You are on page 1of 3

मृत्युञ्जय स्तोत्रं

चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ।


चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥
❑ रत्नसानुशरासनं रजताद्रिशृङ्गनिके तनं, शिञ्जिनीकृ तपन्नगेश्वरमच्युतानलसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवन्दितं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ।।1।।

रत्न सानु शरासनं, रजताद्रि शृङ्ग निके तनं,


शिञ्जिनी कृ त पन्नगेश्वर, मच्युता नल सायकम् ।
क्षिप्र दग्ध पुर त्रयं, त्रि दशाल यैरभि वन्दितं,
चन्द्र शेखर माश्रये मम, किं करिष्यति वै यमः ।।1।।
❑ पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं, अभाललोचनजातपावकदग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ।।2।।

पञ्च पादप पुष्प गन्धिप, दाम्बुज द्वय शोभितं,


भाल लोचन जात पावक, दग्ध मन्मथ विग्रहम् ।
भस्म दिग्ध कलेवरं, भव नाशिनं भवमव्ययं,
चन्द्र शेखर माश्रये मम, किं करिष्यति वै यमः ।।2।।
❑ मत्तवारणमुख्यचर्मकृ तोत्तरीयमनोहरं, पङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम् ।
देवसिद्धतरङ्गिणीकरसिक्तशीतजटाधरं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ।।3।।

मत्त वारण मुख्य चर्म, कृ तोत्तरीय मनोहरं,


पङ्कजासन पद्मलोचन, पूजिताङ्घ्रि सरोरुहम् ।
देव सिद्ध तरङ्गिणी कर, सिक्त शीत जटा धरं,
चन्द्र शेखर माश्रये मम, किं करिष्यति वै यमः ।।3।।
❑ कु ण्डलीकृ तकु ण्डलीश्वरकु ण्डलं वृषवाहनं, नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं , चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ।।4।।

कु ण्डली कृ त कु ण्डलीश्वर, कु ण्डलं वृष वाहनं,


नारदादि मुनीश्वर स्तुत, वैभवं भुवनेश्वरम् ।
अन्ध कान्तक माश्रितामर, पादपं शमनान्तकं ,
चन्द्र शेखर माश्रये मम, किं करिष्यति वै यमः ।।4।।
❑ यक्षराजसखं भगाक्षिहरं भुजङ्गविभूषणं, शैलराजसुतापरिष्कृ तचारुवामकलेवरम् ।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ।।5।।

यक्षराज सखं भगाक्षि, हरं भुजङ्ग विभूषणं,


शैलराज सुता परिष्कृ त, चारु वाम कलेवरम् ।
क्ष्वेड नील गलं परश्वध, धारिणं मृग धारिणं,
चन्द्र शेखर माश्रये मम, किं करिष्यति वै यमः ।।5।।
❑ भेषजं भवरोगिणामखिलापदामपहारिणं, दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तिफलप्रदं निखिलाघसंघनिबर्हणं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ।।6।

भेषजं भव रोगिणा, मखिला पदाम पहारिणं,


दक्ष यज्ञ विनाशिनं, त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्ति मुक्ति फल प्रदं, निखिलाघ संघ निबर्हणं,
चन्द्र शेखर माश्रये मम, किं करिष्यति वै यमः ।।6।।
❑ भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं, सर्वभूतपति परात्परमप्रमेयमनूपमम् ।
भूमिवारिनभोहुताशनसोमपालितस्वाकृ तिं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ।।7।।

भक्त वत्सल मर्चतां, निधि मक्षयं हरि दम्बरं,


सर्व भूत पति परात्पर, मप्रमेय मनूपमम् ।
भूमि वारि नभो हुताशन, सोम पालित स्वाकृ तिं,
चन्द्र शेखर माश्रये मम, किं करिष्यति वै यमः ।।7।।
❑ विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं, संहरन्तमथ प्रपञ्चमशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमावृतं, चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ।।8।।

विश्व सृष्टि विधायिनं, पुनरेव पालन तत्परं,


संहरन्त मथ प्रपञ्च, मशेष लोक निवासिनम् ।
क्रीडयन्त महर्निशं, गणनाथ यूथ समावृतं,
चन्द्र शेखर माश्रये मम, किं करिष्यति वै यमः ।।8।।
--------------------------------------------------------------------
❑ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।9।।

रुद्रं पशु पतिं स्थाणुं, नील कण्ठ मुमा पतिम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।9।।

❑ कालकण्ठं कलामूर्तिं कालाग्निं कालनाशनम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।१०।।

काल कण्ठं कला मूर्तिं, कालाग्निं काल-नाशनम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।१०।।

❑ नीलकण्ठ विरूपाक्षं निर्मलं निरुपद्रवम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।11।

नील कण्ठ विरू पाक्षं, निर्मलं निरुपद्रवम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति।।11।।

❑ वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।12।।
वामदेवं महादेवं, लोक नाथं जगद्गुरुम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।12।।

❑ देवदेवं जगन्नाथं देवेशमृषभध्वजम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।13।।

देव देवं जगन्नाथं, देवेश मृषभ ध्वजम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।13।।

❑ अनन्तमव्ययं शान्तमक्षमालाधरं हरम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति।।14।।

अनन्त मव्ययं शान्त, मक्ष माला धरं हरम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।14।।

❑ आनन्दं परमं नित्यं कै वल्यपदकारणम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।15।।

आनन्दं परमं नित्यं, कै वल्य पद कारणम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।15।।

❑ स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।16।।

स्वर्गाप वर्ग दातारं, सृष्टि स्थित्यन्त कारिणम् ।


नमामि शिरसा देवं किं नो मृत्युः करिष्यति ।।16।

।।इति श्री पद्म महा पुराणान्तर्गत उत्तर खण्डे श्री मृत्युञ्जय स्तोत्रं सम्पूर्णम् ।।
Online PDF Converter: https://docupub.com/pdfconvert/

You might also like