You are on page 1of 84

पचाङ्रुन्यासः रावणाेता पचाङ्ाथर्ना-सहतम् 1

॥महायासः॥
॥पचागरुदयासः रावणोता पचागपाथ र्ना­सिहतम॥्
अाेङ्ारमसंयुतं िनत्यं ध्यायन्त याेगनः꠰
कामदं माेक्षदं तस्ै नकाराय नमाे नमः꠱१꠱
नम॑स्ते रु म॒न्यव॑ उ॒ताे त॒ इष॑वे॒ नम॑ः꠰ नम॑स्ते अस्त ॒ धन्व॑ने
बा॒हुभ्या॑मत
ु ॒ ते॒ नम॑ः꠱ या त॒ इषु॑ः श॒वत॑मा श॒वं ब॒भूव॑ ते॒
धनु॑ः꠰ श॒वा श॑रव्॒ या॑ या तव॒ तया॑ नाे रु मृडय꠱
(EAST)

कं खं गं घं ङं ꠰ यरलवशषसहाेम्꠰ॐ नमाे भगवते॑ रुा॒य꠰


पूवार्ङ्रुाय नमः꠰

महादेवं महात्ानं महापातकनाशनम्꠰


महापापहरं वन्दे मकाराय नमाे नमः꠱२꠱
॒ ृत॑ं न॒ अाग॑न्वैवस्व॒ताे नाे॒ अभ॑यं कृणाेत꠰ प॒णं
अपै॑त मृत्॒ युरम
वन॒स्पते॑रवा॒भन॑ः शीयताꣳ र॒यः स च॑ तान॒ः शची॒पित॑ः꠰
(SOUTH)

चं छं जं झं ञं꠰ यरलवशषसहाेम्꠰ॐ नमाे भगवते॑ रुा॒य꠰


दक्षणाङ्रुाय नमः꠰

शवं शान्तं जगनाथं लाेकानुहकारणम्꠰


शवमेकं परं वन्दे शकाराय नमाे नमः꠱३꠱
ॐ꠰ िनध॑नपतये॒ नमः꠰ िनध॑नपतान्तकाय॒ नमः꠰ ऊध्वार्य॒
2 पचाङ्रुन्यासः रावणाेता पचाङ्ाथर्ना-सहतम्

नमः꠰ ऊध्वर्लङ्ाय॒ नमः꠰ हरण्याय॒ नमः꠰ हरण्यलङ्ाय॒


नमः꠰ सवणार्य॒ नमः꠰ सवणर्लङ्ाय॒ नमः꠰ दव्याय॒ नमः꠰
दव्यलङ्ाय॒ नमः꠰ भवाय॒ नमः꠰ भवलङ्ाय॒ नमः꠰ शवार्य॒
नमः꠰ शवर्लङ्ाय॒ नमः꠰ शवाय॒ नमः꠰ शवलङ्ाय॒
नमः꠰ ज्वलाय॒ नमः꠰ ज्वललङ्ाय॒ नमः꠰ अात्ाय॒ नमः꠰
अात्लङ्ाय॒ नमः꠰ परमाय॒ नमः꠰ परमलङ्ाय॒ नमः꠰
एतथ्साेमस्य॑ सूयर्॒स्य॒ सवर्लङ्ꣴ॑ स्थाप॒य॒ित॒ पाणमं॑
पव॒म्꠰
(WEST)

टं ठं डं ढं णं꠰ यरलवशषसहाेम्꠰ॐ नमाे भगवते॑ रुा॒य꠰


पचमाङ्रुाय नमः꠰
वाहनं वृषभाे यस्य वासकः कण्ठभूषणम्꠰
वामे शतधरं वन्दे वकाराय नमाे नमः꠱४꠱
याे रु॒ाे अ॒नाै याे अ॒फ्स य अाेष॑धीषु ॒ याे रु॒ाे ववा॒
भुव॑नाऽऽव॒वेश॒ तस्ै॑ रु॒ाय॒ नमाे॑ अस्त꠱
(NORTH)

तं थं दं धं नं꠰ यरलवशषसहाेम्꠰ॐ नमाे भगवते॑ रुा॒य꠰


उतराङ्रुाय नमः꠰

य कु स्थतं देवं सवर्व्यापनमीवरम्꠰


यङ्ं पूजयेनत्यं यकाराय नमाे नमः꠱५꠱
ाणानां न्थरस रुाे मा॑ वशा॒न्तकः꠰ तेनानेना᳚प्याय॒स्व꠱
पचाङ्मुखन्यासः रावणाेता पचमुखाथर्ना-सहतम् 3

नमाे रुाय वष्णवे मृत्यु॑मेर् पा॒ह꠰


(UPWARDS)

पं फं बं भं मं꠰ यरलवशषसहाेम्꠰ॐ नमाे भगवते॑ रुा॒य꠰


ऊध्वार्ङ्रुाय नमः꠰
SSS

॥पचागमख ु यासः रावणोता


पचमख ु पाथ र्ना­सिहतम॥्
तत्पुरु॑षाय व॒हे॑ महादे॒वाय॑ धीमह꠰
तनाे॑ रुः चाे॒दया᳚त्꠱
संवतार्न-तटत्दत-कनक-स्पधर्-तेजाेरुणम्
गम्ीरध्विन-सामवेदजनकं तााधरं सन्दरम्꠰
अधेर्न्दुद्युित-लाेल-पङ्ल-जटाभार-बाेद्धाेदकम्
वन्दे सद्धसरासरेन्नमतं पूवं मुखं शूलनः꠱
ॐ नमाे भगवते॑ रुा॒य꠰ पूवार्ङ्मुखाय नमः꠰ (EAST)

अ॒घाेरेभ्᳚ याेऽथ॒ घाेरेभ्᳚ याे॒ घाेरघ॒ ाेर॑तरे भ्यः꠰


सवेर्᳚भ्यः सवर्॒शवेर्᳚भ्याे॒ नम॑स्ते अस्त रु॒रू॑पेभ्यः꠱
कालामराजन-द्युितिनभं व्यावृतपङ्ेक्षणम्
कणाेर्द्भासत-भाेगमस्तकमण-ाेद्भनदंष्टर्ाङ्ुरम्꠰
सपर्ाेतकपाल-शतशकल-व्याकणर्ताशेखरम्
वन्दे दक्षणमीवरस्य वदनं चाथवर्नादाेदयम्꠱
4 पचाङ्मुखन्यासः रावणाेता पचमुखाथर्ना-सहतम्

ॐ नमाे भगवते॑ रुा॒य꠰ दक्षणाङ्मुखाय नमः꠰ (SOUTH)

स॒द्याेजा॒तं ॑पद्या॒म॒ स॒द्याेजा॒ताय॒ वै नमाे॒ नम॑ः꠰


भ॒वे भ॑वे॒ नाित॑ भवे भवस्व॒ माम्꠰ भ॒वाेद्भ॑वाय॒ नम॑ः꠱
ाले याचलमन्दुकुन्द-धवलं गाेक्षीरफेनभम्
भस्ाभ्यङ्मनङ्देहदहन-ज्वालावल-लाेचनम् ꠰
वष्णु-म-मरुद्गणाचर्तपदं ऋग्वेदनादाेदयम्
वन्देऽहं सकलं कलङ्रहतं स्थाणाेमुर्खं पचमम्꠱
ॐ नमाे भगवते॑ रुा॒य꠰ पचमाङ्मुखाय नमः꠰ (WEST)

वा॒म॒दे॒वाय॒ नमाे ᳚ ज्ये॒ष्ठाय॒ नम॑ः े॒ष्ठाय॒ नमाे॑ रु॒ाय॒ नम॒ः


काला॑य॒
नम॒ः कल॑ वकरणाय॒ नमाे॒ बल॑ वकरणाय॒ नमाे॒ बला॑य॒
नमाे॒ बल॑ मथनाय॒ नम॒ः सवर्॑भूतदमनाय॒ नमाे॑ म॒नाेन्॑नाय॒
नम॑ः꠱
गाैरं कुङ्ुमपङ्तं सितलकं व्यापाण्ड मण्डस्थलम्
ूवक्षेप-कटाक्षवीक्षण-लसत्-संसतकणाेर्त्पलम्꠰
नग्धं बम्बफलाधरं हसतं नीलालकालङ्ृतम्
वन्दे याजुषवेदघाेषजनकं वं हरस्याेतरम्꠱
ॐ नमाे भगवते॑ रुा॒य꠰ उतराङ्मुखाय नमः꠰ (NORTH)

ईशानः सवर्॑वद्या॒ना॒मीवरः सवर्॑भूता॒नां॒


केशादपादान्त (थमाे) न्यासः 5

माध॑पित॒र्म॒णाेऽध॑पित॒र्मा॑ श॒वाे मे॑ अस्त


सदाश॒वाेम्꠱
व्यताव्यतिनरूपतं च परमं षट्ंशतवाधकम्
तस्ादुतर-तवमक्षरमित ध्येयं सदा याेगभः꠰
अाेङ्ाराद समस्तमजनकं सू्ाितसू्ं परम्
वन्दे पचममीवरस्य वदनं खव्याप तेजाेमयम्꠱
ॐ नमाे भगवते॑ रुा॒य꠰ ऊध्वार्ङ्मुखाय नमः꠰ (UPWARDS)

॥के शािदपादात (पथमो) यासः॥


या ते॑ रु श॒वा त॒नूरघाे॒राऽपा॑पकाशनी꠰
तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गर॑ शन्ता॒भचा॑कशीह꠱
शखायै नमः꠱ (TUFT)
अ॒स्न् म॑ह॒त्य॑णर्॒वेऽ᳚ न्तर॑ क्षे भ॒वा अध॑꠰
तेषाꣳ॑ सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠱
शरसे नमः꠱ (TOP OF HEAD)
स॒हा॑ण सह॒शाे ये रु॒ा अध॒ भूम्या᳚म्꠰
तेषाꣳ॑ सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠱
ललाटाय नमः꠱ (FOREHEAD)
ह॒ꣳ॒सः श॑च॒षद्वस॑रन्तरक्ष॒सद्धाेता॑ वेद॒षदित॑थदुर्राेण॒सत्꠰
नृष ॒ दृ॑ त॒स्याे॑म॒सद॒जा गाे॒जा ऋ॑त॒जा अ॑॒जा ऋ॒ तं
॒ द्व॑रस
बृह॒ त्꠱
6 केशादपादान्त (थमाे) न्यासः

वाेमर्ध्याय नमः꠱ (MIDDLE OF EYEBROWS)

य॑म्बकं यजामहे सग॒न्धं पु॑ष्ट॒वधर्॑नम्꠰


उ॒वार्॒रु॒कम॑व॒ बन्ध॑नान्ृत्॒ याेम॑क्षीय॒
ुर् माऽमृता᳚त्꠱
नेाभ्यां नमः꠱ (EYES)

नम॒ः त्या॑य च॒ पथ्या॑य च॒ नम॑ः का॒टा॑य च नी॒प्या॑य च॒


नम॒ः सूद्या॑य च सर॒स्या॑य च॒ नमाे॑ ना॒द्याय॑ च वैश॒न्ताय॑ च꠰
कणार्भ्यां नमः꠱ (EARS)
मा न॑स्ताे॒के तन॑ये॒ मा न॒ अायु॑ष॒ मा नाे॒ गाेषु ॒ मा नाे॒ अवे॑षु
ररषः꠰
वी॒रान्ा नाे॑ रु भाम॒ताेऽव॑धीर् ह॒वष्॑न्ताे॒ नम॑सा वधेम
ते꠱
नासकायै1 नमः꠱ (NOSE)
अ॒व॒तत्य॒ धनुस्॒ त्वꣳ सह॑ाक्ष॒ शते॑षुधे꠱
िन॒शीयर्॑ श॒ल्यानां॒ मुखा॑ श॒वाे न॑ः सम
॒ ना॑ भव꠰
मुखाय नमः꠱ (FACE)
नील॑ ीवाः शित॒कण्ठा᳚ः श॒वार् अ॒धः, क्ष॑माच॒राः꠰
तेषाꣳ॑ सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠱
कण्ठाय नमः꠱ (NECK)
नील॑ ीवाः शित॒कण्ठा॒ दवꣳ॑ रु॒ा उप॑ताः꠰
1
नासकाभ्यां
केशादपादान्त (थमाे) न्यासः 7

तेषाꣳ॑ सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠱


उपकण्ठाय नमः꠱ (LOWER NECK)
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृष्॒ णवे꠰᳚
ु ॒ ते॒ नमाे॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने꠱
उ॒भाभ्या॑मत
बाहुभ्यां नमः꠱ (SHOULDERS)

या ते॑ हे॒ितमीर्॑ढ ष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑ः꠰


तया॒ऽस्ान् व॒वत॒स्त्वम॑य॒्या॒ पर॑ ब्ुज꠱
उपबाहुभ्यां नमः꠱ (ELBOW TO WRIST)

पर॑ णाे रु॒स्य॑ हे॒ितवृ॑णत


र् ु ॒ पर॑ त्वे॒षस्य॑ दुमर्॒ितर॑ घा॒याेः꠰
अव॑ स्थ॒रा म॒घव॑्यस्तनुष्व॒ मीढ्॑स्ताे॒काय॒ तन॑याय मृडय꠱
मणबन्धाभ्यां नमः꠱ (WRISTS)
ये ती॒थार्िन॑ ॒चर॑ न्त सृक
॒ ाव॑न्ताे िनष॒ङ्ण॑ः꠰
तेषाꣳ॑ सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠱
हस्ताभ्यां नमः꠱ (HANDS)
स॒द्याेजा॒तं ॑पद्या॒म॒ स॒द्याेजा॒ताय॒ वै नमाे॒ नम॑ः꠰
भ॒वे भ॑वे॒ नाित॑ भवे भवस्व॒ माम्꠰ भ॒वाेद्भ॑वाय॒ नम॑ः꠱
अङ्ुष्ठाभ्यां नमः꠱ (ROLL RING FINGERS ON THUMBS)

वा॒म॒दे॒वाय॒ नमाे ᳚ ज्ये॒ष्ठाय॒ नम॑ः े॒ष्ठाय॒ नमाे॑ रु॒ाय॒ नम॒ः


काला॑य॒ नम॒ः कल॑ वकरणाय॒ नमाे॒ बल॑ वकरणाय॒ नमाे॒
बला॑य॒ नमाे॒ बल॑ मथनाय॒ नम॒ः सवर्॑भूतदमनाय॒ नमाे॑
8 केशादपादान्त (थमाे) न्यासः

म॒नाेन्॑नाय॒ नम॑ः꠱
तजर्नीभ्यां नमः꠱ (ROLL THUMBS ON INDEX FINGERS)

अ॒घाेरेभ्᳚ याेऽथ॒ घाेरेभ्᳚ याे॒ घाेरघ


॒ ाेर॑तरे भ्यः꠰
सवेर्᳚भ्यः सवर्॒शवेर्᳚भ्याे॒ नम॑स्ते अस्त रु॒रू॑पेभ्यः꠱
मध्यमाभ्यां नमः꠱ (ROLL THUMBS ON MIDDLE FINGERS)

तत्पुरु॑षाय व॒हे॑ महादे॒वाय॑ धीमह꠰


तनाे॑ रुः चाे॒दया᳚त्꠱
अनामकाभ्यां नमः꠱ (ROLL THUMBS ON RING FINGERS)

ईशानः सवर्॑वद्या॒ना॒मीवरः सवर्॑भूता॒नां॒ माध॑पित॒र्म॒णाे-


ऽध॑पित॒र्मा॑ श॒वाे मे॑ अस्त सदाश॒वाेम्꠱
किनष्ठकाभ्यां नमः꠱ (ROLL THUMBS ON LITTLE FINGERS)
नमाे हरण्यबाहवे हरण्यवणार्य हरण्यरूपाय हरण्यपतये-
ऽम्बकापतय उमापतये पशपतये॑ नमाे॒ नमः꠱
करतलकरपृष्ठाभ्यां नमः꠱(RUB PALMS OVER ONE ANOTHER, FRONT
AND BACK)

नमाे॑ वः कर॒केभ्याे॑ दे॒वाना॒ꣳ॒ हृद॑येभ्यः꠱


हृदयाय नमः꠱ (HEART)
नमाे॑ ग॒णेभ्याे॑ ग॒णप॑ितभ्यच वाे॒ नम॑ः꠱
पृष्ठाय नमः꠱ (BACK)
नम॒स्तक्ष॑भ्याे रथका॒रेभ्य॑च वाे॒ नम॑ः꠱
केशादपादान्त (थमाे) न्यासः 9

कक्षाभ्यां नमः꠱ (ARMPIT TO WAIST)

नमाे॒ हर॑ ण्यबाहवे सेना॒न्ये॑ द॒शां च॒ पत॑ये॒ नम॑ः꠱


पावार्भ्यां नमः꠱ (TRUNK)
वज्यं॒ धनु॑ः कप॒दर्नाे॒ वश॑ल्याे॒ बाण॑वाꣳ उ॒त꠰
अने॑शन॒स्येष॑व अा॒भुर॑स्य िनष॒ङ्थ॑ः꠱
जठराय नमः꠱ (STOMACH)
हर॒ ण्॒ य॒ग॒भर्ः सम॑वतर्॒ताे॑ भूतस्य॑
॒ जा॒तः पित॒रेक॑ अासीत्꠰
सदा॑धार पृथ॒वीं द्यामुत ॒ ेमां कस्ै॑ दे॒वाय॑ ह॒वषा॑ वधेम꠱
नाभ्यै नमः꠱ (NAVEL)
मीढ॑ ष्टम॒ शव॑तम श॒वाे न॑ः सम
॒ ना॑ भव꠰
प॒रम
॒ े वृक्ष
॒ अायु॑धं िन॒धाय॒ कृतं॒ वसा॑न॒ अा च॑र ॒ पना॑कं॒
ब॒दा ग॑ह꠱
कटै नमः꠱ (WAIST)
ये भूताना॒
॒ मध॑पतयाे वश॒खास॑ः कप॒दर्न॑ः꠰
तेषाꣳ॑ सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠱
गुयाय नमः꠱ (UPPER REPRODUCTIVE ORGANS)
ये अने॑षु व॒वध्य॑न्त॒ पाे॑षु ॒ पब॑ताे॒ जनान्॑꠰
तेषाꣳ॑ सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠱
अण्डाभ्यां नमः꠱ (LOWER REPRODUCTIVE ORGANS)
स श॒रा जा॒तवे॑दा अ॒क्षरं॑ पर॒मं प॒दम्꠰
10 केशादपादान्त (थमाे) न्यासः

