You are on page 1of 10

84 : पूजन-पाठ-प्रदीप

नवग्रह-अरिष्ट-ननवािक नवधान पूजन


Navagraha-Ariṣṭa-Nivāraka Vidhāna poojan

आचार्य भद्रबाहु स्वामी


Acārya bhadrabāhu svāmī

प्रणम्याद्यन्ततीर्थेशं, धर्मतीर्थमप्रवतमक र् ्,
भव्यववघ्नोपशांत्यर्थं, ग्रहार्ाम वर्णयमते र्या |
Praṇamyādyantatīrthēśaṁ, dharmatīrthapravartakam,
Bhavyavighnōpaśāntyarthaṁ, grahārcā varnyatē mayā |

र्ातमर्णडे न्दुकु जसौम्य - सूर सूयमकृ तांतका:,


राहुश्र् के तुसंयुक्तो, ग्रहा: शांततकरा नव ||
Mārtaṇḍēndukujasaumya - sūrasūryakr̥tāntakā:,
Rāhuśca kētusanyuktō, grahā: Śāntikarā nava ||

दोहा
Dōha
आद्य आदद जजनवर नर्ो, धर्म- प्रकाशनहार |
भव्य ववघ्न-उपशांतत को, ग्रहपूज ा चर्तधार ||
Adya ādi jinavara namō, dharma-prakāśanahāra |
Bhavya vighna-upaśānti kō, grahapūjā citadhāra ||

काल-दोष परभाव सों, ववकलप छू टे नादहं |


जजन-पूज ा र्ें ग्रहतन की, पूज ा मर्थ्या नादहं ||
Kāla-dōṣa parabhāva sōṁ, vikalapa chūṭē nāhiṁ |
Jina-pūjā mēṁ grahani kī, pūjā mithyā nāhiṁ ||

इस ही जम्बूद्वीप र्ें , रवव-शमश मर्र्थुन प्रर्ान |


ग्रह-नक्षत्र-तारा सदहत, ज्योततष-र्क्र सुज ान ||
Isa hī jambūdvīpa mēṁ, ravi-śaśi mithuna pramāna |
Graha-nakṣatra-tārā sahita, jyōtiṣa-cakra sujāna ||

www.jinvanisangrah.com 6. 84. Pg 355 Navgrah Arist Nivarak Vidhan


All copyrights reserved © 2Alotus version: 1/2014 Page 1 of 10
84 : पूजन-पाठ-प्रदीप

ततनही के अनुसार सों, कर्म- र्क्र की र्ाल |


सुख-द:ु ख जानें जीव के , जजन-वर् ने त्र ववशाल ||
Tinahī kē anusāra sōṁ, karma-cakra kī cāla |
Sukha-du:Kha jānēṁ jīva kē, jina-vaca nētra viśāla ||

ज्ञान प्रश्न व्याकरण र्ें , प्रश्न-अंग है आठ |


भद्रबाहु र्ुख जतनत जो, सुनत ककयो र्ुख पाठ ||
Jñāna praśna vyākaraṇa mēṁ, praśna-aṅga hai āṭha |
Bhadrabāhu mukha janita jō, sunata kiyō mukha pāṭha ||

अवचध-धारर र्ुतनराज जी, कहे पूवमकृ त कर्म |


उनके वर्-अनुसार सो, हरे हृदय का भर्म ||
Avadhi-dhāri munirāja jī, kahē pūrvakr̥ta karma |
Unakē vaca-anusāra sō, harē hr̥daya kā bharma ||

