You are on page 1of 17

स्त्रोतोदुष्टि हेतू

लक्षण व
ष्टिष्टित्सा
-मंगेश स.ं तापिीर

NOTES BY : MANGESH TAPKEER (MUHS) Page 1


स्त्रोतस पररभाषा :
स्त्रवणात स्त्रोतािां स||

स्त्रोतस पयााय :
स्रोतािां स, िसरााः, धमन्याः, रसायन्याः, रसवािहन्याः, नाड्याः, पन्थानाः, मागागाः,
शरीरिछछद्रािण, सांवतृ ासांवतृ ािन, स्थानािन, ाअशयााः, िनके ताश्चेित
शरीरधात्ववकाशानाां लक्ष्यालक्ष्याणाां नामािन भविन्त|

स्त्रोतस भेद/प्रिार/सख्
ं या :
यावन्ताः परुु षे मिू तगमन्तो भाविवशेषास्तावन्त एवािस्मन् स्रोतसाां प्रकारिवशेषााः|

स्त्रोतोदुिी संप्राप्ती :
तेषाां प्रकोपात् स्थानस्थाश्चैव मागगगाश्च शरीरधातवाः प्रकोपमापद्यन्ते, ाआतरे षाां
प्रकोपािदतरािण च|
स्रोतािां स स्रोतास्ां येव, धातवश्च धातनू ेव प्रदषू यिन्त प्रदष्ु ााः|
तेषाां सवेषामेव वातिपत्तश्लेष्माणाः प्रदष्ु ा दषू ियतारो भविन्त, दोषस्वभावािदित||

NOTES BY : MANGESH TAPKEER (MUHS) Page 2


आिायाानुसार स्त्रोतस प्रिार
िरिािाया सश्र
ु ुतािाया
प्राणवह स्त्रोतस प्राणवह स्त्रोतस
उदकवह स्त्रोतस उदकवह स्त्रोतस
ाऄन्नवह स्त्रोतस ाऄन्नवह स्त्रोतस
रसवह स्त्रोतस रसवह स्त्रोतस
रक्तवह स्त्रोतस रक्तवह स्त्रोतस
माांसवह स्त्रोतस माांसवह स्त्रोतस
मेदोवह स्त्रोतस मेदोवह स्त्रोतस
ाऄिस्थवह स्त्रोतस मत्रु वह स्त्रोतस
मज्जावह स्त्रोतस परु रषवह स्त्रोतस
शक्रु वह स्त्रोतस स्वेदवह स्त्रोतस
मत्रु वह स्त्रोतस ाअतगववह स्त्रोतस
परु रषवह स्त्रोतस
स्वेदवह स्त्रोतस

NOTES BY : MANGESH TAPKEER (MUHS) Page 3


स्त्रोतोदुष्टि हेतू, लक्षण, ष्टिष्टित्सा

स्त्रोतस
प्राणवह स्त्रोतस

मल
ू तत्र प्राणवहानाां स्रोतसाां रृदयां मल
ू ां महास्रोतश्च|

क्षयातसधां ारणादरौक्ष्यादव्यायामातक्षिु धतस्यच|


प्राणवाहीनीदष्ु यिन्तस्त्रोतिन्साऄन्यैश्चदारुणा ||
कारण

तत्र प्राणवहानाां स्रोतसाां रृदयां मल


ू ां महास्रोतश्च, प्रदष्ु ानाां तु खल्वेषािमदां
िवशेषिवज्ञानां भवित; तद्यथा- ाऄितसष्ृ मितबद्धां कुिपतमल्पाल्पमभीक्ष्णां वा
लक्षण सशब्दशल ू मछु ्वसन्तां दृष््वा प्राणवहान्यस्य स्रोताांिस प्रदष्ु ानीित िवद्यात|् |

िचिकत्सा श्वास् रोग समान िचिकत्सा

NOTES BY : MANGESH TAPKEER (MUHS) Page 4


स्त्रोतस
उदिवह स्त्रोतस

उदकवहानाां स्रोतसाां तालमु ल


ू ां क्लोम च|
मल

औष््यादामाद्भयात् पानादितशष्ु कान्नसेवनात्|


ाऄम्बवु ाहीिन दष्ु यिन्त तष्ृ णायाश्चाितपीडनात|् |
कारण

प्रदष्ु ानाां तु खल्वेषािमदां िवशेषिवज्ञानां भवित; तद्यथा-


िजह्वाताल्वोष्ठक्ठक्लोमशोषां िपपासाां चाितप्रवद्ध ृ ाां दृष््वोदकवहान्यस्य
लक्षण स्रोतािां स प्रदष्ु ानीित िवद्यात|् |

तष्ृ णा व्याधीची िचिकत्सा


िचिकत्सा

NOTES BY : MANGESH TAPKEER (MUHS) Page 5


स्त्रोतस अन्नवह स्त्रोतस

मल
ू ाऄन्नवहानाां स्रोतसामामाशयो मल
ू ां वामां च पाश्वं |

ाऄितमात्रस्य चाकाले चािहतस्य च भोजनात्|


ाऄन्नवाहीिन दष्ु यिन्त वैग्ु यात् पावकस्य च||
कारण

ाऄन्नवहानाां स्रोतसामामाशयो मल ू ां वामां च पाश्वं, प्रदष्ु ानाां तु खल्वेषािमदां