वेदा॑ना॒ꣳ॒ शर॑ स मा॒ता॒ अा॒युष्न्तं॑ कराेत ॒ माम्꠱


अपानाय नमः꠱ (ANUS)
मा नाे॑ म॒हान्त॑मत
ु ॒ मा नाे॑ अभर्॒कं मा न॒ उक्ष॑न्तमुत
॒ मा न॑
उक्ष॒तम्꠰
मा नाे॑ वधीः प॒तरं ॒ माेत मा॒तरं॑ ॒या मा न॑स्त॒नुवाे॑ रु
ररषः꠱
ऊरुभ्यां नमः꠱ (THIGHS)
ए॒ष ते॑ रुभा॒गस्तं जु॑षस्व॒ तेना॑व॒सेन॑ प॒राे मूज॑व॒ताेऽती॒-
यव॑ततधन्वा॒ पना॑कहस्त॒ः कृत॑वासाः꠱
जानुभ्यां नमः꠱ (KNEES)
॒ ॒जथ्साे॑म॒पा बा॑हुश॒ध्यू᳚ध्वर्ध॑न्वा॒ ित॑हताभ॒रस्ता᳚꠰
स॒ꣳ॒सृष्ट
बृह॑स्पते॒ पर॑ दया॒ रथे॑न रक्षाे॒हाऽमाꣳ॑ अप॒बाध॑मानः꠱
जङ्ाभ्यां नमः꠱ (KNEE TO ANKLES)
ववं॑ भूतं॒ भुव॑नं च॒ं ब॑हुधा ॒ जा॒तं जाय॑मानं च॒ यत्꠰
सवाेर्॒ ये॑ष रु॒स्तस्ै॑ रु॒ाय॒ नमाे॑ अस्त꠱
गुल्फाभ्यां नमः꠱ (ANKLES)
ये प॒थां प॑थ॒रक्ष॑य एेलबृद॒ ा य॒व्युध॑ः꠰
तेषाꣳ॑ सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠱
पादाभ्यां नमः꠱ (FEET)
अध्य॑वाेचदधव॒ता ॑थ॒माे दैव्याे॑ भ॒षक्꠰
केशादपादान्त (थमाे) न्यासः 11

अहीꣴ॑ च॒ सवार्᳚ज॒म्य॒-न्थ्सवार्᳚च यातधा॒न्य॑ः꠱


कवचाय हुम्꠱ (CROSS HANDS ACROSS CHEST WITH TIPS OF FINGERS

TOUCHING SHOULDERS)

नमाे॑ ब॒ल्ने॑ च कव॒चने॑ च॒ नम॑ः ुत


॒ ाय॑ च ुतसे॒नाय॑
च꠱
उपकवचाय हुम्꠱ (REPEAT THE ABOVE AT ELBOW LEVEL)

नमाे॑ अस्त ॒ नील॑ ीवाय सहा॒क्षाय॑ मी॒ढष꠰े ᳚


अथाे॒ ये अ॑स्य॒ सत्वा॑नाे॒ऽहं तेभ्याे॑ऽकरं ॒ नम॑ः꠱
नेयाय वाैषट् ꠱ (TOUCH INDEX, MIDDLE, RING FINGERSACROSS THE

THREE EYES)

॒ याे॒रानर्॑याे॒ज्यार्म्꠰
 मु॑च॒ धन्व॑न॒स्त्वमुभ
याच॑ ते॒ हस्त॒ इष॑व॒ः परा॒ ता भ॑गवाे वप꠱
अाय फट् ꠱ (SLAP INDEXAND MIDDLE FINGERS OF RIGHT HAND ON

LEFT PALM)

य ए॒ताव॑न्तच॒ भूयाꣳ॑ सच॒ दशाे॑ रु॒ा व॑तस्थ॒रे꠰


तेषाꣳ॑ सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠱
इित दग्बन्धः꠱ (SNAP MIDDLE AND THUMB WITH CLICKING SOUNDS

AROUND SELF)

SSS
12 पादादमूधार्न्त पचाङ् (तृतीयाे) न्यासः

॥मूधार्िदपादात दशाक्षरी दशाग (िवतीयो) यासः॥


ॐ मूनेर् नमः꠰ नं नासकाय2 नमः꠰ माें ललाटाय नमः꠰
भं मुखाय नमः꠰ गं कण्ठाय नमः꠰ वं हृदयाय नमः꠰ तें
दक्षणहस्ताय नमः꠰ रुं वामहस्ताय नमः꠰ ां नाभ्यै नमः꠰
यं पादाभ्यां नमः꠰

॥पादािदमूधार्त पचाग (तृतीयो) यासः॥


स॒द्याेजा॒तं ॑पद्या॒म॒ स॒द्याेजा॒ताय॒ वै नमाे॒ नम॑ः꠰
भ॒वे भ॑वे॒ नाित॑ भवे भवस्व॒ माम्꠰ भ॒वाेद्भ॑वाय॒ नम॑ः꠱
पादाभ्यां नमः꠱
वा॒म॒दे॒वाय॒ नमाे ᳚ ज्ये॒ष्ठाय॒ नम॑ः े॒ष्ठाय॒ नमाे॑ रु॒ाय॒ नम॒ः
काला॑य॒ नम॒ः कल॑ वकरणाय॒ नमाे॒ बल॑ वकरणाय॒ नमाे॒
बला॑य॒ नमाे॒ बल॑ मथनाय॒ नम॒ः सवर्॑भूतदमनाय॒ नमाे॑
म॒नाेन्॑नाय॒ नम॑ः꠱
ऊरुभ्यां नमः꠱
अ॒घाेरेभ्᳚ याेऽथ॒ घाेरेभ्᳚ याे॒ घाेरघ
॒ ाेर॑तरे भ्यः꠰
सवेर्᳚भ्यः सवर्॒शवेर्᳚भ्याे॒ नम॑स्ते अस्त रु॒रू॑पेभ्यः꠱
हृदयाय नमः꠱
तत्पुरु॑षाय व॒हे॑ महादे॒वाय॑ धीमह꠰
तनाे॑ रुः चाे॒दया᳚त्꠱
2
नासकाभ्यां
हंसगायी 13

मुखाय नमः꠱
ईशानः सवर्॑वद्या॒ना॒मीवरः सवर्॑भूता॒नां॒ माध॑पित॒र्म॒णाे-
ऽध॑पित॒र्मा॑ श॒वाे मे॑ अस्त सदाश॒वाेम्꠱
हंस हंस मूनेर् नमः꠱
SSS

॥हंसगायती॥
अस्य ी हंसगायी महामस्य꠰ अव्यत परम ऋषः꠰
अव्यत गायी छन्दः꠰ परमहंसाे देवता꠱ हंसां बीजम्꠰
हंसीं शतः꠰ हंसूं कलकम्꠱
परमहंस-साद-स्यथेर् जपे विनयाेगः꠱
हंसां अङ्ुष्ठाभ्यां नमः꠰ हंसीं तजर्नीभ्यां नमः꠰ हंसूं
मध्यमाभ्यां नमः꠰ हंसंै अनामकाभ्यां नमः꠰ हंसाैं
किनष्ठकाभ्यां नमः꠰ हंसः करतलकरपृष्ठाभ्यां नमः꠰ हंसां
हृदयाय नमः꠰ हंसीं शरसे स्वाहा꠰ हंसूं शखायै वषट् ꠰
हंसैं कवचाय हुम्꠰ हंसाैं नेयाय वाैषट् ꠰ हंसः अाय
फट् ꠰ भूभुर्वस्सवराेम् इित दग्बन्धः꠱
꠱ध्यानम्꠱
गमागमस्थं गमनादशून्यं चूपदपं ितमरापहारम्꠰
पश्याम ते सवर्जनान्तरस्थं नमाम हंसं परमात्रूपम्꠱
हंसहंसात् परमहंसः साेऽहं हंसः꠱
14 दक् सम्पुटन्यासः

हंस ॒ ाय॑ व॒हे॑ परमहंस


॒ ॒ हंस ॒ ाय॑ धीमह꠰
(एवं िः)
तनाे॑ हंसः चाे॒दया᳚त्꠱
हंस हंसेित याे ूयाद्धंसाे नाम सदाशवः꠰
एवं न्यासवधं कृत्वा ततः सम्पुटमारभेत्꠱
SSS

॥िदक ् सपटयासः॥

ॐ भूभुर्व॒ः सव॒राेम्꠰
[ॐ] लं ꠰ ा॒तार॒मन्॑मव॒तार॒मन्॒ꣳ॒ हवे॑हवे सह॒ व॒ꣳ॒
शूर॒ मन्म्᳚꠰
हुवे
॒ नु श॒ं पु॑रुहूतमन्ꣴ॑
॒ स्व॒स्त नाे॑ म॒घवा॑ धा॒त्वन्॑ः꠱
लं भूभुर्व॒ः सव॑ः꠰ इन्ाय वहस्ताय सराधपतय
एेरावतवाहनाय साङ्ाय सायुधाय सशतपरवाराय
सवार्लङ्ारभूषताय उमामहेवरपाषर्दाय नमः꠰
पूवर्दग्भागे ललाटस्थाने लं इन्ाय नमः꠰ इन्ः सीताे
वरदाे भवत꠱ [इन्ः संरक्षत꠱] ꠱१꠱
ॐ भूभुर्व॒ः सव॒राेम्꠰
[नं] रं ꠰ त्वनाे॑ अने॒ वरु॑ णस्य व॒द्वान् दे॒वस्य॒ हेडाेऽव॑
याससीष्ठाः꠰
यज॑ष्ठाे॒ वि॑तम॒ः शाेश॑चानाे॒ ववा॒ द्वेषाꣳ॑ स॒ मु॑मुग्ध्य॒स्त्꠱
रं भूभुर्व॒ः सव॑ः꠰ अनये शतहस्ताय तेजाेऽधपतये-
ऽजवाहनाय साङ्ाय सायुधाय सशतपरवाराय
दक् सम्पुटन्यासः 15

सवार्लङ्ारभूषताय उमामहेवरपाषर्दाय नमः꠰


अानेयदग्भागे नेयाेः स्थाने रं अनये नमः꠰ अनः सीताे
वरदाे भवत꠱ [अनः संरक्षत꠱] ꠱२꠱

ॐ भूभुर्व॒ः सव॒राेम्꠰
[माें] हं꠰ सग ॒ ं न॒ः पन्था॒मभ॑यं कृणाेत꠰ यस्॒नक्ष॑े य॒म
एित॒ राजा᳚꠰
यस्॑नेनम॒भ्यष॑चन्त दे॒वाः꠰ तद॑स्य च॒ꣳ ह॒वषा॑ यजाम꠱
हं भूभुर्व॒ः सव॑ः꠰ यमाय दण्डहस्ताय धमार्धपतये
महषवाहनाय साङ्ाय सायुधाय सशतपरवाराय
सवार्लङ्ारभूषताय उमामहेवरपाषर्दाय नमः꠰
दक्षणदग्भागे कणर्याेः स्थाने हं यमाय नमः꠰ यमः सीताे
वरदाे भवत꠱ [यमः संरक्षत꠱] ꠱३꠱

ॐ भूभुर्व॒ः सव॒राेम्꠰
[भं] षं꠰ अस॑न्वन्त॒मय॑जमानमच्छ स्ते॒नस्ये॒त्यां
तस्क॑र॒स्यान्वे॑ष꠰
अ॒न्यम॒स्द॑च्छ॒ सा त॑ इ॒ त्या नमाे॑ देव िनर् ऋते॒
तभ्य॑मस्त꠱
षं भूभुर्व॒ः सव॑ः꠰ िनर् ऋतये खड्हस्ताय रक्षाेधपतये
नरवाहनाय साङ्ाय सायुधाय सशतपरवाराय सवार्लङ्ार-
भूषताय उमामहेवरपाषर्दाय नमः꠰
िनर् ऋितदग्भागे मुखस्थाने षं िनर् ऋतये नमः꠰ िनर् ऋितः
16 दक् सम्पुटन्यासः

सीताे वरदाे भवत꠱ [िनर् ऋितः संरक्षत꠱] ꠱४꠱

ॐ भूभुर्व॒ः सव॒राेम्꠰
[गं] वं꠰ तवा॑ याम॒ म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानाे
ह॒ वभर्॑ः꠰
अहेड॑ मानाे वरुणे॒ह बाे॒ध्युरु॑शꣳस॒ मा न॒ अायुः॒ माे॑षीः꠱
वं भूभुर्व॒ः सव॑ः꠰ वरुणाय पाशहस्ताय जलाधपतये
मकरवाहनाय साङ्ाय सायुधाय सशतपरवाराय
सवार्लङ्ारभूषताय उमामहेवरपाषर्दाय नमः꠰
पचमदग्भागे बााेः स्थाने वं वरुणाय नमः꠰ वरुणः
सीताे वरदाे भवत꠱ [वरुणः संरक्षत꠱] ꠱५꠱

ॐ भूभुर्व॒ः सव॒राेम्꠰
[वं] यं꠰ अा नाे॑ िन॒युद्भ॑ः श॒ितनी॑भरध्व॒रम्꠰ स॒ह॒णी॑भ॒रुप॑-
याह य॒ज्ञम्꠰
वायाे॑ अ॒स्न् ह॒वष॑ मादयस्व꠰ यूयं॒ पा॑त स्व॒स्तभ॒ः सदा॑
नः꠱
यं भूभुर्व॒ः सव॑ः꠰ वायवे साङ्ुशध्वजहस्ताय ाणाधपतये
मृगवाहनाय साङ्ाय सायुधाय सशतपरवाराय
सवार्लङ्ारभूषताय उमामहेवरपाषर्दाय नमः꠰
वायव्यदग्भागे नासकास्थाने3 यं वायवे नमः꠰ वायुः

3
नासकयाेः स्थाने
दक् सम्पुटन्यासः 17

सीताे वरदाे भवत꠱ [वायुः संरक्षत꠱] ꠱६꠱


ॐ भूभुर्व॒ः सव॒राेम्꠰
[तें] सं꠰ व॒यꣳ साे॑म ॒ते तव॑꠰ मन॑स्त॒नूषु ॒ ब॑तः꠰
॒जाव॑न्ताे अशीमह꠱
सं भूभुर्व॒ः सव॑ः꠰ साेमाय अमृतकलशहस्ताय नक्षाधपतये
अववाहनाय साङ्ाय सायुधाय सशतपरवाराय
सवार्लङ्ारभूषताय उमामहेवरपाषर्दाय नमः꠰
उतरदग्भागे हृदयस्थाने सं साेमाय नमः꠰ साेमः सीताे
वरदाे भवत꠱ [साेमः संरक्षत꠱] ꠱७꠱
ॐ भूभुर्व॒ः सव॒राेम्꠰
[रुं ] शं꠰ (ऋक्) तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पितम्᳚꠰ ध॒यं॒
ज॒न्वमव॑से हूमहे व॒यम्꠰
पूषा
॒ नाे॒ यथा॒ वेद॑सा॒मस॑द्वधे ᳚
ृ ॒ र॑ क्ष॒ता पा॒युरद॑ब्धः स्व॒स्तये꠱
शं भूभुर्व॒ः सव॑ः꠰ ईशानाय िशूलहस्ताय भूताधपतये
वृषभवाहनाय साङ्ाय सायुधाय सशतपरवाराय
सवार्लङ्ारभूषताय उमामहेवरपाषर्दाय नमः꠰
ईशानदग्भागे नाभस्थाने शं ईशानाय नमः꠰ ईशानः
सीताे वरदाे भवत꠱ [ईशानः संरक्षत꠱] ꠱८꠱
ॐ भूभुर्व॒ः सव॒राेम्꠰
[ां] खं꠰ (ऋक्) अ॒स्े रु॒ा मे॒हना॒ पवर्॑तासाे वृ॒हत्ये॒
भर॑ हूताै स॒जाेषा᳚ः ꠰
18 षाेडशाङ्राैकरणम्

यः शंस॑ते स्तव॒ते धाय॑ प॒ इन्॑ज्येष्ठा अ॒स्ाँ अ॑वन्त


दे॒वाः꠱
खं भूभुर्व॒ः सव॑ः꠰ मणे पहस्ताय वद्याधपतये
हंसवाहनाय साङ्ाय सायुधाय सशतपरवाराय
सवार्लङ्ारभूषताय उमामहेवरपाषर्दाय नमः꠰
ऊध्वर्दग्भागे मूनर्स्थाने खं मणे नमः꠰ मा सीताे
वरदाे भवत꠱ [मा संरक्षत꠱] ꠱९꠱
ॐ भूभुर्व॒ः सव॒राेम्꠰
[यं] ं꠰ स्याे॒ना पृ॑थव॒ भवा॑ऽनृक्ष॒रा िन॒वेश॑नी꠰
यच्छा॑न॒ः शमर्॑ स॒था᳚ः꠱
ं भूभुर्व॒ः सव॑ः꠰ वष्णवे चहस्ताय नागाधपतये
गरुडवाहनाय साङ्ाय सायुधाय सशतपरवाराय
सवार्लङ्ारभूषताय उमामहेवरपाषर्दाय नमः꠰
अधाेदग्भागे पादयाेः स्थाने ं वष्णवे नमः꠰ वष्णुः
सीताे वरदाे भवत꠱ [वष्णुः संरक्षत꠱] ꠱१०꠱
SSS