सवामग्रहाररष्ट तनवारक सर्ुच्र्य पूजा


Sarvagrahaarisht nivaarak Samuccaya Pūjā

(दोहा)
(dōhā)
अकम र्न्द्र कु ज सौम्य गुरु, शुक्र शतनश्र्र राहु |
के तु ग्रहाररष्ट नाशने , श्री जजन-पूज रर्ाहु ||
ॐ ह्रीं श्री सवयग्रहारिष्टननवािका: श्री चतुर्विंशनतनजना:! अत्र अवति अवति संवौषट् ! (आह्वाननम्)
ॐ ह्रीं श्री सवयग्रहारिष्टननवािका: श्री चतुर्विंशनतनजना:! अत्र नतष्ठ नतष्ठ ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री सवयग्रहारिष्टननवािका: श्री चतुर्विंशनतनजना:! अत्र मम सनिनहतो भव भव वषट् ! (सनिनधकिणम्)
Arka candra kuja saumya guru, śukra śaniścara rāhu |
Kētu grahāriṣṭa nāśanē, śrī jina-pūja racāhu ||
Ōṁ hrīṁ śrī sarvagrahāriṣṭanivārakā: Śrī caturvinśatijinā:! atra avatara avatara sanvauṣaṭ!
(āhvānanam)
Ōṁ hrīṁ śrī sarvagrahāriṣṭanivārakā: Śrī caturvinśatijinā:! atra tiṣṭha tiṣṭha ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrī sarvagrahāriṣṭanivārakā: Śrī caturvinśatijinā:! atra mama sannihitō bhava bhava vaṣaṭ!
(sannidhikaraṇam)

www.jinvanisangrah.com 6. 84. Pg 355 Navgrah Arist Nivarak Vidhan


All copyrights reserved © 2Alotus version: 1/2014 Page 2 of 10
84 : पूजन-पाठ-प्रदीप

(गीता छन्द)
(Gītā chanda)
क्षीरमसंधु सर्ान उज्ज्वल, नीर-तनर्मल लीजजये |
र्ौबीस श्रीजजनराज आगे, धार त्रय शुभ दीजजये ||
रवव सोर् भूमर्ज सौम्य गुरु कवव, शतन तर्ोसुत केतवे |
पजू जये र्ौबीस जजन, ग्रहाररष्ट नाशन हे तवे ||
ॐ ह्रीं श्री सवयग्रहारिष्ट-ननवािक-श्रीचतुर्विंशनत-तीथिंकिेभ्र्: जन्म-जिा-मृत्र्ु- नवनाशनार् जलं ननवयपामीनत स्वाहा ।१।

Kṣīrasindhu samāna ujjvala, nīra-nirmala lījiyē |


Caubīsa śrījinarāja āgē, dhāra traya śubha dījiyē ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||
Ōṁ hrīṁ śrī sarvagrahāriṣṭa-nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Janma-jarā-mr̥tyu- vināśanāya
jalaṁ nirvapāmīti svāhā |1|

श्रीखंड कु र्कु र् दहर् सुमर्चश्रत, तिसो र्नकरर र्ाव सों |


र्ौबीस श्री जजनराज अि-हर, र्रण र्रर्ो भाव सों ||
रवव सोर् भूमर्ज सौम्य गुरु कवव, शतन तर्ोसुत केतवे |
पजू जये र्ौबीस जजन, ग्रहाररष्ट नाशन हे तवे ||
ॐ ह्रीं श्री सवयग्रहारिष्ट -ननवािक-श्रीचतुर्विंशनत-तीथिंकिेभ्र्: संसािताप- नवनाशनार् चंदनं ननवयपामीनत स्वाहा ।२।

Śrīkhaṇḍa kumakuma hima sumiśrita, ghisauṁ manakari cāvasōṁ |


Caubīsa śrī jinarāja agha-hara, caraṇa caracauṁ bhāvasōṁ ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||
Ōṁ hrīṁ śrī sarvagrahāriṣṭa -nivāraka-śrīcaturvinśati-tīrthaṅkarēbhy a: Sansāratāpa- vināśanāya
candanaṁ nirvapāmīti svāhā |2|

