ु ी परदे वता
सफलयतु मे नेCे गोCेवरNयनि2दनी ॥ ३३॥

मम तु धषणा पीdया जाdयातरे क कथं 8वया


कुमद
ु सष
ु मामैCीपाCीवतं9सतकु2तलाम ् ।
जगत श9मततभां कपानदGनलयामसौ
Sयत -ह गल8त2ा च2ावतंससध9म@णीम ् ॥ ३४॥
प6रमलपरGपाकोे कं पयोमु च का चने
9शख6र*ण पन
ु W@बैधीभावं श9श2यणातपम ् ।
अप च जनय2कबोल@nमीमनबुन कोऽqयसौ
कुसम
ु धनष
ु ः का चीदे शे चकाित पराpमः ॥ ३५॥

पुरदमयतुवा@मो8स गथलेन रस„या


सरसकवताभाजा का चीपरु ोदरसीमया ।
तटप6रसरै नsहाराे वच
@ ो9भरकृwCमैः
Pक9मव न तुलामम=चेतो महे व6र गाहते ॥ ३६॥

नयनयग
ु लGमामाकfनां कदा नु फलेjहGं
वदधत गतौ yयाकुवा@णा गजे2चमि8pयाम ् ।
मरतकचो माहे शाना घनतनन9/ताः
सुकृतवभवाः Nा चः का चीवतंसधुर2धराः ॥ ३७॥

मन9सजयशःपारपयQ मर2दझरGसव
ु ां
कवकुलगरां क2दं कपानदGतटम(डनम ् ।
मधुरल9लतं म8कं चbुमन
@ ीषमनोहरं
परु वजयनः सव@वं त8परु कुते कदा ॥ ३८॥

9शथ9लततमोलGलां नीलारव2दवलोचनां
दहनवलस8फालां Sीकामको-टमप
ु ामहे ।
करधत
ृ स=छूलां काला6रच8तहरां परां
मन9सजकृपालGलां लोलालकाम9लकेbणाम ् ॥ ३९॥
कलालGलाशाला कवकुलवचःकैरववनी-
शरccयो8नाधारा शशधर9शशुलायमुकुटG ।
पन
ु ीते नः कपापु9लनतटसौहाद@ तरला
कदा चbुमा@गQ कनकग6रधानFु कम-हषी ॥ ४०॥

नमः ता2न/ेiयः तनग6रमगवDण गुणा


दधानेiयचड
ू ाभरणममत
ृ यि2द 9श9शरम ् ।
सदा वातवेiयः सुवधभुव कपा}यस6रते
यशोyयापारे iयः सुकृतवभवेiयो रतपतेः ॥ ४१॥

असूय2ती काच2मरकतचो नाPकमुकुटG-


कदबं च
ु ब2ती चरणनखच2ांशुपटलैः ।
तमोमुां वावयतु मम का चीन@लयना
हरो8स गSीम2म*णगह
ृ महादGपक9लका ॥ ४२॥

अनाWय2ता काच8सज
ु ननयनान2दजननी
न2धाना काि2तं नजचवलासैजल
@ मुचाम ् ।
मरारे तार1यं मन9स जनय2ती वयमहो
गल8कपा शपा प6रलसत कपाप6रसरे ॥ ४३॥

सध
ु ा~ड(डीरSीः िमतचषु तु(डीरवषयं
प6रFकुवा@णासौ प6रह9सतनीलो8पलचः ।
तनाiयामान/ा तबकयतु मे का vbततं
Eशामैशानीनां सुकृतफलपाि(ड8यग6रमा ॥ ४४॥
कृपाधाराोणी कृपणधषणानां Nणमतां
नह2Cी स2तापं नगममुकुटो8तंसक9लका ।
परा का चीलGलाप6रचयवती पव@तसुता
गरां नीवी दे वी ग6रशपरत2Cा वजयते ॥ ४५॥

कव8वSीक2दः सुकृतप6रपाटG -हमगरे ः


वधाCी ववेषां वषमशरवीरOवजपटG ।
सखी कपानWयाः पदह9सतपाथोजयग
ु लG
पुराणो पाया2नः पुरमथनसा/ाcयपदवी ॥ ४६॥

द6राणा मOये दरद9लतताप=छसुषमाः


तनाभोग|का2तातणह6रणा का Pकतकचाः ।
हराधीना नानावबध
ु मक
ु ु टGचिु बतपदाः
कदा कपातीरे कथय वहरामो ग6रसुते ॥ ४७॥

वरGवतु@ थेमा 8वय मम गरां दे व मनसो


नरGनतु@ Nौढा वदनकमले वा|यलहरG ।
चरGचतु@ N„ाजनन ज~डमानः परजने
सरGसतु@ वैरं जनन मय कामाvb कणा ॥ ४८॥

bणा8ते कामाvb oमरसुषमा9शbणगुः


कटाbyयाbेपो मम भवतु मोbाय वपदाम ् ।
नरGनतु@ वैरं वचनलहरG नज@रपुरG-
स6रWवीचीनीचीकरणपटुराये मम सदा ॥ ४९॥
परु ता2मे भय
ू ःNशमनपरः ता2मम जां
Nचारते कपातटव?तसपा-दन Eशोः ।
इमां या=ञामूरGकु सप-द दरू Gकु तमः-
परGपाकं म8कं सप-द बध
ु लोकं च नय माम ् ॥ ५०॥

उद च2ती का चीनगरनलये 8व8कणया


सम\
ृ ा वाhधाटG प6रह9सतमाOवी कवयताम ् ।
उपाद8ते मारNतभटजटाजूटमुकुटG-
कुटGरो1ला9स2याः शतमखत-ट2या जयपटGम ् ॥ ५१॥

Sयं वWयां दWयाcजनन नमतां कfत@म9मतां


सुपुCान ् Nाद8ते तव झ-टत कामाvb कणा ।
wCलो|यामाध|यं wCपरु प6रपि2थNणयन
Nणाम8व8पादे श9मतद6ु रते Pकं न कुते ॥ ५२॥

मनःतभं तभं गमयदप


ु कपं Nणमतां
सदा लोलं नीलं चकुरिजतलोलबनकरम ् ।
गरां दरू ं मेरं धत
ृ श9शPकशोरं पशुपतेः
Eशां योhयं भोhयं त-ु हनग6रभाhयं वजयते ॥ ५३॥

घनयामा2कामा2तकम-हष कामाvb मधुरान ्


Eशां पातानेतानमत
ृ जलशीताननप
ु मान ् ।
भवो8पाते भीते मय वतर नाथे Eढभव-
2मनशोके मूके -हमग6रपताके कणया ॥ ५४॥
नतानां म2दानां भवनगलब2धाकुलधयां
महा2Oयां 2धानाम9भलषतस2तानलतकाम ् ।
चर2तीं कपायातटभुव सवCीं wCजगतां
मरामतां न8यं मरमथनजीवातक
ु 9लकाम ् ॥ ५५॥

परा वWया ?WयाSतमदनवWया मरकत-


Nभानीला लGलापरव9शतशल
ू ायध
ु मनाः ।
तमःपूरं दरू ं चरणनतपौर2दरपुरG-
मग
ृ ाbी कामाbी कमलतरलाbी नयतु मे ॥ ५६॥

अह2ता}या म8कं कबलयत हा ह2त ह6रणी


हठा8संवप
ू ं हरम-हष सया कुरमसौ ।
कटाbyयाbेपNकटह6रपाषाणपटलैः
इमामु=चै=चाटय झ-टत कामाvb कृपया ॥ ५७॥

बध
ु े वा मक
ू े वा तव पतत यिम2bणमसौ
कटाbः कामाvb Nकटज~डमbोदप-टमा ।
कथंकारं नामै करमुकुलचड
ू ालमुकुटा
नमोवाकं Jय
ू न
ु म
@ ु चप6रपि2थNभत
ृ यः ॥ ५८॥

Nतीचीं पयामः Nकटचनीवारकम*ण-


Nभासgीचीनां Nद9लतषडाधारकमलाम ् ।
चर2तीं सौष
ु ने पथ परपदे 2दN
ु वगल-
8सध
ु ााQ कामाbीं प6रणतपरं cयोतदयाम ् ॥ ५९॥
जभारातNभृ तमुकुटGः पादयोः पीठय2ती
ग
ु फा2वाचां कवजनकृता2वैरमारामय2ती ।
शपालnमीं म*णगणचापाटलैः Nापय2ती
कपातीरे कवप6रषदां ज
ृ भते भाhयसीमा ॥ ६०॥

च2ापीडां चतुरवदनां च चलापा गलGलां


कु2दमेरां कुचभरनतां कु2तलो\ूतभ ृ गाम ् ।
मारारातेमद
@ न9श*खनं मांसलं दGपय2तीं
कामाbीं तां कवकुलगरां क1पव1लGमुपासे ॥ ६१॥

कालाभोदNकरसुषमां काि2त9भितज@य2ती
क1याणानामुदयसर*णः क1पव1लG कवीनाम ् ।
क2दपा@रेः NयसहचरG क1मषाणां नह2Cी
का चीदे शं तलकयत सा काप का(यसीमा ॥ ६२॥

ऊरGकुव@2नरु 9सजतटे चातरु Gं भध


ू राणां
पाथोजानां नयनयग
ु ले प6रप2tयं वत2वन ् ।
कपातीरे वहरत चा मोघय2मेघशैलGं
कोकWवेषं 9शर9स कलय2कोऽप वWयावशेषः ॥ ६३॥

का चीलGलाप6रचयवती काप ताप=छलnमीः


जाdयार(ये हुतवह9शखा ज2मभ9ू मः कृपायाः ।
माक2दSीम@धुरकवताचातुरG कोPकलानां
मागD भूया2मम नयनयोमा@2मथी काप वWया ॥ ६४॥
सेतम
ु ा@तम@रतकमयो भि|तभाजां भवा_धौ
लGलालोला कुवलयमयी मा2मथी वैजय2ती ।
का चीभूषा पशुपतEशां काप काला जनालG
म8कं दःु खं 9शथलयतु ते म जल
ु ापा गमाला ॥ ६५॥

yयाव(ृ वानाः कुवलयदलNPpयावैरमुां


yयाकुवा@णा मन9सजमहाराजसा/ाcयलnमीम ् ।
का चीलGलाव?तर9सके का vbतं नः Ppयासःु
ब2ध=छे दे तव नय9मनां ब\दGbाः कटाbाः ॥ ६६॥