॥षोडशागरौदीकरणम॥्
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ अं꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
व॒भूर॑स ॒वाह॑णाे॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह मा॒
मा मा॑ हꣳसीः꠱ अं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ शखास्थाने
षाेडशाङ्राैकरणम् 19

रुाय नमः꠱१꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ अां꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
वि॑रस हव्य॒वाह॑नाे॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह मा॒
मा मा॑ हꣳसीः꠱ अां [ॐ] भूभुर्व॒ः सव॒राेम्꠰ शरस्थाने
रुाय नमः꠱२꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ इं ꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
॑ स॒ चे॑ता॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह मा॒ मा
वा॒ाेऽ
मा॑ हꣳसीः꠱ इं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ मूनर्स्थाने रुाय
नमः꠱३꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ इं ꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
तथ ॑ स व॒ववे॑दा॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह मा॒
॒ ाेऽ
मा मा॑ हꣳसीः꠱ इं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ ललाटस्थाने
रुाय नमः꠱४꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ उं ꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
उ॒शग॑स क॒ वी राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह मा॒ मा
20 षाेडशाङ्राैकरणम्

मा॑ हꣳसीः꠱ उं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ नेयाेः4 स्थाने


रुाय नमः꠱५꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ ऊं꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
अङ्ा॑ररस॒ बम्ा॑र॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह मा॒
मा मा॑ हꣳसीः꠱ ऊं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ कणर्याेः स्थाने
रुाय नमः꠱६꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ ऋं꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
अ॒व॒स्युर॑स॒ दुव॑स्वा॒न् राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह
मा॒ मा मा॑ हꣳसीः꠱ ऋं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ मुखस्थाने
रुाय नमः꠱७꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ ॠं꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
शन्॒ ध्यूर॑स माजार्॒लयाे॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह
मा॒ मा मा॑ हꣳसीः꠱ ॠं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ कण्ठस्थाने
रुाय नमः꠱८꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ ऌं ꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱

4
ू
षाेडशाङ्राैकरणम् 21

स॒ाड॑ स कृ॒शानू ॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह मा॒


मा मा॑ हꣳसीः꠱ ऌं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ बााेः स्थाने
रुाय नमः꠱९꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ ॡं ꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
॑ स॒ पव॑मानाे॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह
प॒र॒षद्याेऽ
मा॒ मा मा॑ हꣳसीः꠱ ॡं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ हृदयस्थाने
रुाय नमः꠱१०꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ एं꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
॒तवा॑ऽस॒ नभ॑स्वा॒न् राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह मा॒
मा मा॑ हꣳसीः꠱ एं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ नाभस्थाने
रुाय नमः꠱११꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ एे꠰ं नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
अस॑म्ृष्टाेऽस हव्य॒सूदाे॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह
मा॒ मा मा॑ हꣳसीः꠱ एें [ॐ] भूभुर्व॒ः सव॒राेम्꠰ कटस्थाने
रुाय नमः꠱१२꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ ॐ꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
22 षाेडशाङ्राैकरणम्

ऋ॒ तधा॑माऽस॒ सव॑ज्याेर्ती॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह


मा॒ मा मा॑ हꣳसीः꠱ ॐ [ॐ] भूभुर्व॒ः सवर॒ ाेम्꠰ ऊरुस्थाने
रुाय नमः꠱१३꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ अाैं꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
म॑ज्याेितरस॒ सव॑धार्मा॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह
मा॒ मा मा॑ हꣳसीः꠱ अाैं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ जानुस्थाने
रुाय नमः꠱१४꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ अं꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
अ॒जाेऽ᳚ स्येक॑पा॒ाैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह मा॒ मा
मा॑ हꣳसीः꠱ अं [ॐ] भूभुर्व॒ः सव॒राेम्꠰ जङ्ास्थाने रुाय
नमः꠱१५꠱
ॐ भूभुर्व॒ः सव॑ः꠰ ॐ अः꠰ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒ नम॑ः
शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय च꠱
अह॑रस बु॒ नयाे॒ राैे॒णानी॑केन पा॒ह मा᳚ऽने पपृ॒ ह मा॒ मा
मा॑ हꣳसीः꠱ अः [ॐ] भूभुर्व॒ः सव॒राेम्꠰ पादयाेः स्थाने
रुाय नमः꠱१६꠱
त्वगस्थगतैः सवर्पापैः मुच्यते꠰ सवर्भूतेष्वपराजताे
भवित꠰
गुयाद मस्तकान्तं षडङ् (चतथाेर्) न्यासः 23

तताे भूत-ेत-पशाच-मराक्षस-यक्ष-यमदूत-शाकनी-
डाकनी-सपर्-वापद-वृचक-तस्कराद्युपवाद्युपघाताः꠰ सवेर्
ज्वलन्तं पश्यन्त꠰ मां रक्षन्त꠰ यजमानं रक्षन्त꠰ सवार्न्
महाजनान् रक्षन्त꠱
SSS


॥गयािद मतकातं षडग (चतथु ो) यासः॥
मनाे॒ ज्याेित॑जुर्षता॒माज्यं॒ वच्छ॑ नं य॒ज्ञꣳ सम॒मं द॑धात꠰
या इ॒ ष्टा उ॒षसाे॑ िन॒च॑च॒ ताः सन्द॑धाम ह॒वषा॑ घृत ॒ ेन॑꠱
गुयाय नमः꠱१꠱
अबाेध्᳚ य॒नः स॒मधा॒ जना॑नां॒ ित॑ धे॒नुम॑वाऽऽय॒तीमुष
॒ ासम्᳚꠰
य॒ा इ॑ व॒ व॒यामु॒ जहा॑ना॒ः भा॒नव॑ः सते॒ नाक॒ मच्छ॑ ꠱
नाभ्यै नमः꠱२꠱
अ॒नमूधार्
र् ॒ द॒वः क॒ कुत्पित॑ः पृथ॒व्या अ॒यम्꠰
अ॒पाꣳ रे ताꣳ॑ स जन्वित꠱ हृदयाय नमः꠱३꠱
॒ न॑ं द॒वाे अ॑रि॒ तं पृ॑थ॒व्या वैव
मूधार् ᳚ ान॒रमृत
॒ ाय॑ जा॒तम॒नम्꠰
क॒ वꣳ स॒ाज॒मित॑थं॒ जना॑नामा॒सना पां॑ जनयन्त दे॒वाः꠱
कण्ठाय नमः꠱४꠱
ममार्॑ण ते॒ वमर्॑भश्छादयाम॒ साेम॑स्त्वा॒ राजा॒ऽमृत॑न े ा॒भ-
व॑स्ताम्꠰
उ॒राेवर्र॑याे॒ वर॑ वस्ते अस्त ॒ जय॑न्तं॒ त्वामनु॑ मदन्त दे॒वाः꠱
24 अात्रक्षा

मुखाय नमः꠱५꠱
जा॒तवे॑दा॒ यद॑ वा पाव॒काेऽस॑꠰ वै॒वा॒न॒राे यद॑ वा
वैद्युत
॒ ाेऽस॑꠰
शं ॒जाभ्याे॒ यज॑मानाय लाे॒कम्꠰ ऊजं॒ पुष्टं॒ दद॑द॒भ्याव॑वृथ्स्व꠱
शरसे नमः꠱६꠱
SSS

॥आमरक्षा॥
(तैतरयामणे अष्टकं – २/नः – ३/अनुवाकः – ११)

मा᳚त्॒न्वद॑सृजत꠰ तद॑कामयत꠰ समा॒त्ना॑ पद्ये॒येित॑꠰


अात्॒नात्॒नत्याम॑यत꠰ तस्ै॑ दश॒मꣳ हूतः
॒ त्य॑शृणाेत्꠰
स दश॑हूताेऽभवत्꠰ दश॑हूताे ह॒ वै नामै॒षः꠰ तं वा ए॒तं दश॑हूत॒ꣳ॒
॑े ꠰ प॒राेक्ष॑या इव॒ ह
सन्तम्᳚꠰ दश॑हाे॒तेत्याच॑क्षते प॒राेक्षण
दे॒वाः꠱
अात्॒नात्॒नत्याम॑यत꠰ तस्ै॑ सत॒मꣳ हूतः
॒ त्य॑शृणाेत्꠰
स स॒तहू॑ताेऽभवत्꠰ स॒तहू॑ताे ह॒ वै नामै॒षः꠰ तं वा ए॒तꣳ
स॒तहू॑त॒ꣳ॒ सन्तम्᳚꠰ स॒तहाे॒तेत्याच॑क्षते प॒राेक्षे॑ण꠰ प॒राेक्ष॑या
इव॒ ह दे॒वाः꠱
अात्॒नात्॒नत्याम॑यत꠰ तस्ै॑ ष॒ष्ठꣳ हूतः ॒ त्य॑शृणाेत्꠰
स षड्ू॑ताेऽभवत्꠰ षड्ू॑ताे ह॒ वै नामै॒षः꠰ तं वा ए॒तꣳ षड्ू॑त॒ꣳ॒
सन्तम्᳚꠰ षड्ाे॒तेत्याच॑क्षते प॒राेक्षे॑ण꠰ प॒राेक्ष॑या इव॒ ह दे॒वाः꠱
शवसङ्ल्पः 25

अात्॒नात्॒नत्याम॑यत꠰ तस्ै॑ पच॒मꣳ हूतः ॒ त्य॑शृणाेत्꠰


स पच॑हूताेऽभवत्꠰ पच॑हूताे ह॒ वै नामै॒षः꠰ तं वा ए॒तं पच॑हूत॒ꣳ॒
सन्तम्᳚꠰ पच॑हाे॒तेत्याच॑क्षते प॒राेक्षे॑ण꠰ प॒राेक्ष॑या इव॒ ह
दे॒वाः꠱

अात्॒नात्॒नत्याम॑यत꠰ तस्ै॑ चतथ ॒ र्ꣳ हूतः


॒ त्य॑शृणाेत्꠰
स चत॑र्हूताेऽभवत्꠰ चत॑र्हूताे ह॒ वै नामै॒षः꠰ तं वा ए॒तं
चत॑र्हूत॒ꣳ॒ सन्तम्᳚꠰ चत॑हाेर्॒तेत्याच॑क्षते प॒राेक्ष॑ण
े ꠰ प॒राेक्ष॑या
इव॒ ह दे॒वाः꠱

तम॑वीत्꠰ त्वं वै मे॒ नेद॑ष्ठꣳ हूतः


॒ त्य॑ाैषीः꠰
त्वयै॑नानाख्या॒तार॒ इित॑꠰ तस्ा॒न हैन ॑ ा॒ꣴ॒चत॑र्हाेतार॒
इत्याच॑क्षते꠰ तस्ा᳚च्छुूषु॒ ः पु
॒ ाणा॒ꣳ॒ हृद्य॑तमः꠰ नेद॑ष्ठाे॒
हृद्य॑तमः꠰ नेद॑ष्ठाे॒ म॑णाे भवित꠰ य ए॒वं वेद॑꠰
अात्ने नमः꠱

॥िशवसकपः॥

येने॒दं भूतं॒ भुव॑नं भव॒ष्यत् पर॑ गृहीतम॒मृत॑न े ॒ सवर्म्᳚꠰


येन॑ य॒ज्ञा॒यते॑ स॒तहाे॑ता॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱१꠱

येन॒ कमार्॑ण ॒चर॑ न्त॒ धीरा॒ यताे॑ वा॒चा मन॑सा॒ चारु॒


यन्त॑꠰ यथ्स॒म्त॒मनु॑सं॒यन्त॑ ा॒णन॒स्तन्े॒ मन॑ः
26 शवसङ्ल्पः

श॒वस॑ङ्॒ल्पम॑स्त꠱२꠱

येन॒ कमार्᳚ण्य॒पसाे॑ मनी॒षणाे॑ य॒ज्ञे कृ॒ण्वन्त॑ व॒दथे॑षु ॒ धीरा᳚ः꠰


यद॑पूवं॒ य॒क्षम॒न्तः ॒जानां॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱३꠱

ु ॒ चेताे॒ धृित॑च॒ ययाेित॑रन्॒ तर॒मृत॑ं ॒जास॑꠰


यत्॒ज्ञान॑मत
यस्ा॒न ऋ॒ ते कं च॒ न कमर्॑ ॒ यते॒ तन्े॒ मन॑ः
श॒वस॑ङ्॒ल्पम॑स्त꠱४꠱

सष ॒ ा॒र॒ थरवा॑िनव॒ यन्॑नष्ु ॒ या᳚नेनी॒यते॒ऽभीश॑भवार्॒जन॑ इव꠰


हृत्ित॑ष्ठं॒ यद॑जरं ॒ जव॑ष्ठ॒ं तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱५꠱

यस्॒नृच॒ः साम॒ यजूꣳ॑ष यस्॒न् ित॑ष्ठता


रथना॒भाव॑वा॒राः꠰ यस्ꣴ॑ च॒तꣳ सवर्॒माेत॑ं ॒जानां॒ तन्े॒
मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱६꠱

॒ ीरं॑ य॒ज्ञस्य॑ गुय


यद॑ ष॒ष्ठं ि॒शतꣳ॑ सव ॒ ं नव॑नाव॒माय्यम्᳚꠰
दश॑ पच ि॒ꣳ॒शतं॒ यत्परं॑ च॒ तन्े॒ मन॑ः
श॒वस॑ङ्॒ल्पम॑स्त꠱७꠱

यजा॑ताे दूरमु ॒ स्य॒ तथै॒वैित॑꠰ दूर॒॒ ङ्॒मं


॒ द॒ ैित॒ दैवं॒ तदु॑ सत
ज्याेित॑षां॒ ज्याेित॒रेकं॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱८꠱

येने॒दं ववं॒ जग॑ताे ब॒भूव॒ ये दे॒वाप॑ मह॒ताे जा॒तवे॑दाः꠰


तदे॒वानस्तम॑साे॒ ज्याेित॒रेकं॒ तन्े॒ मन॑ः
शवसङ्ल्पः 27

श॒वस॑ङ्॒ल्पम॑स्त꠱९꠱

येन॒ द्याैः पृ॑थ॒वी चा॒न्तर॑ क्षं च॒ ये पवर्॑ताः ॒दशाे॒ दश॑च꠰


येने॒दं जग॒्यातं॑ ॒जानां॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱१०꠱
ये म॑नाे॒ हृद॑यं॒ ये च॑ दे॒वा ये द॒व्या अापाे॒ ये सू᳚यर्र॒ श्मः꠰ ते
ाेे॒ चक्ष॑षी स॒चर॑ न्तं॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱११꠱
अच॑न्त्यं॒ चा॑मेयं॒ च॒ व्य॒ता॒व्यत॑परं च॒ यत्꠰
सू्ा᳚थ्सू्त॑रं ज्ञे॒यं॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱१२꠱
एका॑ च द॒श श॒तं च॑ स॒हं॑ चा॒युत॑ं च
िन॒युतं॑ च ॒युतं॒ चाबु॑दं
र् च॒ न्य॑बुर्दं च समु॒ च॒ मध्यं॒ चान्त॑च
परा॒धर्च॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱१३꠱
ये प॑च प॒चाद॒श श॒तꣳ स॒ह॑म॒युतं॒ न्य॑बुर्दं च꠰ ते
अ॑नच॒त्येष्ट॑का॒स्तꣳ शर॑रं ॒ तन्े॒ मन॑ः
श॒वस॑ङ्॒ल्पम॑स्त꠱१४꠱
वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑माद॒त्यव॑णं॒ तम॑स॒ः पर॑ स्तात्꠰ यस्य॒
याेिनं॒ पर॒पश्य॑न्त॒ धीरा॒स्तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱१५꠱
॒ न्त॑ क॒ वयाे ᳚ ॒माण॑मे॒तं त्वा॑ वृणत॒ इन्दु᳚म्꠰
यस्ये॒दं धीरा᳚ः पुन
स्था॒व॒रं जङ्॑मं॒ द्याैरा॑का॒शं तन्े॒ मन॑ः
श॒वस॑ङ्॒ल्पम॑स्त꠱१६꠱
परा᳚त्प॒रत॑रं चै॒व॒ य॒त्परा᳚चैव॒ यत्प॑रम्꠰
यत्परा᳚त्पर॑ ताे ज्ञे॒यं॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱१७꠱
28 शवसङ्ल्पः

परा᳚त्प॒रत॑राे ॒मा॒ त॒त्परा᳚त्पर॒ताे ह॑रः꠰


त॒त्परा॑त्पर॑ ताेऽधी॒श॒स्तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱१८꠱
या वे॑दा॒दषु॑ गाय॒ी॒ स॒वर्व्या॑पी म॒हेव॑र꠰
ऋग्यजु॑ः सामा॑थवैर्॒च॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱१९꠱