अक्षत अखंडडत शामल तंदुल, पुंज र्ुक्ताफल सर्ं |


र्ौबीस श्रीजजनर्रण पूज त, नाश है नवग्रह भ्रर्ं ||
रवव सोर् भमू र्ज सौम्य गरु
ु कवव, शतन तर्ोसुत केतवे |
पूजजये र्ौबीस जजन, ग्रहाररष्ट नाशन हे तवे ||
ॐ ह्रीं श्री सवयग्रहारिष्ट -ननवािक-श्रीचतुर्विंशनत-तीथिंकिेभ्र्: अक्षर्पद- प्राप्तर्े अक्षतान् ननवयपामीनत स्वाहा ।३।
Akṣata akhaṇḍita śāli tandula, pun̄ja muktāphala samaṁ |
Caubīsa śrījinacaraṇa pūjata, nāśa hai navagraha bhramaṁ ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||
Ōṁ hrīṁ śrī sarvagrahāriṣṭa -nivāraka-śrīcaturvinśati-tīrthaṅkarēbhy a: Akṣayapada- prāptayē akṣatān

www.jinvanisangrah.com 6. 84. Pg 355 Navgrah Arist Nivarak Vidhan


All copyrights reserved © 2Alotus version: 1/2014 Page 3 of 10
84 : पूजन-पाठ-प्रदीप

nirvapāmīti svāhā |3|

कुं द कर्ल गुलाब केतकक, र्ालती जाही जु ही।


कार्बाण ववनाश कारण, पूजज जजनर्ाला गुही।।
रवव सोर् भमू र्ज सौम्य गरु
ु कवव, शतन तर्ोसुत केतवे ।
पूजजये र्ौबीस जजन, ग्रहाररष्ट नाशन हे तवे ।।
ॐ ह्रीं श्री सवयग्रहारिष्ट -ननवािक-श्रीचतुर्विंशनत-तीथिंकिेभ्र्: कामबाण- नवध्वंसनार् पुष्पं ननवयपामीनत स्वाहा ।४।

Kunda kamala gulāba kētaki, mālatī jāhī juhī |


Kāmabāṇa vināśa kāraṇa, pūji jinamālā guhī ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē|
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||
Ōṁ hrīṁ śrī sarvagrahāriṣṭa -nivāraka-śrīcaturvinśati-tīrthaṅkarēbhy a: Kāmabāṇa- vidhvansanāya
puṣpaṁ nirvapāmīti svāhā |4|

फैनी सुआली पुवा पापर, ले य र्ोदक िे वरं |


शततछद्र आददक ववववध व्यंज न, क्षुधाहर बहु सुखकरं ||
रवव सोर् भूमर्ज सौम्य गुरु कवव, शतन तर्ोसुत केतवे |
पूजजये र्ौबीस जजन, ग्रहाररष्ट नाशन हे तवे ||
ॐ ह्रीं श्री सवयग्रहारिष्ट -ननवािक-श्रीचतुर्विंशनत-तीथिंकिेभ्र्ः क्षुधािोग-नवनाशनार् नैवेद्यं ननवयपामीनत स्वाहा ।५।

Phainī su'ālī puvā pāpara, lēya mōdaka ghēvaraṁ |


Śatachidra ādika vividha vyan̄jana, kṣudhāhara bahu sukhakaraṁ ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||
Ōṁ hrīṁ śrī sarvagrahāriṣṭa -nivāraka-śrīcaturvinśati-tīrthaṅkarēbhy aḥ kṣudhārōga-vināśanāya
naivēdyaṁ nirvapāmīti svāhā |5|

र्णणदीप जगर्ग ज्योतत तर्हर, प्रभू आगे लाइये |


अज्ञान-नाशक जजन-प्रकाशक, र्ोहततमर्र नशाइये ||
रवव सोर् भूमर्ज सौम्य गुरु कवव, शतन तर्ोसुत केतवे |
पूजजये र्ौबीस जजन, ग्रहाररष्ट नाशन हे तवे ||
ॐ ह्रीं श्री सवयग्रहारिष्ट-ननवािक-श्रीचतुर्विंशनत-तीथिंकिेभ्र्: मोहांधकाि- नवनाशनार् दीपं ननवयपामीनत स्वाहा ।६।

