You are on page 1of 6

http://srimadhvyasa.wordpress.com/https://sites.google.

com/site/srimadhvyasa/

||ಶ್ರೀಮದಾನನದತೀರ್ಥಭಗವತ್ಾಾದಾಚಾರ್ಥಃ ||

Tracking:
Sr Date Remarks By
1 14/03/2012 Typing Started on H K Srinivasa Rao
2 14/03/2012 Typing Ended on H K Srinivasa Rao
3 30/08/2012 I Proof Reading By BS Pavan & H K Srinivasa Rao
4 28/08/2013 Published H K Srinivasa Rao

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 1
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

|| ಶ್ರೀ ಹರ್ವದನ ರಂಗವಿಠ್ಠಲ ಗ ೀಪೀನಾಥ ೀ ವಿಜರ್ತ್ ೀ ||

Blessed by Lord and with His divine grace, we are pleased to publish this
Magnanimous Work of Sri Acharya Madhwa. It is a humble effort to make
available this Great work to Sadhakas who are interested in the noble path
of propagating Acharya Madhwa’s Philosophy.

With great humility, we solicit the readers to bring to our notice any
inadvertant typographical mistakes that could have crept in, despite great
care. We would be pleased to incorporate such corrections in the next
versions. Users can contact us, for editable version, to facilitate any value
additions.

Contact: H K SRINIVASA RAO, N0 26, 2ND FLOOR, 15TH CROSS, NEAR


VIDHYAPEETA CIRCLE, ASHOKANAGAR, BANGALORE 560050. PH NO.
26615951, 9901971176, 8095551774, Email : srkarc@gmail.com

ಕೃತಜ್ಞತ್ ಗಳು

ಜನಾಮಂತರದ ಸುಕೃತದ ಫಲವಾಗಿ ಮಧ್ವಮತದಲ್ಲಿ


ಜನಿಸಲು, ಪ ರೀಮಮ ತಥಗಳಾಗಿ ನನನ ಅಸ್ತಿತವಕ್ ೆ
ಕ್ಾರಣರಾದ, ಈ ಸಾಧ್ನ ಗ ಅವಕ್ಾಶಮಾಡಿದ, ನನನ
ಪೂಜಯ ಮಾತ್ಾ ಪತೃಗಳಾದ, ದಿವಂಗತರಾದ ಲಲ್ಲತಮಮ
ಮತುಿ ಕೃಷ್ಣರಾವ್ ಹ ಚ್ ಆರ್ ಅವರ ಸವಿ ನ ನಪನಲ್ಲಿ ಈ
"ಸವಥಮ ಲ ರ್ಜ್ಞ"
‘‘ಮಾತೃದ ೀವೀ ಭವ-ಪತೃದ ೀವೀಭವ-ಆಚಾರ್ಥದ ೀವೀಭವ’’

ಸಂಸೃತದಲ್ಲಿರುವ ಅನುನಾಸ್ತಕದ ಸಾಷ್ಟವಾದ ವ ೈವಿಧ್ಯತ್ ರ್ು, ಕನನಡ ಭಾಷ ರ್ಲ್ಲಿರ್


ಇರುವಾಗ, ಅದರ ಜ್ಞಾನದ ಗಂಧ್ವ ೀ ಇಲಿದವರಂತ್ , ಕನನಡಿಗರು ಇದನುನ ಕಡ ಗಣಿಸ್ತರುವುದು
ಏಕ್ ೀ ತಳಿರ್ದಾಗಿದ . ಸರಿಯಾದ ಉಚಾಾರಣ ಗಾಗಿ, ಸರಿಯಾದ ಅನುಸಾವರಗಳು ಅವಶಯಕ.
ಆದದರಿಂದ, ಶರಮವಹಿಸ್ತ, ಸರಿಯಾದ ಅನುನಾಸ್ತಕ, ಅನುಸಾವರಗಳನುನ ಬಳಸಲಾಗಿದ .
ಓದುಗರು ಇದನುನ ಗಮನಿಸ್ತ ಮನಿನಸಬ ೀಕ್ಾಗಿ ಪಾರರ್ಥಥಸಲಾಗಿದ .
ಗರಂರ್ ಋಣ:ವಾಯಸನಕ್ ರ ಪರಭಂಜನಾಚಾರ್ಥರಿಂದ ಪರಕ್ಾಶ್ತವಾದ ಸವಥಮ ಲಗರಂರ್ಗಳು.

