You are on page 1of 31

िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा

धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष

वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन

लट् पठद्वत पठत: पठद्वतत पठद्वि पठथ: पठथ पठाद्वम पठाव: पठाम:
पठ् पढ़ना (भ्वाद्वदगण)

लङ् अपठत् अपठताम् अपठन् अपठ: अपठतम् अपठत अपठम् अपठाव अपठाम

लटृ ् पद्वठष्यद्वत पद्वठष्यत: पद्वठष्यद्वतत पद्वठष्यद्वि पद्वठष्यथ: पद्वठष्यथ पद्वठष्याद्वम पद्वठष्याव: पद्वठष्याम:

लोट् पठतु पठताम् पठततु पठ पठतम् पठत पठाद्वन पठाव पठाम

1 द्ववद्वधद्वलङ् पठे त् पठे ताम् पठे यु: पठे : पठे तम् पठे त पठे यम् पठे व पठे म

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन
िण
ृ वः/ िण
ृ मः/
लट् िृणोद्वत िृणुतः िृण्वद्वतत िृणोद्वष िृणुथः िृणुथ िृणोद्वम
िृण्वः िृण्मः
श्रु (िनु ना)

अिण
ृ ुव/ अिण
ृ ुम/
लङ् अिृणोत् अिृणुताम् अिृण्वन् अिृणोः अिृणुतम् अिृणुत अिृण्वम्
अिण्ृ व अिण्ृ म
लटृ ् श्रोष्यद्वत श्रोष्यत: श्रोष्यद्वतत श्रोष्यद्वि श्रोष्यथ: श्रोष्यथ श्रोष्याद्वम श्रोष्याव: श्रोष्याम:
िणृ ोतु/ िणृ ु/
लोट् िृणुतात्
िण
ृ ुताम् िण्ृ वततु
िृणुतात्
िण
ृ ुतम् िण
ृ ुत िण्ृ वाद्वन िण्ृ वाव िण्ृ वाम

2 द्ववद्वधद्वलङ् िृणुयात् िृणुयाताम् िृणुयुः िृणुयाः िृणुयातम् िृणुयात िृणुयाम् िृणुयाव िृणुयाम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन

लट् भवद्वत भवत: भवद्वतत भवद्वि भवथ: भवथ भवाद्वम भवाव: भवाम:
भू (होना)

लङ् अभवत् अभवताम् अभवन् अभव: अभवतम् अभवत अभवम् अभवाव अभवाम

लटृ ् भद्ववष्यद्वत भद्ववष्यत: भद्ववष्यद्वतत भद्ववष्यद्वि भद्ववष्यथ: भद्ववष्यथ भद्ववष्याद्वम भद्ववष्याव: भद्ववष्याम:
भवतु भव
लोट् (भवतात)्
भवताम् भवततु
(भवतात)्
भवतम् भवत भवाद्वन भवाव भवाम

3 द्ववद्वधद्वलङ् भवेत् भवेताम् भवेयु: भवे: भवेतम् भवेत भवेयम् भवेव भवेम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन

लट् द्वपबद्वत द्वपबत: द्वपबद्वतत द्वपबद्वि द्वपबथ: द्वपबथ द्वपबाद्वम द्वपबाव: द्वपबाम:
पा (पीना)

लङ् अद्वपबत् अद्वपबताम् अद्वपबन् अद्वपब: अद्वपबतम् अद्वपबत अद्वपबम् अद्वपबाव अद्वपबाम

लटृ ् पास्यद्वत पास्यत: पास्यद्वतत पास्यद्वि पास्यथ: पास्यथ पास्याद्वम पास्याव: पास्याम:

लोट् द्वपबतु द्वपबताम् द्वपबततु द्वपब द्वपबतम् द्वपबत द्वपबाद्वन द्वपबाव द्वपबाम

4 द्ववद्वधद्वलङ् द्वपबेत् द्वपबेताम् द्वपबेयु: द्वपबे: द्वपबेतम् द्वपबेत द्वपबेयम् द्वपबेव द्वपबेम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन

लट् गच्छद्वत गच्छत: गच्छद्वतत गच्छद्वि गच्छथ: गच्छथ गच्छाद्वम गच्छाव: गच्छाम:
गम् (जाना)

लङ् अगच्छत् अगच्छताम् अगच्छन् अगच्छ: अगच्छतम् अगच्छत अगच्छम् अगच्छाव अगच्छाम

लटृ ् गद्वमष्यद्वत गद्वमष्यत: गद्वमष्यद्वतत गद्वमष्यद्वि गद्वमष्यथ: गद्वमष्यथ गद्वमष्याद्वम गद्वमष्याव: गद्वमष्याम:

लोट् गच्छतु गच्छताम् गच्छततु गच्छ गच्छतम् गच्छत गच्छाद्वन गच्छाव गच्छाम

5 द्ववद्वधद्वलङ् गच्छे त् गच्छे ताम् गच्छे यु: गच्छे : गच्छे तम् गच्छे त गच्छे यम् गच्छे व गच्छे म

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन

लट् पचद्वत पचत: पचद्वतत पचद्वि पचथ: पचथ पचाद्वम पचाव: पचाम:
पच् (पकाना)

लङ् अपचत् अपचताम् अपचन् अपच: अपचतम् अपचत अपचम् अपचाव अपचाम

लटृ ् पक्ष्यद्वत पक्ष्यत: पक्ष्यद्वतत पक्ष्यद्वि पक्ष्यथ: पक्ष्यथ पक्ष्याद्वम पक्ष्याव: पक्ष्याम:

लोट् पचतु पचताम् पचततु पच पचतम् पचत पचाद्वन पचाव पचाम

6 द्ववद्वधद्वलङ् पचेत् पचेताम् पचेयु: पचे: पचेतम् पचेत पचेयम् पचेव पचेम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन

लट्
द्वलख् (द्वलखना)

द्वलखद्वत द्वलखत: द्वलखद्वतत द्वलखद्वि द्वलखथ: द्वलखथ द्वलखाद्वम द्वलखाव: द्वलखाम:

लङ् अद्वलखत् अद्वलखताम् अद्वलखन् अद्वलख: अद्वलखतम् अद्वलखत अद्वलखम् अद्वलखाव अद्वलखाम

लेद्वखष्य
लृट् लेद्वखष्यद्वत लेद्वखष्यत:
द्वतत
लेद्वखष्यद्वि लेद्वखष्यथ: लेद्वखष्यथ लेद्वखष्याद्वम लेद्वखष्याव: लेद्वखष्याम:

लोट् द्वलखतु द्वलखताम् द्वलखततु द्वलख द्वलखतम् द्वलखत द्वलखाद्वन द्वलखाव द्वलखाम

7 द्ववद्वधद्वलङ् द्वलखेत् द्वलखेताम द्वलखेयु: द्वलखे: द्वलखेतम् द्वलखेत द्वलखेयम् द्वलखेव द्वलखेम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन
स्था (द्वतष्ठ), बैठना

लट् द्वतष्ठद्वत द्वतष्ठत: द्वतष्ठद्वतत द्वतष्ठद्वि द्वतष्ठथ: द्वतष्ठथ द्वतष्ठाद्वम द्वतष्ठाव: द्वतष्ठाम:

लङ् अद्वतष्ठत् अद्वतष्ठताम् अद्वतष्ठन् अद्वतष्ठ: अद्वतष्ठतम् अद्वतष्ठत अद्वतष्ठम् अद्वतष्ठाव अद्वतष्ठाम

लटृ ् स्थास्यद्वत स्थास्यत: स्थास्यद्वतत स्थास्यद्वि स्थास्यथ: स्थास्यथ स्थास्याद्वम स्थास्याव: स्थास्याम:

लोट् द्वतष्ठतु द्वतष्ठताम् द्वतष्ठततु द्वतष्ठ द्वतष्ठतम् द्वतष्ठत द्वतष्ठाद्वन द्वतष्ठाव द्वतष्ठाम

8 द्ववद्वधद्वलङ् द्वतष्ठे त् द्वतष्ठे ताम् द्वतष्ठे यु: द्वतष्ठे : द्वतष्ठे तम् द्वतष्ठे त द्वतष्ठे यम् द्वतष्ठे व द्वतष्ठे म

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन
दृि् (पश्य),देखना

लट् पश्यद्वत पश्यत: पश्यद्वतत पश्यद्वि पश्यथ: पश्यथ पश्याद्वम पश्याव: पश्याम:

लङ् अपश्यत् अपश्यताम् अपश्यन् अपश्य: अपश्यतम् अपश्यत अपश्यम् अपश्याव अपश्याम

लटृ ् रक्ष्यद्वत रक्ष्यत: रक्ष्यद्वतत रक्ष्यद्वि रक्ष्यथ: रक्ष्यथ रक्ष्याद्वम रक्ष्याव: रक्ष्याम:

