You are on page 1of 3

Ganapati Atharva Sheersham in Sanskrit

Ganapati Atharva Sheersham – Sanskrit Lyrics (Text)

Ganapati Atharva Sheersham – Sanskrit Script

॥ गणप यथवशीष पिनषत ् ( ी गणेषाथवषीषम ्) ॥

ॐ भ॒ ं कण॑िभः शृण॒ ुयाम॑ दे वाः । भ॒ ं प॑&येमा॒'िभ॒ यज॑)ाः । *+थ॒ रै र.गै॓+तु0ु॒वा1ं स॑+त॒ नूिभः॑ ।
4यशे॑म दे॒ व5ह॑ त॒ ं यदायुः॑ । +व॒ *+त न॒ इ8 ो॑ वृ॒: व
॑ ाः । +व॒ *+त नः॑ पू॒षा ;व॒ <वे॑दाः । +व॒ *+त
न॒ +ता=य ॒ अ?र॑ @नेिमः । +व॒ *+त नो॒ बृह॒+पित॑दधातु ॥

ॐ शा*8तः॒ शा*8तः॒ शा*8तः॑ ॥

ॐ नम॑+ते ग॒ णप॑तये । वमे॒ व C॒ य'ं॒ तDव॑मिस । वमे॒ व के॒वलं॒ कता॑ िस । वमे॒ व के॒वलं॒
धता॑ िस । वमे॒ व के॒वलं॒ हता॑ िस । वमेव सवF ख*Hवदं॑ IJा॒िस । वं सा'ादा मा॑ िस
िन॒ यम ् ॥ 1 ॥
ऋ॑तं व॒ *Lम । स॑ यं व॒ *Lम ॥ 2 ॥

अ॒ व वं॒ माम ् । अव॑ व॒ Mारम ्॓ । अव॑ ो॒ तारम ्॓ । अव॑ दा॒तारम ्॓ । अव॑ धा॒तारम ्॓ । अवानूचानम॑व
िश॒ Oयम ् । अव॑ प॒ PाQात
॓ ् । अव॑ पु॒र+तात
॓ ् । अवोQ॒ राQात
॓ ् । अव॑ द॒ *'णाQात
॓ ् । अव॑ चो॒ RवाQात
॓ ्।
अवाध॒ राQात
॓ ् । सवतो मां पा5ह पा5ह॑ सम॒ 8तात ् ॥ 3 ॥

वं वाSय॑+ वं िच8म॒ यः । वमान8दमय॑+ वं IJ॒मयः । वं स*Lचदान8दा 5T॑ तीयो॒ िस । वं


C॒ य'ं॒ IJा॑िस । वं Uानमयो ;वUान॑मयो॒ िस ॥ 4 ॥

सवF जग5ददं व॑Qो जा॒यते । सवF जग5ददं व॑Q*+त॒ 0ित । सवF जग5ददं विय लय॑मेOय॒ ित । सवF
जग5ददं विय॑ C ये॒ित । वं भूिमरापो नलो िन॑लो न॒ भः । वं च वा?र वाV
॓ पदा॒िन ॥ 5 ॥

वं गु॒ण)॑याती॒ तः । वम ् अव+था)॑याती॒ तः । वं दे॒ ह)॑याती॒ तः । वं का॒ल)॑याती॒ तः । वं


मूलाधार*+थतो॑ िस िन॒ यम ् । वं श;M)॑या म॒ कः । वां योिगनो Rयाय॑*8त िन॒ यम ् । वं IJा
वं ;वOणु+ वं W + विम8 + वम*1न+ वं वायु+ वं सूय+ वं च8 मा+ वं IJ॒ भूभुवः॒ +वरोम ् ॥ 6

http://ganesha-lord.blogspot.com/

ग॒ णा5दं ◌॓ पूव॑मुLचा॒ य॒ व॒ णादYं◌॓ +तदन॒ 8तरम ् । अनु +वारः प॑रत॒ रः । अध॓8दल


ु ॒ िसतम ् । तारे॑ ण ऋ॒:म ्
। एतQव मनु॑+व[॒ पम ् । गकारः पूव
॓ [॒ पम ् । अकारो मRय॑म[॒ पम ् । अनु+वारPा॓8 य[॒ पम ् ।
ु Q॑र[॒ पम ् । नादः॑ स8धा॒ नम ् । सग5्ं ह॑ ता स॒ *8धः । सैषा गणे॑श;व॒ \ा । गण॑क ऋ॒;षः ।
;ब8दW
िनचृ]ाय॑)ीLछ॒ 8दः । ी महागणपित॑दवता । ॐ गं ग॒ णप॑तये नमः ॥ 7 ॥

