You are on page 1of 4

मृत्युञ्जय स्तोत्रं

चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ।


चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥
❑ रत्नसानु शरासनं रजताहिशृङ्गहनकेतनं , हशहञ्जनीकृतपन्नगे श्वरमच्युतानलसायकम् ।
हक्षप्रदग्धपुरत्रयं हत्रदशालयै रहिवन्दितं , चन्द्रशेखरमाश्रये मम हकं कररष्यहत वै यमः ।।1।।

रत्न सानु शरासनं, रजताहि शृङ्ग हनकेतनं,


हशहञ्जनी कृत पन्नगेश्वर, मच्युता नल सायकम् ।
हक्षप्र दग्ध पुर त्रयं, हत्र दशाल यैरहि वन्दितं,
चन्द्र शेखर माश्रये मम, हकं कररष्यहत वै यमः ।।1।।
❑ पञ्चपादपपुष्पगन्दिपदाम्बुजद्वयशोहितं , अिाललोचनजातपावकदग्धमन्मथहवग्रिम् ।
िस्महदग्धकलेवरं िवनाहशनं िवमव्ययं , चन्द्रशेखरमाश्रये मम हकं कररष्यहत वै यमः ।।2।।

पञ्च पादप पुष्प गन्दिप, दाम्बुज द्वय शोहितं,


िाल लोचन जात पावक, दग्ध मन्मथ हवग्रिम् ।
िस्म हदग्ध कलेवरं , िव नाहशनं िवमव्ययं,
चन्द्र शेखर माश्रये मम, हकं कररष्यहत वै यमः ।।2।।
❑ मत्तवारणमुख्यचममकृतोत्तरीयमनोिरं , पङ्कजासनपद्मलोचनपूहजताङ्घ् हिसरोरुिम् ।
दे वहसद्धतरहङ्गणीकरहसक्तशीतजटाधरं , चन्द्रशेखरमाश्रये मम हकं कररष्यहत वै यमः ।।3।।

मत्त वारण मुख्य चमम, कृतोत्तरीय मनोिरं ,


पङ्कजासन पद्मलोचन, पूहजताङ्घ् हि सरोरुिम् ।
दे व हसद्ध तरहङ्गणी कर, हसक्त शीत जटा धरं ,
चन्द्र शेखर माश्रये मम, हकं कररष्यहत वै यमः ।।3।।
❑ कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृषवािनं, नारदाहदमुनीश्वरस्तुतवै िवं िुवनेश्वरम् ।
अिकान्तकमाहश्रतामरपादपं शमनान्तकं, चन्द्रशेखरमाश्रये मम हकं कररष्यहत वै यमः ।।4।।

कुण्डली कृत कुण्डलीश्वर, कुण्डलं वृष वािनं,


नारदाहद मुनीश्वर स्तुत, वैिवं िुवनेश्वरम् ।
अि कान्तक माहश्रतामर, पादपं शमनान्तकं,
चन्द्र शेखर माश्रये मम, हकं कररष्यहत वै यमः ।।4।।
❑ यक्षराजसखं िगाहक्षिरं िुजङ्गहविूषणं , शैलराजसुतापररष्कृतचारुवामकलेवरम् ।
क्ष्वेडनीलगलं परश्वधधाररणं मृगधाररणं , चन्द्रशेखरमाश्रये मम हकं कररष्यहत वै यमः ।।5।।

यक्षराज सखं िगाहक्ष, िरं िुजङ्ग हविूषणं,


शैलराज सुता पररष्कृत, चारु वाम कलेवरम् ।
क्ष्वेड नील गलं परश्वध, धाररणं मृग धाररणं,
चन्द्र शेखर माश्रये मम, हकं कररष्यहत वै यमः ।।5।।
❑ िेषजं िवरोहगणामन्दखलापदामपिाररणं , दक्षयज्ञहवनाहशनं हत्रगुणात्मकं हत्रहवलोचनम् ।
िुन्दक्तमुन्दक्तफलप्रदं हनन्दखलाघसंघहनबिमणं, चन्द्रशेखरमाश्रये मम हकं कररष्यहत वै यमः ।।6।

