You are on page 1of 21

Gandhak

(Sulphur)
Group
Uprasa Updhatu (AP)

Synonym

j-r- 8@1&3
Based on Name
Mythology Gauribeeja, Gauripuspabhavah, Balivasa, Lelitaka,
Balibala, Daityendra, Bali

Physical property Navanita, Gandhapasana, Vasakara, Vasavata,


Gandhopala

Odour Gandhaka, Saugandhika, Atigandha, Kruragandha,


Divyagandha, Putigandha

Therapeutic Kitaghna, Kusthari, Pamari, Kitari, Lekhi, Kitanasana


property

Dhatukarma Shulvari, Shulvaripu, RasaGandhaka, Sutashatru,


Dhartumari

Colour Sukapicchakya, Sukapuccha, Sukapicchasamacchayo,


Pita Gandhaka
History

 Charaka – In Chi. S. Kustha chikitsa

 Vagbhatta - In Chi. S. Kustha & Uttartantra Timir


Chikitsa


Mythological Origin
 * Rajas of Parvati Devi
 * Balivasa-

बलिनासेवितःपूर्वंप्रभूतबलहेतवे।।रस-३.१८।।
वासुकिं कर्षतस्तस्यतन्मुखज्वालयाद्रुता।
वसागन्धकगन्धाढ्यासर्वतोनिःसृतातनोः।।रस-३.१९।।
गन्धकत्वंचसम्प्राप्तागन्धोऽभूत्सविषःस्मृतः।
तस्माद्बलिवसेत्युक्तोगन्धकोऽतिमनोहरः।।रस-३.२०।।
Occurrence & Source
Free sulphur – Italy, Spain, Texas, Newzealand, Japan
Compd form – Russia, Japan, Burma, America, Chile

In India- Jharkhand, Rajasthan, Uttarakhand

** Source of Compound form are mainly Sulphides &


Sulphates
Sulphides Sulphates
Iron pyrites Calcium sulphate
Copper pyrites Heavyspar
Galena Salestone
Realgar Kiesrite
Orpiment Ferrous sulphate
Cinnabar Copper sulphate
Minerological Indentification
Sulphur or Brimstone (the "burning stone") S
Colour : Lemon yellow
Shape : Orthombic
Hardness : 1.5-2.5
Sp.gravity : 1.95-2.10
Melting point : 115.21 °C
Boiling point : 444.6 °C
 Solubility: Insoluble in water & acid , Soluble in carbon
disulphide
Varieties

Sulphur

Crystalline Amorphous

Alpha Beta Plastic Colloidal Milk of


sulphur
Types (Varieties)
स चापि त्रिविधो देवि शुकचञ्चुनिभो वरः। मध्यमः पीतवर्णः स्याच्छु क्लवर्णोऽधमः प्रिये ।।
चतुर्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु ।श्वेतोऽत्र खटिकाप्रोक्तो लेपने लोहमारणे ।।
तथा चामलसारः स्याद्यो भवेत्पीतवर्णवान् । शुकपिच्छः स एव स्याच्छ्रेष्ठो रसरसायने ।।
रक्तश्च शुकतुण्डाख्यो धातुवादविधौ वरः। दुर्लभः कृ ष्णवर्णश्च स जरामृत्युनाशनः ।।
र.र.स. 3/12-15

Type Quality Colour Use


Rakta –Shukatundakhya Best Red Best for dhatuvada

Pitta –Shukapichhanibham- Good Yellow Rasayanakarma


Amalasar Gandhak
Shweta – Khatika Poor White Loha Marana, Lepana

Krishna – Durlabha - Black Jaramrityu nashana


Grahya Lakshan
शुकपिच्छ समच्छायो नवनीत समप्रभ: ।
मृसण: कठिन: स्निग्ध: श्रेष्ठो गंधक: उच्यते॥ (आ . प्र. 2/20)

Sukapiccha-samachaya
(Yellowish colour like Parrot Tail)
Navneet abha (Glister like Butter)
Mrisana (Soft)
Katina (Solid)
Snigdha (Smooth)
Need for Shodhana
गन्धे मलद्वयं दॄष्टं शिलाचूर्णं विषं तथा
शोधितव्यस्ततो यत्नादभि1]न यथाविधि। (र=ज=नि= 2/2)
Contain Two type of impurities
1. Shila chura (Stone/Clay/Soil) 2. Visha (Manily Arsenic)

अशुद्धगन्ध कु रुते च कु ष्टं तापं भ्रमं पित्तरुजं


तथैव रूपम् सुखं वीर्यबलं निहन्ति || (आ= प्र= 2/18)
Impure Gandhak likely to cause

Kustha Taap Bhrama

Pittaj Vyadhi Varnahani Sukhahani

Viryahani Balahani
Shodhana
MÉxvÉä {ɪÉ漃 MÉxvÉÆ iÉÖ
¦ÉÞRÂóMÉ®úÉVÉ®úºÉä%lÉ´ÉÉ*
®úºÉ{É{ÉÇÊ]õEòÉ |ÉÉäHòÊ´ÉvÉÉxÉäxÉ Ê
´É¶ÉÉä¹ÉªÉäiÉÂ** (®ºÉɨÉÞiÉ 2/3)
गन्धकोद्रावितोभृङ्गरसेक्षिप्तोविशुध्यति।
तद्रसैःसप्तधाभिन्नोगन्धकःपरिशुध्यति।। (र. र. स. 3/24)
Galan with Godugdha or Bhringraj swarasa repeated
for 7 times.
 पयःस्विन्नो घटीमात्रं वारिधौतो हि गन्धकः ।
गव्याज्यविद्रुतो वस्त्राद्गालितः शुद्धिमृच्छति ।।
एवं संशोधितः सोऽयं पाषाणान् अम्बरे त्यजेत् ।
घृते विषं तुषाकारं स्वयं पिण्डत्वमेव च ।।
इति शुद्धो हि गन्धाश्मा नापथ्यैर्विकृ तिं व्रजेत् ।
अपथ्यादन्यथा हन्यात्पीतं हालाहलं यथा।।(र. र. स. 3/21-23)
Gandhaka dissolved in go-ghrit

Filtered to milk through cloth then

Milk with Gandhak is boiled for 24 min.