याे वै॑ दे॒वं म॑हादे॒वं॒ ॒णवं॑ पर॒मेव॑रम्꠰


यः सवेर्॑ सवर्॑वेदै॒च॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱२०꠱

य॑त॒ः ण॑वाेङ्ा॒रं ॒ ॒णवं॑ पुरु॒षाेत॑मम्꠰


अाेङ्ा॑रं ॒ ण॑वात्ा॒नं॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱२१꠱
याेऽसाै॑ स॒वेर्षु॑ वेदे॒षु ॒ प॒ठ ते ᳚ यज॒ इव॑रः꠰
अ॒कायाे॑ िनगुर्॑णाे या॒त्ा॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱२२꠱
गाेभ॒जुर्ष्टं॒ धने॑न॒ यायु॑षा च॒ बले॑ न च꠰
॒जया॑ प॒शभ॑ः पुष्करा॒क्षं तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱२३꠱
कैला॑स॒शख॑ रे र॒म्ये॒ श॒ङ्र॑ स्य श॒वाल॑ ये꠰
दे॒वता᳚स्त॑ माेद॒न्ते॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱२४꠱
व॒वत॑चक्षरु॒त व॒वताे॑मुखाे व॒वताे॑हस्त उ॒त व॒वत॑स्पात्꠰
सं बा॒हुभ्यां॒ नम॑ित॒ सम्पत॑ै॒द्यार्वा॑पृथ॒वी ज॒नय॑न्दे॒व
एक॒ स्तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱२५꠱

य॑म्बकं यजामहे सग॒न्धं पु॑ष्ट॒वधर्॑नम्꠰


उ॒वार्॒रु॒कम॑व॒ बन्ध॑नान्ृत्॒ याेम॑क्षीय॒
ुर् माऽमृता॒तन्े॒ मन॑ः
शवसङ्ल्पः 29

श॒वस॑ङ्॒ल्पम॑स्त꠱२६꠱
च॒तराे॑ वे॒दान॑धीयी॒त॒ स॒वर्शा᳚म॒यं व॑दःु ꠰
इ॒ ित॒हा॒सपु॑राणा॒नां॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱२७꠱
मा नाे॑ म॒हान्त॑मत ु ॒ मा नाे॑ अभर्॒कं मा न॒ उक्ष॑न्तमुत ॒ मा न॑
उक्ष॒तम्꠰ मा नाे॑ वधीः प॒तरं ॒ माेत मा॒तरं॑ ॒या मा
न॑स्त॒नुवाे॑ रु ररष॒स्तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱२८꠱
मा न॑स्ताे॒के तन॑ये॒ मा न॒ अायु॑ष॒ मा नाे॒ गाेषु ॒ मा नाे॒
॑ ु ररषः꠰ वी॒रान्ा नाे॑ रु भाम॒ताेऽव॑धीर् ह॒वष्॑न्ताे॒
अवेष
नम॑सा वधेम ते॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱२९꠱
ऋ॒ तꣳ स॒त्यं प॑रं ॒म॒ पुरु ॒ षं॑ कृष्ण॒पङ्॑लम्꠰
ऊ॒ ध्वर् र॑े तं व॑रूपा॒क्षं॒ व॒वरू॑पाय॒ वै नमाे॒
नम॒स्तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱३०꠱
काय॒
॒ चे॑तसे मी॒ढष्ट॑माय॒ तव्य॑से꠰
वाे॒ चेम॒ शन्त॑मꣳ हृद ॑ रु॒स्तस्ै॑ रु॒ाय॒ नमाे॑
॒ े꠰ सवाेर्॒ येष
अस्त ॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱३१꠱
॒ चाे॑ वे॒न अा॑वः꠰
म॑जज्ञा॒नं ॑थ॒मं पुर॒ स्ता॒द्वसी॑म॒तः सरु
सबु॒ नया॑ उप॒मा अ॑स्य व॒ष्ठाः स॒तच॒ याेिन॒मस॑तच॒
वव॒स्तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱३२꠱
यः ा॑ण॒ताे िन॑मष॒ताे म॑ह॒त्वैक॒ इाजा॒ जग॑ताे ब॒भूव॑꠰
य ईशे॑ अ॒स्य द्व॒पद॒चत॑ष्पद॒ः कस्ै॑ दे॒वाय॑
30 पुरुषसूतम्

ह॒ वषा॑ वधेम॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱३३꠱


य अा᳚त्॒दा ब॑ल॒दा यस्य॒ वव॑ उ॒पास॑ते ॒शषं॒ यस्य॑ दे॒वाः꠰
यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृत्॒ युः कस्ै॑ दे॒वाय॑
ह॒ वषा॑ वधेम॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱३४꠱
याे रु॒ाे अ॒नाै याे अ॒फ्स य अाेष॑धीषु ॒ याे रु॒ाे ववा॒
भुव॑नाऽऽव॒वेश॒ तस्ै॑ रु॒ाय॒ नमाे॑ अस्त ॒ तन्े॒ मन॑ः
श॒वस॑ङ्॒ल्पम॑स्त꠱३५꠱
॒ ॒ िन॒त्यपु॑ष्टां कर॒षणी᳚म्꠰ ई॒ वरꣳ॑
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां
सवर्॑भूता॒नां॒
ताम॒हाेप॑ये॒ यं तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱३६꠱
य इ॒ दꣳ शव॑सङ्ल्पꣳ स॒दा ध्याय॑न्त॒ ाम॑णाः꠰
ते परं ॒ माेक्ष॑ं गमष्यन्त॒ तन्े॒ मन॑ः श॒वस॑ङ्॒ल्पम॑स्त꠱
हृदयाय नमः꠱

SSS

ु तम॥्
॥परुषसू
ॐ स॒ह॑शीर् षा॒ पुरु॑षः꠰ स॒ह ॒ ा॒क्षः स॒ह॑पात्꠰ स भूमं॑
व॒वताे॑ वृत्॒ वा꠰ अत्य॑ितष्ठशाङ्ु॒लम्꠱ पुरु॑ष ए॒वेदꣳ सवर्म्᳚꠰
ू ॒ यच॒ भव्यम्᳚꠰ उ॒तामृ॑त॒त्वस्येशा॑नः꠰ यदने॑नाित॒राेह॑ित꠱
यद्भतं
ए॒तावा॑नस्य मह॒मा꠰ अताे॒ ज्यायाꣴ॑ च॒ पूरु॑षः꠰
पुरुषसूतम् 31

पादाेऽ᳚ स्य॒ ववा॑ भूतािन॑


॒ ꠰ ि॒पाद॑स्या॒मृत॑ं द॒व꠱ ि॒पादूध्वर्

उदै॒त्पुरु॑षः꠰ पादाेऽ᳚ स्ये॒हाऽऽभ॑वा॒त्पुन॑ः꠰ तताे॒ वव॒ङ्॑ामत्꠰
सा॒श॒ना॒न॒श॒ने अ॒भ꠱ तस्ा᳚द्व॒राड॑ जायत꠰ व॒राजाे॒ अध॒
पूरु॑षः꠰ स जा॒ताे अत्य॑रच्यत꠰ प॒चाद्भू म॒मथाे॑ पुर॒ ः꠱

यत्पुरु॑षेण ह॒वषा᳚꠰ दे॒वा य॒ज्ञमत॑न्वत꠰ व॒स॒न्ताे


अ॑स्यासी॒दाज्यम्᳚꠰ ी॒ष् इ॒ ध्ः श॒रद्ध॒वः꠱ स॒तास्या॑ऽऽ-
सन्पर॒धय॑ः꠰ िः स॒त स॒मध॑ः कृ॒ताः꠰ दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः꠰
अब॑न॒न्पुरु॑षं प॒शम्꠱ तं य॒ज्ञं ब॒र्हष॒
॒ ाैक्षन्॑꠰ पुरु॑षं
जा॒तम॑॒तः꠰

तेन॑ दे॒वा अय॑जन्त꠰ सा॒ध्या ऋष॑यच॒ ये꠱ तस्ा᳚द्य॒ज्ञाथ्स॑वर्॒-


हुत॑ः꠰ सम्ृ॑तं पृषदा॒ज्यम्꠰ प॒शूꣳस्ताꣳच॑े वाय॒व्यान्॑꠰
अा॒रण्॒ यान्ा॒म्याच॒ ये꠱ तस्ा᳚द्य॒ज्ञाथ्स॑वर्॒हुत॑ः꠰ ऋच॒ः सामा॑िन
जज्ञरे ꠰ छन्दाꣳ॑ स जज्ञरे ॒ तस्ा᳚त्꠰

यजुस्॒ तस्ा॑दजायत꠱ तस्ा॒दवा॑ अजायन्त꠰ ये के


॑ ॒याद॑तः꠰ गावाे॑ ह जज्ञरे ॒ तस्ा᳚त्꠰ तस्ा᳚जा॒ता
चाेभ
अ॑जा॒वय॑ः꠱ यत्पुरु॑षं॒ व्य॑दधुः꠰ क॒ ित॒धा व्य॑कल्पयन्꠰ मुखं॒
कम॑स्य॒ काै बा॒हू꠰ कावूरू ॒ पादा॑वुच्येते꠱ ा॒म॒णाेऽ᳚ स्य॒
मुख॑मासीत्꠰ बा॒हू रा॑ज॒न्य॑ः कृ॒तः꠰

ऊ॒रू तद॑स्य॒ यद्वैश्य॑ः꠰ प॒्याꣳ शूाे


॒ अ॑जायत꠱ च॒न्मा॒
मन॑साे जा॒तः꠰ चक्षाे॒ः सूयाे॑र् अजायत꠰ मुखा॒दन्॑चा॒नच॑꠰
32 उतरनारायणम्

ा॒णाद्वा॒युर॑जायत꠱ नाभ्या॑ अासीद॒न्तर॑ क्षम्꠰ शी॒ष्णाेर्


द्याैः सम॑वतर्त꠰ प॒्यां भूम॒दर्श॒ः ाेा᳚त्꠰ तथा॑ लाे॒काꣳ
अ॑कल्पयन्꠱
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚꠰ अा॒द॒त्यव॑णं॒ तम॑स॒स्त ॒
पा॒रे꠱ सवार्॑ण रू॒ पाण॑ व॒चत्य॒ धीर॑ ः꠰ नामा॑िन
कृ॒त्वाऽभ॒वद॒न् यदास्ते꠱ ᳚ धा॒ता पुर॒ स्ता॒द्यमु॑दाज॒हार॑ ꠰
श॒ः व॒द्वान्॒दश॒चत॑ः꠰ तमे॒वं व॒द्वान॒मृत॑ इ॒ ह भ॑वित꠰
नान्यः पन्था॒ अय॑नाय वद्यते꠱ य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः꠰
तािन॒ धमार्॑ण थ॒मान्या॑सन्꠰ ते ह॒ नाक॑ं मह॒मान॑ः सचन्ते꠰
य॒ पूवेर्॑ सा॒ध्याः सन्त॑ दे॒वाः꠱
शरसे स्वाहा꠱
SSS

॥उतरनारायणम॥्
अ॒्यः सम्ू॑तः पृथ॒व्यै रसा᳚च꠰ व॒वक॑मर्ण॒ः सम॑वतर्॒ताध॑꠰

ू ॒ ॑ित꠰ तत्पुरु॑षस्य॒ वव॒माजा॑न॒मे꠱
तस्य॒ त्वष्टा॑ व॒दध॑पमे
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚꠰ अा॒द॒त्यव॑णं॒ तम॑स॒ः पर॑ स्तात्꠰
तमे॒वं व॒द्वान॒मृत॑ इ॒ ह भ॑वित꠰ नान्यः पन्था॑ वद्य॒तेय॑ऽनाय꠱
॒जाप॑ितचरित॒ गभे॑र् अ॒न्तः꠰ अ॒जाय॑मानाे बहुधा ॒ वजा॑यते꠰
तस्य॒ धीरा॒ः पर॑ जानन्त॒ याेिनम्᳚꠰ मर॑चीनां प॒दम॑च्छन्त
अितरथम् 33

वे॒धस॑ः꠱ याे दे॒वेभ्य॒ अात॑पित꠰ याे दे॒वानां᳚ पुर॒ ाेह॑तः꠰ पूवाेर्॒ याे
दे॒वेभ्याे॑ जा॒तः꠰ नमाे॑ रु॒चाय॒ ाम॑ये꠱ रुचं॑ ा॒मं ज॒नय॑न्तः꠰
दे॒वा अे॒ तद॑वन्꠰ यस्त्वै॒वं ा᳚म॒णाे व॒द्यात्꠰ तस्य॑ दे॒वा
अस॒न् वशे꠱ ᳚ च॑ ते ल॒ ्ीच॒ पयाै꠰᳚ अ॒हाे॒रा॒े पा॒वेर्꠰
नक्ष॑ाण रू॒ पम्꠰ अ॒वनाै॒ व्यातम्᳚꠰ इ॒ ष्टं म॑िनषाण꠰ अ॒मुं
म॑िनषाण꠰ सवं॑ मिनषाण꠱
शखायै वषट् ꠱
SSS

॥अपितरथम॥्
(तैतरयसंहतायां काण्डः – ४/नः – ६/अनुवाकः – ४)

अा॒शः शशा॑नाे वृष॒भाे न युध्॒ ाे घ॑नाघ॒नः क्षाेभ॑णचर् षणी॒नाम्꠰


स॒ङ्न्द॑नाेऽिनम॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयत् सा॒कमन्॑ः꠰
स॒ङ्न्द॑नेनािनम॒षेण॑ ज॒ष्णुना॑ युत्का॒रेण॑ दुयव॒नेन॑ धृष्॒ णुना᳚꠰
तदन्े॑ण जयत॒ तथ्स॑हध्वं॒ युधाे॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚꠰ स
इषु॑हस्तै॒ः सिन॑ष॒ङ्भ॑वर्॒शी सꣴ॑ष्टा॒ स युध॒ इन्ाे॑ ग॒णेन॑꠰
॒ ॒जथ्साे॑म॒पा बा॑हुश॒ध्यू᳚ध्वर्ध॑न्वा॒ ित॑हताभ॒रस्ता᳚꠰
स॒ꣳ॒सृष्ट
बृह॑स्पते॒ पर॑ दया॒ रथेन ॑ रक्षाे॒हाऽमाꣳ॑ अप॒बाध॑मानः꠰
॒भ॒जन्थ्सेना᳚ः मृण
॒ ाे युध
॒ ा जय॑न॒स्ाक॑मेध्यव॒ता रथा॑नाम्꠰
गाे॒॒भदं॑ गाे॒वदं॒ व॑बाहुं॒ जय॑न्त॒मज्॑ मृण॒ न्त॒माेज॑सा꠰
इ॒ मꣳ स॑जाता॒ अनु॑ वीरयध्व॒मन्ꣳ॑ सखा॒याेऽनु ॒ सꣳ
34 अितरथम्

र॑ भध्वम्꠰ ब॒ल॒व॒ज्ञा॒यः स्थव॑रः॒ वी॑रः॒ सह॑स्वान् वा॒जी


सह॑मान उ॒ः꠰ अ॒भवी॑राे अ॒भस॑वा सहाे॒जा जै॑मन्॒
रथ॒मा ित॑ष्ठ गाे॒वत्꠰ अ॒भ गाे॒ाण॒ सह॑सा॒ गाह॑मानाेऽदा॒याे
वी॒रः श॒तम॑न्यु॒ रन्॑ः꠰

॒ व॒नः पृ॑तना॒षाड॑ यध्ु ॒ याेऽ᳚ स्ाक॒ ꣳ॒ सेना॑ अवत ॒  युथ्॒ स꠰


दुय॒
इन्॑ अासां ने॒ता बृह॒स्पित॒दर्क्ष॑णा य॒ज्ञः पुर॒ ए॑त ॒ साेम॑ः꠰
दे॒व॒से॒नाना॑मभभजती॒नां जय॑न्तीनां म॒रुताे॑ य॒न्त्वे꠰᳚ इन्॑स्य॒
वृष्णाे॒ वरु॑ णस्य॒ राज्ञ॑ अाद॒त्यानां᳚ म॒रुता॒ꣳ॒ शधर्॑ उ॒म्꠰
म॒हाम॑नसां भुवनच्य॒वानां॒ घाेषाे॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात्꠰
अ॒स्ाक॒ मन्॒ः समृ॑तेषु ध्व॒जेष्व॒स्ाकं॒ या इष॑व॒स्ता ज॑यन्त꠰

अ॒स्ाक॑ं वी॒रा उत॑ रे भवन्त्व॒स्ानु॑ देवा अवता॒ हवे॑षु꠰


उद्ध॑र्षय मघव॒नायु॑धा॒न्युत् सव॑नां माम॒कानां॒ महाꣳ॑ स꠰
उद्व॑
ृ हन् वा॒जनां॒ वाज॑ना॒न्युथा॑नां॒ जय॑तामेत ॒ घाेष॑ः꠰ उप॒
ेत॒ जय॑ता नरः स्थ॒रा व॑ः सन्त बा॒हव॑ः꠰ इन्ाे॑ व॒ः शमर्॑
यच्छवनाधृष्॒ या यथाऽस॑थ꠰ अव॑सृष्टा॒ परा॑ पत॒ शर॑ व्ये॒
म॑सꣳशता꠰

गच्छा॒मा॒न् व॑श॒ मैषां॒ कं च॒नाेच्छ॑ षः꠰ ममार्॑ण ते॒


वमर्॑भश्छादयाम॒ साेमस्॑ त्वा॒ राजा॒ऽमृत॑न
े ा॒भव॑स्ताम्꠰
उ॒राेवर्र॑याे॒ वर॑ वस्ते अस्त ॒ जय॑न्तं॒ त्वामनु॑ मदन्त दे॒वाः꠰
य॑ बा॒णाः स॒म्पत॑न्त कुमा॒रा व॑श॒खा इ॑ व꠰ इन्ाे॑ न॒स्त॑
ितपूरुषम् (ा॰) 35

वृ॒हा व॑वा॒हा शमर्॑ यच्छत꠱ कवचाय हुम्꠱

SSS

॥पितपूरुषम ् (सं॰)॥
(तैतरयसंहतायां काण्डः – १/नः – ८/अनुवाकः – ६)