कालाभोदे श9शच दलं कैतकं दश@य2ती


मOयेसौदा9मन मधु9लहां मा9लकां राजय2ती ।
हं सारावं वकचकमले म जम
ु 1
ु लासय2ती
कपातीरे वलसत नवा काप का(यलnमीः ॥ ६७॥

चCं चCं नजमद


ृ त
ु या भ8स@य2प1लवालGं
पुंसां कामा2भुव च नयतं पूरय2पु(यभाजाम ् ।
जातः शैला2न तु जलनधेः वैरसंचारशीलः
का चीभष
ू ा कलयतु 9शवं कोऽप च2ताम*णमD ॥ ६८॥

ता/ाभोजं जलदनकटे तC ब2धूकपुFपं


तिम2म1लGकुसम
ु सष
ु मां तC वीणाननादम ् ।
yयाव2ृ वाना सुकृतलहरG काप काि चनगया@म ्
ऐशानी सा कलयततरामै2जालं वलासम ् ॥ ६९॥
आहारांशं wCदशसदसामाSये चातकानाम ्
आकाशोपय@प च कलय2नालयं तु गमेषाम ् ।
कपातीरे वहरततरां कामधेनःु कवीनां
म2दमेरो मदननगमNPpयासNदायः ॥ ७०॥

आभूतैरवरलकृपैरा8तलGलावलासैः
आथापण
ू र धकचपलैरि चताभोज9श1पैः ।
का2तैलn
@ मील9लतभवनैः काि2तकैव1यसारै ः
काम1यं नः कबलयतु सा कामकोटG कटाbैः ॥ ७१॥

आधू2व28यै तरलनयनैरा गजीं वैजय2तीम ्


आनि2द2यै नजपदजुषामा8तका चीपुरायै ।
आमाकfनं ?दयम*खलैरागमानां Nप चैः
आराOयायै पह
ृ यततराम-दमायै जन2यै ॥ ७२॥

दरू ं वाचां wCदशसदसां दःु ख9स2धोत6रCं


मोहnवेलvbतहवने pूरधारं कुठारम ् ।
कपातीरNणय कव9भव@*ण@तोWय=च6रCं
शा28यै सेवे सकलवपदां शांकरं त8कलCम ् ॥ ७३॥

ख(डीकृ8य Nकृतकु-टलं क1मषं NातभSी-


श(
ु डीर8वं नजपदजुषां श2
ू यत2ं -दश2ती ।
तु(डीरा}यै महत वषये वण@विृ FटNदाCी
च(डी दे वी कलयत रतं च2चड
ू ालचड
ू े ॥ ७४॥
येन }यातो भवत स गह
ृ G प
ू षो मेध2वा
य{ृ|कोणे मदननगमNाभवं बोभवीत ।
य8Nी8यैव wCजगदधपो ज
ृ भते Pकपचानः
कपातीरे स जयत महा2किचदोजोवशेषः ॥ ७५॥

ध2या ध2या गत6रह गरां दे व कामाvb य2मे


न2Wयां 9भ2Wया8सप-द जडतां क1मषादिु 2मष2तीम ् ।
साOवी माOवीरसमधुरताभि जनी म जुरGतः
वाणीवेणी झ-टत वण
ृ ुता8वधुन
@ ीपध@नी माम ् ॥ ७६॥

यया वाटG ?दयकमलं कौसम


ु ी योगभाजां
ययाः पीठx सतत9श9शरा शीकरै मा@कर2दै ः ।
ययाः पेटG Sु तप6रचल2मौ9लर8नय का ची
सा मे सोमाभरणम-हषी साधये8का vbतान ॥ ७७॥

एका माता सकलजगतामीयष


ु ी Oयानमुाम ्
एका/ाधीवरचरणयोरे कतानां स9म2धे ।
ताट कोWय2म*णगणचा ता/कण@Nदे शा
ता(यSीतबPकततनुतापसी काप बाला ॥ ७८॥

द2तादि2तNकटनकरG दि2त9भम@2दयानैः
म2दाराणां मदप6रणतं मtनती म2दहासैः ।
अ कूराiयां मन9सजतरोर Pकतोराः कुचाiया-
म2तःकाि च फुरत जगतामा-दमा काप माता ॥ ७९॥
wCयबककुटुिबनीं wCपरु सु2दरG9मि2दरां
पु9ल2दपतसु2दरGं wCपुरभैरवीं भारतीम ् ।
मत गकुलनायकां म-हषमद@ नीं मातक
ृ ां
भणि2त वबध
ु ो8तमा व?तमेव कामाvb ते ॥ ८०॥

महामुनमनोनटG म-हतरयकपातटG-
कुटGरकवहा6रणी कु-टलबोधसंहा6रणी ।
सदा भवतु का9मनी सकलदे -हनां वा9मनी
कृपातशयPकंकरG मम वभूतये शांकरG ॥ ८१॥

जडाः Nकृतनध@ना जनवलोचना2तुदा


नरा जनन वीbणं bणमवाqय कामाvb ते ।
वचसु मधम
ु ाधरु Gं Nकटयि2त पौर2दरG-
वभूतषु वडबनां वपुष मा2मथीं NPpयाम ् ॥ ८२॥

घ2सतनतटफुटफु6रतक चल
ु Gच चलG-
कृतwCपुरशासना सुजनशी9लतोपासना ।
Eशोः सर*णमनुते मम कदा नु का चीपुरे
परा परमयोगनां मन9स च8कुला पFु कला ॥ ८३॥

कवी2?दयेचरG प6रगह
ृ Gतका चीपुरG
नXढकणाझरG न*खललोकरbाकरG ।
मनःपथदवीयसी मदनशासनNेयसी
महागुणगरGयसी मम Eशोऽतु नेदGयसी ॥ ८४॥
धनेन न रमामहे खलजना2न सेवामहे
न चापलमयामहे भवभया2न दय
ू ामहे ।
ु हे तरां मन9स Pकं च का चीरत-
िथरां तनम
मरा2तककुटुिबनीचरणप1लवोपासनाम ् ॥ ८५॥

सुराः प6रजना वपम


ु न
@ 9सजाय वैरायते
wCवFटपनतिबनीकुचतटG च केलGग6रः ।
गरः सुरभयो वयत*णमा द6रय वा
कटाbसरणौ bणं नपततय कामाvb ते ॥ ८६॥

पवCय जग8Cयीवबध
ु बोधजीवातु9भः
पुरCयवम-द@ नः पुलकक चुलGदाय9भः ।
भवbयवचbणैyय@सनमोbणैवsbणैः
नरbर9शरोम*णं कणयैव कामाvb माम ् ॥ ८७॥

कदा क9लतखेलनाः कणयैव का चीपरु े


कलायमुकुलि8वषः शभ
ु कदबपूणा@ कुराः ।
पयोधरभरालसाः कवजनेषु ते ब2धुराः
पचे9लमकृपारसा प6रपति2त मागD Eशोः ॥ ८८॥

अशोOयमचलो^वं ?दयन2दनं दे -हनाम ्


अनघ@मधकाि च ति8कमप र8नम‘
ु योतते ।
अनेन समलंकृता जयत श करा कथलG
कदाय मम मानसं †जत पे-टकावoमम ् ॥ ८९॥
परामत
ृ झरGqलुता जयत न8यम2तचरG
भुवामप ब-हचरG परमसंवदे काि8मका ।
मह^रपरोvbता सततमेव का चीपुरे
ममा2वहमहं मतम@न9स भातु माहे वरG ॥ ९०॥

तमोवपनधावनं सततमेव का चीपुरे


वहारर9सका परा परमसंवदव
ु sहे ।
कटाbनगलैE@ढं ?दयदFु टद2तावलं
चरं नयतु मामकं wCपुरवै6रसीमि2तनी ॥ ९१॥

8वमेव सत चि(डका 8वम9स दे व चामुि(डका


8वमेव परमातक
ृ ा 8वमप योगनीXपणी ।
8वमेव Pकल शाभवी 8वम9स कामकोटG जया
8वमेव वजया 8वय wCजगदब Pकं Jम
ू हे ॥ ९२॥

परे जनन पाव@त Nणतपा9लन Nातभ-


NदाwC परमेव6र wCजगदाSते शावते ।
wCयबककुटुिबन wCपदस गन Cीbणे
wCशि|तमय वीbणं मय नधे-ह कामाvb ते ॥ ९३॥

मनोमधुकरो8सवं वदधती मनीषाजुषां


वयNभववैखरGवपनवीथकालिबनी ।
अहो 9श9श6रता कृपामधुरसेन कपातटे
चराचरवधायनी चलत काप च2म जरG ॥ ९४॥
कलावत कलाभत
ृ ो मक
ु ु टसीिन लGलावत
पह
ृ ावत महे वरे भुवनमोहने भावत ।
Nभावत रमे सदा म-हतXपशोभावत
8वरावत परे सतां ग
ु कृपाबध
ु ारावत ॥ ९५॥

8वयैव जगदबया भुवनम(डलं सूयते


8वयैव कणा@ या तदप रbणं नीयते ।
8वयैव खरकोपया नयनपावके हूयते
8वयैव Pकल न8यया जगत स2ततं थीयते ॥ ९६॥

चराचरजग2मयीं सकल?2मयीं च2मयीं


गुणCयमयीं जग8Cयमयीं wCधामामयीम ् ।
परापरमयीं सदा दश-दशां नशाहम@यीं
परां सततस2मयीं मन9स च2मयीं शीलये ॥ ९७॥

जय जगदिबके हरकुटुिबन व|Cचा


िजतशरदबुजे घनवडिबन केशचा ।
परमवलबनं कु सदा परXपधरे
मम गतसंवदो ज~डमडबरता(डवनः ॥ ९८॥

भुवनजनन भूषाभूतच2े नमते


कलष
ु शमन कपातीरगेहे नमते ।
न*खलनगमवेWये न8यXपे नमते
पर9शवमय पाश=छे दहते नमते ॥ ९९॥
|वण8का ची का चीपरु म*णवप चीलयझरG-
9शरःकपा कपावसतरनुकपाजलनधः ।
घनयामा यामा क-ठनकुचसीमा मन9स मे
मग
ृ ाbी कामाbी हरनटनसाbी वहरतात ् ॥ १००॥