Gandhak is washed & dried & powdered

** Bhringraj Swarasa Shodhana method should be


used for Parpati Preparation.
Marana

No marana since it melts & becomes ash on low temp.


Pharmacological & therapeutic properties
गन्धाश्मातिरसायनःसुमधुरःपाके कटू ष्णोमतः
कण्डू कु ष्ठविसर्पदद्रुदलनोदीप्तानलःपाचनः।
आमोन्मोचनशोषणोविषहरःसूतेन्द्रवीर्यप्रदो
गौरीपुष्पभवस्तथाकृ मिहरःसत्यात्मकःसूतजित् । (र. र. स. 3/17)
Rasa – Madhur,Tikta, Kashaya
Guna – Usna, Sara, Snigdha
Virya – Usna
Vipaka – Katu
Dosa Prabhava – Pitta Vardhak, Kapha Vata hara
 Karma – Rasayana, Dipana, Pachana, Vishahara, Balya,
Medhya, Chakshusya, Krimihara, Sutajit, Kushtahara,
Aamasoshahara, Sutendra viryaprada,
Viryavriddikara, Gauri pushpa, Kanduhara etc.
 Vyadhi Prabhava – Kushta, Kandu, Visarpa, Dadru, Kasa,
Swasa etc
Dose
 रक्तिकायाः समारभ्यःरक्तिकाष्टकसम्मितम् l
प्राणाचार्यःप्रयुन्जीत गन्धकम् तु विशोधितम्। (र.त.8/39)
1 ratti (125 mg) – 8 ratti (1 gm)

Antidote
विकारो यदि जायेत गन्धकाच्चेत्तदा पिबेत्
गोघ्रूतेनान्वितं क्षीरं सुखी स्यात् स च मानुषः। (बृ=र=रा=सु=)

Cow’s milk & ghee for 2 weeks


Pathya Apathya

 जांगलानि तु मांसानि छागलानि प्रयोजयेत् l (आ=प्र= 2/50 )

क्षाराम्लतैलसौवीरविदाहिद्विदलंतथा ।
शुद्धगन्धकसेवायांत्यजेद्योगयुतेनहि । (र=र=स= 3/35)
Gandhak Druti
कलांशव्योषसंयुक्तं गन्धकं श्लक्ष्णचूर्णितम् ।
 अरत्निमात्रे वस्त्रे तद् विप्रकीर्य विवेष्ट्य तत् ।।
 सूत्रेण वेष्टयित्वाथ यामं तैले निमज्जयेत् ।
 धृत्वा संदंशतो वर्तिमध्यं प्रज्वालयेच्च तम् ।
 द्रुतो निपतितो गन्धो बिन्दुशः काचभाजने ।।
 तां द्रुतिं प्रक्षिपेत् पत्त्रे नागवल्ल्यास् त्रिबिन्दुकाम् ।
 वल्लेन प्रमितं स्वच्छं सूतेन्द्रं च विमर्दयेत् ।।
 अङ्गुल्याथ सपत्त्रां तां द्रुतिं सूतं च भक्षयेत् ।
 करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् ।।
 कासं श्वासं च शूलार्तिग्रहणीम् अतिदुर्धराम् ।
 आमं विनाशयत्याशु लघुत्वं प्रकरोति च ।। (र. र. स. 3/29-33)
 1 part Shudddha Gandhak + 1/16 part vyosha churna

 Sprinkled over a cloth of lgth & breadth 1 aratni


 It is rolled together & tied

 Immerse it in tilataila for 3 hours

 Hold it with a pair of tongs & ignited

 The product is collected in a glass vessel

 Dose & Anupan : 3 drops mixed with 1 valla (375 mg)


of parada on betel leaf
 Therapeutic Use : Kshaya, Pandu, Grahani, Kasa,
Swasa, Shoola, Ama, Agnidipati
Gandhak Rasayan
 Shuddha gandhak - 3 times Bhavana in cows milk
 Then again Bhavana for 8 times in Chaturjat,
Guduchi, Aamalaki, Haritaki,Vibhitaki, Shunthi,
Bhringaraj, Aardrak each.
 Later added with equal quantity sugar & preserved
 Dose– 1 Karsha (1 gm) , now only 1gm
 Use : Dhatukshya, Prameha, Agnimandya, Kustha
 Karma :Viryavarddhak, Brinhana, Balya, Vrushya etc.

 Duration – 1 month(RT)
Yoga
 Kajjali
 Gandhak Vati
 Arogyavardhani Vati
 Rasa Sindur
 Samirpannag Rasa
 Rasa Parpati
 Swarna Parpati
 Hemagarbha Pottali
 Abhragarbha Pottali
 Gandhak Druti
 Gandhak Tail

You might also like