Maṇidīpa jagamaga jyōti tamahara, prabhū āgē lā'iyē |


Ajñāna-nāśaka jina-prakāśaka, mōhatimira naśā'iyē ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||
Ōṁ hrīṁ śrī sarvagrahāriṣṭa-nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Mōhāndhakāra- vināśanāya

www.jinvanisangrah.com 6. 84. Pg 355 Navgrah Arist Nivarak Vidhan


All copyrights reserved © 2Alotus version: 1/2014 Page 4 of 10
84 : पूजन-पाठ-प्रदीप

dīpaṁ nirvapāmīti svāhā |6|

कृ ष्णा अगर िनसार मर्चश्रत, लौंग र्ंदन ले इये |


ग्रहाररष्ट नाशन-हे त भववजन, धप
ू जजनपद खेइये ||
रवव सोर् भूमर्ज सौम्य गुरु कवव, शतन तर्ोसुत केतवे |
पूजजये र्ौबीस जजन, ग्रहाररष्ट नाशन हे तवे ||
ॐ ह्रीं श्री सवयग्रहारिष्ट-ननवािक-श्रीचतुर्विंशनत-तीथिंकिेभ्र्: अष्टकमय-दहनार् धूपं ननवयपामीनत स्वाहा ।७।
Kr̥ṣ ṇā agara ghanasāra miśrita, lauṅga candana lē'iyē |
Grahāriṣṭa nāśana-hēta bhavijana, dhūpa jinapada khē'iyē ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||
Ōṁ hrīṁ śrī sarvagrahāriṣṭa-nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: aṣṭakarma-dahanāya dhūpaṁ
nirvapāmīti svāhā |7|

बादार् वपस्ता से ब श्रीफल, र्ोर् नींबू सद्फलं |


र्ौबीस श्रीजजनराज पज
ू त, र्नोवांतछत शुभ फलं ||
रवव सोर् भूमर्ज सौम्य गुरु कवव, शतन तर्ोसुत केतवे |
पूजजये र्ौबीस जजन, ग्रहाररष्ट नाशन हे तवे ||
ॐ ह्रीं श्री सवयग्रहारिष्ट-ननवािक-श्रीचतुर्विंशनत-तीथिंकिेभ्र्: मोक्षफल-प्राप्तर्े फलं ननवयपामीनत स्वाहा ।८।
Bādāma pistā sēba śrīphala, mōca nīmbū sadphalaṁ |
Caubīsa śrījinarāja pūjata, manōvān̄chita śubha phalaṁ ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||
Ōṁ hrīṁ śrī sarvagrahāriṣṭa-nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Mōkṣaphala-prāptayē phalaṁ
nirvapāmīti svāhā |8|

जल गंध सुर्न अखंड तंदल


ु , र्रु सुदीप सुधप
ू कं |
फल द्रव्य दध
ू दही सुमर्चश्रत, अिम दे य अनूपकं ||
रवव सोर् भूमर्ज सौम्य गुरु कवव, शतन तर्ोसुत केतवे |
पूजजये र्ौबीस जजन, ग्रहाररष्ट-नाशन हे तवे ||
ॐ ह्रीं श्री सवयग्रहारिष्ट-ननवािक-श्रीचतुर्विंशनत-तीथिंकिेभ्र्: अनर्घर्यपद-प्राप्तर्े अर्घर्िं ननवयपामीनत स्वाहा ।९।
Jala gandha sumana akhaṇḍa tandula, caru sudīpa sudhūpakaṁ |
Phala dravya dūdha dahī sumiśrita, argha dēya anūpakaṁ ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa-nāśana hētavē ||
Ōṁ hrīṁ śrī sarvagrahāriṣṭa-nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Anarghyapada-prāptayē

www.jinvanisangrah.com 6. 84. Pg 355 Navgrah Arist Nivarak Vidhan


All copyrights reserved © 2Alotus version: 1/2014 Page 5 of 10
84 : पूजन-पाठ-प्रदीप