समरवजयकोटG साधकान2दधाटG
मद
ृ ग
ु ण
ु प6रपेटG म}
ु यकादबवाटG ।
मुननुतप6रपाटG मो-हताजा(डकोटG
परम9शववधूटG पातु मां कामकोटG ॥ १०१॥

इमं परवरNदं Nकृतपेशलं पावनं


परापरचदाकृतNकटनNदGपायतम ् ।
तवं पठत न8यदा मन9स भावय2निबकां
जपैरलमलं मखैरधकदे हसंशोषणैः ॥ १०२॥

तु तशतकं सपण


ू म
 ्॥

॥ कटाशतकम ् ॥
मोहा2धकारनवहं वनह2तुमीडे
मूका8मनामप महाकवतावदा2यान ् ।
Sीकाि चदे श9श9शरGकृतजागXकान ्
एका/नाथतणीकणावलोकान ् ॥ १॥

मातज@यि2त ममताjहमोbणान
माहे 2नीलच9शbणदvbणान ।
कामाvb कि1पतजग8Cयरbणान
8वWवीbणान वरदानवचbणान ॥ २॥

आन गत2Cवधद9श@तकौशलानाम ्
आन2दम2दप6रघू*ण@तम2थराणाम ् ।
तार1यमब तव ता~डतकण@सीनां
कामाvb खेलत कटाbनरGbणानाम ् ॥ ३॥

क1लो9लतेन कणारसवेि1लतेन
क1माषतेन कमनीयमद
ृ िु मतेन ।
मामि चतेन तव Pकंचन कुि चतेन
कामाvb तेन 9श9शरGकु वीvbतेन ॥ ४॥

साहा’यकं गतवती मह
ु ु रज@नय
म2दिमतय प6रतोषतभीमचेताः ।
कामाvb पा(डवचम6ू रव तावकfना
कणा@ि2तकं चलत ह2त कटाbलnमीः ॥ ५॥

अतं bणा2नयतु मे प6रतापसूयम


@ ्
आन2दच2मसमानयतां Nकाशम ् ।
काला2धकारसुषम
ु ां कलयि2दग2ते
कामाvb कोमलकटाbनशागमते ॥ ६॥

ताटा कमौि|तकचा कुरद2तकाि2तः


का(यहितप9शखाम*णनाधXढः ।
उ2मूलय8वशभ
ु पादपममदGयं
कामाvb तावककटाbमत गजेत2ः ॥ ७॥

छायाभरणे जगतां प6रतापहारG


ताट कर8नम*णत1लजप1लवSीः ।
का(यनाम वPकर2मकर2दजालं
कामाvb राजत कटाbसरु म
ु ते ॥ ८॥

सूया@SयNणयनी म*णकु(डलांशु-
लौ-ह8यकोकनदकाननमाननीया ।
या2ती तव मरहराननकाि2त9स2धुं
कामाvb राजत कटाbक9ल2दक2या ॥ ९॥

Nाqनोत यं सुकृतनं तव पbपातात ्


कामाvb वीbणवलासकलापुर2gी ।
सWयतमेव Pकल मिु |तवधव
ू ण
@ ृ ीते
तमाि2नता2तमनयो6रदमैकम8यम ् ॥ १०॥

या2ती सदै व मतामनक


ु ू लभावं
oूवि1लशpधनु1ल9सता रसाा@ ।
कामाvb कौतुकतर गतनीलक(ठा
कादिबनीव तव भात कटाbमाला ॥ ११॥

ग गाभ9स िमतमये तपना8मजेव


ग गाधरोर9स नवो8पलमा9लकेव ।
व|CNभासर9स शैवलम(डलGव
कामाvb राजत कटाbच=छटा ते ॥ १२॥

संकारतः Pकमप क2द9लतान ् रस„-


केदारसीिन सुधयामुपभोगयोhयान ् ।
क1याणसूि|तलहरGकलमांकुरा2नः
कामाvb पnमलयतु 8वदपा गमेघः ॥ १३॥

चा च1यमेव नयतं कलय2Nकृ8या


मा9ल2यभःू SतपथाpमजागXकः ।
कैव1यमेव Pकमु क1पयते नतानां
कामाvb चCमप ते कणाकटाbः ॥ १४॥

संजीवने जनन चूत9शलGमुखय


संमोहने श9शPकशोरकशेखरय ।
संतभने च ममताjहचेिFटतय
कामाvb वीbणकला परमौषधं ते ॥ १५॥

नीलोऽप रागमधकं जनय2परु ारे ः


लोलोऽप भि|तमधकां Eढय2नराणाम ् ।
वpोऽप दे व नमतां समतां वत2वन ्
कामाvb न8ृ यतु मय 8वदपा गपातः ॥ १६॥

कामह
ु ो ?दयय2CणजागXका
कामाvb च चलEग चलमेखला ते ।
आचय@मब भजतां झ-टत वकfय-
सपक@ एव वधन
ु ोत समतब2धान ् ॥ १७॥

कु(ठxकरोतु वपदं मम कुि चतoू-


चापाि चतः Sतवदे हभवानुरागः ।
रbोपकारमनशं जनय जग8यां
कामाvb राम इव ते कणाकटाbः ॥ १८॥

Sीकामको-ट 9शवलोचनशोषतय
श◌ृ गारबीजवभवय पन
ु ःNरोहे ।
Nेमाभसा@ मचरा8Nचुरेण श के
केदारमब तव केवलEिFटपातम ् ॥ १९॥

माहा8यशेवधरसौ तव दु व@ल य-


संसारव2Oयग6रकु(ठनके9लचु चःु ।
धैया@बु धं पशप
ु तेचल
ु कfकरोत
कामाvb वीbणवज
ृ भणकुभज2मा ॥ २०॥

पीयष
ू वष@व9श9शरा फुटद8ु पलSी-
मैCी नसग@मधुरा कृततारकािqतः ।
कामाvb संSतवती वपुरFटमूतःD
cयो8नायते भगवत 8वदपा गमाला ॥ २१॥

अब मरNतभटय वपम


ु न
@ ो„म ्
अभोजकानन9मवाि चतक(टकाभम ् ।
भ ृ गीव च
ु बत सदै व सपbपाता
कामाvb कोमलच8वदपा गमाला ॥ २२॥

केशNभापटलनीलवतानजाले
कामाvb कु(डलम*ण=छवदGपशोभे ।
श के कटाbचर गतले कृपा}या
शैलू षका नटत शंकरव1लभे ते ॥ २३॥

अ8य2तशीतलमत2यतु bणाध@म ्
अतोकवoममन गवलासक2दम ् ।
अ1पिमताEतमपारकृपाNवाहम ्
अvbNरोहमचरा2मय कामको-ट ॥ २४॥

म2दाbरागतरलGकृतपारत2“यात ्
कामाvb म2थरतरां 8वदपा गडोलाम ् ।
आKय म2दमतकौतक
ु शा9ल चbुः
आन2दमेत मह
ु ु रध@शशा कमौलेः ॥ २५॥

Cैयबकं wCपरु स2
ु द6र हय@भ9ू म-
र गं वहारसरसी कणाNवाहः ।
दासाच वासवमुखाः प6रपालनीयं
कामाvb ववमप वीbणभभ
ू त
ृ ते ॥ २६॥

वागीवरG सहचरG नयमेन लnमीः


oव
ू 1लरGवशकरG भव
ु नान गेहम ् ।
Xपं wCलोकनयनामत
ृ मब तेषां
कामाvb येषु तव वीbणपारत2Cी ॥ २७॥

माहे वरं झ-टत मानसमीनमब


कामाvb धैयज
@ लधौ नतरां नमhनम ् ।
जालेन श◌ृ खलयत 8वदपा गनाना
वता6रतेन वषमायध
ु दाशकोऽसौ ॥ २८॥

उ2मtय बोधकमलाकारमब जाdय-


तबेरमं मम मनोवपने oम2तम ् ।
कु(ठxकुFव तरसा कु-टलाjसीना
कामाvb तावककटाbमहा कुशेन ॥ २९॥

उWवेि1लततबPकतैल9@ लतैव@लासैः
उ8थाय दे व तव गाढकटाbकु जात ् ।
दरू ं पलाययतु मोहमग
ृ ीकुलं मे
कामाvb तवरमनुjहकेसरG2ः ॥ ३०॥

नेहाEतां वद9लतो8पलकि2तचोरां
जेतारमेव जगदGव6र जेतुकामः ।
मानो\तो मकरकेतुरसौ धन
ु ीते
कामाvb तावककटाbकृपाणव1लGम ् ॥ ३१॥

Sौतीं †ज2नप सदा सर*णं मन


ु ीनां
कामाvb स2ततमप मृ तमाग@गामी ।
कौ-ट1यमब कथमिथरतां च ध8ते
चौयQ च प कजचां 8वदपा गपातः ॥ ३२॥

न8यं Sेतःु प6रचतौ यतमानमेव


नीलो8पलं नजसमीपनवासलोलम ् ।
Nी8यैव पाठयत वीbणदे 9शके2ः
कामाbी Pक2तु तव का9लमसNदायम ् ॥ ३३॥

oा28वा मह
ु ु ः तबPकतिमतफेनराशौ
कामाvb व|Cचसंचयवा6रराशौ ।
आन2दत wCपुरमद@ ननेCलnमीः
आल_य दे व तव म2दमपा गसेतुम ् ॥ ३४॥

यामा तव wCपुरसु2द6र लोचनSीः


कामाvb क2द9लतमेदरु तारकाि2तः ।
cयो8नावती िमतचाप कथं तनोत
पधा@महो कुवलयैच तथा चकोरै ः ॥ ३५॥

काला जनं च तव दे व नरGbणं च


कामाvb सायसर*णं समुपैत का28या ।
नशेषनेCसुलभं जगतीषु पूव-@
म2यि8CनेCसुलभं तु-हना-क2ये ॥ ३६॥

धम
ू ा कुरो मकरकेतनपावकय
कामाvb नेCचनी9लमचातुरG ते ।
अ8य2तम^त
ु 9मदं नयनCयय
हषuदयं जनयते हणा कमौलेः ॥३७॥

आरiभलेशसमये तव वीbणस
कामाvb मूकमप वीbणमाCन/म ् ।
सव@„ता सकललोकसमbमेव
कfत@वयंवरणमा1यवती वण
ृ ीते ॥ ३८॥

कालाबुवाह उव ते प6रतापहारG
कामाvb पFु करमधःकुते कटा”षः ।
पूवः@ परं bणचा समुपैत मैCी-
म2यतु स।ततचं NकटGकरोत ॥ ३९॥

