You are on page 1of 5

 Ver 4.

वसुदेवसुतं(न्) दे वं(ङ् ), कंसचाणूरमदनम्


दे वकी परमान ं (ङ् ), कृ ं(म्) व े जगद् गु म्

vasudevasutaṁ(n) devaṁ(ṅ), kaṁsacāṇūramardanam,


devakī paramānandaṁ(ṅ), kṛṣṇaṁ(m) vande jagadgurum.

     


GEETA PARIWAR presents
12th chapter of Śrīmadbhagavadgītā
(ROMAN VERSION)
to learn the correct and pure pronunciation
with proper usage of anusvāra, visarga and āghāta,
also highlighting the common mistakes in Geeta pronunciation.
Learngeeta.com

ॐ ीपरमा ने नम:
om śrīparamātmane namaḥ
Read ‘ ी(śrī)’ as ‘ श्+री(sh+ree)’ [not ‘ ी(sree or sri)’]

ीम गव ीता
śrīmadbhagavadgītā
Read half ‘ द् (d)’ at both the places [not complete ‘द(da)']

अथ ादशोऽ ाय:
atha dvādaśo'dhyāyaḥ
In ‘dvādaśo'dhyāyaḥ’, say prolonged ‘ शो(sho')’ [don't pronounce ‘ऽ’(अव ह ) as ‘अ(a)’]

अजुन उवाच
arjuna uvāca
In ‘arjuna’, read complete ‘ न(na)’ [not half ‘ न्(n)’]

एवं(म्) सततयु ा ये, भ ा ां(म्) पयुपासते


ये चा रम ं (न्), तेषां(ङ् ) के योगिव माः 1
evaṁ(m) satatayuktā ye, bhaktāstvāṁ(m) paryupāsate,
ye cāpyakṣaramavyaktaṁ(n), teṣāṁ(ṅ) ke yogavittamāḥ.
Read ‘ये(Ye) [not ‘ए(e)’], Read ‘bhaktaas+tvaam’
In ‘paryupaasate’, read half ‘ र~(ra)’ and read‘ य(ya)’ clearly
In ‘chaapyakshara’, read ‘ (ksha)’ [not ‘ च(cha)’ or ‘ छ(chha)’]

śrīmad bhagavadgītā - 12th chapter geetapariwar.org 


ीभगवानुवाच
śrībhagavānuvāca
म ावे मनो ये मां(न्), िन यु ा उपासते
या परयोपेता:(स्), ते मे यु तमा मताः 2
mayyāveśya mano ye māṁ(n), nityayuktā upāsate,
śraddhayā parayopetāḥ(s), te me yuktatamā matāḥ.
Read ‘ये(Ye)’ [not ‘ ए(e)’]
Read ‘matāḥ’ as ‘mataahaa’ [not ‘matah’ or ‘matahaa’]

ये रमिनद म्, अ ं(म्) पयुपासते


सव गमिच ं(ञ्) च, कूट थमचलं(न्) ुवम् 3
ye tvakṣaramanirdeśyaṁ(m), avyaktaṁ(m) paryupāsate,
sarvatragamacintyaṁ(ñ) ca, kūṭasthamacalaṁ(n) dhruvam.
Read ‘ ये(Ye)’ [not ‘ ए'(e)]
In ‘tvaksharama’, read complete ‘म(ma)’ [not ‘half ‘म्(m)’]
Read ‘sarvatra+gamachintyañ’
In ‘chintyañ’, read half ‘ त्(t)’ [not complete ‘ त(ta)’]
Read ‘kooṭasthamachalan’, together as ‘kootas+thamachalan’

सि य े य ामं(म्), सव समबु यः
Learngeeta.com

ते ा ुव मामेव, सवभूतिहते रताः 4


sanniyamyendriyagrāmaṁ(m), sarvatra samabuddhayaḥ,
te prāpnuvanti māmeva, sarvabhūtahite ratāḥ.
In ‘sanniyam+yendriya’, read all the three ‘य(ya)’ clearly
Read ‘praap+nuvanti’