लोट् पश्यतु पश्यताम् पश्यततु पश्य पश्यतम् पश्यत पश्याद्वन पश्याव पश्याम

9 द्ववद्वधद्वलङ् पश्येत् पश्येताम् पश्येयु: पश्ये: पश्येतम् पश्येत पश्येयम् पश्येव पश्येम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन
िेव् (िेवन करना)

लट् िेवते िेवेते िेवतते िेविे िेवेथे िेवध्वे िेवे िेवावहे िेवामहे

लङ् अिेवत अिेवेताम् अिेवतत अिेवथा: अिेवेथाम् अिेवध्वम् अिेवे अिेवावद्वह अिेवामद्वह

लटृ ् िेद्ववष्यते िेद्ववष्येते िेद्ववष्यतते िेद्ववष्यिे िेद्ववष्येथे िेद्ववष्यध्वे िेद्ववष्ये िेद्ववष्यावहे िेद्ववष्यामहे

लोट् िेवताम् िेवेताम् िेवतताम् िेवस्व िेवेथाम् िेवध्वम् िेवै िेवावहै िेवामहै

10 द्ववद्वधद्वलङ् िेवेत् िेवेयाताम् िेवेरन् िेवेथा: िेवेयाथाम िेवेध्वम् िेवेय िेवेवद्वह िेवेमद्वह

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन

लट् अद्वस्त स्त: िद्वतत अद्वि स्थ: स्थ अद्वस्म स्व: स्म:
अि् (होना)

लङ् आिीत् आस्ताम् आिन् आिी: आस्तम् आस्त आिम् आस्व आस्म

लटृ ् भद्ववष्यद्वत भद्ववष्यत: भद्ववष्यद्वतत भद्ववष्यद्वि भद्ववष्यथ: भद्ववष्यथ भद्ववष्याद्वम भद्ववष्याव: भद्ववष्याम:

लोट् अस्तु स्ताम िततु एद्वध स्तम् स्त अिाद्वन अिाव अिाम

11 द्ववद्वधद्वलङ् स्यात् स्याताम् स्यु: स्या: स्यातम् स्यात स्याम् स्याव स्याम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन

लट्
द्वमल् (द्वमलना)

द्वमलद्वत द्वमलत: द्वमलद्वतत द्वमलद्वि द्वमलथ: द्वमलथ द्वमलाद्वम द्वमलाव: द्वमलाम:

लङ् अद्वमलत् अद्वमलताम् अद्वमलन् अद्वमल: अद्वमलतम् अद्वमलत अद्वमलम् अद्वमलाव अद्वमलाम

लटृ ् मेद्वलष्यद्वत मेद्वलष्यत: मेद्वलष्यद्वतत मेद्वलष्यद्वि मेद्वलष्यथ: मेद्वलष्यथ मेद्वलष्याद्वम मेद्वलष्याव: मेद्वलष्याम:

लोट् द्वमलतु द्वमलताम् द्वमलततु द्वमल द्वमलतम् द्वमलत द्वमलाद्वन द्वमलाव द्वमलाम

12 द्ववद्वधद्वलङ् द्वमलेत् द्वमलेताम् द्वमलेयुः द्वमले: द्वमलेतम् द्वमलेत द्वमलेयम् द्वमलेव द्वमलेम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन
वतृ ् (होना-रहना)

लट् वताते वतेते वतातते वतािे वतेथे वताध्वे वते वताावहे वताामहे

लङ् अवतात अवतेताम् अवतातत अवताथा: अवतेथाम् अवताध्वम् अवते अवताावद्वह अवताामद्वह

लटृ ् वद्वताष्यते वद्वताष्येते वद्वताष्यतते वद्वताष्यिे वद्वताष्येथे वद्वताष्यध्वे वद्वताष्ये वद्वताष्यावहे वद्वताष्यामहे

लोट् वताताम् वतेताम् वतातताम् वतास्व वतेथाम् वताध्वम् वतै वताावहै वताामहै

13 द्ववद्वधद्वलङ् वतेत वतेयाताम् वतेरन् वतेथा: वतेयाथाम् वतेध्वम् वतेय वतेवद्वह वतेमद्वह

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन
हन् वध करना

लट् हद्वतत हत: घ्नद्वतत हद्वति हथ: हथ हद्वतम हतव: हतम:

लङ् अहन् अहतम् अघ्नन् अहन् अहतम् अहत अहनम् अहतव अहतम

लटृ ् हद्वनष्यद्वत हद्वनष्यत: हद्वनष्यद्वतत हद्वनष्यद्वि हद्वनष्यथ: हद्वनष्यथ हद्वनष्याद्वम हद्वनष्याव हद्वनष्याम:

लोट् हततु हताम् घ्नततु जद्वह हतम् हत हनाद्वन हनाव हनाम

14 द्ववद्वधद्वलङ् हतयात् हतयाताम् हतयु: हतया: हतयातम् हतयात हतयाम् हतयाव हतयाम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन

लट् इच्छद्वत इच्छत: इच्छद्वतत इच्छद्वि इच्छथ: इच्छथ इच्छाद्वम इच्छाव: इच्छाम:
इष् (चाहना)

लङ् ऐच्छत् ऐच्छताम् ऐच्छन् ऐच्छ: ऐच्छतम् ऐच्छत ऐच्छम् ऐच्छाव ऐच्छाम

लटृ ् एद्वषष्यद्वत एद्वषष्यत: एद्वषष्यद्वतत एद्वषष्यद्वि एद्वषष्यथ: एद्वषष्यथ एद्वषष्याद्वम एद्वषष्याव: एद्वषष्याम:

लोट् इच्छतु इच्छताम् इच्छततु इच्छ इच्छतम् इच्छत इच्छाद्वन इच्छाव इच्छाम

15 द्ववद्वधद्वलङ् इच्छे त् इच्छे ताम् इच्छे यु: इच्छे : इच्छे तम् इच्छे त इच्छे यम् इच्छे व इच्छे म

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन

लट् पच्ृ छद्वत पच्ृ छत: पच्ृ छ द्वतत पच्ृ छ द्वि पच्ृ छथ: पच्ृ छथ पच्ृ छाद्वम पच्ृ छाव: पच्ृ छाम:
प्रच्छ् (पूछना)

लङ् अपृच्छत् अपृच्छताम् अपृच्छन् अपृच्छः अपृच्छतम् अपृच्छत अपृच्छम् अपृच्छाव अपृच्छाम

लटृ ् प्रक्ष्यद्वत प्रक्ष्यत: प्रक्ष्यद्वतत प्रक्ष्यद्वि प्रक्ष्यथ: प्रक्ष्यथ प्रक्ष्याद्वम प्रक्ष्याव: प्रक्ष्याम:

लोट् पृच्छे त् पृच्छताम् पृच्छृततु पृच्छ पृच्छतम् पृच्छत पृच्छाद्वन पृच्छाव पृच्छाम

16 द्ववद्वधद्वलङ् पृच्छे त् पृच्छे ताम् पृच्छे यु: पृच्छे : पृच्छे तम् पृच्छे त पृच्छे यम पृच्छे व पृच्छे म

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन
कृ (करना) परस्मैपद

लट् करोद्वत कुरुत: कुवाद्वतत करोद्वष कुरुथ: कुरुथ करोद्वम कुवा: कुमा:

लङ् अकरोत् अकुरुताम् अकुवान् अकरो: अकुरुतम् अकुरुत अकरवम् अकुवा अकुमा

लटृ ् कररष्यद्वत कररष्यत: कररष्यद्वतत कररष्यद्वि कररष्यथ: कररष्यथ कररष्याद्वम कररष्याव: कररष्याम:

लोट् करोतु कुरुताम् कुवाततु कुरु कुरुतम् कुरुत करवाद्वण करवाव करवाम

17 द्ववद्वधद्वलङ् कुयाात् कुयााताम् कुयाु: कुयाा: कुयाातम् कुयाात कुयााम् कुयााव कुयााम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन
कृ, करना(आत्मेन.)

लट् कुरुते कुवााते कुवाते कुरुषे कुवााथे कुरुध्वे कुवे कुवाहे कुमाहे

लङ् अकुरुत अकुवााताम् अकुवात अकुरुथा: अकुवााथाम् अकुरुध्वम् अकुद्ववा अकुवाद्वह अकुमाद्वह

लटृ ् कररष्यते कररष्येते कररष्यतते कररष्यिे कररष्येथे कररष्यध्वे कररष्ये कररष्यावहे कररष्यामहे

लोट् कुरुताम् कुवााताम् कुवाताम् कुरुष्व कुवााथाम् कुरुध्वम् करवै करवावहै करवामहै

17 द्ववद्वधद्वलङ् कुवीत कुवीयाताम् कुवीरन् कुवीथा: कुवीयाथाम् कुवीध्वम् कुवीय कुवीवद्वह कुवीमद्वह

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन
भक्ष् (भक्षण करना)

लट् भक्षयद्वत भक्षयत: भक्षयद्वतत भक्षयद्वि भक्षयथ: भक्षयथ भक्षयाद्वम भक्षयाव: भक्षयाम:

लङ् अभक्षयत् अभक्षयताम् अभक्षयन् अभक्षय: अभक्षयतम् अभक्षयत अभक्षयम् अभक्षयाव अभक्षयाम

लटृ ् भक्षद्वयष्यद्वत भक्षद्वयष्यत: भक्षद्वयष्यद्वतत भक्षद्वयष्यद्वि भक्षद्वयष्यथ: भक्षद्वयष्यथ भक्षद्वयष्याद्वम भक्षद्वयष्याव: भक्षद्वयष्याम:

लोट् भक्षयतु भक्षयताम् भक्षयततु भक्षय भक्षयतम् भक्षयत भक्षयाद्वन भक्षयाव भक्षयाम

17 द्ववद्वधद्वलङ् भक्षयेत् भक्षयेताम् भक्षयेयु: भक्षये: भक्षयेतम् भक्षयेत भक्षयेयम् भक्षयेव भक्षयेम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िस्ं कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
धातु लकार प्रथम परुष मध्यम परुष उत्तम परुष
वचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन एकवचन द्विवचन वहुवचन

लट् कथयद्वत कथयत: कथयद्वतत कथयद्वि कथयथ: कथयथ कथयाद्वम कथयाव: कथयाम:
कथ् (कहना)

लङ् अकथयत् अकथयताम् अकथयन् अकथय: अकथयतम् अकथयत अकथयम् अकथयाव अकथयाम

लटृ ् कथद्वयष्यद्वत कथद्वयष्यत: कथद्वयष्यद्वतत कथद्वयष्यद्वि कथद्वयष्यथ: कथद्वयष्यथ कथद्वयष्याद्वम कथद्वयष्याव: कथद्वयष्याम:

लोट् कथयतु कथयताम् कथयततु कथय कथयतम् कथयत कथयाद्वन कथयाव कथयाम

17 द्ववद्वधद्वलङ् कथयेत् कथयेताम् कथयेयु: कथये: कथयेतम् कथयेत कथयेयम् कथयेव कथयेम

उपयुक्त कताा िः तौ ते त्वं युवाम् यूयम् अहम् आवाम् वयम्


िंस्कृतं भारतम् 01 के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रत्ययः प्रो मदनमोहनझा

धातुः अथा क्त क्तवतु क्तत्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् ण्यत् अनीयर् ल्युट्
दा दाने दत्तः दत्तवान् दत्वा प्रदाय दातुम् दातव्यम् दाता दायकः देयम् दानीयम् दानम्

अचा पूजायाम् अद्वचातः अद्वचातवान् अद्वचात्वा प्राच्या अद्वचातुम् अद्वचातव्यम् अद्वचाता अचाकः अच्याम् अचानीयम् अचानम्

व्रज् मागािंस्कारगत्योः व्राद्वजतः व्राद्वजतवान् व्राजद्वयत्वा द्ववव्राज्य व्राजद्वयतुम् व्राजद्वयतव्यम् व्राजद्वयता व्राजकः व्राज्यम् व्राजनीयम् व्राजनम्

तप् िततापे तप्तः तप्तवान् तप्तत्वा प्रतप्तय तप्तुम् तप्तव्यम् तप्ता तापकः ताप्तयम् तपनीयम् तपनम्

िुच् िोके िुद्वचतः िुद्वचतवान् िोद्वचत्वा/िुद्वचत्वा प्रिुच्य िोद्वचतुम् िोद्वचतव्यम् िोद्वचता िोचकः िोक्तयम् िोद्वचनीयम् िोद्वचनम्

हृ हरणे हृतः हृतवान् हृत्वा प्रहृत्य हतामु ् हताव्यम् हताा हारकः हायाम् हरणीयम् हरणम्

नी प्रापणे नीतः नीतवान् नीत्वा द्ववनीय नेतुम् नेतव्यम् नेता नायकः नेयम् नयनीयम् नयनम्

भज् िेवायाम् भक्तः भक्तवान् भक्तत्वा द्ववभज्य भक्तुम् भक्तव्यम् भक्ता भाजकः भज्यम् भजनीयम् भजनम्

यज् देवपूजािङ्गद्वतक इष्टः इष्टवान् इष्ट्वा प्रेज्य यष्टुम् यष्टव्यम् यष्टा याजकः याज्यम् यजनीयम् यजनम्
रणदानेषु
हन् द्वहंिागत्योः हतः हतवान् हत्वा द्वनहत्य हततुम् हततव्यम् हतता घातकः घात्यम् हननीयम् हननम्