सn
ू मेऽप दग
ु म
@ तरे ऽप गुNसाद-
साहा’यकेन वचर2नपवग@मागD ।
संसारप कनचये न पत8यमंू ते
कामाvb गाढमवल_य कटाbयिFटम ् ॥ ४०॥

कामाvb स2ततमसौ ह6रनीलर8न-


तभे कटाbचपु जमये भव8याः ।
ब\ोऽप भि|तनगलैमम
@ च8तहती
तभं च ब2धमप मु चत ह2त चCम ् ॥ ४१॥

कामाvb काFणय@मप स2ततम जनं च


wबoि2नसग@तरलोऽप भव8कटाbः ।
वैम1यम2वहमन जनता च भय
ू ः
थैयQ च भ|त?दयाय कथं ददात ॥ ४२॥

म2दिमततबPकतं म*णकु(डलांशु-
तोमNवालचरं 9श9शरGकृताशम ् ।
कामाvb राजत कटाbचेः कदबम ्
उWयानमब कणाह6रणेbणायाः ॥ ४३॥

कामाvb तावककटाbमहे 2नील-


9संहासनं Sतवतो मकरOवजय ।
सा/ाcयम गलवधौ मु*णकु(डलSीः
नीराजनो8सवतर गतदGपमाला ॥ ४४॥

मातः bणं नपय मां तव वीvbतेन


म2दाvbतेन सुजनैरपरोvbतेन ।
कामाvb कम@त9मरो8करभाकरे ण
Sेयकरे ण मधुपWयुततकरे ण ॥ ४५॥

Nेमापगापय9स मcजनमारच’य
यु|तः िमतांशुकृतभमवलेपनेन ।
कामाvb कु(डलम*णWयुत9भज@टालः
Sीक(ठमेव भजते तव EिFटपातः ॥ ४६॥

कैव1यदाय कणारसPकंकराय
कामाvb क2द9लतवoमशंकराय ।
आलोकनाय तव भ|त9शवंकराय
मातन@मोऽतु परति2Cतशंकराय ॥ ४७॥

सा/ाcयम गलवधौ मकरOवजय


लोलालका9लकृततोरणमा1यशोभे ।
कामेव6र Nचलद8ु पलवैजय2ती-
चातय
ु म
@ ेत तव च चलEिFटपातः ॥ ४८॥

मागDण म जुकचकाि2ततमोवत
ृ न

म2दायमानगमना मदनातरु ासौ ।
कामाvb EिFटरयते तव शंकराय
संकेतभू9ममचराद9भसा6रकेव ॥ ४९॥

†ीडनुविृ 8तरमणीकृतसाहचया@
शैवा9लतां गलचा श9शशेखरय ।
कामाvb काि2तसरसीं 8वदपा गलnमीः
म2दं समाSयत मcजनखेलनाय ॥ ५०॥

काषायमंशक
ु 9मव Nकटं दधानो
मा*ण|यकु(डलचं ममतावरोधी ।
Sु8य2तसीमन रतः सुतरां चकाित
कामाvb तावककटाbयतीवरोऽसौ ॥ ५१॥

पाषाण एव ह6रनीलम*ण-द@ नेषु


Nलनतां कुवलयं NकटGकरोत ।
नौ9मि8तको जलदमेचPकमा ततते
कामाvb शू2यमुपमनमपा गलnयाः ॥ ५२॥

श◌ृ गारवoमवती सुतरां सलcजा


नासाjमौि|तकचा कृतम2दहासा ।
यामा कटाbसुषमा तव यु|तमेतत ्
कामाvb च
ु बत -दगबरव|Cwबबम ् ॥ ५३॥

नीलो8पलेन मधुपेन च EिFटपातः


कामाvb त1
ु य इत ते कथमामनि2त ।
शै8येन न2दयत यद2वह9म2दप
ु ादान ्
पाथोहे ण यदसौ कलहायते च ॥ ५४॥

ओFठNभापटलवम
ु मु-ते ते
oूवि1लवीचसभ
ु गे मुखकाि2त9स2धौ ।
कामाvb वा6रभरपरू णलबमान-
कालाबुवाहसर*णं लभते कटाbः ॥ ५५॥

म2दिमतैधव
@ 9लता म*णकु(डलांशु-
सपक@लो-हतच8वदपा गधारा ।
कामाvb मि1लकुसुमैनव
@ प1लवैच
नीलो8पलैच रचतेव वभात माला ॥ ५६॥

कामाvb शीतलकृपारसनझ@राभः-
सपक@पnमलच8वदपा गमाला ।
गो9भः सदा परु 6रपोर9भलFयमाणा
दव
ू ा@कदबकवडबनमातनोत ॥ ५७॥

?8प कजं मम वकासयतु NमुFण-


2नु1लासमु8पलचेतमसां नरो\ा ।
दोषानुष गजडतां जगतां धन
ु ानः
कामाvb वीbणवलास-दनोदयते ॥ ५८॥

चbुव@मोहयत च2वभूषणय
कामाvb तावककटाbतमःNरोहः ।
N8य मुखं तु नयनं ित9मतं मन
ु ीनां
Nाकायमेव नयतीत परं वचCम ् ॥ ५९॥

कामाvb वीbणचा युध निज@तं ते


नीलो8पलं नरवशेषगता9भमानम ् ।
आग8य त8प6रसरं Sवणवतंस-
yयोजेन नन
ू मभयाथ@नमातनोत ॥ ६०॥

आचय@मब मदानाiयुदयावलबः
कामाvb च चलनरGbणवoमते ।
धैयQ वधूय तनुते ?-द रागब2धं
शभोतदे व वपरGततया मन
ु ीनाम ् ॥ ६१॥

ज2तोः सकृ8Nणमतो जगदGdयतां च


तेजािवतां च न9शतां च मतं सभायाम ् ।
कामाvb माvbकझरG9मव वैखरGं च
लnमीं च पnमलयत bणवीbणं ते ॥ ६२॥

कादिबनी Pकमयते न जलानुष गं


भ ृ गावलG PकमुररGकुते न पƒम ् ।
Pकं वा क9ल2दतनया सहते न भ गं
कामाvb नचयपदं न तवाvbलnमीः ॥ ६३॥

काकोलपावकतण
ृ ीकरणेऽप दbः
कामाvb बालकसध
ु ाकरशेखरय ।
अ8य2तशीतलतमोऽqयनुपारतं ते
च8तं वमोहयत चCमयं कटाbः ॥ ६४॥

काप@(यपूरप6रवध@तमब मोह-
क2दोWगतं भवमयं वषपादपं मे ।
तु गं छन8तु त-ु हना-सत
ु े भव8याः
का चीपुरेव6र कटाbकुठारधारा ॥ ६५॥

कामाvb घोरभवरोगचPक8सनाथ@-
मiयtय@ दे 9शककटाb9भष|Nसादात ् ।
तCाप दे व लभते सुकृती कदाच-
द2यय दल
ु भ
@ मपा गमहौषधं ते ॥ ६६॥

कामाvb दे 9शककृपांकुरमाSय2तो
नानातपोनयमना9शतपाशब2धाः ।
वासालयं तव कटाbममंु महा2तो
ल_Oवा सुखं समाधयो वचरि2त लोके ॥ ६७॥

साकूतसंलपतसभत
ृ मुhधहासं
†ीडानुरागसहचा6र वलोकनं ते ।
कामाvb कामप6रपि2थन मारवीर-
सा/ाcयवoमदशां सफलGकरोत ॥ ६८॥

कामाvb वoमबलैकनधव@धाय
oव
ू ि1लचापकु-टलGकृतमेव चCम ् ।
वाधीनतां तव ननाय शशा कमौले-
र गाध@राcयसुखलाभमपा गवीरः ॥ ६९॥

कामांकुरै कनलयतव EिFटपातः


कामाvb भ|तमनसां Nददातु कामान ् ।
रागाि2वतः वयमप NकटGकरोत
वैराhयमेव कथमेष महामन
ु ीनाम ् ॥ ७०॥

कालाबव
ु ाहनवहै ः कलहायते ते
कामाvb का9लममदे न सदा कटाbः ।
चCं तथाप नतराममम
ु ेव EFवा
सो8क(ठ एव रमते Pकल नीलक(ठः ॥ ७१॥

कामाvb म2मथ6रपुं Nत मारताप-


मोहा2धकारजलदागमनेन न8ृ यन ् ।
दFु कम@क चPु ककुलं कबलGकरोतु
yया9मSमेचकच8वदपा गकेकf ॥ ७२॥

कामाvb म2मथ6रपोरवलोकनेषु
का2तं पयोज9मव तावकमvbपातम ् ।
Nेमागमो -दवसवWवकचीकरोत
लcजाभरो रजनव2मक
ु ु लGकरोत ॥ ७३॥

मूको व6र चत परं पुषः कुXपः


क2दप@त wCदशराजत Pकपचानः ।
कामाvb केवलमुपpमकाल एव
लGलातर गतकटाbचः bणं ते ॥ ७४॥

नीलालका मधुकरि2त मनो„नासा-


मु|ताचः Nकटक2दwबसा कुरि2त ।
का(यमब मकर2दत कामको-ट
म2ये ततः कमलमेव वलोचनं ते ॥ ७५॥

आकांnयमाणफलदानवचbणायाः ।
कामाvb तावककटाbककामधेनोः ।
सपक@ एव कथमब वमु|तपाश-
ब2धाः फुटं तनभ
ु त
ृ ः पशत
ु ां 8यजि2त ॥ ७६॥

संसारघम@प6रतापजुषां नराणां
कामाvb शीतलतरा*ण तवेvbतान ।
च2ातपि2त घनच2दनकद@ मि2त
मु|तागुणि2त -हमवा6रनषेचनि2त ॥ ७७॥

Nेमाबुरा9शसततनपतान चCं
कामाvb तावककटाbनरGbणान ।
स2धb
ु यि2त मह
ु ु 6र2धनरा9शरG8या
मारह
ु ो मन9स म2मथचCभानम
ु ् ॥ ७८॥

काला जनNतभटं कमनीयका28या


क2दप@त2Cकलया क9लतानुभावम ् ।
का चीवहारर9सके कलुषात@चोरं
क1लोलयव मय ते कणाकटाbम ् ॥ ७९॥

pा2तेन म2मथदे न वमोKयमान-


वा2तेन चूततमूलगतय पुंसः ।
का2तेन Pकंचदवलोकय लोचनय
Nा2तेन मां जनन काि चपुरGवभूषे ॥ ८०॥