arghyaṁ nirvapāmīti svāhā |9|

प्रत्र्ेक ग्रह-अरिष्ट-ननवािक अर्घर्ायवली


Pratyēka graha-ariṣṭa-nivāraka arghyāvalī

(अडिल्ल)
समलल गंध ले फू ल सुगचं धत लीजजए |
तंदुल ले र्रु दीपक धप
ू खेवीजजये ||
फल ले अघ्यम बनाय प्रभू पद पूजजये |
रवव-अररष्ट को दोष तुर त तहँ धजू जये ||
ॐ ह्रीं श्री िनव-अरिष्ट-ननवािक श्री पद्मप्रभ-नजनेन्द्रार् अर्घर्िं ननवयपामीनत स्वाहा ।१।
(aḍilla)
Salila gandha lē phūla sugandhita līji'ē |
Tandula lē caru dīpaka dhūpa khēvījiyē ||
Phala lē arghya banāya prabhū pada pūjiyē |
Ravi-ariṣṭa kō dōṣa turata taham̐ dhūjiyē ||
Ōṁ hrīṁ śrī ravi-ariṣṭa-nivāraka śrī padmaprabha-jinēndrāya arghyaṁ nirvapāmīti svāhā |1|

जल र्ंदन बहु फू ल सु तंदुल लीजजये |


दुग् ध शकमरा रामश दहत सु व्यंज न कीजजये ||
दीप धप
ू फल अघ्यम बनाय धरीजजये |
शीश जजने न्द्र को नवाय अररष्ट हरीजजये ||
ॐ ह्रीं श्री चंद्रारिष्ट-ननवािक श्री चंद्रप्रभ-नजनेन्द्रार् अर्घर्िं ननवयपामीनत स्वाहा ।२।
Jala candana bahu phūla su tandula lījiyē |
Dugdha śarkarā rāśi hita su vyan̄jana kījiyē ||
Dīpa dhūpa phala arghya banāya dharījiyē |
Śīśa jinēndra kō navāya ariṣṭa harījiyē ||
Ōṁ hrīṁ śrī candrāriṣṭa-nivāraka śrī candraprabha-jinēndrāya arghyaṁ nirvapāmīti svāhā |2|

सुर मभत जल श्रीखंड कु सुर् तंदुल भले |


व्यंज न दीपक धप
ू सदा फल सो रले ||
वासुपज्
ू य जजनराय अघ्यम शुभ दीजजये |
र्ंगल-ग्रह को ररष्ट नाश कर लीजजये ||
ॐ ह्रीं श्री भौमारिष्ट-ननवािक श्री वासुपूज्र्-नजनेन्द्रार् अर्घर्िं ननवयपामीनत स्वाहा ।३।

Surabhita jala śrīkhaṇḍa kusuma tandula bhalē |


Vyan̄jana dīpaka dhūpa sadā phala sō ralē ||

www.jinvanisangrah.com 6. 84. Pg 355 Navgrah Arist Nivarak Vidhan


All copyrights reserved © 2Alotus version: 1/2014 Page 6 of 10
84 : पूजन-पाठ-प्रदीप

Vāsupūjya jinarāya arghya śubha dījiyē |


Maṅgala-graha kō riṣṭa nāśa kara lījiyē ||
Ōṁ hrīṁ śrī bhaumāriṣṭa-nivāraka śrī vāsupūjya-jinēndrāya arghyaṁ nirvapāmīti svāhā |3|

शुभ समलल र्ंदन सुर्न अक्षत क्षुधाहर र्रु लीजजये |


र्णणदीप धप
ू सुफ ल सदहत वसु दरब अघ्यम जु दीजजये ||
ववर्लनार्थ अनंतनार्थ सु धर्मनार्थ जु शांतये |
कुं र्थु अरह जु नमर् जजन र्हावीर आठ जजनं यजे ||
ॐ ह्रीं बुध-ग्रहारिष्ट-ननवािक श्री अष्ट-नजनेन्द्रेभ्र्: अर्घर्िं ननवयपामीनत स्वाहा ।४।
Śubha salila candana sumana akṣata kṣudhāhara caru lījiyē |
Maṇidīpa dhūpa suphala sahita vasu daraba arghya ju dījiyē ||
Vimalanātha anantanātha su dharmanātha ju śāntayē |
Kunthu araha ju nami jina mahāvīra ā ṭha jinaṁ yajē ||
Ōṁ hrīṁ budh-grahāriṣṭa-nivāraka śrī aṣṭa-jinēndrēbhya: arghyaṁ nirvapāmīti svāhā |4|