पा पाने पीतः पीतवान् पीत्वा प्रपाय पातुम् पातव्यम् पाता पायकः पेयम् पानीयम् पानम्

दुह् प्रप्रेरणे दुग्धः दुग्धवान् दुग्ध्वा प्रदुह्य दोग्धुम् दोग्धव्यम् दोग्धा दोहकः दोह्यम् दोहनीयम् दोहनम्
िंस्कृतं भारतम् 02 के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रत्ययः प्रो मदनमोहनझा
धातुः अथा क्त क्तवतु क्तत्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् ण्यत् अनीयर् ल्युट्
त्रि् उिेगे त्रस्तः त्रस्तवान् त्रद्वित्वा द्ववत्रस्य त्रद्वितुम् त्रद्वितव्यम् त्रद्विता त्रािकः त्रास्यम् त्रिनीयम् त्रिनम्

नतृ ् गात्रद्ववक्षेपे नृत्तः नृत्तवान् नद्वतात्वा प्रणृत्य नद्वतातुम् नद्वतातव्यम् नद्वताता नताकः नृत्यम् नतानीयम् नतानम्

नि् अदिाने नष्टः नष्टवान् नष्ट्वा/नंष्ट्वा/ द्ववनश्य नष्टं ु म/् नष्टं व्यम/् नंष्टा/नद्विता नािकः नाश्यम् निनीयम् निनम्
नद्वित्वा नद्वितुम् नद्वितव्यम्
िु प्रिवैश्वयायोः ितु ः ितु वान् ित्ु वा प्रित्ु य िोतमु ् िोतव्यम् िोता िावकः िव्यम् िवनीयम् िवनम्

आप् व्याप्तौ आप्तः आप्तवान् आप्तत्वा प्राप्तय आप्तुम् आप्तव्यम् आप्ता आपकः आप्तयम् आपनीयम् आपनम्

मुच् प्रमोचने, मोदने च मोद्वचतः मोद्वचतवान् मोचद्वयत्वा द्ववमोच्य मोचद्वयतुम् मोचद्वयतव्यम् मोचद्वयता मोचकः मोच्यम् मोचनीयम् मोचनम्

द्ववि् प्रवेिने द्ववष्टः द्ववष्टवान् द्ववष्ट्वा प्रद्ववश्य वेष्टुम् वेष्टव्यम् वेष्टा वेिकः वेश्यम् वेिनीयम् वेिनम्

प्रच्छ् ज्ञीप्तिायाम् पृष्टः पृष्टवान् पृष्ट्वा प्रपृच््य पृष्टुम् पृष्टव्यम् पृष्टा प्रच्छकः प्रच््यम् प्रच्छनीयम् प्रच्छनम्

द्ववद् ज्ञाने द्ववद्वदतः द्ववद्वदतवान् द्ववद्वदत्वा प्रद्ववद्य वेद्वदतुम् वेद्वदतव्यम् वेद्वदता वेदकः वेद्यम् वेदनीयम् वेदनम्

कृ द्वहंिायाम् कृतः कृतवान् कृत्वा प्रकृत्य कतामु ् कताव्यम् कताा कारकः कायाम् करणीयम् करणम्

तनु द्ववस्तारे ततः ततवान् तत्वा/तद्वनत्वा द्ववतत्य तद्वनतुम् तद्वनतव्यम् तद्वनता तानकः तातयम् तननीयम् तननम्

द्वमल् िङ्गमे द्वमद्वलतः द्वमद्वलतवान् द्वमद्वलत्वा प्रद्वमल्य मेद्वलतुम् मेद्वलतव्यम् मेद्वलता मेलकः मेल्यम् मेलनीयम् मेलनम्
/मेद्वलत्वा
िंस्कृतं भारतम् 03 के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रत्ययः प्रो मदनमोहनझा
धातुः अथा क्त क्तवतु क्तत्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् ण्यत् अनीयर् ल्युट्
ग्रह् उपादाने गहृ ीतः गहृ ीतवान् गहृ ीत्वा द्वनगह्य
ृ गहृ ीतमु ् गहृ ीतव्यम् गहृ ीता ग्लाहकः ग्राह्यम् ग्रहणीयम् ग्रहणम्

पाल् रक्षणे पाद्वलतः पाद्वलतवान् पाद्वलत्वा द्ववपाल्य पालद्वयतमु ् पालद्वयतव्यम् पालद्वयता पालकः पाल्यम् पालनीयम् पालनम्