कामाvb कोऽप सज
ु ना8वदपा गसंगे
क(ठे न क2द9लतका9लमसNदायाः ।
उ8तंसकि1पतचकोरकुटुबपोषा
न|ति2दवसNसवभूनयना भवि2त ॥ ८१॥

नीलो8पलNसवकाि2तनद@ शनेन
का(यवoमजष
ु ा तव वीbणेन ।
कामाvb कम@जलधेः कलशीसुतेन
पाशCयाWवयममी प6रमोचनीयाः ॥ ८२॥

अ8य2तच चलमकृwCमम जनं Pकं


झंकारभ गर-हता Pकमु भ ृ गमाला ।
धम
ू ा कुरः Pकमु हुताशनसंगहGनः
कामाvb नेCचनी9लमक2दलG ते ॥ ८३॥

कामाvb न8यमयम ज9लरतु मुि|त-


बीजाय वoममदोदयघ*ू ण@ताय ।
क2दप@दप@पन
ु ^व9स\दाय
क1याणदाय तव दे व Eग चलाय ॥ ८४॥

दपा@ कुरो मकरकेतनवoमाणां


न2दा कुरो वद9लतो8पलचातुरGणाम ् ।
दGपा कुरो भवत9म कदबकानां
कामाvb पालयतु मां 8वदपा गपातः ॥ ८५॥

कैव1य-दyयम*णरोहणपव@तi
े यः
का(यनझ@रपयःकृतम जनेiयः ।
कामाvb Pकंक6रतश करमानसेiय-
तेiयो नमोऽतु तव वीbणवoमेiयः ॥ ८६॥

अ1पीय एव नवमु8पलमब हGना


ु हां च Pकं वा ।
मीनय वा सर*णरब
दरू े मग
ृ ीEगसम जसम जनं च
कामाvb वीbणचौ तव तक@यामः ॥ ८७॥

9मSीभवWगरलप Pकलश करोरस ्-


सीमा गणे Pकमप 6र खणमादधानः ।
हे लावधूतल9लतSवणो8पलोऽसौ
कामाvb बाल इव राजत ते कटाbः ॥ ८८॥

Nौ-ढकरोत वदष
ु ां नवसूि|तधाटG-
चत
ू ाटवीषु बध
ु कोPकलला1यमानम ् ।
माOवीरसं प6रमलं च नरग@लं ते
कामाvb वीbणवलासवस2तलnमीः ॥ ८९॥

कूलंकषं वतनुते कणाबुवषs


सारवतं सुकृतनः सुलभं Nवाहम ् ।
त=
ु छxकरोत यमन
ु ाबत
ु र गभ गीं
कामाvb Pकं तव कटाbमहाबुवाहः ॥ ९०॥

जगत@ दे व कणाशुकस2
ु दरG ते
ताट कर8नचदा~डमख(डशोणे ।
कामाvb नभ@रकटाbमरGचपु ज-
माहे 2नीलम*णप जरमOयभागे ॥ ९१॥

कामाvb स8कुवलयय सगोCभावा-


दाpामत Sु तमसौ तव EिFटपातः ।
Pकंच फुटं कु-टलतां NकटGकरोत
oूव1लरGप6रचतय फलं Pकमेतत ् ॥ ९२॥

एषा तवाvbसुषमा वषमायध


ु य
नाराचवष@लहरG नगराजक2ये ।
शंके करोत शतधा ?-द धैयम
@ ुां
Sीकामको-ट यदसौ 9श9शरांशम
ु ौलेः ॥ ९३॥

बाणेन पुFपधनुषः प6रक1qयमान-


Cाणेन भ|तमनसां कणाकरे ण ।
कोणेन कोमलEशतव कामको-ट
शोणेन शोषय 9शवे मम शोक9स2धम
ु ् ॥ ९४॥

मारह
ु ा मुकुटसीमन ला1यमाने
म2दाPकनीपय9स ते कु-टलं च6रFणःु ।
कामाvb कोपरभसाWवलमानमीन-
स2दे हम कुरयत bणमvbपातः ॥ ९५॥

कामाvb संव9लतमौि|तककु(डलांशु-
च चि8सतSवणचामरचातुरGकः ।
तभे नर2तरमपा गमये भव8या
ब\चकाित मकरOवजम8तहती ॥ ९६॥

याव8कटाbरजनीसमयागमते
कामाvb तावदचरा2नमतां नराणाम ् ।
आवभ@व8यमत
ृ दGधतwबबमब
संव2मयं ?दयपूव@ गरG2श◌ृ गे ॥ ९७॥

कामाvb क1पवटपीव भव8कटाbो


-द8सःु समतवभवं नमतां नराणाम ् ।
भ ृ गय नीलन9लनय च काि2तसप-
8सव@वमेव हरतीत परं वचCम ् ॥ ९८॥

अ8य2तशीतलमनग@लकम@पाक-
काकोलहा6र सल
ु भं सम
ु नो9भरे तत ् ।
पीयूषमेव तव वीbणमब Pक2तु
कामाvb नील9मद9म8ययमेव भेदः ॥ ९९॥

अ„ातभि|तरसमNसरWववेक-
म8य2तगव@मनधीतसमतशाCम ् ।
अNाqतस8यमसमीपगतं च म|
ु तेः
कामाvb नैव तव पह
ृ यत EिFटपातः ॥ १००॥

(कामाvb मामवतु ते कणाकटाbः)


पातेन लोचनचेतव कामको-ट
पोतेन पतकपयोधभयातुराणाम ् ।
पत
ू न
े तेन नवका चनकु(डलांशु-
वीतेन शीतलय भध
ू रक2यके माम ् ॥ १०१॥

कटाशतकं सपण
ू म
 ्॥
॥ मदिमतशतकम ् ॥
बOनीमो वयम ज9लं Nत-दनं ब2धि=छदे दे -हनां
क2दपा@गमत2Cमूलगुरवे क1याणकेलGभुवे ।
कामाnया घनसारपु जरजसे कामह
ु चbुषां
म2दारतबकNभामदमुषे म2दिमतcयोतषे ॥ १॥

सgीचे नवमि1लकासम
ु नसां नासाjम|
ु तामणे-
राचाया@य मण
ृ ालका(डमहसां नैसग@काय Wवषे ।
वध2
ु@ या सह यO
ु वेन -हमचेरधा@सनाOया9सने
कामाnयाः िमतम जरGधव9लमाWवैताय तमै नमः ॥ २॥

कपरू@ WयुतचातुरGमततराम1पीयसीं कुव@ती


दौभा@hयोदयमेव संवदधती दौषाकरGणां ि8वषाम ् ।
bु1लानेव मनो„मि1लनकरा2फु1लानप yय जती
कामाnया मद
ृ ल
ु िमतांशुलहरG कामNसूरतु मे ॥ ३॥

या पीनतनम(डलोप6र लस8कपूर@ लेपायते


या नीलेbणराwCकाि2तततषु cयो8नाNरोहायते ।
या सौ2दय@धन
ु ीतर गततषु yयालोलहं सायते
कामाnयाः 9श9शरGकरोतु ?दयं सा मे िमतNाचरु G ॥ ४॥

येषां ग=छत पव
ू प
@ bसर*णं कौमW
ु वतः वेतमा
येषां स2ततमाbत तुलाकnयां शर=च2माः ।
येषा9म=छत कबुरqयसुलभाम2तेवस8NPpयां
कामाnया ममतां हर2तु मम ते हासि8वषाम कुराः ॥ ५॥
आशासीमसु स2ततं वदधती नैशाकरGं yयाPpयां
काशानाम9भमानभ गकलनाकौश1यमाwबoती ।
ईशानेन वलोPकता सकुतुकं कामाvb ते क1मष-
|लेशापायकरG चकाित लहरG म2दिमतcयोतषाम ् ॥ ६॥

आXढय समु2नततनतटGसा/ाcय9संहासनं
क2दप@य वभोज@ग8CयNाकयम
ु ानधेः ।
ययाचामरचातुरGं कलयते रिम=छटा च चला
सा म2दिमतम जरG भवतु नः कामाय कामाvb ते ॥ ७॥

शभोया@ प6ररभसoमवधौ नैम1


@ यसीमानधः
गैवा@णीव तर गणी कृतमद
ृ 
ु य2दां क9ल2दा8मजाम ् ।
क1माषीकुते कल कसष
ु मां क(ठथलGचिु बनीं
कामाnयाः िमतक2दलG भवतु नः क1याणस2दो-हनी ॥ ८॥

जेतंु हारलता9मव तनतटGं संजhमष


ु ी स2ततं
ग2तुं नम@लता9मव Wवगु*णतां मhना कृपाCोत9स ।
ल_धुं वमयनीयता9मव हरं रागाकुलं कुव@ती
म ज
ु ते िमतम जरG भवभयं मtनातु कामाvb मे ॥ ९॥

वेताप Nकटं नशाकरचां मा9ल2यमात2वती


शीताप मरपावकं पशप
ु तेः स2धb
ु य2ती सदा ।
वाभाyयादधराSताप नमतामु=चै-द@ श2ती गतं
कामाvb फुटम2तरा फुरतु न8व2म2दहासNभा ॥ १०॥
व|CSीसरसीजले तर9लतoव
ू ि1लक1लो9लते
का9लना दधती कटाbजनुषा माधु†तीं yयापृ तम ् ।
नन@ामलपु(डरGककुहनापाि(ड8यमाwबoती
कामाnयाः िमतचातरु G मम मनः कातय@म2
ु मल
ू येत ् ॥ ११॥

न8यं बाधतब2धुजीवमधरं मैCीजुषं प1लवैः


श\
ु य Wवजम(डलय च तरकता@रमqयाSता ।
या वैम1यवती सदै व नमतां चेतः पन
ु ीतेतरां
कामाnया ?दयं Nसादयतु मे सा म2दहासNभा ॥ १२॥

K
ु य2ती तमसे मह
ु ु ः कुमु-दनीसाहा’यमाwबoती
या2ती च2Pकशोरशेखरवपःु सौधा गणे Nे खणम ् ।
„ानाभोनधवीचकां सम
ु नसां कूलंकषां कुव@ती
कामाnयाः िमतकौमुदG हरतु मे संसारतापोदयम ् ॥ १३॥