ेशोऽिधकतर ेषाम्, अ ास चेतसाम्


अ ा िह गितदःु खं(न्), दे हव रवा ते 5
kleśo'dhikatarasteṣāṁ(m), avyaktāsaktacetasām,
avyaktā hi gatirduḥkhaṁ(n), dehavadbhiravāpyate.
In ‘kleshodhikatara’, say prolonged ‘ शो(sho')’
[don't pronounce ‘ऽ’(अव ह) as ‘अ(a)’]
In ‘dhikatara’, read short ‘ िध(dhi)’ and complete ‘ क(ka)’
In ‘dehavad+bhira’, read short ‘ िभ(bhi)’ and complete ‘ र(ra)’

ये तु सवािण कमािण, मिय स म राः


अन ेनैव योगेन, मां(न्) ाय उपासते 6
ye tu sarvāṇi karmāṇi, mayi sannyasya matparāḥ,
ananyenaiva yogena, māṁ(n) dhyāyanta upāsate.
Read ‘ये(Ye)’ [not ‘ए(e)], In ‘mayi’, read short ‘ िय(yi)’ [not long]
In ‘anan+ye+naiva’, pronounce ‘ये(ye)’ clearly [not ‘ananne’]

तेषामहं (म्) समु ता, मृ ुसंसारसागरात्


भवािम निचरा ाथ, म ावेिशतचेतसाम् 7

śrīmad bhagavadgītā - 12th chapter geetapariwar.org 


teṣāmahaṁ(m) samuddhartā, mṛtyusaṁsārasāgarāt,
bhavāmi nacirātpārtha, mayyāveśitacetasām.
Read ‘samud+dhartaa’
Read ‘saṁsaara’ as ‘sanvsaara’ [not ‘sansaar’]

म ेव मन आध , मिय बु ं (न्) िनवेशय


िनविस िस म ेव, अत ऊ (न्) न संशयः 8
mayyeva mana ādhatsva, mayi buddhiṁ(n) niveśaya,
nivasiṣyasi mayyeva, ata ūrdhvaṁ(n) na saṁśayaḥ.
Read ‘aadhat+sva’ [not ‘aadhastva’], Read ‘nivasish+yasi’ [not ‘nivasisyasi’]

अथ िच ं(म्) समाधातुं(न्), न श ोिष मिय थरम्


अ ासयोगेन ततो, मािम ा ुं(न्) धन य 9
atha cittaṁ(m) samādhātuṁ(n), na śaknoṣi mayi sthiram,
abhyāsayogena tato, māmicchāptuṁ(n) dhanañjaya.
In ‘shaknoshi’, read short ‘ िष(shi)’ [not long]
Read ‘maamich+chhaaptun’

अ ासेऽ समथ ऽिस, म मपरमो भव


Learngeeta.com

मदथमिप कमािण, कुव मवा िस 10


abhyāse'pyasamartho'si, matkarmaparamo bhava,
madarthamapi karmāṇi, kurvansiddhimavāpsyasi.
In ‘abhyaasepya’ , say prolonged ‘ से(se’)’ [don't pronounce ‘ऽ’(अव ह) as ‘अ(a)’]
Read ‘matkarma+paramo’ in one go without any pause
Read ‘vaap+syasi’ [not ‘vaapyasi’]

अथैतद श ोऽिस, कतु(म्) म ोगमाि तः


सवकमफल ागं(न्), ततः (ख्) कु यता वान् 11
athaitadapyaśakto'si, kartuṁ(m) madyogamāśritaḥ,
sarvakarmaphalatyāgaṁ(n), tataḥ(kh) kuru yatātmavān.
In ‘athaitadapyashakto'si’, say prolonged ‘ तो(to')’, [don't pronounce ‘ऽ’(अव ह) as ‘अ(a)’]
Read ‘mad+yoga’ [not ‘maddog’]