जल र्ंदन फू लं तंदुल र्ूलं र्रु दीपक ले धप


ू फलं |
वसु- ववचध से अर्े वसुववचध र्र्े लीजे अववर्ल र्ुजक्त धरं ||
ऋषभ अजजत सम्भव अमभनंदन सुर्तत सुपारसनार्थ वरं |
शीतलनार्थ श्रेयांस जजने श्वर पूज त सुर -गुरु-दोषहरं ||
ॐ ह्रीं सुिगुरु-दोषननवािक-वसु-नजनविेभ्र्: अर्घर्िं ननवयपामीनत स्वाहा ।५।

Jala candana phūlaṁ tandula mūlaṁ caru dīpaka lē dhūpa phalaṁ |


Vasu-vidhi sē arcē vasuvidhi carcē lijē avicala mukti dharaṁ ||
R̥ṣ abha ajita sambhava abhinandana sumati supārasanātha varaṁ |
Śītalanātha śrēyānsa jinēśvara pūjata sura-guru-dōṣaharaṁ ||
Ōṁ hrīṁ suraguru-dōṣanivāraka-vasu-jinavarēbhya: arghyaṁ nirvapāmīti svāhā |5|

जल र्ंदन ले पुष्प और अक्षत िने |


र्रु दीपक बहु धप
ू सु फल अततसोहने ||
गीत नृत्य गुण गाय अघ्यम पूर न करें |
पुष्पदंत-जजन पूज शुक्र -दष
ू ण हरें ||
ॐ ह्रीं शुक्रारिष्ट-ननवािक-पुष्पदंत -नजनेन्द्रार् अर्घर्िं ननवयपामीनत स्वाहा ।६।

Jala candana lē puṣpa aura akṣata ghanē |


Caru dīpaka bahu dhūpa su phala atisōhanē ||
Gīta nr̥t ya guṇa gāya arghya pūrana karēṁ |
Puṣpadanta-jina pūja śukra-dūṣaṇa harēṁ ||
Ōṁ hrīṁ śukrāriṣṭa-nivāraka-puṣpadanta-jinēndrāya arghyaṁ nirvapāmīti svāhā |6|

www.jinvanisangrah.com 6. 84. Pg 355 Navgrah Arist Nivarak Vidhan


All copyrights reserved © 2Alotus version: 1/2014 Page 7 of 10
84 : पूजन-पाठ-प्रदीप

प्राणी नीराददक वसु- द्रव्य ले , र्न-वर्-काय लगाय |


अष्टकर्म को नाश ह्वै अष्ट र्हागण
ु पाय हो,
ऐ जी रवव-सुत सहज दु: ख जाय हो,
प्राणी र्ुतनसुव्रत-जजन पूजजये ||
ॐ ह्रीं शनन-अरिष्ट-ननवािक-मुननसुव्रत-नजनेन्द्रार् अर्घर्िं ननवयपामीनत स्वाहा ।७।
Prāṇī nīrādika vasu-dravya lē, mana-vaca-kāya lagāya |
Aṣṭakarma kō nāśa hvai aṣṭa mahāguṇa pāya hō,
ai jī ravi-suta sahaja du:Kha jāya hō,
prāṇī munisuvrata-jina pūjiyē ||
Ōṁ hrīṁ śani-ariṣṭa-nivāraka-munisuvrata-jinēndrāya arghyaṁ nirvapāmīti svāhā |7|