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 2
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥ तितितिर्णयः ॥

तिष् ुं ण तिश्वेश्वरुं ित्वा िदुपोषर्शद्ध


ण ये ।
ण र् तियिे तितितिर्णयः ॥ 01 ॥
मूलग्रन्थािसारे


भूश्रीतभन्नातितिन्त्यो िाि िल्यब्दाि ्
िालितध णिाि ।्
् 02 ॥
गरुडध्येयिाक्याप्तुं त्यक्त्वा सौरुं िृिाफलम ॥

राश्याद्युं मध्यमुं िणयाणद्गोघ्नाद ् धीसूििागजाः


ण ।
िलास्त्यक्त्वा ध्रिण ुं िणयाणद्दश ् 03 ॥
े ाधारहराि णिम ॥

ण ाहिाि ।्
ण े ि ेन्दः शि
अिन्तिृद्धाद्भौद्धाङ्गिल्य
प्राज्ञाञ्जतलभृदाप्तोिस्तारशोभातििातििा ॥ 04 ॥

तदि ेभ्यो रागरागप्तश्चन्द्राच्चः स्यातन्नभाहराि ।्


ण णि े ॥ 05 ॥
जगत्सेिाङ्गलब्धोिः श्रेष्ठतिन्त्योsम्बिाि

लङ्कासाम्यातदरेखायाः पूिपण तश्चमदेशयोः ।


् 06 ॥
ग्रहर्ाुं मध्य सुंस्कारतलप्ता ऋर्धिुं िमाि ॥

पापाघ्नादध्वसङ्ख्यािादिण लब्धतितलतप्तिाः ।

अिण दोर्ज्ाणफलाच्छुद्धाि यिािे sित्फला ििा ॥ 07 ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 3
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् sिे ित्फलाि ििा


अिण दोर्ज्ाणफलाच्छुद्धाि यिा ् ।

गोघ्नतदव्यप्रजाभ्याुं ि तितलप्ताश्चन्दिाब्जयोः ॥ 08 ॥

ण ाुं स्यतिण
ण ये दाितिण्र्द्य
देशदोः शद्ध ण तलतप्तिाः ।

ण तियिुं दृष्ट्वा स्त्रीभागराशयः ॥ 09 ॥


उच्चुं सूयस्य


शरीरििण धीभििः ण ालयः ।
ििञ्चिो िळीजिो मािपटणः शि
ण िरः सप्तपरः
तिरामयो धीः पतििो(िृपातधिो) बधो ण िलातिराट ्॥10॥

ण िेदिगः ससङ्क
महाशरो दूरसरो धमीहतरः हसन्धरो ण ल ु ः।
ण णगद्भगः ॥ 11 ॥
िमः खगः पारबलुं रसाबलुं धिाितलः िारभृगज

इमाश्चितण ििंशतिर्ज्ाः स्फणटत्वायािण सोमयोः ।


् ःण ॥ 12 ॥
िितण ििंशतििाक्याति तिराशीिातममाि तिध

शभण ाङ्गपतरमार्ेि यतद र्ज्ाधिं ि पूयिण े ।



ििणमािर्ज्या तहत्वा मरातरफलसङ्ग्रहः ॥ 13 ॥

रातशििुं ििण ष्प


ण ादयोजिोजतिपादयोः ।

ण इत्यच्यिे
अिीििागिौ भागौ भज बधण ः ॥ 14 ॥

सोच्चोिािाणब्जयोद्दोर्ज्ाण गोसद्भ्ाुं ितध णिाः िमाि ।्


् 15 ॥
अजलब्धिराः स्वस्वगोळयोः सऋर्ुं धिम ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 4
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