ू ॒ षमेक॑कपाला॒नवर्॑प॒त्येक॒मित॑रतं॒ याव॑न्ताे गृय


॒ित॒परु॒ ॒ ा᳚ः
स्स्तेभ्य॒ः कम॑करं पशूनाꣳ ॒ शमार्॑स॒ शमर्॒ यज॑मानस्य॒
शमर्॑ मे य॒च्छै क॑ ए॒व रु॒ाे न द्व॒तीया॑य तस्थ अा॒खस्ते॑
रु प॒शस्तं जु॑षस्वै॒ष ते॑ रु भा॒गः स॒ह स्वाऽम्ब॑कया॒
तं जु॑षस्व भेष॒जं गवेऽवा॑य॒ पुरु॑षाय भेष॒जमथाे॑ अ॒स्भ्यं॑
भेष॒जꣳ सभ॑ष े जं॒ यथाऽस॑ित꠰ सग ॒ ं मे॒षाय॑ मे॒ष्या॑ अवा᳚म्ब
रु॒म॑दम॒यव॑ दे॒वं य॑म्बकम्꠰ यथा॑ न॒ः ेय॑स॒ः कर॒द्यथा॑ नाे॒
वस्य॑स॒ः कर॒द्यथा॑ नः पशम ॒ त॒ः कर॒द्यथा॑ नाे व्यवसा॒यया᳚त्꠰
य॑म्बकं यजामहे सग॒न्धं पु॑ष्ट॒वधर्॑नम्꠰ उ॒वार्॒रु॒कम॑व॒
बन्ध॑नान्ृत्॒ याेम॑क्षीय॒
ुर् माऽमृता᳚त्꠱ ए॒ष ते॑ रुभा॒गस्तं जु॑षस्व॒
तेना॑व॒सेन॑ प॒राे मूज॑व॒ताेऽती॒यव॑ततधन्वा॒ पना॑कहस्त॒ः
कृत॑वासाः꠱

॥पितपूरुषम ् (बा॰)॥
(तैतरयामणे अष्टकं – १/नः – ६/अनुवाकः – १०)
36 ितपूरुषम् (ा॰)

ू ॒ षमेक॑कपाला॒नवर्॑पित꠰
॒ित॒परु॒ जा॒ता ए॒व ॒जा
रु॒ान॒रव॑दयते꠰ एक॒ मित॑रतम्꠰ ज॒िन॒ष्यमा॑णा ए॒व
॒जा रु॒ान॒रव॑दयते꠰ एक॑कपाला भवन्त꠰ ए॒क॒धैव रु॒ं
िन॒रव॑दयते꠰ नाभघा॑रयित꠰ यद॑भघा॒रयेत ᳚ ्꠰ अ॒न्त॒रव
॒ ॒चा॒रणꣳ॑
रु॒ं कु॑यार्त्꠰ ए॒काे॒ल्ुक
॒ े न॑ यन्त꠰ तद्ध रु॒स्य॑ भाग॒धेयम्᳚꠰
इ॒ मां दशं॑ यन्त꠰ ए॒षा वै रु॒स्य॒ दक्꠰ स्वाया॑मे॒व द॒श
रु॒ं िन॒रव॑दयते꠰ रु॒ाे वा अ॑प॒शका॑या॒ अाहु॑त्यै॒ नाित॑ष्ठत꠰
अ॒साै ते॑ प॒शरित॒ िनदर्॑शे॒द्यं द्व॒ष्यात्꠰ यमे॒व द्वेष्ट॑꠰ तम॑स्ै
प॒शं िनदर्॑शित꠰ यद॒ न द्व॒ष्यात्꠰ अा॒खस्ते॑ प॒शरित॑
ूयात्꠰ न ा॒म्यान् प॒शून् ह॒नस्त॑꠰ नाऽऽर॒ण्यान्꠰ च॒तष्॒ प॒थे
जु॑हाेित꠰ ए॒ष वा अ॑नी॒नां पड्॑शाे॒ नाम॑꠰ अ॒न॒वत्ये॒व
जु॑हाेित꠰ म॒ध्य॒मेन॑ प॒णेर्न॑ जुहाेित꠰ ग्घ्ये॑षा꠰ अथाे॒ खल॑ ꠰
अ॒न्त॒मेनै॒व हाे॑त॒व्यम्᳚꠰ अ॒न्त॒त ए॒व रु॒ं िन॒रव॑दयते꠰ ए॒ष ते॑
रु भा॒गः स॒ह स्वाऽम्ब॑क॒येत्या॑ह꠰ श॒रद्वा अ॒स्याम्ब॑का॒
स्वसा᳚꠰ तया॒ वा ए॒ष ह॑नस्त꠰ यꣳ हन ॒ स्त॑꠰ तयै॒वैनꣳ॑
स॒ह श॑मयित꠰ भे॒ष॒जं गव॒ इत्या॑ह꠰ याव॑न्त ए॒व ा॒म्याः
प॒शव॑ः꠰ तेभ्याे॑ भेष॒जं क॑राेित꠰ अवा᳚म्ब रु॒म॑दम॒हीत्या॑ह꠰
अा॒शष॑मे॒वैतामाशा᳚स्ते꠰ य॑म्बकं यजामह॒ इत्या॑ह꠰
मृत्॒ याेम॑क्षीय॒
ुर् माऽमृता॒दित॒ वावैतदा॑ह꠰ उत्क॑रन्त꠰ भग॑स्य
लफ्सन्ते꠰ मूत॑े कृ॒त्वाऽऽस॑जन्त꠰ यथा॒ जनं॑ य॒ते॑ऽव॒सं
क॒ राेित॑꠰ ता॒दृगे॒व तत्꠰ ए॒ष ते॑ रु भा॒ग इत्या॑ह िन॒रव॑त्यै꠰
शतरुयम् (सं॰) 37

अ॑तीक्ष॒माय॑न्त꠰ अ॒पः पर॑ षचित꠰ रु॒स्या॒न्तर् ह॑त्यै꠰


 वा ए॒तेस्᳚ ााे॒काय॑वन्ते꠰ ये य॑म्बकै॒चर॑ न्त꠰ अा॒द॒त्यं
च॒रुं पुन॒रेत्य॒ िनवर्॑पित꠰ इ॒ यं वा अद॑ितः꠰ अ॒स्यामे॒व
ित॑ितष्ठन्त꠰
नेयाय वाैषट् ꠱
SSS

॥शतरुदीयम ् (सं॰)॥
(तैतरयसंहतायां काण्डः – १/नः – ३/अनुवाकः – १४)

त्वम॑ने रु॒ाे अस॑राे म॒हाे द॒वस्त्वꣳ शधाेर्॒ मारु॑ तं पृक्ष ॒


इर्॑ शषे꠰ त्वं वातै॑ररु॒णैयार्॑स शङ्॒यस्त्वं पूषा
॒ व॑ध॒तः पा॑स॒ नु
त्ना᳚꠰ अा वाे॒ राजा॑नमध्व॒रस्य॑ रु॒ꣳ हाेता॑रꣳ सत्य॒यज॒ꣳ॒
राेद॑स्याेः꠰ अ॒नं पुर॒ ा त॑नय॒नाेर॒ चता॒द्धर॑ ण्यरूप॒मव॑से
कृणुध्वम्꠰ अ॒नर् हाेता॒ िन ष॑सादा॒ यजी॑यानुप ॒ स्थे॑ मा॒तः
स॑रभ॒ ावु॑ लाे॒के꠰ युवा॑ क॒ वः पु॑रुिन॒ष्ठ ऋ॒ तावा॑ ध॒तार्
कृ॑ष्टी॒नामुत
॒ मध्य॑ इ॒ द्धः꠰
सा॒ध्वीम॑कदेर्॒ववी॑ितं नाे अ॒द्य य॒ज्ञस्य॑ ज॒ाम॑वदाम॒ गुया᳚म्꠰
स अायुर॒ ाऽगा᳚थ्सर॒ भवर्सा॑नाे भ॒ाम॑कदेर्॒वहू॑ितं नाे अ॒द्य꠰
अ॑न्दद॒नः स्त॒नय॑नव॒ द्याैः क्षामा॒ रे र॑ हद्व॒रुध॑ः सम॒जन्꠰
स॒द्याे ज॑ज्ञा॒नाे व हीम॒द्धाे अख्य॒दा राेद॑सी भा॒नुना॑
भात्य॒न्तः꠰ त्वे वसू॑िन पुवर्णीक हाेतदाेर्॒षा वस्ताे॒रेर॑ रे
38 शतरुयम् (सं॰)

य॒ज्ञया॑सः꠰
॑ ॒
क्षामेव ववा॒ भुव॑नािन॒ यस्॒न्थ्सꣳ साैभ॑गािन दध॒रे
पा॑व॒के꠰ तभ्यं॒ ता अ॑ङ्रस्तम॒ ववा᳚ः सक्ष॒तय॒ः पृथ॑क्꠰ अने॒
कामा॑य येमरे ꠰ अ॒श्याम॒ तं काम॑मने॒ तवाे॒त्य॑श्याम॑ र॒यꣳ
र॑ यवः सव॒ ीरम्᳚꠰ अ॒श्याम॒ वाज॑म॒भ वा॒जय॑न्ताे॒ऽश्याम॑
॒ म॑जरा॒ऽजर॑ न्ते꠰ ेष्ठं॑ यवष्ठ भार॒ताऽने ᳚ द्युम
द्युन ॒ न्त॒मा भ॑र꠰
वसाे॑ पुरु॒स्पृहꣳ॑ र॒यम्꠰ स व॑ता॒नस्त॑न्य॒तू राे॑चन॒स्था
अ॒जरे॑ भ॒नार्न॑दद्भ॒यर्व॑ष्ठः꠰ यः पा॑व॒कः पु॑रु॒तम॑ः पुरू ॒ ण॑
पृथ ॒ ाित॒ भवर्न्॑꠰ अायु॑ष्टे व॒वताे॑ दधद॒यम॒नवर् रेण्᳚ यः꠰
॒ ून्य॒नर॑ नुय
पुन॑स्ते ा॒ण अाय॑ित॒ परा॒ य्ꣳ॑ सवाम ते꠰ अा॒यद ु ॒ ार् अ॑ने
ह॒वषाे॑ जुषा॒णाे घृत॒ ॑तीकाे घृत ॒ याे॑िनरे ध꠰ घृत
॒ ं पी॒त्वा मधु ॒
चारु॒ गव्यं॑ प॒तेव॑ पु
॒ म॒भर॑ क्षताद॒मम्꠰

तस्ै॑ ते ित॒हयर्॑ते॒ जात॑वेदाे॒ वच॑र्षणे꠰ अने॒ जना॑म


सष्टु॒ितम्꠰ द॒वस्पर॑ थ॒मं ज॑ज्ञे अ॒नर॒स्द्द्व॒तीयं॒ पर॑
जा॒तवेद ॑ ाः꠰ तृत
॒ ीय॑म॒फ्स नृम
॒ णा॒ अज॑॒मन्धा॑न एनं
जरते स्वा॒धीः꠰ शच॑ः पावक॒ वन्ाेऽने॑ बृह॒ द्वराे॑चसे꠰ त्वं
घृत
॒ ेभ॒राहु॑तः꠰ दृ॒ शा॒नाे रु॒म उ॒व्यार् व्य॑द्याैमर्
ु ॒ र्ष॒मायु॑ः ॒ये
रु॑ चा॒नः꠰ अ॒नर॒मृताे॑ अभव॒द्वयाे॑भ॒यर्द॑ेनं॒ द्याैरज॑नयथ्सर॒ े ता᳚ः꠰
अा यद॒षे नृप ॒ ीके᳚꠰
॒ ितं॒ तेज॒ अान॒ट्ु च॒ रे ताे॒ िनष॑तं॒ द्याैरभ
अ॒नः शधर्॑मनव॒द्यं युवा॑नꣴ स्वा॒धयं॑ जनयथ्सूदय॑ ॒ च꠰ स
शतरुयम् (ा॰) 39

तेजी॑यसा॒ मन॑सा॒ त्वाेत॑ उ॒त श॑क्ष स्वप॒त्यस्य॑ श॒क्षाेः꠰ अने॑


रा॒याे नृत॑मस्य॒ भू॑ताै भूयाम॑
॒ ते सष्टु॒तय॑च॒ वस्व॑ः꠰ अने॒
सह॑न्त॒मा भ॑र द्युन
॒ स्य॑ ा॒सहा॑ र॒यम्꠰
ववा॒ यच॑र्ष॒णीर॒भ्या॑सा वाजेष ॑ ु सा॒सह॑त्꠰ तम॑ने पृतना॒
सहꣳ॑ र॒यꣳ स॑हस्व॒ अा भ॑र꠰ त्वꣳ ह स॒त्याे अद्भ॑त ु ाे
दा॒ता वाज॑स्य॒ गाेम॑तः꠰ उ॒क्षाना॑य व॒शाना॑य॒ साेम॑पृष्ठाय
वे॒धसे꠰᳚ स्ताेमै ᳚ वर्धेमा॒नये꠰᳚ व॒ा ह सू॑नाे॒ अस्य॑॒सद्वा॑ च॒े
अ॒नजर्॒नुषाऽज्ाऽनम्᳚꠰ स त्वं न॑ ऊजर्सन॒ ऊजं॑ धा॒ राजे॑व
॒ े क्षेष्᳚ य॒न्तः꠰
जेरवृक
अन॒ अायूꣳ॑ष पवस॒ अा सव ॒ ाेजर्॒मषं॑ च नः꠰ अा॒रे बा॑धस्व
दुच्छुना᳚
॒ म्꠰ अने॒ पव॑स्व॒ स्वपा॑ अ॒स्े वचर्॑ः सव ॒ ीयर्म्᳚꠰
दध॒त्पाेषꣳ॑ र॒यं मय॑꠰ अने॑ पावक राे॒चषा॑ म॒न्या॑ देव
ज॒या᳚꠰ अा दे॒वान् व॑क्ष॒ यक्ष॑ च꠰ स न॑ः पावक दद॒वाेऽने॑
दे॒वाꣳ इ॒ हाऽऽव॑ह꠰ उप॑ य॒ज्ञꣳ ह॒ वच॑ नः꠰ अ॒नः शच॑
ततम॒ः शच॒वर्॒ः शच॑ः क॒ वः꠰ शची॑ राेचत॒ अाहु॑तः꠰ उद॑ने॒
शच॑य॒स्तव॑ श
॒ ा ाज॑न्त ईरते꠰ तव॒ ज्याेतीꣴ॑ ष्य॒चर्य॑ः꠱

॥शतरुदीयम ् (बा॰)॥
(तैतरयामणे काठके नः – २/अनुवाकः – २)

त्वम॑ने रु॒ाे अस॑राे म॒हाे द॒वः꠰ त्वꣳ शधाेर्॒ मारु॑ तं पृक्ष



इर्॑ शषे꠰ त्वं वातैर॑ रु॒णैयार्॑स शङ्॒यः꠰ त्वं पूषा
॒ व॑ध॒तः
40 शतरुयम् (ा॰)

पा॑स॒ नु त्ना᳚꠰ देवा॑ दे॒वेषु॑ यध्वम्꠰ थ॑मा द्व॒तीयेष ॑ ु


यध्वम्꠰ द्वती॑यास्तृत ॒ ीये॑षु यध्वम्꠰ तृती॑याचतथ ॒ ेर्षु॑
यध्वम्꠰ च॒तथ  ॒ ार्ः प॑च॒मेषु॑ यध्वम्꠰ प॒च॒माः ष॒ष्ठेषु॑
यध्वम्꠱ ष॒ष्ठाः स॑त॒मेषु॑ यध्वम्꠰ स॒त॒मा अ॑ष्ट॒मेषु॑
यध्वम्꠰ अ॒ष्ट॒मा न॑व॒मेषु॑ यध्वम्꠰ न॒व॒मा द॑श॒मेषु॑
यध्वम्꠰ द॒श॒मा ए॑काद॒शेषु॑ यध्वम्꠰ ए॒का॒द॒शा द्वा॑द॒शेषु॑
यध्वम्꠰ द्वा॒द॒शा॑याेद॒शेषु॑ यध्वम्꠰ ॒याे॒द॒शाच॑तदर्॒शेषु॑
यध्वम्꠰ च॒तद  ॒ र्॒शाः प॑चद॒शेषु॑ यध्वम्꠰ प॒च॒द॒शाः
षाे॑ड॒शेषु॑ यध्वम्꠱ षाे॒ड॒शाः स॑तद॒शेषु॑ यध्वम्꠰
स॒त॒द॒शा अ॑ष्टाद॒शेषु॑ यध्वम्꠰ अ॒ष्टा॒द॒शा ए॑कानव॒ꣳ॒शेषु॑
यध्वम्꠰ ए॒का॒न॒व॒ꣳ॒शा व॒ꣳ॒शेषु॑ यध्वम्꠰ व॒ꣳ॒शा
ए॑कव॒ꣳ॒शेषु॑ यध्वम्꠰ ए॒क॒व॒ꣳ॒शा द्वा॑व॒ꣳ॒शेषु॑ यध्वम्꠰
द्वा॒व॒ꣳ॒शा॑याेव॒ꣳ॒श॑षे ु यध्वम्꠰ ॒याे॒व॒ꣳ॒शाच॑तवर्॒ꣳ॒शेषु॑
यध्वम्꠰ च॒त ॒ वर्॒ꣳ॒शाः प॑चव॒ꣳ॒शेषु॑ यध्वम्꠰ प॒च॒व॒ꣳ॒शाः
ष॑ड्॒ꣳ॒शेषु॑ यध्वम्꠱ ष॒ड्॒ꣳ॒शाः स॑तव॒ꣳ॒शेषु॑ यध्वम्꠰
स॒त॒व॒ꣳ॒शा अ॑ष्टाव॒ꣳ॒शेषु॑ यध्वम्꠰ अ॒ष्टा॒व॒ꣳ॒शा
ए॑कानि॒ꣳ॒शेषु॑ यध्वम्꠰ ए॒का॒न॒ि॒ꣳ॒शा॒ꣳ॒शेषु॑
यध्वम्꠰ ि॒ꣳ॒शा ए॑कि॒ꣳ॒शेषु॑ यध्वम्꠰ ए॒क॒ि॒ꣳ॒शा
द्वा᳚ि॒ꣳ॒शेषु॑ यध्वम्꠰ द्वा॒ि॒ꣳ॒शा॑य॒ꣳ॒शेषु॑ यध्वम्꠰
देवा᳚रे कादशा॒॑यꣳशाः꠰ उत॑ रे भवत꠰ उत॑रवत्ार्न॒
उत॑रसत्वानः꠰ यत्का॑म इ॒ दं जुह॒ ाेम॑꠰ तन्े॒ समृ॑ध्यताम्꠰
व॒यꣴ स्या॑म॒ पत॑याे रयी॒णाम्꠰ भूभुर्व॒ः स्व॑ः स्वाहा᳚꠱
अष्टाङ्-नमस्काराः 41