जल गंध पुष्प अखर्णड अक्षत र्रु र्नोहर लीजजए |


दीप धप
ू फलौि सुन्दर अघ्यम जजन-पद दीजजए ||
जब राहु-गोर्र रामश र्ें दु: ख दे य दुष्ट सुभाव सों |
तब ने मर् जजन के भाव से तत र्रण पूज ो र्ाव सों ||
ॐ ह्रीं िाहु-अरिष्ट-ननवािक-नेनमनाथ-नजनेन्द्रार् अर्घर्िं ननवयपामीनत स्वाहा ।८।
Jala gandha puṣpa akhaṇḍa akṣata caru manōhara līji'ē |
Dīpa dhūpa phalaugha sundara arghya jina-pada dīji'ē ||
Jaba rāhu-gōcara rāśi mēṁ du:Kha dēya duṣṭa subhāva sōṁ |
Taba nēmi jina kē bhāva sēti caraṇa pūjo cāva sōṁ ||
Ōṁ hrīṁ rāhu-ariṣṭa-nivāraka-nēminātha-jinēndrāya arghyaṁ nirvapāmīti svāhā |8|

जल र्ंदन सुर्न सु लाय तंदल


ु अि हारी |
र्रु दीप धप
ू फल लाय अघ्यम करो भारी ||
सब पूज ो र्जलल-जजने श पारस सुखकारी |
ग्रह-के तु- अररष्ट तनवार र्न-सुख-दहतकारी ||
ॐ ह्रीं के तु-अरिष्ट -ननवािक-मनलल-पार्श्य-नजनाभ्र्ाम् अर्घर्िं ननवयपामीनत स्वाहा ।९।

Jala candana sumana su lāya tandula agha hārī |


Caru dīpa dhūpa phala lāya arghya karauṁ bhārī ||
sab pūjo malli-jinēśa pārasa sukhakārī |
Graha-kētu-ariṣṭa nivāra mana-sukha-hitakārī ||
Ōṁ hrīṁ kētu-ariṣṭa -nivāraka-malli-pārśva-jinābhyām arghyaṁ nirvapāmīti svāhā |9|

रवव शमश र्ंगल सौम्य गुरु भृगु शतन राहु सुके तु |


इनको ररष्ट तनवार करे अर्े जजन सुख-हे तु ||
ॐ ह्रीं सवयग्रहारिष्ट-ननवािक-चतुर्विंशनत-नजनेभ्र्: अर्घर्िं ननवयपामीनत स्वाहा ।१०।

www.jinvanisangrah.com 6. 84. Pg 355 Navgrah Arist Nivarak Vidhan


All copyrights reserved © 2Alotus version: 1/2014 Page 8 of 10
84 : पूजन-पाठ-प्रदीप

Ravi śaśi maṅgala saumya guru bhr̥gu śani rāhu sukētu |


Inakō riṣṭa nivāra karē arcē jina sukha-hētu ||
Ōṁ hrīṁ sarvagrahāriṣṭa-nivāraka-caturvinśati-jinēbhya: arghyaṁ nirvapāmīti svāhā |10|

जर्माला
Jayamālā

(दोहा)
(dōhā)
श्री जजनवर पूज ा ककये , ग्रह-अररष्ट मर्ट जांय |
पंर् ज्योततषी दे व सब, मर्ल से वें प्रभु पांय ||
Srī jinavara pūjā kiyē, graha-ariṣṭa miṭa jānya |
Pan̄ca jyōtiṣī dēva saba, mila sēvēṁ prabhu pānya ||

(पद्धरि छन्द)
(Pad'dhari chanda)
जय जय जजन आदद र्हंत दे व, जय अजजत जजने श्वर करहु से व |
जय जय संभव भव-भय तनवार, जय जय अमभनंदन जगत ्-तार ||
Jaya jaya jina ādi mahanta dēva, jaya ajita jinēśvara karahu sēva |
Jaya jaya sambhava bhava-bhaya nivāra, jaya jaya abhinandana jagat-tāra ||

जय सुर्तत-सुर्ततदायक ववशे ष, जय पद्र्प्रभ लख पदर् ले ष |


जय जय सुपासम हर कर्मपास, जय जय र्ंद्रप्रभ सुख तनवास ||
Jaya sumati-sumatidāyaka viśēṣa, jaya padmaprabha lakha padama lē ṣa |
Jaya jaya supārsa hara karmapāsa, jaya jaya candraprabha sukha nivāsa ||