िवशेषिवज्ञानां भवित; तद्यथा-
ाऄनन्नािभलषणमरोचकिवपाकौ छिदं च दृष््वाऽन्नवहान्यस्य स्रोताांिस प्रदु
लक्षण
ष्ानीित िवद्यात|् |

िचिकत्सा लघां न व ाअमदोष नाशक िचिकत्सा

NOTES BY : MANGESH TAPKEER (MUHS) Page 6


स्त्रोतस रसवह स्त्रोतस

मल
ू रसवहानाां स्रोतसाां रृदयां मल
ू ां दश च धमन्याः|

गरुु शीतमितिस्नग्धमितमात्रां समश्नताम|्


रसवाहीिन दष्ु यिन्त िचन्त्यानाां चाितिचन्तनात|् |
कारण

ाऄश्रद्धा चारुिचश्चास्यवैरस्यमरसज्ञता|
रृल्लासो गौरवां तन्द्रा साङ्गमदो ज्वरस्तम:||
पा्डुत्वां स्रोतसाां रोधाः क्लैब्यां सादाः कृशाङ्गता|
लक्षण नाशोऽग्नेरयथाकालां वलयाः पिलतािन च||
रसप्रदोषजा रोगा||

िचिकत्सा लांघन िचिकत्सा

NOTES BY : MANGESH TAPKEER (MUHS) Page 7


स्त्रोतस रक्तवह स्त्रोतस

मल
ू शोिणतवहानाां स्रोतसाां यकृन्मल
ू ां प्लीहा च||

िवदाहीन्यन्नपानािन िस्नग्धोष्णािन द्रवािण च|


रक्तवाहीिन दष्ु यिन्त भजताां चातपानलौ||
कारण

कुष्ठवीसपगिपडका रक्तिपत्तमसग्ृ दराः|


गदु मेढ्रास्यपाकश्च प्लीहा गल्ु मोऽथ िवद्रिधाः|
नीिलका कामला व्यङ्गाः िपप्प्लविस्तलकालकााः|
लक्षण दद्रुश्चमगदलां िश्वत्रां पामा कोठास्रम्डलम|्
रक्तप्रदोषाज्जायन्ते||

िचिकत्सा रक्तिपत्त नाशक िचिकत्सा,िवरे चन ,रक्तमोक्षन ,उपवास

NOTES BY : MANGESH TAPKEER (MUHS) Page 8


स्त्रोतस मांसवह स्त्रोतस

मल
ू मासां वहानाां च स्रोतसाां स्नायमु गल
ू ां त्वक् च|

ाऄिभष्यन्दीिन भोज्यािन स्थल ू ािन च गरू


ु िण च|
मासां वाहीिन दष्ु यिन्त भक्ु त्वा च स्वपताां िदवा||
कारण

ाऄिधमाांसाबगदु ां कीलां गलशालक


ू शिु ्डके |
पिू तमाांसालजीग्डग्डमालोपिजिह्वकााः||
लक्षण

िचिकत्सा शस्त्र,क्षार,ाऄिग्न कमग

NOTES BY : MANGESH TAPKEER (MUHS) Page 9


स्त्रोतस मेदोवह स्त्रोतस

मल
ू मेदोवहानाां स्रोतसाां वक्ृ कौ मल
ू ां वपावहनां च|

ाऄव्यायामाििवास्वप्नान्मेद्यानाां चाितभक्षणात|्
मेदोवाहीिन दष्ु यिन्त वारु्याश्चाितसेवनात|् |
कारण

िनिन्दतािन प्रमेहाणाां पवू गरूपािण यािन च||


लक्षण

िचिकत्सा प्रमेह व्यािधची िचिकत्सा

NOTES BY : MANGESH TAPKEER (MUHS) Page 10


स्त्रोतस
अष्टथथवह स्त्रोतस

मल
ू ाऄिस्थवहानाां स्रोतसाां मेदो मल
ू ां जघनां च|

व्यायामादितसङ्क्षोभादस््नामितिवघट्टनात|्
ाऄिस्थवाहीिन दष्ु यिन्त वातलानाां च सेवनात्||
कारण

ाऄध्यिस्थदन्तौ दन्तािस्थभेदशल ू ां िववणगता|


के शलोमनखश्मश्रदु ोषाश्चािस्थप्रदोषजााः||
लक्षण

िचिकत्सा पांचकमग िचिकत्सा (बस्ती िवशेष िचिकत्सा)

NOTES BY : MANGESH TAPKEER (MUHS) Page 11


स्त्रोतस मज्जावह स्त्रोतस

मल
ू मज्जवहानाां स्रोतसामस्थीिन मल
ू ां सन्धयश्च|

उत्पेषादत्यिभष्यन्दादिभघातात् प्रपीडनात|्
मज्जवाहीिन दष्ु यिन्त िवरुद्धानाां च सेवनात|् |
कारण