कामीरवधातक
ु द@ मचा क1माषतां wबoती
हं सौधै6रव कुव@ती प6रचतं हारGकृतैम—ि|तकैः ।
वbोज2मतुषारशैलकटके संचारमात2वती
कामाnया मद
ृ ल
ु िमतWयु तमयी भागीरथी भासते ॥ १४॥

कबोवQशपरपरा इव कृपास2तानव1लGभुवः
सफु1लतबका इव Nसम
ृ रा मत
ू ा@ः Nसादा इव ।
वा|पीयूषकणा इव wCपथगापया@यभेदा इव
oाज2ते तव म2दहासPकरणाः का चीपुरGनायके ॥ १५॥
वbोजे घनसारपCरचनाभ गीसप8नायता
क(ठे मौि|तकहारयिFटPकरणyयापारमुायता ।
ओFठSीनकुबप1लवपुटे Nे ख8Nसूनायता
कामाvb फुरतां मदGय?दये 8व2म2दहासNभा ॥ १६॥

येषां wब2द6ु रवोप6र Nच9लतो नासाjमु|ताम*णः


येषां दGन इवाधक(ठमयते हारः करालबनम ् ।
येषां ब2धु6रवोFठयोर*णमा ध8ते वयं र जनं
कामाnयाः Nभव2तु ते मम 9शवो1लासाय हासा कुराः ॥ १७॥

या जाdयाबुनधं vbणोत भजतां वैरायते कैरवैः


न8यं यां नयमेन या च यतते कतुQ wCणेCो8सवम ् ।
wबबं चा2मसं च व चयत या गवDण सा ताEशी
कामाvb िमतम जरG तव कथं cयो8ने8यसौ कf8य@ते ॥ १८॥

आढा रभसा8परु ः परु 6रपोरालेषणोपpमे


या ते मातपैत -दyयत-टनीश काकरG त8bणम ् ।
ओFठौ वेपयत oुवौ कु-टलय8यान/य8याननं
तां व2दे मद
ृ ह
ु ासपूरसष
ु मामेका/नाथNये ॥ १९॥

व|Cे2दोतव चि2का िमतततव@1गु फुर2ती सतां


या=चेWयिु |त9मदं चकोरमनसां कामाvb कौतह
ू लम ् ।
एति=चCमहन@शं यदधकामेषा चं गाहते
wबबोFठWयुम*णNभावप च यWwब_बोकमालबते ॥ २०॥
साEयं कलशाबध
ु े वह
@ त य8कामाvb म2दिमतं
शोभामोFठचाब वम
ु भवामेता^दां Jम
ू हे ।
एकमाद-ु दतं पुरा Pकल पपौ शव@ः पुराणः पम
ु ान ्
एत2मOयसम^
ु वं रसयते माधय
ु X
@ पं रसम ् ॥ २१॥

उ8तु गतनकुभशैलकटके वता6रकतू6रका-


पCSीजु ष च चलाः िमतचः कामाvb ते कोमलाः ।
स2OयादGधतरि जता इव मह
ु ु ः सा2ाधरcयोतषा
yयालोलामलशारदाoशकलyयापारमात2वते ॥ २२॥

bीरं दरू त एव तFठतु कथं वैम1यमाCा-ददं


मातते सहपाठवीथमयतां म2दिमतैम@ जुलैः ।
Pकं चेयं तु 9भदाित दोहनवशादे कं तु संजायते
कामाvb वयमथ@तं Nणमताम2य8तु दोदK
ु यते ॥ २३॥

कपरू@ ै रमत
ृ ै जग
@ cजनन ते कामाvb च2ातपैः
मु|ताहारगुणैमण
@ ृ ालवलयैमुh@ धिमतSी6रयम ् ।
Sीका चीपुरनायके समतया संतूयते सcजनैः
त8ताE मम तापशाि2तवधये Pकं दे व म2दायते ॥ २४॥

मOयेग9भ@तम जुवा|यलहरGमाOवीझरGशीतला
म2दारतबकायते जनन ते म2दिमतांश=
ु छटा ।
यया वध@यतुं मह
ु ु व@कसनं कामाvb कामह
ु ो
व1गुवsbणवoमyयतकरो वास2तमासायते ॥ २५॥
wबबोFठWयु तपु जरि जतच8व2म2दहास=छटा ।
क1याणं ग6रसाव@भौमतनये क1लोलय8वाशु मे ।
फु1ल2मि1लपन\ह1लकमयी मालेव या पेशला
Sीका चीव6र मारम-द@ तुरोमOये मह
ु ु ल@बते ॥ २६॥

wबoाणा शरदoवoमदशां वWयोतमानाqयसो


कामाvb िमतम जरG Pकरत ते का(यधारारसम ् ।
आचयQ 9श9शरGकरोत जगतीचालो|य चैनामहो
कामं खेलत नीलक(ठ?दयं कौतह
ू ला2दो9लतम ् ॥ २७॥

Nे ख8Nौढकटाbकु जकुहरे Fव8य=छगु=छायतं


व|Cे2द=
ु छव9स2धुवीचनचये फेनNतानायतम ् ।
नैर2तय@वजिृ भततनतटे नैचोलपˆायतं
कालुFयं कबलGकरोतु मम ते कामाvb म2दिमतम ् ॥ २८॥

पीयष
ू ं तव म2थरिमत9मत yयथव सापNथा
कामाvb gुवमीEशं य-द भवेदेत8कथं वा 9शवे ।
म2दारय कथालवं न सहते मtनात म2दाPकनी-
9म2दं ु न2दत कfत@तऽे प कलशीपाथोधमीFया@यते ॥ २९॥

ववेषां नयनो8सवं वतनुतां वWयोततां च2मा


व}यातो मदना2तकेन मक
ु ु टGमOये च संमा2यताम ् ।
आः Pकं जातमनेन हाससुषमामालो|य कामाvb ते
काल कfमवलबते खलु दशां क1माषहGनोऽqयसौ ॥ ३०॥
चेतः शीतलय2तु नः पशप
ु तेरान2दजीवातवो
न/ाणां नयनाOवसीमसु शर=च2ातपोपpमाः ।
संसारा}यसरोहाकरखलGकारे तुषारो8कराः
कामाvb मरकfत@बीजनकरा8व2म2दहासा कुराः ॥ ३१॥

कम—घा}यतमःकचाकचकरा2कामाvb संच2तये
8व2म2दिमतरोचषां wCभव
ु नbेमंकरान कुरान ् ।
ये व|Cं 9श9शरSयो वक9सतं च2ातपाभोह-
Wवेषो\ेषोणचातुरG9मव तरकतुQ प6रFकुव@ते ॥ ३२॥

कुयन
ु@ ः@ कुलशैलराजतनये कूलंकषं म गलं
कु2दपध@नचु चवतव 9शवे म2दिमतNpमाः ।
ये कामाvb समतसाvbनयनं स2तोषय2तीवरं
कपरू@ Nकरा इव Nसम
ृ राः पुंसामसाधारणाः ॥ ३३॥

क/ेण नपयव कम@कुहनाचोरे ण मारागम-


yया}या9शbणदGvbतेन वदष
ु ामbीणलnमीपुषा ।
कामाvb िमतक2दलेन कलुषफोटPpयाचु चन
ु ा
का(यामत
ृ वीचकावहरणNाचय
ु ध
@ य
ु Dण माम ् ॥ ३४॥

8व2म2दिमतक2दलय नयतं कामाvb श कामहे


wबबः कचन नत
ू नः Nच9लतो नैशाकरः शीकरः ।
Pकंच bीरपयोनधः Nतनधः ववा@-हनीवीचका-
wब_वोकोऽप वडब एव कुहना म1लGमत1लGचः ॥ ३५॥
दFु कमा@क@नसग@कक@शमहसपक@तपतं 9मल-
8प कं श करव1लभे मम मनः का चीपुरालंPpये ।
अब 8व2मद
ृ ल
ु िमतामत
ृ रसे म |8वा वधूय yयथा-
मान2दोदयसौधश◌ृ गपदवीमारोढुमाका bत ॥ ३६॥

न/ाणां नगराजशेखरसुते नाकालयानां पुरः


कामाvb 8वरया वप8Nशमेन का(यधाराः Pकरन ् ।
आग=छ2तमनj
ु हं Nकटय2नान2दबीजान ते
नासीरे मद
ृ ह
ु ास एव तनुते नाथे सध
ु ाशीतलः ॥ ३७॥

कामाvb Nथमानवoमनधः क2दप@दप@Nसःू


मhु धते मद
ृ ह
ु ास एव ग6रजे मुFणातु मे Pकि1बषम ् ।
यं Fटुं व-हते करjह उमे शभ
ु Cपामी9लतं
वैरं कारयत म ता(डववनोदानि2दना त(डुना ॥ ३८॥

bु(णं केनचदे व धीरमनसा कुCाप नानाजनैः


कम@jि2थनयि2Cतैरसग
ु मं कामाvb सामा2यतः ।
मhु धै@ Fु टुमश|यमेव मनसा मूढसय मे मौि|तकं
मागQ दश@यतु NदGप इव ते म2दिमतSी6रयम ् ॥ ३९॥

cयो8नाकाि2त9भरे व नम@लतरं नैशाकरं म(डलं


हं सैरेव शरWवलाससमये yयाकोचमभोहम ् ।
व=छै रे व वकवरै डुगुणैः कामाvb wबबं -दवः
पु(यैरेव मद
ृ िु मतैतव मुखं पुFणात शोभाभरम ् ॥ ४०॥
मानjि2थवध2
ु तुदेन रभसादावाWयमाने नव-
Nेमाडबरपू*ण@मा-हमकरे कामाvb ते त8bणम ् ।
आलो|य िमतचि2कां पन
ु 6रमामु2मीलनं जhमुषीं
चेतः शीलयते चकोरच6रतं च2ाध@चड
ू ामणेः ॥ ४१॥

कामाvb िमतम जरGं तव भजे ययाि8वषाम कुरा-


नापीनतनपानलालसतया नश कम केशयः ।
ऊOवQ वीnय वकष@त Nसम
ृ रानु{ामया शु(डया
सन
ू ुसुते wबसश कयाशु कुहनाद2तावलjामणीः ॥ ४२॥

गाढालेषवमद@ सoमवशाद{
ु ाममु|तागुण-
Nालबे कुचकुभयोव@ग9लते दbWवषो वb9स ।
या स}येन पनKयत Nचरु या भासा तदGयां दशां
सा मे खेलतु कामको-ट ?दये सा2िमतांशु=छटा ॥ ४३॥