ेयो िह ानम ासाज्, ाना ानं(म्) िविश ते


ाना मफल ाग: ( स्) , ागा ा रन रम् 12
śreyo hi jñānamabhyāsāj, jñānāddhyānaṁ(m) viśiṣyate,
dhyānātkarmaphalatyāgaḥ(s), tyāgācchāntiranantaram.
Read ‘jñaana+mabhyaasaaj’
In ‘chhaantira+nantaram’, read complete ‘ र(ra)’

अ े ा सवभूतानां(म्), मै ः (ख्) क ण एव च
िनममो िनरह ारः (स्), समदःु खसुखः मी 13
śrīmad bhagavadgītā - 12th chapter geetapariwar.org 
adveṣṭā sarvabhūtānāṁ(m), maitraḥ(kh) karuṇa eva ca,
nirmamo nirahaṅkāraḥ(s), samaduḥkhasukhaḥ kṣamī.
Read samaduḥkhasukhaha’ in one go without any pause

स ु ः (स्) सततं(म्) योगी, यता ा ढिन यः


म िपतमनोबु :(र् ), यो म ः (स्) स मे ि यः 14
santuṣṭaḥ(s) satataṁ(m) yogī, yatātmā dṛḍhaniścayaḥ,
mayyarpitamanobuddhiḥ(r), yo madbhaktaḥ(s) sa me priyaḥ.
In ‘mayyarpita’, read short ‘ िप(pi)’ [not ‘mayyarpitta’ or ‘mayyarpeeta’]
Read ‘mano+buddhir’ [not ‘manorbuddhir’]

य ा ोि जते लोको, लोका ोि जते च यः


हषामषभयो े गै:(र् ), मु ो यः (स्) स च मे ि यः 15
yasmānnodvijate loko, lokānnodvijate ca yaḥ,
harṣāmarṣabhayodvegaiḥ(r), mukto yaḥ(s) sa ca me priyaḥ.
Read ‘yasmaan+no’ [not ‘yasmaano’]

अनपे ः (श्) शुिचद , उदासीनो गत थः


सवार प र ागी, यो म ः (स्) स मे ि यः 16
anapekṣaḥ(ś) śucirdakṣa, udāsīno gatavyathaḥ,
Learngeeta.com

sarvārambhaparityāgī, yo madbhaktaḥ(s) sa me priyaḥ.


Read ‘shuchir’ [not ‘suchir’], Read ‘vyathaha’ [not ‘vyatahaa’]

यो न ित न े ि , न शोचित न का ित
शुभाशुभप र ागी, भ मा ः (स्) स मे ि यः 17
yo na hṛṣyati na dveṣṭi, na śocati na kāṅkṣati,
śubhāśubhaparityāgī, bhaktimānyaḥ(s) sa me priyaḥ.
In ‘shochati’, read short ‘ ित(ti)’ [not long]
In ‘shubhaashubha’, read short ‘ शु(shu)’ at both the places and read complete ‘ भ(bha)’ [not ‘ ब(ba)’]

समः (श्) श ौ च िम े च, तथा मानापमानयोः


शीतो सुखदःु खेषु, समः (स्) स िवविजतः 18
samaḥ(ś) śatrau ca mitre ca, tathā mānāpamānayoḥ,
śītoṣṇasukhaduḥkheṣu, samaḥ(s) saṅgavivarjitaḥ.
In ‘maanaapa+maanayoho’ , read complete ‘ प(pa)’
In ‘sheetoshṇa’, read long ‘ शी(shee)’ [not ‘shitoshna’ or ‘sheetoshana’]