गण् िङ््याने गद्वणतः गद्वणतवान् गणद्वयत्वा द्ववगणय्य गणद्वयतुम् गणद्वयतव्यम् गणद्वयता गणकः गण्यम् गणनीयम् गणनम्

पत् गतौ पद्वततः पद्वततवान् पद्वतत्वा द्वनपत्य पद्वततमु ् पद्वततव्यम् पद्वतता पातकः पात्यम् पतनीयम् पतनम्

हि् हिने हद्वितः हद्वितवान् हद्वित्वा द्ववहस्य हद्वितुम् हद्वितव्यम् हद्विता हािकः हास्यम् हिनीयम् हिनम्

खेल् चलने खेद्वलतः खेद्वलतवान् खेद्वलत्वा प्रखेल्य खेद्वलतमु ् खेद्वलतव्यम् खेद्वलता खेलकः खेल्यम् खेलनीयम् खेलनम्

खाद् भक्षणे खाद्वदतः खाद्वदतवान् खाद्वदत्वा द्ववखाद्य खाद्वदतुम् खाद्वदतव्यम् खाद्वदता खादकः खाद्यम् खादनीयम् खादनम्

गम् गतौ गतः गतवान् गत्वा आगम्य गततुम् गततव्यम् गतता गामकः गम्यम् गमनीयम् गमनम्

भ्रम् चलने भ्राततः भ्राततवान् भ्रद्वमत्वा/भ्रातत्वा द्ववभ्राम्य भ्रद्वमतमु ् भ्रद्वमतव्यम् भ्रद्वमता भ्रमकः भ्रम्यम् भ्रमणीयम् भ्रमणम्

स्था गद्वतद्वनवत्त
ृ ौ द्वस्थतः द्वस्थतवान् द्वस्थत्वा प्रस्थाय स्थातुम् स्थातव्यम् स्थाता स्थायकः स्थेयम् स्थानीयम् स्थानम्

नी प्रापणे नीतः नीतवान् नीत्वा द्ववनीय नेतुम् नेतव्यम् नेता नायकः नेयम् नयनीयम् नयनम्

द्वलख् अक्षरद्ववतयािे द्वलद्वखतः द्वलद्वखतवान् द्वलद्वखत्वा/लेद्वखत्वा प्रद्वल्य लेद्वखतुम् लेद्वखतव्यम् लेद्वखता लेखकः ले्यम् लेखनीयम् लेखनम्
िंस्कृतं भारतम् 04 के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
प्रत्ययः
धातुः अथा क्त क्तवतु क्तत्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् ण्यत् अनीयर् ल्युट्
पठ् व्यक्तायां वाद्वच पद्वठतः पद्वठतवान् पद्वठत्वा प्रपठ्य पद्वठतुम् पद्वठतव्यम् पद्वठता पाठकः पाठ्यम् पठनीयम् पठनम्

धाव् गद्वतिुद्ध्योः धौतः धौतवान् धाद्ववत्वा प्रधाव्य धाद्ववतमु ् धाद्ववतव्यम् धाद्ववता धावकः धाव्यम् धावनीयम् धावनम्

दृि् प्रेक्षणे दृष्टः दृष्टवान् दृष्ट्वा ितदृश्य रष्टुम् रष्टव्यम् रष्टा दिाकः दृश्यम् दिानीयम् दिानम्

द्वचतत् स्मृत्याम् द्वचद्वतततः द्वचद्वतततवान् द्वचततद्वयत्वा द्ववद्वचतत्य द्वचततद्वयतुम् द्वचततद्वयतव्यम् द्वचततद्वयता/ द्वचततकः द्वचतत्यम् द्वचद्वततनीयम् द्वचततनम्
/द्वचद्वततत्वा /द्वचद्वतततमु ् /द्वचद्वतततव्यम् द्वचद्वततता
भू ित्तायाम् भूतः भूतवान् भूत्वा िम्भूय भद्ववतुम् भद्ववतव्यम् भद्ववता भावकः भव्यम् भवनीयम् भवनम्

श्रु श्रवणे श्रुतः श्रुतवान् श्रुत्वा द्ववश्रुत्य श्रोतुम् श्रोतव्यम् श्रोता श्रावकः श्रव्यम् श्रवणीयम् श्रवणम्

पच् पाके पक्तवः पक्तववान् पक्तत्वा प्रपच्य पक्तुम् पक्तव्यम् पक्ता पाचकः पाक्तयम् पचनीयम् पचनम्

अि् भुद्वव भूतः भूतवान् भूत्वा प्रभूय भद्ववतुम् भद्ववतव्यम् भद्ववता भावकः भाव्यम् भवनीयम् भवनम्