म2दारे तव म2थरिमतचां मा8सय@मालो|यते


कामाvb मरशासने च नयतो रागोदयो लnयते ।
चा2Gषु Wयुतम जरGषु च महा2Wवेषा कुरो Eयते
श\
ु ानां कथमीEशी ग6रसत
ु ऽे तश\
ु ा दशा कtयताम ् ॥ ४४॥

पीयूषं खलु पीयते सुरजनैद@ hु धाबुधम@tयते


माहे शैच जटाकलापनगडैम2
@ दाPकनी नKयते ।
शीतांशःु प6रभूयते च तमसा तमादनेताEशी
कामाvb िमतम जरG तव वचोवैदhOयमु1ल घते ॥ ४५॥
आश के तव म2दहासलहरGम2याEशीं चि2का-
मेका/ेशकुटुिबन Nतपदं ययाः Nभासंगमे ।
वbोजाबुहे न ते रचयतः कांच{शां कौ मलG-
मायाभोहमब Pकंच शनकैरालबते फु1लताम ् ॥ ४६॥

आतीणा@धरकाि2तप1लवचये पातं मह
ु ु ज@hमुषी
मारो-ह*ण क2दल8मरशरcवालावलGyय@ जती ।
न2द2ती घनसारहारवलयcयो8नामण
ृ ालान ते
कामाvb िमतचातुरG वर-हणीरGतं जगाहे तराम ् ॥ ४७॥

सूया@लोकवधौ वकासमधकं या2ती हर2ती तम-


स2दोहं नमतां नजमरणतो दोषाकरWवेषणी ।
नया@2ती वदनारव2दकुहराि2नधत
ू@ जाdया नण
ृ ां
Sीकामाvb तव िमतWयुतमयी चCीयते चि2का ॥ ४८॥

कु(ठxकुयरु@ मी कुबोधघटनामम2मनोमाथनीं
Sीकामाvb 9शवंकरातव 9शवे Sीम2दहासा कुराः ।
ये त2वि2त नर2तरं त*णमतबेरमjामणी-
कुभWव2Wववडिबन तनतटे म|
ु ताकुथाडबरम ् ॥ ४९॥

Nे ख2तः शरदबुदा इव शनैः Nेमानलैः Nे6रता


मcज2तो म2दना6रक(ठसष
ु मा9स2धौ मह
ु ु म@2थरम ् ।
Sीकामाvb तव िमतांशुनकराः यामायमानSयो
नीलाभोधरनैपुणीं तत इतो नन@य28य जसा ॥ ५०॥
yयापारं चतरु ाननैकव?तौ yयाकुव@ती कुव@ती
ाbjहणं महे 9श सततं वागू9म@क1लो9लता ।
उ8फु1लं धवलारव2दमधरGकृ8य फुर2ती सदा
Sीकामाvb सरवती वजयते 8व2म2दहासNभा ॥ ५१॥

कपरू@ Wयुततकरे ण महसा क1माषय8याननं


Sीका चीपरु नायके पत6रव Sीम2दहासोऽप ते ।
आ9ल ग8यतपीवरां तनतटGं wबबाधरं च
ु बत
Nौढं रागभरं yयनि|त मनसो धैयQ धन
ु ीतेतराम ् ॥ ५२॥

वैशWयेन च ववतापहरणpfडापटGयतया
पाि(ड8येन पचे9लमेन जगतां नेCो8सवो8पादे न ।
कामाvb िमतक2दलैतव तल
ु ामारोढुमुWयोगनी
cयो8नासौ जलरा9शपोषणतया दFू यां Nप2ना दशाम ् ॥ ५३॥

लाव(याबिु जनीमण
ृ ालवलयैः श◌ृ गारग2धWवप-
jाम(यः Sुतचामरै त*णमवाराcयतेजो कुरै ः ।
आन2दामत
ृ 9स2धुवीचपष
ृ तैराया_जहं सैतव
Sीकामाvb मथान म2दह9सतैम8@ कं मनःक1मषम ् ॥ ५४॥

उ8तु गतनम(डलGप6रचल2मा*ण|यहार=छटा-
च च=छो*णमपु जमOयसर*णं मातः प6रFकुव@ती ।
या वैदhOयमुपैत शंकरजटाका2तारवाटGपत-
8ववा@पीपयसः िमतWयुतरसौ कामाvb ते म जुला ॥ ५५॥
स2नामैकजष
ु ा जनेन सल
ु भं संसच
ू य2ती शनै-
8तु गय चरादनj
ु हतरो8प8यमानं फलम ् ।
Nाथयेन वकवरा कुसम
ु व8Nाग1iयमiयेयुषी
कामाvb िमतचातुरG तव मम bेमंकरG क1पताम ् ॥ ५६॥

धानुFकाjसरय लोलकु-टलoूलेखया wबoतो


लGलालोक9शलGमुखं नववयसा/ाcयलnमीपष
ु ः।
जेतुं म2मथम-द@ नं जनन ते कामाvb हासः वयं
व1गुव@oमभूभत
ृ ो वतनुते सेनापतNPpयाम ् ॥ ५७॥

य2नाकपत कालकूटकबलGकारे चुच


ु बे न यW-
hला2या चbुष Xषतानल9शखे य त8ताEशम ् ।
चेतो य8Nसभं मरcवर9श*खcवालेन ले9लKयते
त8कामाvb तव िमतांशुक9लकाहे लाभवं Nाभवम ् ॥ ५८॥

सिभ2नेव सप
ु व@लोकत-टनी वीचीचयैया@मन
ु ैः
सं9मSेव शशा कदGिqतलहरG नीलैमह
@ ानीरदै ः ।
कामाvb फु6रता तव िमतचः काला जनपध@ना
का9लना कचरोचषां yयतकरे कांच{शामनुते ॥ ५९॥

जानीमो जगदGवरNणयन 8व2म2दहासNभां


Sीकामाvb सरोिजनीम9भनवामेषा यतः सव@दा ।
आये2दोरवलोकेन पशुपतेरiयेत सफु1लतां
त2ालुतदभाव एव तनुते तWवैपरG8यpमम ् ॥ ६०॥
या2ती लो-हतमानमoत-टनी धात=
ु छटाकद@ मैः
भा2ती बालगभितमा9लPकरणैमDघावलG शारदG ।
wबबोFठWयुतपु जच
ु बनकलाशोणायमानेन ते
कामाvb िमतरोचषा समदशामारोढुमाका bते ॥ ६१॥

Sीकामाvb मुखे2दभ
ु ूषण9मदं म2दिमतं तावकं
नेCान2दकरं तथा -हमकरो ग=छे Wयथा तhमताम ् ।
शीतं दे व तथा यथा -हमजलं स2तापमुापदं
वेतं Pकंच तथा यथा म9लनतां ध8ते च मु|ताम*णः ॥ ६२॥

8व2म2दिमतम जरGं Nसम


ृ रां कामाvb च2ातपं
स2तः स2ततमामन28यमलता त1लbणं लnयते ।
अमाकं न धन
ु ोत तापकमधकं धन
ू ोत नाiय2तरं
Oवा2तं त8खलु दःु *खनो वय9मदं केनोत नो वƒहे ॥ ६३॥

न/य NणयNXढकलह=छे दाय पादा_जयोः


म2दं च2Pकशोरशेखरमणेः कामाvb रागेण ते ।
ब2धूकNसवSयं िजतवतो बंहGयसीं ताEशीं
wबबोFठय चं नरय ह9सतcयो8ना वययायते ॥ ६४॥

मु|तानां प6रमोचनं वदधतत8NीतनFपा-दनी


भय
ू ो दरू त एव धत
ू मतत8पालनं त2वती ।
उ^त
ू य जला2तरादवरतं त{ूरतां जhमुषी
कामाvb िमतम जरG तव कथं कबोतुलामनुते ॥ ६५॥
Sीकामाvb तव िमतWयु तझरGवैदhOयलGलायतं
पय2तोऽप नर2तरं सुवमलंम2या जग2म(डले ।
लोकं हासयतुं Pकमथ@मनशं Nाकायमात2वते
म2दाbं वरह’य म गलतरं म2दारच2ादयः ॥ ६६॥

bीरा_धेरप शैलराजतनये 8व2म2दहासय च


Sीकामाvb वलvbमोदयनधेः Pकंच^दां Jम
ू हे ।
एकमै पुषाय दे व स ददौ लnमीं कदाच8पुरा
सवDiयोऽप ददा8यसौ तु सततं लnमीं च वागीवरGम ् ॥ ६७॥

Sीका चीपुरर8नदGपक9लके ता2येव मेना8मजे


चाकोरा*ण कुलान दे व सुतरां ध2यान म2यामहे ।
कपातीरकुटुबचंpमकलाचु चू न च चप
ू ट
ु ैः
न8यं यान तव िमते2दम
ु हसामावादमात2वते ॥ ६८॥

शै8यNpममाSतोऽप नमतां जाdयNथां धन


ू यन ्
नैम1
@ यं परमं गतोऽप ग6रशं रागाकुलं चारयन ् ।
लGलालापपुरसरोऽप सततं वाचंयमा2Nीणयन ्
कामाvb िमतरोचषां तव सम1
ु लासः कथं व(य@ते ॥ ६९॥

Sोणीच चलमेखलामुख6रतं लGलागतं म2थरं


oव
ू 1लGचलनं कटाbवलनं म2दाbवीbाचणम ् ।
यWवैदhOयमुखेन म2मथ6रपुं संमोहय28य जसा
Sीकामाvb तव िमताय सततं तमै नसकुम@हे ॥ ७०॥
Sीकामाvb मनो„म2दह9सतcयोतFNरोहे तव
फfतवेतमसाव@भौमसर*णNाग1iयमiयेयुष ।
च2ोऽयं युवराजतां कलयते चेटGधुरं चि2का
श\
ु ा सा च सध
ु ाझरG सहचरGसाधय@मालबते ॥ ७१॥

cयो8ना Pकं तनुते फलं तनम


ु तामौF(यNशाि2तं वना
8व2म2दिमतरोचषा तनुमतां कामाvb रोचFणन
ु ा।
स2तापो वनवाय@ते नववयःNाचुयम
@ कूय@ते
सौ2दयQ प6रपूयत
@ े जगत सा कfत@च संचाय@ते ॥ ७२॥

