You are on page 1of 4

|| ी गाय ी शाप िवमोचनम् ||

शाप मु ा िह गाय ी चतुवर्गर् फल दा |


अशाप मु ा गाय ी चतुवर्गर् फलान्तका ||
|| शाप िवमोचन मन् म् ||

ॐ अस्य ी गाय ी शाप िवमोचन मन् स्य ा ऋिषः |


गाय ी छन्दः | भुि मुि दा शाप िवमोचनी गाय ी
शि ः देवता | शाप िवमोचनाथ जपे िविनयोगः ||

ॐ गाय ेत्युपासीत य प
ू ं िवदो िवदुः | तां पश्यिन्त
धीराः सुमनसां वाचाम तः | ॐ वेदान्त नाथाय िव हे
िहरण्यगभार्य धीमही | त ो चोदयात् | ॐ देवी गाय ी
त्वं शापात् िवमु ा भव ||

|| विस शाप िवमोचन मन् म् ||

ॐ अस्य ी विस शाप िवमोचन मन् स्य िन ह अनु ह कतार्


विस ऋिषः | िव ो व गाय ी छन्दः | विस अनु िहता
गाय ी शि ः देवता | विस शाप िवमोचनाथ जपे
िविनयोगः||

ॐ सोहं अकर् मयं ज्योितरहं िशव आत्म ज्योितरहं शु ः सवर्


ज्योितरसः अस्म्यहं ( इत्युक्त्व योिन मु ां दश्यर् गाय ी यं
पिदत्वा )| ॐ देवी गाय ी त्वं विस शापात् िवमु ो भव |
|| िव ािम शाप िवमोचन मन् म् ||

ॐ अस्य ी िव ािम शाप िवमोचन मन् स्य नूतन सृि


कतार् िव ािम ऋिषः | वाग्देहा गाय ी छन्दः | िव ािम
अनु िहता गाय ी शि ः देवता | िव ािम शाप िवमोचनाथ
जपे िविनयोगः ||

ॐ गाय ी भजाम्यि मुख िव गभा यदु वाः देवा ि रे


िव सृि तां कल्याण इ कर प े | यन्मुखाि सृतो
अिखलवेद गभर्ः | शाप यु ा तु गाय ी सफला न कदाचन |
शापात् उ ािरता सा तु मुि भुि फल दा ||

|| ाथर्ना ||

रूिपणी गाय ी िद े सन्ध्ये सरस्वती |


अजरे अमरे चैव योने नमोस्तुते |
शापात् िवमु ा भव |
विस शापात् िवमु ा भव |
िव ािम शापात् िवमु ा भव ||
Transliterated and Typeset by ravi@ambaa.org
|| shrii gaayatrii shaapa vimochanam.h ||

shaapa muktaa hi gaayatrii chaturvarga phala pradaa |


ashaapa muktaa gaayatrii chaturvarga phalaantakaa ||

brahma shaapa vimochana mantram.h

AUM asya shrii gaayatrii brahmashaapa vimochana mantrasya | brahmaa R^ishhiH |


gaayatrii chhandaH | bhukti muktipradaa brahmashaapa vimochanii gaayatrii shaktiH
devataa | brahma shaapa vimochanaarthe jape viniyogaH ||

AUM gaayatriiM brahmetyupaasiita yadruupaM brahmavido viduH | taaM pashyanti


dhiiraaH sumanasaaM vaachaamagrataH | AUM vedaanta naathaaya vidmahe
hiraNyagarbhaaya dhiimahii | tanno brahma prachodayaat.h | AUM devii gaayatrii tvaM
brahma shaapaat.h vimuktaa bhava ||

vasishhTha shaapa vimochana mantram.h

AUM asya shrii vasishhTha shaapa vimochana mantrasya nigraha anugraha kartaa
vasishhTha R^ishhiH |
vishvodbhava gaayatrii chhandaH | vasishhTha anugrahitaa gaayatrii shaktiH devataa |
vasishhTha shaapa vimochanaarthe jape viniyogaH ||

AUM sohaM arkamayaM jyotirahaM shiva aatma jyotirahaM shukraH sarva jyotirasaH
asmyahaM ( ityuktva yoni mudraaM pradarshya gaayatrii trayaM paditvaa )| AUM devii
gaayatrii tvaM vasishhTha shaapaat.h vimukto bhava ||

vishvaamitra shaapa vimochana mantram.h

AUM asya shrii vishvaamitra shaapa vimochana mantrasya nuutana sR^ishhTi kartaa
vishvaamitra R^ishhiH | vaagdehaa gaayatrii chhandaH | vishvaamitra anugrahitaa
gaayatrii shaktiH devataa | vishvaamitra shaapa vimochanaarthe jape viniyogaH ||
AUM gaayatrii bhajaamyagni mukhiiM vishvagarbhaaM yadudbhavaaH devaashchakrire
vishvasR^ishhTiM taaM kalyaaNiiM ishhTakariiM prapadye | yanmukhaannisR^ito
akhilaveda garbhaH | shaapa yuktaa tu gaayatrii saphalaa na kadaachana | shaapaat.h
uttaaritaa saa tu mukti bhukti phala pradaa ||

|| praarthanaa ||

brahmaruupiNii gaayatrii divye sandhye sarasvatii |


ajare amare chaiva brahmayone namostute |
brahma shaapaat.h vimuktaa bhava |
vasishhTha shaapaat.h vimuktaa bhava |
vishvaamitra shaapaat.h vimuktaa bhava ||

You might also like