एकद॒ 8ताय॑ ;व॒ _हे॑ व`तु॒aडाय॑ धीम5ह ।


त8नो॑ द*8तः Cचो॒ दया॓त ् ॥ 8 ॥

एकदन॒ तं ॑ ु श॒ धा?र॑ णम ् । रदं॑ च॒ वर॑ दं ह॒+तै॒;ब॒ cाणं॑ मूष॒कRव॑जम ् । रMं॑ ल॒ dबोद॑ रं


् च॑तुह॒ +तं॒ पा॒ शमंक
शू॒प॒ कणकं॑ रM॒ वास॑सम ् । रM॑ग॒ 8धानु॑िलeा॒ .गं॒ र॒Mपु॑Oपैः सु॒पू*ज॑तम ् । भ Mा॑न॒ ुक*dप॑नं दे॒ व॒ ं
ज॒ ग का॑रण॒ मLयु॑तम ् । आ;व॑भ ॒ तं ॓ पुW॒षा प॑रम ् । एवं॑ Rया॒ यित॑ यो िन॒ यं॒ स॒
ू च॑ सृ॒Ogया॒ दौ॒ C॒ कृते◌ः
योगी॑ योिग॒ नां व॑रः ॥ 9 ॥

नमो iातपतये नमो गणपतये नमः Cमथपतये नम+ते +तु लdबोदरायैकद8ताय ;वjन;वनािशने
िशवसुताय ीवरदमूतये॒
नमः ॥ 10 ॥

एतदथवशीषF यो ॓ बा॒ Rयते । स सवतः सुखम


धी॒ ते । स IJभ ूया॑य क॒ Hपते । स सव;वjनैन ॑ ेध॒ते ।
स पkचमहापापा॓त ् Cमु॒Lयते । सा॒ यम॑धीया॒ नो॒ 5दवसकृतं पापं॑ नाश॒ यित । Cा॒ तर॑ धीया॒ नो॒ रा;)कृ तं पापं॑
नाश॒ यित । सायं Cातः C॑युkजा॒ नो॒ पापो पा॑पो भ॒ वित । धमाथकाममो'ं॑ च ;व॒ 8दित ।
इदमथवशीषमिशOयाय॑ न दे॒ यम ् । यो य5द मो॑हाl दा॒ +यित स पापी॑यान ् भ॒ वित । सहmावतना\ं यं
काम॑मधी॒ ते । तं तमने॑न सा॒ धयेत ् ॥ 11 ॥

अनेन गणपितम॑िभ ;ष॒ kचित । स वा॑1मी भ ॒ वित । चतुnयामन॑oन ् ज॒ पित स ;व\ा॑वान ् भ॒ वित ।

इ यथवणवा॒ Vयम ् । IJा\ा॒ चर॑ णं ;व॒ \ा8न ;बभ ेित कदा॑चने॒ित ॥ 12 ॥

ू ा.कु॑रै य॒ जित स वै वणोप॑मो भ ॒ वित । यो ला॑जैय॒ जित स यशो॑वान ् भ॒ वित । स मेधा॑वान ्


यो दव

http://ganesha-lord.blogspot.com/
भ॒ वित । यो मोदकसहmे॑ण य॒ जित स वा*kछतफलम॑वाqनो॒ ित । यः साrय सिम॑;sय॒ जित स सवF
लभते स स॑वF ल॒ भते ॥ 13 ॥


अ@ौ IाJणान ् सdयग ् tा॑हिय॒ वा सूयवच+वी भ ॒ वित । सूयtहे म॑हान॒ \ां Cितमास*8नधौ वा ज॒ uवा
िस:म॑8)ो भ ॒ वित । महा;वjना॓त ् Cमु॒Lयते । महादोषा॓त ् Cमु॒Lयते । महापापा॓त ् Cमु॒Lयते ।

महाC यवाया॓त ् Cमु॒Lयते । स सव;वsवित ॑
स सव;वs॒ वित । य ए॑वं वे॒द । इ यु॑प ॒ िनष॑त ् ॥ 14 ॥

ॐ भ॒ ं कण॑िभः शृण॒ ुयाम॑ दे वाः । भ॒ ं प &॑ येमा॒ 'िभ॒ यज॑)ाः । *+थ॒ रै र.गै॓+तु0ु॒वा1ं स॑+त॒ नूिभः॑ ।
4यशे॑म दे॒ व5ह॑ त॒ ं यदायुः॑ । +व॒ *+त न॒ इ8 ो॑ वृ॒: व ू ा ;व॒ <वे॑दाः । +व॒ *+त
॑ ाः । +व॒ *+त नः॑ प ॒ ष
न॒ +ता=य ॒ अ?र॑ @नेिमः । +व॒ *+त नो॒ ब ह
ृ ॒+पित॑दधातु ॥

ॐ शा*8तः॒ शा*8तः॒ शा*8तः॑ ॥

http://ganesha-lord.blogspot.com/

You might also like