िेषजं िव रोहगणा, मन्दखला पदाम पिाररणं,


दक्ष यज्ञ हवनाहशनं, हत्रगुणात्मकं हत्रहवलोचनम् ।
िुन्दक्त मुन्दक्त फल प्रदं , हनन्दखलाघ संघ हनबिमणं,
चन्द्र शेखर माश्रये मम, हकं कररष्यहत वै यमः ।।6।।
❑ िक्तवत्सलमचमतां हनहधमक्षयं िररदम्बरं , सवमिूतपहत परात्परमप्रमेयमनूपमम् ।
िूहमवाररनिोहुताशनसोमपाहलतस्वाकृहतं , चन्द्रशेखरमाश्रये मम हकं कररष्यहत वै यमः ।।7।।

िक्त वत्सल मचमतां, हनहध मक्षयं िरर दम्बरं ,


सवम िूत पहत परात्पर, मप्रमेय मनूपमम् ।
िूहम वारर निो हुताशन, सोम पाहलत स्वाकृहतं,
चन्द्र शेखर माश्रये मम, हकं कररष्यहत वै यमः ।।7।।
❑ हवश्वसृहिहवधाहयनं पुनरे व पालनतत्परं , संिरन्तमथ प्रपञ्चमशेषलोकहनवाहसनम् ।
क्रीडयन्तमिहनम शं गणनाथयू थसमावृतं, चन्द्रशेखरमाश्रये मम हकं कररष्यहत वै यमः ।।8।।

हवश्व सृहि हवधाहयनं, पुनरे व पालन तत्परं ,


संिरन्त मथ प्रपञ्च, मशेष लोक हनवाहसनम् ।
क्रीडयन्त मिहनमशं, गणनाथ यूथ समावृतं,
चन्द्र शेखर माश्रये मम, हकं कररष्यहत वै यमः ।।8।।
--------------------------------------------------------------------

❑ रुिं पशुपहतं स्थाणुं नीलकण्ठमुमापहतम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।9।।

रुिं पशु पहतं स्थाणुं, नील कण्ठ मुमा पहतम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।9।।

❑ कालकण्ठं कलामूहतिं कालाहनं कालनाशनम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।१०।।

काल कण्ठं कला मूहतिं, कालाहनं काल-नाशनम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।१०।।
❑ नीलकण्ठ हवरूपाक्षं हनममलं हनरुपिवम् ।
नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।11।

नील कण्ठ हवरू पाक्षं, हनममलं हनरुपिवम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत।।11।।

❑ वामदे वं मिादे वं लोकनाथं जगद् गुरुम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।12।।

वामदे वं मिादे वं, लोक नाथं जगद् गुरुम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।12।।

❑ दे वदे वं जगन्नाथं दे वेशमृषिध्वजम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।13।।

दे व दे वं जगन्नाथं, दे वेश मृषि ध्वजम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।13।।

❑ अनन्तमव्ययं शान्तमक्षमालाधरं िरम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत।।14।।

अनन्त मव्ययं शान्त, मक्ष माला धरं िरम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।14।।

❑ आनिं परमं हनत्यं कैवल्यपदकारणम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।15।।

आनिं परमं हनत्यं, कैवल्य पद कारणम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।15।।

❑ स्वगामपवगमदातारं सृहिन्दस्थत्यन्तकाररणम् ।
नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।16।।

स्वगामप वगम दातारं , सृहि न्दस्थत्यन्त काररणम् ।


नमाहम हशरसा दे वं हकं नो मृत्युः कररष्यहत ।।16।

।।इति श्री पद्म महा पुराणान्तर्गि उत्तर खण्डे श्री मृत्युञ्जय स्तोत्रं सम्पूणगम् ।।
Online PDF Converter: https://docupub.com/pdfconvert/

You might also like