रुक् पवगणाां भ्रमो मछू छाग दशगनां तमसस्तथा|


ाऄरुषाां स्थल
ू मलू ानाां पवगजानाां च दशगनम|् |
लक्षण

िचिकत्सा व्यवाय,व्यायाम व उिचत काळी शोधन

NOTES BY : MANGESH TAPKEER (MUHS) Page 12


स्त्रोतस शुक्रवह स्त्रोतस

मल
ू शक्र
ु वहानाां स्रोतसाां वषृ णौ मल
ू ां शेफश्च|

ाऄकालयोिनगमनािन्नग्रहादितमैथनु ात|्
शक्र
ु वाहीिन दष्ु यिन्त शस्त्रक्षारािग्निभस्तथा||
कारण

शक्रु स्य दोषात् क्लैब्यमहषगणम|्


रोिग वा क्लीबमल्पायिु वगरूपां वा प्रजायते||
न चास्य जायते गभगाः पतित प्रस्रवत्यिप|
लक्षण शक्र
ु ां िह दष्ु ां सापत्यां सदारां बाधते नरम|् |

िचिकत्सा वाजीकरण िचिकत्सा

NOTES BY : MANGESH TAPKEER (MUHS) Page 13


स्त्रोतस मुत्रवह स्त्रोतस

मल
ू मत्रू वहानाां स्रोतसाां बिस्तमगल
ू ां वङ्क्षणौ च||

मिू त्रतोदकभक्ष्यस्त्रीसेवनान्मत्रू िनग्रहात्|


मत्रू वाहीिन दष्ु यिन्त क्षीणस्यािभक्षतस्य च||
कारण

प्रदष्ु ानाां तु खल्वेषािमदां िवशेषिवज्ञानां भवित; तद्यथा- ाऄितसष्ृ मितबद्धां


प्रकुिपतमल्पाल्पमभीक्ष्णां वा बहलां सशल ू ां मत्रू यन्तां दृष््वा मत्रू वहान्यस्य
लक्षण स्रोतािां स प्रदष्ु ानीित िवद्यात|्

िचिकत्सा मत्रु कृछछ व्याधीची िचिकत्सा

NOTES BY : MANGESH TAPKEER (MUHS) Page 14


स्त्रोतस पुरीषवह स्त्रोतस

मल
ू परु ीषवहानाां स्रोतसाां पक्वाशयो मल
ू ां स्थल
ू गदु ां च||

सन्धारणादत्यशनादजीणागध्यशनात्तथा|
वचोवाहीिन दष्ु यिन्त दबु गलाग्नेाः कृशस्य च||
कारण

प्रदष्ु ानाां तु खल्वेषािमदां िवशेषिवज्ञानां भवित; तद्यथा- कृछरे णाल्पाल्पां


सशब्दशल ू मितद्रवमितग्रिथतमितबहु चोपिवशन्तां दृष््वा परु ीषवहान्यस्य
लक्षण स्रोतािां स प्रदष्ु ानीित िवद्यात|्

िचिकत्सा ाऄितसार व्याधीची िचिकत्सा

NOTES BY : MANGESH TAPKEER (MUHS) Page 15


स्त्रोतस थवेदवह स्त्रोतस

स्वेदवहानाां स्रोतसाां मेदो मल


ू ां लोमकूपाश्च||
मल

व्यायामादितसन्तापाछछीतोष्णाक्रमसेवनात् |
स्वेदवाहीिन दष्ु यिन्त क्रोधशोकभयैस्तथा||
कारण

प्रदष्ु ानाां तु खल्वेषािमदां िवशेषिवज्ञानां भवित; तद्यथा- ाऄस्वेदनमितस्वेदनां


पारुष्यमितश्लक्ष्णतामङ्गस्य पररदाहां लोमहषं च दृष््वा स्वेदवहान्यस्य
लक्षण स्रोतािां स प्रदष्ु ानीित िवद्यात|् |

िचिकत्सा ज्वर व्याधीची िचिकत्सा

NOTES BY : MANGESH TAPKEER (MUHS) Page 16


स्त्रोतोदुिी सामान्य हेतू :
ाअहारश्च िवहारश्च याः स्यािोषगणु ाःै समाः|
धातिु भिवगगणु श्चािप स्रोतसाां स प्रदषू काः||

स्त्रोतोदुिी सामान्य लक्षण :


ाऄितप्रविृ त्ताः सङ्गो वा िसराणाां ग्रन्थयोऽिप वा|
िवमागगगमनां चािप स्रोतसाां दिु ष्लक्षणम्||

स्त्रोतस थवरूप :
स्वधातसु मवणागिन वत्तृ स्थल
ू ान्यणिू न च|
स्रोतािां स दीघाग्याकृत्या प्रतानसदृशािन च||

NOTES BY : MANGESH TAPKEER (MUHS) Page 17

You might also like