ॐ भूभुर्वस्सवराेमित दग्बन्धः꠱ अाय फट् ꠱

॥पचागम॥्
हꣳ
॒ ॒ सः श॑च॒षद्वस॑रन्तरक्ष॒सद्धाेता॑ वेद॒षदित॑थदुर्राेण॒सत्꠰
नृष ॒ दृ॑ त॒स्याे॑म॒सद॒जा गाे॒जा ऋ॑त॒जा अ॑॒जा ऋ॒ तं
॒ द्व॑रस
बृह॒ त्꠱

तद्वष्णु॑ः स्तवते वी॒यार्॑य꠰ मृग


॒ ाे न भी॒मः कु॑च॒राे ग॑र॒ष्ठाः꠰
यस्याे॒रुषु॑ ि॒षु व॒म॑णेषु꠰ अध॑क्ष॒यन्त॒ भुवन
॑ ािन॒ ववा᳚꠱
य॑म्बकं यजामहे सग॒न्धं पु॑ष्ट॒वधर्॑नम्꠰
उ॒वार्॒रु॒कम॑व॒ बन्ध॑नान्ृत्॒ याेम॑क्षीय॒
ुर् माऽमृता᳚त्꠱

तथ्स॑व॒तवृर्॑णीमहे꠰ व॒यं दे॒वस्य॒ भाेज॑नम्꠰


ेष्ठꣳ॑ सवर्॒धात॑मम्꠰ तरं ॒ भग॑स्य धीमह꠱

॒ ाेर्िनं॑ कल्पयत꠰ त्वष्टा॑ रू॒ पाण॑ पꣳशत꠰


वष्णुय
अास॑चत ॒जाप॑ितः꠰ धा॒ता गभं॑ दधात ते꠱
SSS

॥अटाग­नमकाराः॥
ह॒रण्॒ य॒ग॒भर्ः सम॑वतर्॒ताे॑ भूतस्य॑
॒ जा॒तः पित॒रेक॑ अासीत्꠰
सदा॑धार पृथ॒वीं द्यामुत ॒ ेमां कस्ै॑ दे॒वाय॑ ह॒वषा॑ वधेम꠱
[उरसा] उमामहेवराभ्यां नमः꠱१꠱
42 अष्टाङ्-नमस्काराः

यः ा॑ण॒ताे िन॑मष॒ताे म॑हत्॒ वैक॒ इाजा॒ जग॑ताे ब॒भूव॑꠰


य ईशे॑ अ॒स्य द्व॒पद॒चत॑ष्पद॒ः कस्ै॑ दे॒वाय॑ ह॒ वषा॑ वधेम꠱
[शरसा] उमामहेवराभ्यां नमः꠱२꠱

॒ चाे॑ वे॒न अा॑वः꠰


म॑जज्ञा॒नं ॑थ॒मं पुर॒ स्ता॒द्वसी॑म॒तः सरु
सबु॒ नया॑ उप॒मा अ॑स्य व॒ष्ठाः स॒तच॒ याेिन॒मस॑तच॒ वव॑ः꠱१꠱
[दृष्टा] उमामहेवराभ्यां नमः꠱३꠱
म॒ही द्याैः पृ॑थ॒वी च॑ न इ॒ मं य॒ज्ञं म॑मक्षताम्꠰ प॒पत
ृ ॒ ानाे॒
भर॑मभः꠱
[मनसा] उमामहेवराभ्यां नमः꠱४꠱

उप॑वासय पृथ॒वीमुत॒ द्यां पु॑रु॒ा ते॑ मनुतां॒ वष्ठ॑तं॒ जग॑त्꠰


स दु॑न्दुभे स॒जूरन्े॑ण दे॒वद ू॒
ै र्रावी॑ याे॒ अप॑सेध॒ शून्॑꠱
[वचसा] उमामहेवराभ्यां नमः꠱५꠱
अने॒ नय॑ सप ॒ था॑ रा॒ये अ॒स्ान् ववा॑िन देव व॒युना॑िन व॒द्वान्꠰
युय
॒ ाे॒ध्य॑स्जु॑हुरा॒णमेनाे॒ भूय॑ष्ठां ते॒ नम॑ उतं वधेम꠱
[प्याम्] उमामहेवराभ्यां नमः꠱६꠱
या ते॑ अने॒ रु॑या त॒नूस्तया॑ नः पाह॒ तस्या᳚स्ते॒ स्वाहा᳚꠱
[कराभ्याम्] उमामहेवराभ्यां नमः꠱७꠱
इ॒ मं य॑मस्त॒रमाह सीदाऽङ्॑राेभः प॒तृभ॑ः संवदा॒नः꠰
अात्वा॒ मा᳚ः कवश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒वषा॑
मादयस्व꠱
लघुन्यासे ी रुध्यानम् 43

[कणार्भ्याम्] उमामहेवराभ्यां नमः꠱८꠱


SSS


॥लघयासे शी रुदयानम॥्
अथाऽऽत्ानं शवात्ानं ी रु रूपं ध्यायेत्꠱
शद्धस्फटकसङ्ाशं िनें पचवकम्꠰
गङ्ाधरं दशभुजं सवार्भरणभूषतम्꠱
नीलीवं शशाङ्ाङ्ं नागयज्ञाेपवीितनम्꠰
व्याचमाेर्तरयं च वरे ण्यमभयदम्꠱
कमण्डल्वक्षसूाणां धारणं शूलपाणनम्꠰
ज्वलन्तं पङ्लजटाशखामुद्याेतधारणम्꠱
वृषस्कन्धसमारूढम् उमादेहाधर्धारणम्꠰
अमृते नालुतं शान्तं दव्यभाेगसमन्वतम्꠱
दग्देवता समायुतं सरासरनमस्कृतम्꠰
िनत्यं च शावतं शद्धं वमक्षरमव्ययम्꠱
सवर्व्यापनमीशानं रुं वै ववरूपणम्꠰
एवं ध्यात्वा द्वजः सम्यक् तताे यजनमारभेत्꠱
अथाताे रु नानाचर्नाभषेकवधं व्याख्यास्यामः꠰ अादत
एव तीथेर् नात्वा उदेत्य शचः यताे मचार शलवासा
ईशानस्य ितकृितं कृत्वा तस्य दक्षणत्यग्देशे देवाभमुखः
44 लघुन्यासे देवता-स्थापनम्

स्थत्वा अात्िन देवताः स्थापयेत्꠱


॥लघयासे देवता­थापनम॥्
जनने मा ितष्ठत꠰ पादयाेवर्ष्णुस्तष्ठत꠰ हस्तयाेहर्रस्तष्ठत꠰
बााेरन्स्तष्ठत꠰ जठरे अनस्तष्ठत꠰ हृदये शवस्तष्ठत꠰
कण्ठे वसवस्तष्ठन्त꠰ वे सरस्वती ितष्ठत꠰ नासकयाेर्-
वायुस्तष्ठत꠰ नयनयाेचन्ादत्याै ितष्ठेताम्꠰ कणर्याेरवनाै
ितष्ठेताम्꠰ ललाटे रुास्तष्ठन्त꠰ मूयार्दत्यास्तष्ठन्त꠰
शरस महादेवस्तष्ठत꠰ शखायां वामदेवस्तष्ठत꠰
पृष्ठे पनाक ितष्ठत꠰ पुरतः शूल ितष्ठत꠰ पावर्याेः
शवाशङ्राै ितष्ठेताम्꠰ सवर्ताे वायुस्तष्ठत꠰ तताे बहः
सवर्ताेऽनज्वार्लामाला-परवृतस्तष्ठत꠰ सवेर्ष्वङ्ेषु सवार्
देवता यथास्थानं ितष्ठन्त꠰ मां रक्षन्त꠰ [सवार्न् महाजनान्
सकुट म्बं रक्षन्त꠱]
अ॒नमे॑र् वा॒च ॒तः꠰ वाग्घृद॑ये꠰ हृद॑यं॒ मय॑꠰ अ॒हम॒मृत꠰े ᳚
अ॒मृतं॒ म॑ण꠰ (जा)
वा॒युम᳚ेर् ा॒णे ॒तः꠰ ा॒णाे हृद॑ये꠰ हृद॑यं॒ मय॑꠰ अ॒हम॒मृत꠰े ᳚
अ॒मृतं॒ म॑ण꠰ (नासका)
सूयाेर्॑ मे॒ चक्ष॑ष ॒तः꠰ चक्षर॒ ् हृद॑
॒ ये꠰ हृद॑यं॒ मय॑꠰ अ॒हम॒मृत꠰े ᳚
अ॒मृतं॒ म॑ण꠰ (नेे)
च॒न्मा॑ मे॒ मन॑स ॒तः꠰ मनाे॒ हृद॑ये꠰ हृद॑यं॒ मय॑꠰ अ॒हम॒मृत꠰े ᳚
लघुन्यासे देवता-स्थापनम् 45

अ॒मृतं॒ म॑ण꠰ (वक्षः)


दशाे॑ मे॒ ाेे ᳚ ॒ताः꠰ ाे॒ꣳ॒ हृद॑ये꠰ हृद॑यं॒ मय॑꠰ अ॒हम॒मृत꠰े ᳚
अ॒मृतं॒ म॑ण꠰ (ाेे)
अापाे॑ मे॒ रे त॑स ॒ताः꠰ रे ताे॒ हृद॑ये꠰ हृद॑यं॒ मय॑꠰ अ॒हम॒मृत꠰े ᳚
अ॒मृतं॒ म॑ण꠰ (गुयम्)
पृ॒ थ॒वी मे॒ शर॑ रे ॒ता꠰ शर॑रꣳ
॒ ॒ हृद॑ये꠰ हृद॑यं॒ मय॑꠰
अ॒हम॒मृत꠰े ᳚ अ॒मृत॒ं म॑ण꠰ (शररम्)
अाे॒ष॒ध॒व॒न॒स्प॒तयाे॑ मे॒ लाेम॑स ॒ताः꠰ लाेमा॑िन॒ हृद॑ये꠰ हृद॑यं॒
मय॑꠰ अ॒हम॒मृत꠰े ᳚ अ॒मृतं॒ म॑ण꠰ (लाेमािन)
इन्ाे॑ मे॒ बले ᳚ ॒तः꠰ बल॒ ꣳ॒ हृद॑ये꠰ हृद॑यं॒ मय॑꠰ अ॒हम॒मृत꠰े ᳚
अ॒मृतं॒ म॑ण꠰ (बाहू)
प॒जर्न्याे॑ मे मूनर् ॒ हृद॑ये꠰ हृद॑यं॒ मय॑꠰ अ॒हम॒मृत꠰े ᳚
॒ ॒तः꠰ मूधार्
अ॒मृतं॒ म॑ण꠰ (शरः)
ईशा॑नाे मे म॒न्याै ॒तः꠰ म॒न्युर्हृद॑ये꠰ हृद॑यं॒ मय॑꠰ अ॒हम॒मृत꠰े ᳚
अ॒मृतं॒ म॑ण꠰ (हृदयम्)
अा॒त्ा म॑ अा॒त्िन॑ ॒तः꠰ अा॒त्ा हृद॑ये꠰ हृद॑यं॒ मय॑꠰
अ॒हम॒मृत꠰े ᳚ अ॒मत
ृ ं॒ म॑ण꠰ (हृदयम्)
पुन॑मर् अा॒त्ा पुन॒रायुर॒ ागा᳚त्꠰ पुन॑ः ा॒णः पुन॒राकू॑त॒मागा᳚त्꠰
वै॒वा॒न॒राे र॒श्मभ॑वार्वृधा॒नः꠰ अ॒न्तस्त॑ष्ठत्व॒मृत॑स्य गाे॒पाः꠱
(सवार्ण्यङ्ािन संस्पृश्य स्थापनं कृत्वा मानसैराराधयेत्꠱)
46 कलशेषु साम्बपरमेवर ध्यानम्

SSS

॥आमपूजा॥
अाराधताे मनुष्यैस्त्वं सद्धैदेर्वासरादभः꠰
अाराधयाम भया त्वाऽनुहाण महेवर꠱
॥कलशेष ु साबपरमेवर यानम॥्
ध्यायेनरामयं वस्तं सगर्स्थितलयादकम्꠰
िनगुर्णं िनष्कलं िनत्यं मनाेवाचामगाेचरम्꠱१꠱
गङ्ाधरं शशधरं जटामकुटशाेभतम्꠰
वेतभूितिपुण्डर् े ण वराजतललाटकम्꠱२꠱
लाेचनयसम्पनं स्वणर्कुण्डलशाेभतम्꠰
स्ेराननं चतबार्हुं मुताहाराेपशाेभतम्꠱३꠱
अक्षमालां सधाकुम्ं चन्यीं मुकामप꠰
पुस्तकं च भुजैदर्व्यैदर्धानं पावर्तीपितम्꠱४꠱
वेताम्बरधरं वेतं रनसंहासनस्थतम्꠰
सवार्भीष्टदातारं वटमूलिनवासनम्꠱५꠱
वामाङ्संस्थतां गाैरं बालाकार्युतसनभाम्꠰
जपाकुसमसाहसमानयमीवरम् ꠰
सवणर्रनखचतमकुटे न वराजताम्꠱६꠱
ललाटपट्संराजत्संलनितलकाचताम् ꠰
राजीवायतनेान्तां नीलाेत्पलदले क्षणाम्꠱७꠱
षाेडशाेपचार पूजा 47

सन्ततहेमखचत ताटङ्ाभरणान्वताम्꠰
ताम्बूलचवर्णरतरतजावराजताम् ꠱८꠱
पताकाभरणाेपेतां मुताहाराेपशाेभताम्꠰
स्वणर्कङ्णसंयुतैचतभर्बार्हुभयुर्ताम् ꠱९꠱
सवणर्रनखचत-काचीदामवराजताम् ꠰
कदलललतस्तम्-सनभाेरुयुगान्वताम्꠱१०꠱
या वराजतपदां भताणपरायणाम्꠰
अन्याेन्यालष्टहृद्बाहू गाैरशङ्रसंज्ञकम्꠱११꠱
सनातनं परं म परमात्ानमव्ययम्꠰
अावाहयाम जगतामीवरं परमेवरम्꠱१२꠱
मङ्लायतनं देवं युवानमित सन्दरम्꠰
ध्यायेत्कल्पतराेमूर्ले सखासीनं सहाेमया꠱१३꠱
अागच्छाऽऽगच्छ भगवन् देवेश परमेवर꠰
सचदानन्द भूतेश पावर्तीश नमाेऽस्त ते꠱१४꠱
SSS

॥षोडशोपचार पूजा॥
नम॑स्ते रु म॒न्यव॑ उ॒ताे त॒ इष॑वे॒ नम॑ः꠰ नम॑स्ते अस्त ॒ धन्व॑ने
बा॒हुभ्या॑मत
ु ॒ ते॒ नम॑ः꠱ ॐ ं न॒मः श॒वाय॑꠰ स॒द्याेजा॒तं
॑पद्याम꠰
या त॒ इषु॑ः श॒वत॑मा श॒वं ब॒भूव॑ ते॒ धनु॑ः꠰ श॒वा श॑रव्॒ या॑ या
तव॒ तया॑ नाे रु मृडय꠱ ॐ ं न॒मः श॒वाय॑꠰ स॒द्याेजा॒ताय॒
48 षाेडशाेपचार पूजा

वै नमाे॒ नम॑ः꠰ अासनं समपर्याम꠱२꠱


या ते॑ रु श॒वा त॒नूरघाे॒राऽपा॑पकाशनी꠰ तया॑ नस्त॒नुवा॒
शन्त॑मया॒ गर॑ शन्ता॒भचा॑कशीह꠱ ॐ ं न॒मः श॒वाय॑꠰ भ॒वे
भ॑वे॒ नाित॑ भवे भवस्व॒ माम्꠰ पादयाेः पाद्यं समपर्याम꠱३꠱