िेव िेवने िेद्ववतः िेद्ववतवान् िेद्ववत्वा प्रिेव्य िेद्ववतुम् िेद्ववतव्यम् िेद्ववता िेवकः िेव्यम् िेवनीयम् िेवनम्

लभ् प्राप्तौ लब्धः लब्धवान् लब्ध्वा प्रलभ्य लब्धुम् लब्धव्यम् लब्धा लाभकः लभ्यम् लभनीयम् लभनम्

अद् भक्षणे जग्धः/अतनम् जग्धवान/् जग्ध्वा प्रजग्ध्य अत्तमु ् अत्तव्यम् अत्ता आदकः आद्यम् अदनीयम् अदनम्
अतनवान्
िंस्कृतं भारतम् 05 के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
प्रत्ययः
धातुः अथा क्त क्तवतु क्तत्वा ल्यप् तुमुन् तव्यत् तृच् ण्वुल् ण्यत् अनीयर् ल्युट्
ब्रू व्यक्तायां वाद्वच उक्तः उक्तवान् उक्तत्वा प्रोच्य वक्तुम् वक्तव्यम् वक्ता वाचकः वाक्तयम् वचनीयम् वचनम्

द्वच भाषाथाः चाद्वयतः चाद्वयतवा चायद्वयत्वा प्रचाय्य चायद्वयतुम् चायद्वयतव्यम् चायद्वयता/ चायकः चाय्यम/् चायनीयम् चयनम्
/द्वचतः न/् द्वचतवान् /द्वचत्वा /प्रद्वचत्य /चेतमु ् /चेतव्यम् चेता चेयम् /चयनीयम्
गै िब्दे गीतः गीतवान् गीत्वा प्रगाय गातुम् गातव्यम् गाता गायकः गेयम् गानीयम् गानम्

भा दीप्तौ भातः भातवान् भात्वा प्रभाय भातुम् भातव्यम् भाता भायकः भेयम् भानीयम् भानम्

इष् इच्छायाम् इष्टः इष्टवान् इष्ट्वा/ एद्वषत्वा प्रेष्य एद्वषतुम/् एद्वषतव्यम् एद्वषता एषकः एष्यम् एषणीयम् एषणम्
/इद्वषत्वा एष्टुम् /एष्टव्यम् /एष्टा
इष् इच्छायाम् इष्टः इष्टवान् इष्ट्वा/ एद्वषत्वा प्रेष्य एद्वषतुम/् एद्वषतव्यम् एद्वषता एषकः एष्यम् एषणीयम् एषणम्
/इद्वषत्वा एष्टुम् /एष्टव्यम् /एष्टा
ज्ञा अवबोधने ज्ञातः ज्ञातवान् ज्ञात्वा प्रज्ञाय ज्ञातुम् ज्ञातव्यम् ज्ञाता ज्ञायकः ज्ञेयम् ज्ञानीयम् ज्ञानम्

द्वज जये द्वजतः द्वजतवान् द्वजत्वा द्ववद्वजत्य जेतुम् जेतव्यम् जेता जायकः जेयम् जयनीयम् जयनम्

प्री प्रीतौ प्रीणः प्रीणवान् प्रीत्वा द्वनप्रीय प्रेतुम् प्रेतव्यम् प्रेता प्रायकः प्रेयम् प्रयणीयम् प्रयणम्

इ अध्ययने अधीतः अधीतवान् अधीत्य अध्येतमु ् अध्येतव्यम् अध्येता अध्यायकः अध्येयम् अध्ययनीयम् अध्ययनम्
िंस्कृतं भारतम् 06 के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा

िस्ं कृतं भारतम्


प्रो.मदनमोहन झा
कृदतत-
प्रत्ययाः
िंस्कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
07

िस्ं कृतं भारतम्


प्रो.मदनमोहन झा
कृदतत-
प्रत्ययाः
िंस्कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
08

िस्ं कृतं भारतम्


प्रो.मदनमोहन झा
िंस्कृतं भारतम् के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा
09

िस्ं कृतं भारतम्


प्रो.मदनमोहन झा
कृदतत-
प्रत्ययाः
िंस्कृतं भारतम् 10 के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा

िस्ं कृतं भारतम्


प्रो.मदनमोहन झा
िंस्कृतं भारतम् 11 के तरीय माध्यद्वमक द्विक्षा पररषद् के पाठ्यक्रम म पर आधाररत प्रो मदनमोहनझा

िंस्कृतं भारतम्
प्रो.मदनमोहन झा

You might also like