You are on page 1of 15

|| #%)+ ||

# %)+#/1/# ; )>) 1 ;/AB; E


H J M NO A PO Q )R)TV ;WX Y ;; ||
;;[\V]^
#) ` a]^ |
#) ]^
%E^ M bc\ ||
de H; 1 H
;f)g h X |
;1ij Tkl1
%Em no M # ||
%;p )^)V

q ;1# |
n1# %)#
qr ;VTT# ||
hE^
nV V;M b1 st
t;Q M M n^ |
nM w ; b;V r\
;nM n M bc\ || ||
;;{ |Va) )T ) |
n1; ~ ;
V M || ||

n)Q ; # V#
Vb )g |
#; ) ;1)M
n1 ;M || ||
1;M )V1M
1nM |
]p
]^ M ;; n || ||
; b; q;o
# { a` |
)` ;;1
1 #1) || ||

m; ;/Vo
)M ) ); E)E |
V ; ~)]X
#;n; ; || ||
n ` ; b;b
H; ` M |
; # ;M b[
nM b i; ;q~M ` || ||
/M H^;
;;X |
) b;A
`; n^ ; # || ||

hV)M n);
/^A^;)E)> |
^Rn ); )~;)~Mt
n ; ; || ||
nr\; b#
# b1 ;M ); c |
# ;n 1
#1 ; ; ;/ / || ||
q O ;b;O bs) |
q O MVb;O ;#`) || ||

{ ;{ ;>
/M )qM ))a |
M o O O O
1 T;o ;# || ||
TnM ~ r\
M #{;;M ;B |
a;M ;;M T\1;1^1 )A || ||
1 #+1)) 1)B
;c ;;;B |
; ;M M ; ;b[ || ||

M V/M
VM n; ;V/ H; |
1 M M
# H ;1# || ||
n\);M )1;
E;/)M ); |
% ) ; ) #
n 1) ;- || ||
%;p\
%~) )^ |
# b )%
q #/M || ||

b ;) ; w |
)pR ) A#q#> || ||
1;# s 1 %p 1 |
qVr #q;h^ +#^ || ||
)> )># 1 n |
/;Mg H ) |
)A)VAVi# )po q || ||
H #M tM M
qV{ ~ |
pM +#M
1M 1# || ||
|| ; ||

|| laghusaptaatstotram ||
OM asya rlaghusaptaatstotramantrasya bhagavn sadiva i anuup chanda
triaktirpi caik devat ai bja hr akti kl klaka caturvidhapururtha
siddhyarthe jape viniyoga ||
namo virincervaravallabhyai
namo.astu te akaravallabhyai |
namo.astu nryaavallabhyai
rcaikyai araa prapadye ||
brahmdayo devi bhajanti dev
vasihamukhy ayaca sarve |
sindravar tarurkaknti
rcaike tv satata smarmi ||
rsiddhintha bhavato bhuvanaikabhartu
bh parmtamay nigamntarasth |
e tvananyaaraasya mamrutasya
vtt nisargakaruvarulayasth ||

OM namacaikyai
yatkarma dharmanilaya pravadanti tajjn
yajndika tadakhila saphala tvayaiva |
tva cetan yata iti pravicrya citte
nitya tvadyacaraau araa prapadye || 1 ||
ptho.adhinthatanaypatirea eaparyakallitavapu purua pura |
tvanmohapavivao jagadamba so.api
vyghramnanayana ayana cakra || 2 ||
tatkautuka janani yasya janrdanasya
karaprastamalajau madhukaiabhkhyau |
tasypi yau na bhavata sulabhau nihantu
tvanmyay kabalitau vilaya gatau tau || 3 ||
yanmhia vapuraprvabalopapanna
yannkanyakaparkramajitvara ca |

yallokaokajananavratabaddhahrda
talllayaiva dalita girije bhavaty || 4 ||
yo dhmralocana iti prathita pthivy
bhasmbhabhva samare tava huktena |
sarvsurakayakte girirjakanye
manye svamanyudahane kta ea homa || 5 ||
kemapi tridaanyakaprvak
jetu na jtu sulabhvapi caamuau |
tau durmadau sapadi cmbaratulyamrte
mtastavsikulitpatitau virau || 6 ||
dautyena te iva iti prathitaprabhvo
devo.api dnavapate sadana jagma |
bhyo.api tasya carita prathayncakra
s tva prasda ivadti vijmbhita te || 7 ||
citra tadetadamarairapi ye na jey
astrbhightapatitdrudhirdapare |

bhmau babhvuramit pratiraktabj


te.api tvayaiva gilit vadane samast || 8 ||
caryametadatula yadabhtsurri
trailokyavaibhavaviluhanapuapi |
astrairnihatya bhuvi umbhaniumbhasajnau
ntau tvay janani tvapi nkalokam || 9 ||
tvattejasi pralaklahutane.asmin
yasmin praynti vilaya bhuvanni sadya |
tasmin nipatya alabh iva dnavendr
bhasmbhavanti hi bhavni kimatra citram || 10 ||
tat ki gmi bhavat bhavatvratpanirvpaapraayin praamajjaneu |
tat ki gmi bhavat bhavatvratpasavardhanapraayin vimatasthiteu || 11 ||
vme kare taditare ca yathoparit
ptra sudhrasabhta varamtulugam |

khea gad ca dadhat bhavat bhavn


dhyyanti ye.aruanibh ktinasta eva || 12 ||
yadvrutparamida jagadamba yatte
bja smaredanidina dahandhirham |
mykita tilakita taruendubindundairamandamiha rjamasau bhunakti || 13 ||
anta sthitpyakhilajantuu tanturp
vidyotase bahirihkhilavivarp |
k bhri abdaracan vacantigsddna jana janani mmava niprapancam || 14 ||
vhana yajanavaranamagnihotra
karmrpaa tvayi visarjanamatra devi |
mohnmay ktamida sakalpardha
mta kamasva varade bahirantarasthe || 15 ||
etatpahedanudina danujntakri
cacaritramatula bhuvi yastriklam |

rmn sukh sa vijay subhaga kama syt


tyg cirantanavapu kavicakravart || 16 ||
rsiddhanthparanmadheya
rambhuntho bhuvanaikantha |
tasya prasdt sulabhgamar
pthvdhara stotramida cakra || 17 ||
pratham viumy ca dvity cetan tath |
buddhirnidr kudh chy aktiststatham || 18 ||
kntirjtistath lajj nti raddh ca kntik |
lakmrvtti smticaiva day dptistathaiva ca || 19 ||
tui puistath mt bhrnti sarvtmik tath |
trayoviatisakhyt y dev gait ubh |
bhuktirmuktirnadrasth uddhaphavat nm || 20 ||
devy stava jnnamaya kta yat
pthvdharcryavarea samyak |
yaccoddhta saptaatsthasra
sarvnvita tannigamasya sram || 21 ||

|| iti ivam ||
www.kamako'mandali.com

You might also like