यामषु॑ं गरशन्त॒ हस्ते॒ बभ॒ष्यर्स्त॑वे꠰ श॒वां ग॑र॒ तां कु॑रु॒


मा हꣳ॑ सी॒ः पुरु॑षं॒ जग॑त्꠱ ॐ ं न॒मः श॒वाय॑꠰ भ॒वाेद्भ॑वाय॒
नम॑ः꠱ अघ्यं समपर्याम꠱४꠱
श॒वेन॒ वच॑सा त्वा॒ गर॒शाच्छा॑वदामस꠰ यथा॑ न॒ः
सवर्॒मजग॑दय॒्ꣳ सम॒ ना॒ अस॑त्꠱ ॐ ं न॒मः श॒वाय॑꠰
वा॒म॒दे॒वाय॒ नम॑ः꠰ अाचमनीयं समपर्याम꠱५꠱
अध्य॑वाेचदधव॒ता ॑थ॒माे दैव्याे॑ भ॒षक्꠰ अहीꣴ॑ च॒
सवार्᳚ज॒म्य॒-न्थ्सवार्᳚च यातधा॒न्य॑ः꠱ ॐ ं न॒मः श॒वाय॑꠰
ज्ये॒ष्ठाय॒ नम॑ः꠰ मधुपकं समपर्याम꠱६꠱
अ॒साै यस्ता॒ाे अ॑रु॒ण उ॒त ब॒ः स॑म॒ङ्ल॑ ः꠰ ये चे॒माꣳ रु॒ा
अ॒भताे॑ द॒क्ष ॒ताः स॑ह॒शाेऽवै॑षा॒ꣳ॒ हेड॑ ईमहे꠱ ॐ ं
न॒मः श॒वाय॑꠰ े॒ष्ठाय॒ नम॑ः꠰ नानं समपर्याम꠰ नानानन्तरम्
अाचमनीयं समपर्याम꠱७꠱
अ॒साै याे॑ऽव॒सपर्॑ित॒ नील॑ ीवाे॒ वलाे॑हतः꠰ उ॒तैन॑ं गाे॒पा
अ॑दृश॒न॒दृ॑शनदहा॒यर्॑ः꠰ उ॒तैन॒ं ववा॑ भूतािन॒
॒ स दृ॒ ष्टाे मृ॑डयाित
नः꠱ ॐ ं न॒मः श॒वाय॑꠰ रु॒ाय॒ नम॑ः꠰ वाेतरयं
षाेडशाेपचार पूजा 49

समपर्याम꠱८꠱
नमाे॑ अस्त ॒ नील॑ ीवाय सहा॒क्षाय॑ मी॒ढष꠰े ᳚ अथाे॒ ये अ॑स्य॒
॑ करं ॒ नम॑ः꠱ ॐ ं न॒मः श॒वाय॑꠰ काला॑य॒
सत्वा॑नाे॒ऽहं तेभ्याेऽ
नम॑ः꠰ यज्ञाेपवीताभरणािन समपर्याम꠱९꠱
॒ याे॒रानर्॑याे॒ज्यार्म्꠰ याच॑ ते॒ हस्त॒ इष॑व॒ः
 मु॑च॒ धन्व॑न॒स्त्वमुभ
परा॒ ता भ॑गवाे वप꠱ ॐ ं न॒मः श॒वाय॑꠰ कल॑ वकरणाय॒
नम॑ः꠰ दव्यपरमलगन्धान् धारयाम꠰ गन्धस्याेपर अक्षतान्
समपर्याम꠱१०꠱
अ॒व॒तत्य॒ धनुस्॒ त्वꣳ सह॑ाक्ष॒ शते॑षुधे꠰ िन॒शीयर्॑ श॒ल्यानां॒ मुखा॑
श॒वाे न॑ः सम
॒ ना॑ भव꠱ ॐ ं न॒मः श॒वाय॑꠰ बल॑ वकरणाय॒
नम॑ः꠰ पुष्पैः पूजयाम꠱११꠱
ॐ भवाय देवाय नमः꠰ ॐ शवार्य देवाय नमः꠰ ॐ ईशानाय
देवाय नमः꠰ ॐ पशपतये देवाय नमः꠰ ॐ रुाय देवाय
नमः꠰ ॐ उाय देवाय नमः꠰ ॐ भीमाय देवाय नमः꠰
ॐ महते देवाय नमः꠱ ॐ भवस्य देवस्य पयै नमः꠰ ॐ
शवर्स्य देवस्य पयै नमः꠰ ॐ ईशानस्य देवस्य पयै नमः꠰
ॐ पशपतेदेर्वस्य पयै नमः꠰ ॐ रुस्य देवस्य पयै नमः꠰
ॐ उस्य देवस्य पयै नमः꠰ ॐ भीमस्य देवस्य पयै
नमः꠰ ॐ महताे देवस्य पयै नमः꠱
वज्यं॒ धनु॑ः कप॒दर्नाे॒ वश॑ल्याे॒ बाण॑वाꣳ उ॒त꠰ अने॑शन॒-
स्येष॑व अा॒भरु ॑ स्य िनष॒ङ्थ॑ः꠱ ॐ ं न॒मः श॒वाय॑꠰ बला॑य॒
50 षाेडशाेपचार पूजा

नम॑ः꠰ धूपमाापयाम꠱१२꠱
या ते॑ हे॒ितमीर्॑ढ ष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑ः꠰ तया॒ऽस्ान्
व॒वत॒स्त्वम॑य॒्या॒ पर॑ ब्ुज꠱ ॐ ं न॒मः श॒वाय॑꠰
बल॑ मथनाय॒ नम॑ः꠰ अलङ्ारदपं सन्दशर्याम꠱१३꠱
ॐ भूभुर्व॒ः सव॑ः꠰ + ॒मणे॒ स्वाहा᳚꠰ नम॑स्ते
अ॒स्त्वायु॑धा॒याना॑तताय धृष्॒ णवे꠰᳚ उ॒भाभ्या॑मत
ु॒ ते॒ नमाे॑
बा॒हुभ्यां॒ तव॒ धन्व॑ने꠱ ॐ ं न॒मः श॒वाय॑꠰ सवर्॑भूतदमनाय॒
नम॑ः꠰ () िनवेदयाम꠰ मध्ये मध्ये अमृतपानीयं समपर्याम꠰
अमृतापधानमस꠰
हस्तक्षालनं समपर्याम꠰ पादक्षालनं समपर्याम꠰
िनवेदनानन्तरम् अाचमनीयं समपर्याम꠱१४꠱
पर॑ ते॒ धन्व॑नाे हेि॒ तर॒स्ान्वृ॑णतु व॒वत॑ः꠰ अथाे॒ य
इ॑ षु॒ धस्तवा॒ऽऽ॒ र॒ े अ॒स्न धे॑ह॒ तम्꠱ ॐ ं न॒मः श॒वाय॑꠰
म॒नाेन्॑नाय॒ नम॑ः꠰ कपूर्रताम्बूलं समपर्याम꠱१५꠱
नम॑स्ते अस्त भगवन् ववेव॒राय॑ महादे॒वाय॑ यम्ब॒काय॑
िपुरान्त॒काय॑ िकानका॒लाय॑ कालानरु॒ाय॑ नीलक॒ ण्ठाय॑
मृत्युज॒याय॑ सवेर्व॒राय॑ सदाश॒वाय॑ ीमन्हादे॒वाय॒ नम॑ः꠱
कपूर्रनीराजनं दशर्याम꠱१६꠱

॥रक्षा॥
बृह॒ थ्साम॑ क्ष॒भृद्वद्ध
ृ ॒ वृ॑ष्णयं ि॒ष्टुभाैज॑ः शभ॒तमु
॒ वी॑रम्꠰
ीरुनाम िशती 51

इन्॒स्ताेम॑न
े पचद॒शेन॒ मध्य॑म॒दं वाते॑न॒ सग॑ रेण रक्ष꠱
रक्षां धारयाम꠱
SSS

॥शीरुदनाम ितशती॥
नमाे॒ हर॑ ण्यबाहवे॒ नम॑ः꠰ से॒ना॒न्ये॑ नम॑ः꠰
द॒शां च॒ पत॑ये॒ नम॑ः꠰ नमाे॑ वृक्ष
॒ ेभ्याे॒ नम॑ः꠰
हर॑ केशेभ्याे॒ नम॑ः꠰ प॒शनां
ू ॒ पत॑ये॒ नम॑ः꠰
नम॑ः स॒स्पज॑राय॒ नम॑ः꠰ त्वषी॑मते॒ नम॑ः꠰
प॒थी॒नां पत॑ये॒ नम॑ः꠰ नमाे॑ बलुशाय॒
॒ नम॑ः꠰
व॒व्या॒धने॒ नम॑ः꠰ अना॑नां॒ पत॑ये॒ नम॑ः꠰
नमाे॒ हर॑ केशाय॒ नम॑ः꠰ उ॒प॒वी॒ितने॒ नम॑ः꠰
॒ ानां॒ पत॑ये॒ नम॑ः꠰ नमाे॑ भ॒वस्य॑ हेत्॒ यै नम॑ः꠰
पुष्ट
जग॑तां॒ पत॑ये॒ नम॑ः꠰ नमाे॑ रु॒ाय॒ नम॑ः꠰
अा॒त॒ता॒वने॒ नम॑ः꠰ क्षेा॑णां॒ पत॑ये॒ नम॑ः꠰
नम॑ः सूताय॒
॒ नम॑ः꠰ अह॑न्त्याय॒ नम॑ः꠰
वना॑नां॒ पत॑ये॒ नम॑ः꠰ नमाे॒ राेह॑ताय॒ नम॑ः꠰
स्थ॒पत॑ये नम॑ः꠰ वृक्ष॒ ाणां॒ पत॑ये॒ नम॑ः꠰
नमाे॑ म॒णे॒ नम॑ः꠰ वा॒ण॒जाय॒ नम॑ः꠰
कक्षा॑णां॒ पत॑ये॒ नम॑ः꠰ नमाे॑ भुव॒न्तये॒ नम॑ः꠰
वा॒र॒व॒स्कृ॒ताय॒ नम॑ः꠰ अाेष॑धीनां॒ पत॑ये॒ नम॑ः꠰
52 ीरुनाम िशती

नम॑ उ॒चैघाे॑षाय॒
र् नम॑ः꠰ अा॒॒न्दय॑ते॒ नम॑ः꠰
प॒ती॒नां पत॑ये॒ नम॑ः꠰ नम॑ः कृथ्नवी॒ताय॒ नम॑ः꠰
धाव॑ते॒ नम॑ः꠰ सव॑नां॒ पत॑ये॒ नम॑ः꠱

नम॒ः सह॑मानाय॒ नम॑ः꠰ िन॒व्या॒धने॒ नम॑ः꠰


अा॒व्या॒धनी॑नां॒ पत॑ये॒ नम॑ः꠰ नम॑ः ककु॒भाय॒ नम॑ः꠰
िन॒ष॒ङ्णे॒ नम॑ः꠰ स्ते॒नानां॒ पत॑ये॒ नम॑ः꠰
नमाे॑ िनष॒ङ्णे॒ नम॑ः꠰ इ॒ षु ॒ ध॒मते॒ नम॑ः꠰
तस्क॑राणां॒ पत॑ये॒ नम॑ः꠰ नमाे॒ वच॑ते॒ नम॑ः꠰
प॒र॒वच॑ते॒ नम॑ः꠰ स्ता॒यनां
ू ॒ पत॑ये॒ नम॑ः꠰
नमाे॑ िनचे॒रवे॒ नम॑ः꠰ प॒र॒च॒राय॒ नम॑ः꠰
अर॑ ण्यानां॒ पत॑ये॒ नम॑ः꠰ नम॑ः सृका॒वभ्याे॒ नम॑ः꠰
जघाꣳ॑ स्याे॒ नम॑ः꠰ मुष्॒ ण॒तां पत॑ये॒ नम॑ः꠰
नमाेऽ॑ स॒म्याे॒ नम॑ः꠰ नतं॒ चर॑ ्याे॒ नम॑ः꠰
॒कृ॒न्तानां॒ पत॑ये॒ नम॑ः꠰ नम॑ उष्णी॒षने॒ नम॑ः꠰
ग॒र॒च॒राय॒ नम॑ः꠰ कु॒ल ॒चानां॒ पत॑ये॒ नम॑ः꠰
नम॒ इषु॑म्याे॒ नम॑ः꠰ ध॒न्वा॒वभ्य॑च॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नम॑ अातन्वा॒नेभ्याे॒ नम॑ः꠰ ॒ित॒दधा॑नेभ्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नम॑ अा॒यच्छ॑ ्याे॒ नम॑ः꠰ व॒सज ृ ॒ ्य॑च॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नमाेऽस्य॑्याे॒ नम॑ः꠰ वध्य॑्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नम॒ अासी॑नेभ्याे॒ नम॑ः꠰ शया॑नेभ्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰
ीरुनाम िशती 53

नम॑ः स्व॒प्याे॒ नम॑ः꠰ जा॑्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰


नम॒स्तष्ठ॑्याे॒ नम॑ः꠰ धाव॑्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नम॑ः स॒भाभ्याे॒ नम॑ः꠰ स॒भाप॑ितभ्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नमाे॒ अवेभ्᳚ याे॒ नम॑ः꠰ अव॑पितभ्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠱

नम॑ अाव्या॒धनी᳚भ्याे॒ नम॑ः꠰ व॒वध्य॑न्तीभ्यच॒ नम॑ः꠰


वाे॒ नम॑ः꠰
नम॒ उग॑णाभ्याे॒ नम॑ः꠰ तृꣳ ॒ ॒ हत
॒ ीभ्य॑च॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नमाे॑ गृथ्॒ सेभ्याे॒ नम॑ः꠰ गृथ्॒ सप॑ितभ्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नमाे॒ ातेभ्᳚ याे॒ नम॑ः꠰ ात॑पितभ्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नमाे॑ ग॒णेभ्याे॒ नम॑ः꠰ ग॒णप॑ितभ्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नमाे॒ वरू॑पेभ्याे॒ नम॑ः꠰ व॒वरू॑पेभ्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नमाे॑ म॒ह्याे॒ नम॑ः꠰ क्ष
॒ ॒ केभ्य॑च॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नमाे॑ र॒थभ्याे॒ नम॑ः꠰ अ॒रथ ॒ ेभ्य॑च॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नमाे॒ रथेभ्᳚ याे॒ नम॑ः꠰ रथ॑पितभ्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नम॒ः सेना᳚भ्याे॒ नम॑ः꠰ से॒ना॒िनभ्य॑च॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नम॑ः क्ष॒तृभ्याे॒ नम॑ः꠰ स॒ङ्॒हीत ॒ ृभ्य॑च॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नम॒स्तक्ष॑भ्याे॒ नम॑ः꠰ र॒थ॒का॒रेभ्य॑च॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नम॒ः कुला॑लेभ्याे॒ नम॑ः꠰ क॒ मार् रेभ्᳚ यच॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नम॑ः पु॒ जष्टेभ्᳚ याे॒ नम॑ः꠰ िन॒षा॒देभ्य॑च॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नम॑ इषुक ॒ ृ ्याे॒ नम॑ः꠰ ध॒न्व॒कृ्य॑च॒ नम॑ः꠰ वाे॒ नम॑ः꠰
नमाे॑ मृग॒युभ्याे॒ नम॑ः꠰ व॒िनभ्य॑च॒ नम॑ः꠰ वाे॒ नम॑ः꠰
54 ीरुनाम िशती

नम॒ः वभ्याे॒ नम॑ः꠰ वप॑ितभ्यच॒ नम॑ः꠰ वाे॒ नम॑ः꠱

नमाे॑ भ॒वाय॑ च॒ नम॑ः꠰ रु॒ाय॑ च॒ नम॑ः꠰


नम॑ः श॒वार्य॑ च॒ नम॑ः꠰ प॒शप  ॒ त॑ये च॒ नम॑ः꠰
नमाे॒ नील॑ ीवाय च॒ नम॑ः꠰ श॒ित॒कण्ठा॑य च॒ नम॑ः꠰
नम॑ः कप॒दर्न॑े च॒ नम॑ः꠰ व्यु॑तकेशाय च॒ नम॑ः꠰
नम॑ः सहा॒क्षाय॑ च॒ नम॑ः꠰ श॒तध॑न्वने च॒ नम॑ः꠰
नमाे॑ गर॒शाय॑ च॒ नम॑ः꠰ श॒प॒व॒ष्टाय॑ च॒ नम॑ः꠰
नमाे॑ मी॒ढष्ट॑माय च॒ नम॑ः꠰ इषु॑मते च॒ नम॑ः꠰
नमाे ᳚ ॒स्वाय॑ च॒ नम॑ः꠰ वा॒म॒नाय॑ च॒ नम॑ः꠰
नमाे॑ बृह॒ते च॒ नम॑ः꠰ वषीर्॑यसे च॒ नम॑ः꠰
नमाे॑ वृद्ध
॒ ाय॑ च॒ नम॑ः꠰ सं॒वृध्व॑ने च॒ नम॑ः꠰
नमाे॒ अ॑याय च॒ नम॑ः꠰ ॒थ॒माय॑ च॒ नम॑ः꠰
नम॑ अा॒शवे॑ च॒ नम॑ः꠰ अ॒ज॒राय॑ च॒ नम॑ः꠰
नम॒ः शी॑याय च॒ नम॑ः꠰ शीभ्या॑य च॒ नम॑ः꠰
नम॑ ऊ॒ म्यार्॑य च॒ नम॑ः꠰ अ॒व॒स्व॒न्या॑य च॒ नम॑ः꠰
नम॑ः ाेत॒स्या॑य च॒ नम॑ः꠰ द्वप्या॑य च॒ नम॑ः꠱

नमाे ᳚ ज्ये॒ष्ठाय॑ च॒ नम॑ः꠰ क॒ िन॒ष्ठाय॑ च॒ नम॑ः꠰


नम॑ः पूवर्॒जाय॑ च॒ नम॑ः꠰ अ॒प॒रज ॒ ाय॑ च॒ नम॑ः꠰
नमाे॑ मध्य॒माय॑ च॒ नम॑ः꠰ अ॒प॒ग॒ल्ाय॑ च॒ नम॑ः꠰
ीरुनाम िशती 55