जय पुष्पदंत कर कर्म- अंत, जय शीतल-जजन शीतल करं त |


जय श्रेय करन श्रेयांस दे व, जय वासुपूज्य पूज त सुर्ेव ||
Jaya puṣpadanta kara karma-anta, jaya śītala-jina śītala karanta |
Jaya śrēya karana śrēyānsa dēva, jaya vāsupūjya pūjata sumēva ||

जय ववर्ल ववर्लकर जगत ्-जीव, जय-जय अनंत सुख अततसदीव |


जय धर्मधुरं धर धर्मनार्थ, जय शांतत-जजने श्वर र्ुजक्त सार्थ ||

www.jinvanisangrah.com 6. 84. Pg 355 Navgrah Arist Nivarak Vidhan


All copyrights reserved © 2Alotus version: 1/2014 Page 9 of 10
84 : पूजन-पाठ-प्रदीप

Jaya vimala vimalakara jagat-jīva, jaya-jaya ananta sukha atisadīva |


Jaya dharmadhurandhara dharmanātha, jaya śānti-jinēśvara mukti sātha ||

जय कुं र्थुनार्थ मशव-सुखतनधान, जय अरह-जजने श्वर र्ुजक्तखान |


जय र्जललनार्थ पद- पद्र् भास, जय र्ुतनसुव्रत सुव्रत-प्रकाश ||
Jaya kunthunātha śiva-sukhanidhāna, jaya araha-jinēśvara muktikhāna |
Jaya mallinātha pada- padma bhāsa, jaya munisuvrata suvrata-prakāśa ||

जय-जय नमर्दे व दयाल संत, जय ने मर्नार्थ-प्रभु गण


ु अनंत |
जय पारसप्रभु संक ट-तनवार, जय वद्मधर्ान आनंदकार ||
Jaya-jaya namidēva dayāla santa, jaya nēminātha-prabhu guṇa ananta |
Jaya pārasaprabhu saṅkaṭa-nivāra, jaya vard'dhamāna ānandakāra ||

नवग्रह-अररष्ट जब होय आय, तब पज


ू ो श्रीजजनदे व पाय |
र्न-वर्-तन सब सुखमसंधु होय, ग्रहशांतत-रीतत यह कही जाय ||
ॐ ह्रीं श्री सवयग्रहारिष्टननवािक श्रीचतुर्विंशनततीथिंकि नजनेन्द्रेभ्र्: पंचकलर्ाणक प्राप्तर्ेभ्र्: जर्माला-पूणायर्घर्िं ननवयपामीनत
स्वाहा।

Navagraha-ariṣṭa jaba hōya āya, taba pūjō śrījinadēva pāya |


Mana-vaca-tana saba sukhasindhu hōya, grahaśānti-rīti yaha kahī jāya ||
Ōṁ hrīṁ śrī sarvagrahāriṣṭanivāraka śrīcaturvinśatitīrthaṅkara jinēndrēbhya: Pan̄c akalyāṇaka
prāptayēbhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

र्ौबीसों जजनदे व-प्रभु, ग्रह-सम्बन्ध ववर्ार |


जो पूज ें प्रत्ये क को, वे पावें सुखसार ||
Caubīsōṁ jinadēva-prabhu, graha-sambandha vicāra |
Jō pūjēṁ pratyēka kō, vē pāvēṁ sukhasāra ||

।। इत्र्ाशीवायद: पुष्पांजललं नक्षपेत् ।।


|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

सवय गृह शांन त मंत्र

“ॐ ह्रां ह्रीं ह्ूं ह्रौं ह्रः अनसआउसा सवय शनन्तम् कु रु कु रु स्वाहा”

***A***

www.jinvanisangrah.com 6. 84. Pg 355 Navgrah Arist Nivarak Vidhan


All copyrights reserved © 2Alotus version: 1/2014 Page 10 of 10

You might also like