वैम1यं कुमुदSयां -हमचः का28यैव स2धn


ु यते
cयो8नारोचरप Nदोषसमयं Nाqयैव सपWयते ।
व=छ8वं नवमौि|तकय परमं संकारतो Eयते
कामाnयाः िमतदGधतेव@श-दमा नैसग@को भासते ॥ ७३॥

Nाकायं परमेवरNणयन 8व2म2दहासSयः


Sीकामाvb मम vbणोतु ममतावैचbणीमbयाम ् ।
य^ी8येव नलGयते -हमकरो मेघोदरे शुि|तका-
गभD मौि|तकम(डलG च सरसीमOये मण
ृ ालG च सा ॥ ७४॥

हे रबे च गह
ु े हष@भ6रतं वा8स1यम कूरयत ्
मारो-ह*ण प
ू षे सहभव
ु ं Nेमा कुरं yय जयत ् ।
आन/ेषु जनेषु पूणक
@ णावैदhOयमु8तालयत ्
कामाvb िमतम जसा तव कथंकारं मया कtयते ॥ ७५॥
संpु\Wवजराजकोऽqयवरतं कुव@2Wवजैः संगमं
वाणीप\तदरू गोऽप सततं त8साहचयQ वहन ् ।
अSा2तं पशुदल
ु भ
@ ोऽप कलय2प8यौ पशन
ू ां रतं
Sीकामाvb तव िमतामत
ृ रसय2दो मय प2दताम ् ॥ ७६॥

Sीकामाvb महे वरे नपमNेमा कुरNpमम ्ं


न8यं यः NकटGकरोत सहजामिु 2नय2माधरु Gम ् ।
त8ताE|तव म2दहासम-हमा मातः कथं मानतां
त2मO
ू ना@ सुरननगां च क9लका9म2दोच तां न2दत ॥ ७७॥

ये माधुय@ वहारम(टपभुवो ये शै8यमुाकरा


ये वैशWयदशावशेषसभ
ु गाते म2दहासा कुराः ।
कामाnयाः सहजं गण
ु Cय9मदं पया@यतः कुव@तां
वाणीग
ु फनडबरे च ?दये कfत@Nरोहे च मे ॥ ७८॥

कामाnया मद
ृ ल
ु िमतांशु नकरा दbा2तके वीbणे
म2दाbj-हला -हमWयुतमयूखाbेपदGbा कुराः ।
दाnयं पnमलय2तु माvbकगड
ु ाbाभवं वाbु मे
सn
ू मं मोbपथं नरGvbतम
ु प Nbालयेयुमन
@ ः ॥ ७९॥

जा8या शीतशीतलान मधुरा(येतान पूतान ते


गा गानीव पयां9स दे व पटला2य1पिमतcयोतषाम ् ।
एनःप कपरपराम9लनतामेका/नाथNये
N„ाना8सुतरां मदGयधषणां Nbालय2तु bणात ् ॥ ८०॥
अSा2तं परति2Cतः पशप
ु त8व2म2दहासा कुरै ः
Sीकामाvb तदGयवण@समतास गेन श कामहे ।
इ2दं ु नाकधन
ु ीं च शेखरयते मालां च ध8ते नवैः
वैकु(ठै रवकु(ठनं च कुते धल
ू Gचयैभा@मनैः ॥ ८१॥

Sीका चीपुरदे वते मद


ृ व
ु चसौरiयमुापदं
NौढNेमलतानवीनकुसम
ु ं म2दिमतं तावकम ् ।
म2दं क2दलत Nयय वदनालोके समाभाषणे
लnणे कु मलत NXढपुलके चालोषणे फु1लत ॥ ८२॥

Pकं Cै ोतसमिबके प6रणतं ोतचतथ


ु Q नवं
पीयूषय समततापहरणं Pकंवा Wवतीयं वपःु ।
Pकंिव88वि2नकटं गतं मध6ु रमाiयासाय गyयं पयः
Sीका चीपुरनायकNयतमे म2दिमतं तावकम ् ॥ ८३॥

भष
ू ा व|Cसरोहय सहजा वाचां सखी शावती
नीवी वoमस2ततेः पशुपतेः सौधी Eशां पारणा ।
जीवातम
ु द
@ नSयः श9शचे=चाटनी दे वता
Sीकामाvb गरामभू9ममयते हासNभाम जरG ॥ ८४॥

सूतः वेतमक2दलय वसतः श◌ृ गारसारSयः


पू त@ः सिू |तझरGरसय लहरG का(यपाथोनधेः ।
वाटG काचन कौसम
ु ी मधु6रमवाराcयलnयातव
Sीकामाvb ममातु म गलकरG हासNभाचातुरG ॥ ८५॥
ज2तन
ू ां जनदःु खम8ृ यल
ु हरGस2तापनं कृ2ततः
Nौढानj
ु हपूणश
@ ीतलचो न8योदयं wबoतः ।
Sीकामाvb वस8ृ वरा इव करा हासा कुराते हठा-
दालोकेन नह2यरु 2धतमसतोमय मे स2ततम ् ॥ ८६॥

उ8तु गतनम(डलय वलस1लाव(यलGलानटG-


र गय फुटमO
ू व@सीमन मह
ु ु ः Nाकायमiयेयष
ु ी।
Sीकामाvb तव िमतWयुतततwब@बोFठका28य कुरै ः
चCां वम
ु मु-तां वतनुते मौ|तीं वतानSयम ् ॥ ८७॥

वाभाyया8तव व|Cमेव ल9लतं स2तोषसपादनं


शभोः Pकं पन
ु रि चतिमतचः पाि(ड8यपाCीकृतम ् ।
अभोजं वत एव सव@जगतां चbुःNयभावक
ु ं
कामाvb फु6रते शरWवक9सते कfEिhवधं oाजते ॥ ८८॥

पिु भन@मल
@ मानसौव@दधते मैCीं Eढं नम@लां
ल_Oवा कम@लयं च नम@लतरां कfतQ लभ2तेतराम ् ।
सूि|तं पnमलयि2त नम@लतमां य8तावकाः सेवकाः
त8कामाvb तव िमतय कलया नैम1
@ यसीमानधेः ॥ ८९॥

आकष@2नयनान नाPकसदसां शै8येन संतभय-


ि2न2दं ु Pकंच वमोहय2पशप
ु तं ववात@म=
ु चाटयन ् ।
-हंस8संसृ तडबरं तव 9शवे हासाKवयो माि2Cकः
Sीकामाvb मदGयमानसतमोवWवेषणे चेFटताम ् ॥ ९०॥
bेपीयः bपय2तु क1मषभया2यमाकम1पिमत-
cयोतम@(डलचंpमातव 9शवे कामाvb रोचFणवः ।
पीडाकम@ठकम@घम@समयyयापारतापानल-
Sीपाता नवहष@वष@णसध
ु ा ोतिवनीशीकराः ॥ ९१॥

Sीकामाvb तव िमतै2दवमहःपूरे प6रफूज@त


Nौढां वा6रधचातरु Gं कलयते भ|ता8मनां Nातभम ् ।
दौग@8यNसरातमःपट9लकासाधय@माwबoते
सवQ कैरवसाहचय@पदवीरGतं वध8ते परम ् ॥ ९२॥

म2दारा-दषु म2मथा6रम-हष NाकायरGतं नजां


कादाच8कतया वश |य बहुशो वैशWयमुागुणः ।
सात8येन तव िमते वतनुते वैरासनावासनाम ् ॥ ९३॥

इ2धाने भववीतहोCनवहे कम—घच(डानल-


Nौ-ढना बहुलGकृते नपततं स2तापच2ताकुलम ् ।
मातमाQ प6रष च Pकंचदमलैः पीयूषवष6रव
Sीकामाvb तव िमतWयुतकणैः शै9शय@लGलाकरै ः ॥ ९४॥

भाषाया रसनाjखेलनजुषः श◌ृ गारमुासखी-


लGलाजातरतेः सुखेन नयमनानाय मेना8मजे ।
Sीकामाvb सध
ु ामयीव 9श9शरा ोतिवनी तावकf
गाढान2दतर गता वजयते हासNभाचातुरG ॥ ९५॥

स2तापं वरलGकरोतु सकलं कामाvb म=चेतना


मcज2ती मधुरिमतामरधुनीक1लोलजालेषु ते ।
नैर2तय@मप
ु े8य म2मथम1लोलेषु येषु फुटं
Nेमे2दःु Nतwबिबतो वतनुते कौतह
ू लं धूजट
@ े ः ॥ ९६॥

चेतःbीरपयोधम2थरचलागा}यम2थाचल-
bोभyयापृ तसभवां जनन ते म2दिमतSीसध
ु ाम ् ।
वादं वादमुदGतकौतुकरसा नेCCयी शांकरG
Sीकामाvb नर2तरं प6रणम8यान2दवीचीमयी ॥ ९७॥

आलोके तव प चसायक6रपो{ामकौतह
ू ल-
Nे ख2मातघˆनNच9लतादान2ददhु धाबध
ु ेः ।
काचWवीचद चत Nतनवा संव8Nरोहाि8मका
तां कामाvb कवीवराः िमत9मत yयाकुव@ते सव@दा ॥ ९८॥

सूि|तः शीलयते Pकम-तनये म2दिमता8ते मह


ु ुः
माधुया@गमसNदायमथवा सू|तेनु@ म2दिमतम ् ।
इ8थं कामप गाहते मम मनः स2दे हमाग@o9मं
Sीकामाvb न पारमाtय@सर*णफूत— नध8ते पदम ् ॥ ९९॥

pfडालोलकृपासरोहमख
ु ीसौधा गणेiयः कव-
Sेणीवा|प6रपा-टकामत
ृ झरGसूतीगह
ृ े iयः 9शवे ।
नवा@णा कुरसाव@भौमपदवी9संहासनेiयतव
Sीकामाvb मनो„म2दह9सतcयोतFकणेiयो नमः ॥ १००॥

आया@मेव वभावय2मन9स यः पादारव2दं पुरः


पय2नारभते तु तं स नयतं ल_Oवा कटाb=छवम ् ।
कामाnया मद
ृ ल
ु िमतांशल
ु हरGcयो8नावययाि2वताम ्
आरोह8यपवग@सौधवलभीमान2दवीचीमयीम ् ॥ १०१॥

मदिमतशतकं सपण
ू म
 ्॥
ी मक
ू पचशती सपण
ू ा ॥

You might also like