िदेितदिगा तलप्ता ग्रहार्ाुं स्वस्वभक्तयः ।
ण यक्त
िल्यब्दौघो धेिभिो ण ः सौरिृिण ाफलः ।

एिस्मान्मापिेलब्ध ण
ण ुं राश्याद्यायिमच्यिे ॥ 16 ॥

प्रभारत्नुं धीसििुं गािस्थािुं जि ेन्धिम ।्



देतहतित्युं सगप्रायुं सािलोक्युं ितटिपःण ॥ 17 ॥

ििभायेति िाक्याति ज्ञोsिन्तो ऋिहण ारिः ।


ण ा त्यक्त्वाsि गोळयोः ॥ 18 ॥
िद्दोर्ज्ाणतलतप्तिा भािौ यक्त्व

अिण पूर्ज्ातदिाक्योक्तदोतिणतलप्ताश्चरोतदिाः ।

अिण ः पूर्ज्ः सधािारो ण प्रभःण ॥ 19 ॥
रतििीडो ििः

अलङ्कृष्ो तहिोद्देशो गतिभूिः स्मरातजिः ।


शतशधािेति िाक्याति ज्ञोिन्तोsि ि ण हारिः ॥ 20 ॥


िदेितदििा तलप्ता ग्रहार्ाुं स्वस्वभक्तयः ।

िराधाणि स्वस्वभ ण
तक्तघ्नादिन्ताङ्गहृिाः िलाः ।
ण दतिर्ेsन्यिा ॥ 21 ॥
ऋर्ुं प्रािध णिुं सायमत्तरे

देशान्तरदोतिणिरजसुंस्कारतितधतिणधीयिे मध्ये ।
िरदलसुंस्कारतितधः स्फणटतियािन्तरुं सतद्भः ॥ 22 ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 5
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

सतद्धः िन्द्राि पू् िोक्तसुंस्कारिृ िातद्दिपतिुं त्यजेि ।्


शेष ुं षष्ट्याघटीतभस्त ण तिभर्ज्ाप्ता गिा तितिः ॥ 23 ॥

ििणमाििादशतभतलणतप्तिातभहरेतत्ततिम ।्
गिास्त ण िातडिा ज्ञेयाः तशष्टा तलप्ताः प्रिीतिणिाः ॥ 24 ॥

ृ ौ ि ण षोडश ।
एिाsतििादशी िृद्धौ िो िेिद्ध
् 25 ॥
ण ादुत्तरुं तत्वदम ॥
द्व्येितलप्ती समे ह्रासे ििष्क

अतििृद्धािष्टयगण ुं िृद्धािष्ट समे ििःण ।


् 26 ॥
ण ादुत्तरुं तत्वदम ॥
द्व्येितलप्ती समे ह्रासे ििष्क

उदयव्यातपिी दशाण पौर्णमासी ि ण यातमिा ।



मध्याह्नव्यातपिी श्रोर्ा उपोष्या तिष्ित्पर ः ॥ 27 ॥

ण ििष्टण यम ।्
ण यादाद्भक्त
उपिासफलप्रेप्सुरज्जहण
पूिाणपरे ि ण सायाह्ने सायुंप्रािस्त ण मध्यमे ॥ 28 ॥

िलाधिं िादशीं दृष्ट्वा तिशीिादूध्वणमिे ि ण ।



आमध्याह्नाः तियाः सिाणः ििणव्याः शम्भशासिाि ् 29 ॥

॥इति श्रीमदािन्दिीि णभगित्पादािायण तिरतिि तितितिर्णयः॥

॥ श्री िृ ष्ाप णर्मस्त ण ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 6

You might also like