तु िन ा ुितम नी, स ु ो येन केनिचत्


अिनकेतः (स्) थरमित:(र् ), भ मा े ि यो नरः 19
tulyanindāstutirmaunī, santuṣṭo yena kenacit,
aniketaḥ(s) sthiramatiḥ(r), bhaktimānme priyo naraḥ.
Read ‘yena’ [not ‘ एन(ena)’], read ‘sthira’ [not ‘stira’] and
read complete ‘र(ra)’ [not half ‘ र् (r)’]

śrīmad bhagavadgītā - 12th chapter geetapariwar.org 


ये तु ध ामृतिमदं (म्), यथो ं(म्) पयुपासते
धाना म रमा, भ ा ेऽतीव मे ि याः 20
ye tu dharmyāmṛtamidaṁ(m), yathoktaṁ(m) paryupāsate,
śraddadhānā matparamā, bhaktāste'tīva me priyāḥ.
Read ‘ ये(Ye)’ [not ‘ ए(e)’]
Learngeeta.com

In ‘shraddadhaanaa’, there are two ‘ द(da)’s; hence, read ‘shrad+dadhaanaa’


In ‘bhaktaaste'’, say prolonged ‘ ते(te')’, In ‘teeva’, read long‘ ती(tee)’ [not short‘ ित(ti)’]

ॐत िदित ीम गव ीतासु उपिनष ु िव ायां(म्) योगशा े


ीकृ ाजुनसंवादे भ योगो नाम ादशोऽ ाय:
om tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ(m) yogaśāstre śrīkṛṣṇārjunasaṃvāde
bhaktiyogo nāma dvādaśo'dhyāyaḥ.
|| ॐ ीकृ ापणम ु ||

Note : || OM ŚRĪKṚṢṆĀRPAṆAMASTU ||
• Wherever the visarga pronunciations are written as (kh-ख्) or (ph-फ्), they aren't actually (kh-ख्) or (ph-फ्), they are just
read as (kh-ख्) or (ph-फ्).
• Alphabet placed prior to a joint alphabet should always be pronounced with a little stress(aaghat). All the alphabets
which need to be pronounced stressfully are marked with symbol ‘«' over them.
• If any vyanjana(consonant) is combined with a swara then it is not a joint alphabet, thus aaghat is not put on the
alphabet prior to it. Example - 'ri(_)' is a swara thus in 'vsrijamyaham', 'sri(l`) = sa(l~)+ri(_) so we will not put aaghat on
'vi' before 'sri'. Before joint letter we put stress(aaghat) only on swara not on vyanjana(consonant) or anuswara. like in
'vasudeva(ṃ) vrajapriya(ṃ)', even though 'vra' is a joint alphabet we will not put stress (aaghat) on the alphabet prior to
it due to anuswara on it.
TRANSLITERATION TABLE

क् k च् c ट् ṭ त् t प् p य् y
ख् kh छ् ch ठ् ṭh थ् th फ् ph र् r
ग् g ज् j ड् ḍ द् d ब् b ल् l
घ् gh झ् jh ढ् ḍh ध् dh भ् bh व् v
ङ् ṅ ञ् ñ ण् ṇ न् n म् m श् ś
ळ् ḻ ष् ṣ
अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ ए ऐ ओ औ अं अः ् kṣ स् s
a ā i ī u ū ṛ ṝ ḷ ḹ e ai o au aṁ aḥ ् jñ ह् h
anusvara ◌ं ṃ chandrabindu ◌ँ ˜ visarga ◌ः ḥ avagraha ऽ '

योगेशं(म्) स दान ं (म्), वासुदेवं(म्) जि यम्


धमसं थापकं(म्) वीरं (ङ् ), कृ ं(म्) व े जगद् गु म्
yogeśaṁ(m) saccidānandaṁ(m), vāsudevaṁ(m) vrajapriyam,
dharmasaṁsthāpakaṁ(m) vīraṁ(ṅ), kṛṣṇaṁ(m) vande jagadgurum.

śrīmad bhagavadgītā - 12th chapter geetapariwar.org 

You might also like