नमाे॑ जघ॒न्या॑य च॒ नम॑ः꠰ बुन॑याय च॒ नम॑ः꠰


नम॑ः साे॒भ्या॑य च॒ नम॑ः꠰ ॒ित॒स॒यार्॑य च॒ नम॑ः꠰
नमाे॒ याम्या॑य च॒ नम॑ः꠰ क्षेम्या॑य च॒ नम॑ः꠰
नम॑ उवर्॒यार्॑य च॒ नम॑ः꠰ खल्या॑य च॒ नम॑ः꠰
नम॒ः लाेया॑य च॒ नम॑ः꠰ अ॒व॒सा॒न्या॑य च॒ नम॑ः꠰
नमाे॒ वन्या॑य च॒ नम॑ः꠰ क्या॑य च॒ नम॑ः꠰
नम॑ः ॒वाय॑ च॒ नम॑ः꠰ ॒ित॒॒वाय॑ च॒ नम॑ः꠰
नम॑ अा॒शषे॑णाय च॒ नम॑ः꠰ अा॒शर॑थाय च॒ नम॑ः꠰
नम॒ः शूरा॑य च॒ नम॑ः꠰ अ॒व॒भ॒न्द॒ते च॒ नम॑ः꠰
नमाे॑ व॒मर्ण॑े च॒ नम॑ः꠰ व॒रू॒थने॑ च॒ नम॑ः꠰
नमाे॑ ब॒ल्ने॑ च॒ नम॑ः꠰ क॒ व॒चने॑ च॒ नम॑ः꠰
नम॑ः ुत॒ ाय॑ च॒ नम॑ः꠰ ुत
॒ ॒से॒नाय॑ च॒ नम॑ः꠱

नमाे॑ दुन्दुभ्या॑
॒ य च॒ नम॑ः꠰ अा॒हन ॒ ॒न्या॑य च॒ नम॑ः꠰
नमाे॑ धृष्॒ णवे॑ च॒ नम॑ः꠰ ॒मश
ृ ॒ ाय॑ च॒ नम॑ः꠰
नमाे॑ दूताय॑
॒ च॒ नम॑ः꠰ ह॑ताय च॒ नम॑ः꠰
नमाे॑ िनष॒ङ्णे॑ च॒ नम॑ः꠰ इ॒ षु ॒ ध॒मते॑ च॒ नम॑ः꠰
नम॑स्ती॒्णेष॑वे च॒ नम॑ः꠰ अा॒यु ॒ धने॑ च॒ नम॑ः꠰
नम॑ः स्वायुध ॒ ाय॑ च॒ नम॑ः꠰ सध
॒ न्व॑ने च॒ नम॑ः꠰
नम॒ः त्या॑य च॒ नम॑ः꠰ पथ्या॑य च॒ नम॑ः꠰
नम॑ः का॒टा॑य च॒ नम॑ः꠰ नी॒प्या॑य च॒ नम॑ः꠰
56 ीरुनाम िशती

नम॒ः सूद्या॑य च॒ नम॑ः꠰ स॒रस्॒ या॑य च॒ नम॑ः꠰


नमाे॑ ना॒द्याय॑ च॒ नम॑ः꠰ वै॒श॒न्ताय॑ च॒ नम॑ः꠰
नम॒ः कूप्या॑य च॒ नम॑ः꠰ अ॒व॒टा॑य च॒ नम॑ः꠰
नमाे॒ वष्यार्॑य च॒ नम॑ः꠰ अ॒व॒ष्यार्य॑ च॒ नम॑ः꠰
नमाे॑ मे॒घ्या॑य च॒ नम॑ः꠰ व॒द्यत्ु ॒ या॑य च॒ नम॑ः꠰
नम॑ ई॒ या॑य च॒ नम॑ः꠰ अा॒त॒प्या॑य च॒ नम॑ः꠰
नमाे॒ वात्या॑य च॒ नम॑ः꠰ रे ष्॑याय च॒ नम॑ः꠰
नमाे॑ वास्त॒व्या॑य च॒ नम॑ः꠰ वा॒स्तप ॒ ाय॑ च॒ नम॑ः꠱

नम॒ः साेमा॑य च॒ नम॑ः꠰ रु॒ाय॑ च॒ नम॑ः꠰


नम॑स्ता॒ाय॑ च॒ नम॑ः꠰ अ॒रु॒णाय॑ च॒ नम॑ः꠰
नम॑ः श॒ङ्ाय॑ च॒ नम॑ः꠰ प॒शप ॒ त॑ये च॒ नम॑ः꠰
नम॑ उ॒ाय॑ च॒ नम॑ः꠰ भी॒माय॑ च॒ नम॑ः꠰
नमाे॑ अेव॒धाय॑ च॒ नम॑ः꠰ दूरे॒ व
॒ ॒धाय॑ च॒ नम॑ः꠰
नमाे॑ ह
॒ े च॒ नम॑ः꠰ हनी॑यसे च॒ नम॑ः꠰
नमाे॑ वृक्ष
॒ ेभ्याे॒ नम॑ः꠰ हर॑ केशेभ्याे॒ नम॑ः꠰
नम॑स्ता॒राय॒ नम॑ः꠰ नम॑ः श॒म्वे॑ च॒ नम॑ः꠰
म॒याे॒भवे॑ च॒ नम॑ः꠰ नम॑ः शङ्॒राय॑ च॒ नम॑ः꠰
म॒य॒स्क॒ राय॑ च॒ नम॑ः꠰ नम॑ः श॒वाय॑ च॒ नम॑ः꠰
श॒वत॑राय च॒ नम॑ः꠰ नम॒स्तीथ्यार्॑य च॒ नम॑ः꠰
कूल्या॑य च॒ नम॑ः꠰ नम॑ः पा॒यार्॑य च॒ नम॑ः꠰
ीरुनाम िशती 57

अ॒वा॒यार्॑य च॒ नम॑ः꠰ नम॑ः ॒तर॑ णाय च॒ नम॑ः꠰


उ॒तर॑ णाय च॒ नम॑ः꠰ नम॑ अाता॒यार्॑य च॒ नम॑ः꠰
अा॒ला॒द्या॑य च॒ नम॑ः꠰ नम॒ः शष्प्या॑य च॒ नम॑ः꠰
फेन्या॑य च॒ नम॑ः꠰ नम॑ः सक॒ त्या॑य च॒ नम॑ः꠰
॒वा॒या॑य च॒ नम॑ः꠱

नम॑ इर॒ण्या॑य च॒ नम॑ः꠰ ॒प॒थ्या॑य च॒ नम॑ः꠰


नम॑ः कꣳश॒लाय॑ च॒ नम॑ः꠰ क्षय॑णाय च॒ नम॑ः꠰
नम॑ः कप॒दर्न॑े च॒ नम॑ः꠰ पुल ॒ ॒ स्तये॑ च॒ नम॑ः꠰
नमाे॒ गाेष्ठ ा॑य च॒ नम॑ः꠰ गृया॑य च॒ नम॑ः꠰
नम॒स्तल्प्या॑य च॒ नम॑ः꠰ गेया॑य च॒ नम॑ः꠰
नम॑ः का॒टा॑य च॒ नम॑ः꠰ ग॒॒रेष्ठ ॒ ाय॑ च॒ नम॑ः꠰
नमाे ᳚ द॒य्या॑य च॒ नम॑ः꠰ िन॒वे॒ष्प्या॑य च॒ नम॑ः꠰
नम॑ः पाꣳस॒व्या॑य च॒ नम॑ः꠰ र॒ज॒स्या॑य च॒ नम॑ः꠰
नम॒ः शष्या॑य च॒ नम॑ः꠰ ह॒ र॒त्या॑य च॒ नम॑ः꠰
नमाे॒ लाेप्या॑य च॒ नम॑ः꠰ उ॒ल॒प्या॑य च॒ नम॑ः꠰
नम॑ ऊ॒ व्यार्॑य च॒ नम॑ः꠰ सूम्यार्
॒ ॑य च॒ नम॑ः꠰
नम॑ः प॒ण्यार्॑य च॒ नम॑ः꠰ प॒णर्॒श॒द्या॑य च॒ नम॑ः꠰
नमाे॑ऽपगुर॒ मा॑णाय च॒ नम॑ः꠰ अ॒भ॒न॒ते च॒ नम॑ः꠰
नम॑ अाख्खद॒ते च॒ नम॑ः꠰ ॒ख्ख॒द॒ते च॒ नम॑ः꠰ नमाे॑ वाे॒
नम॑ः꠰
58 दक्षणम्

क॒ र॒केभ्याे॒ नम॑ः꠰ दे॒वाना॒ꣳ॒ हृद॑येभ्याे॒ नम॑ः꠰


नमाे॑ वक्षीण॒केभ्याे॒ नम॑ः꠰ नमाे॑ वचन्व॒त्केभ्याे॒ नम॑ः꠰
नम॑ अािनर् ह॒तेभ्याे॒ नम॑ः꠰ नम॑ अामीव॒त्केभ्याे॒ नम॑ः꠰
SSS

॥पदिक्षणम॥्
ापे॒ अन्ध॑सस्पते॒ दर॑ ॒नील॑ लाेहत꠰ ए॒षां पुरु॑षाणामे॒षां
ू ॒ मा भेमार्ऽराे॒ माे ए॑षां॒ कं च॒नाऽऽम॑मत्꠱ या ते॑ रु
प॑शनां
श॒वा त॒नूः श॒वा व॒वाह॑भेषजी꠰ श॒वा रु॒स्य॑ भेष॒जी तया॑
नाे मृड जी॒वसे꠱ ᳚ इ॒ माꣳ रु॒ाय॑ त॒वसे॑ कप॒दर्ने ᳚ क्ष॒यद्व॑राय॒
भ॑रामहे म॒ितम्꠱ यथा॑ न॒ः शमस॑द्द्व॒पदे॒ चत॑ष्पदे॒ ववं॑
॒ ं ामे॑ अ॒स्नना॑तरम्꠱ मृड
पुष्ट ॒ ा नाे॑ रुाे॒त नाे॒ मय॑स्कृध
क्ष॒यद्व॑राय॒ नम॑सा वधेम ते꠰ यच्छं च॒ याेच॒ मनु॑राय॒जे
प॒ता तद॑श्याम॒ तव॑ रु॒ णी॑ताै꠱ मा नाे॑ म॒हान्त॑मत ु ॒ मा
नाे॑ अभर्॒कं मा न॒ उक्ष॑न्तमुत ॒ मा न॑ उक्ष॒तम्꠰ मा नाे॑
वधीः प॒तरं ॒ माेत मा॒तरं॑ ॒या मा न॑स्त॒नुवाे॑ रु ररषः꠱
मा न॑स्ताे॒के तन॑ये॒ मा न॒ अायु॑ष॒ मा नाे॒ गाेषु ॒ मा नाे॒
॑ ु ररषः꠰ वी॒रान्ा नाे॑ रु भाम॒ताेऽव॑धीर् ह॒वष्॑न्ताे॒
अवेष
नम॑सा वधेम ते꠱ अा॒राते॑ गाे॒न उ॒त पू॑रुष॒ने क्ष॒यद्व॑राय
॒ म॒स्े ते॑ अस्त꠰ रक्षा॑ च नाे॒ अध॑ च देव ूयधा॑
सन ॒
च न॒ः शमर्॑ यच्छ द्व॒बर् हा᳚ः꠱ स्त॒ ह ुत
॒ ं ग॑तर्॒सदं॒ युवा॑नं
नमस्काराः 59

मृग
॒ ं न भी॒ममु॑पहन ॒ मु ॒ म्꠰ मृड
॒ ा ज॑र॒े रु॑ ॒ स्तवा॑नाे
अ॒न्यन्ते॑ अ॒स्नव॑पन्त ॒ सेना᳚ः꠱ पर॑ णाे रु॒स्य॑ हेि॒ तवृ॑णत
र् ु ॒
पर॑ त्वे॒षस्य॑ दुमर्॒ितर॑ घा॒याेः꠰ अव॑ स्थ॒रा म॒घव॑्यस्तनुष्व॒
मीढ्॑स्ताे॒काय॒ तन॑याय मृडय꠱ मीढ॑ ष्टम॒ शव॑तम श॒वाे न॑ः
सम
॒ ना॑ भव꠰ प॒रम ॒ े वृक्ष
॒ अायु॑धं िन॒धाय॒ कृतं॒ वसा॑न॒ अा
च॑र ॒ पना॑कं॒ ब॒दा ग॑ह꠱ वक॑रद॒ वलाे॑हत॒ नम॑स्ते
अस्त भगवः꠰ यास्ते॑ स॒हꣳ॑ हेत ॒ याे॒ऽन्यम॒स्नव॑पन्त ॒
ताः꠱ स॒हा॑ण सह॒धा बा॑हुव ॒ ाेस्तव॑ हे॒तय॑ः꠰ तासा॒मीशा॑नाे
भगवः परा॒चीना॒ मुखा॑ कृध꠱ दक्षणं कृत्वा꠱
SSS

॥नमकाराः॥
स॒हा॑ण सह॒शाे ये रु॒ा अध॒ भूम्या᳚म्꠰ तेषाꣳ॑
सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠰ ी महादेवादभ्याे
नमः꠱१꠱
अ॒स्न् म॑हत्॒ य॑णर्॒वेऽ᳚ न्तर॑ क्षे भ॒वा अध॑꠰ तेषाꣳ॑ सहयाेज॒ने-
ऽव॒धन्वा॑िन तन्स꠰ ी महादेवादभ्याे नमः꠱२꠱
नील॑ ीवाः शित॒कण्ठा᳚ः श॒वार् अ॒धः, क्ष॑माच॒राः꠰ तेषाꣳ॑
सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠰ ी महादेवादभ्याे
नमः꠱३꠱
नील॑ ीवाः शित॒कण्ठा॒ दवꣳ॑ रु॒ा उप॑ताः꠰ तेषाꣳ॑
60 नमस्काराः

सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠰ ी महादेवादभ्याे


नमः꠱४꠱
ये वृक्ष
॒ ेषु॑ स॒स्पज॑रा॒ नील॑ ीवा॒ वलाे॑ हताः꠰ तेषाꣳ॑
सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠰ ी महादेवादभ्याे
नमः꠱५꠱
ये भूताना॒
॒ मध॑पतयाे वश॒खास॑ः कप॒दर्न॑ः꠰ तेषाꣳ॑
सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠰ ी महादेवादभ्याे
नमः꠱६꠱
ये अने॑षु व॒वध्य॑न्त॒ पाे॑षु ॒ पब॑ताे॒ जनान्॑꠰ तेषाꣳ॑
सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠰ ी महादेवादभ्याे
नमः꠱७꠱
ये प॒थां प॑थ॒रक्ष॑य एेलबृद॒ ा य॒व्युध॑ः꠰ तेषाꣳ॑ सहयाेज॒ने-
ऽव॒धन्वा॑िन तन्स꠰ ी महादेवादभ्याे नमः꠱८꠱
ये ती॒थार्िन॑ ॒चर॑ न्त सृक
॒ ाव॑न्ताे िनष॒ङ्ण॑ः꠰ तेषाꣳ॑
सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠰ ी महादेवादभ्याे
नमः꠱९꠱
य ए॒ताव॑न्तच॒ भूयाꣳ॑ सच॒ दशाे॑ रु॒ा व॑तस्थ॒रे꠰ तेषाꣳ॑
सहयाेज॒नेऽव॒धन्वा॑िन तन्स꠰ ी महादेवादभ्याे
नमः꠱१०꠱
नमाे॑ रु॒ेभ्याे॒ ये पृ॑थ॒व्यां येषा॒मन॒मष॑व॒स्तेभ्याे॒ दश॒ ाची॒दर्श॑
चमकानुवाकैः ाथर्ना 61

दक्ष॒णा दश॑ ॒तीची॒दर्शाेद॑ची॒दर्शाे॒ध्वार्स्तेभ्याे॒ नम॒स्ते नाे॑


मृडयन्त ॒ ते यं द्व॒ष्ाे यच॑ नाे॒ द्वेष्ट॒ तं वाे॒ जम्े॑ दधाम꠰
ी महादेवादभ्याे नमः꠱११꠱
नमाे॑ रु॒ेभ्याे॒ येऽ᳚ न्तर॑ क्षे॒ येषां॒ वात॒ इष॑व॒स्तेभ्याे॒ दश॒
ाची॒दर्श॑ दक्ष॒णा दश॑ ॒तीची॒दर्शाेद॑ची॒दर्शाे॒ध्वार्स्तेभ्याे॒
नम॒स्ते नाे॑ मृडयन्त ॒ ते यं द्व॒ष्ाे यच॑ नाे॒ द्वेष्ट॒ तं वाे॒ जम्े॑
दधाम꠰ ी महादेवादभ्याे नमः꠱१२꠱
नमाे॑ रु॒ेभ्याे॒ ये द॒व येषां᳚ व॒र्षमष॑
॒ व॒स्तेभ्याे॒ दश॒ ाची॒दर्श॑
दक्ष॒णा दश॑ ॒तीची॒दर्शाेद॑ची॒दर्शाे॒ध्वार्स्तेभ्याे॒ नम॒स्ते नाे॑
मृडयन्त ॒ ते यं द्व॒ष्ाे यच॑ नाे॒ द्वेष्ट॒ तं वाे॒ जम्े॑ दधाम꠰
ी महादेवादभ्याे नमः꠱१३꠱
नमस्कारान् कृत्वा꠱
SSS

ु ः पाथ र्ना॥
॥चमकानवाकै
अना॑वष्णू स॒जाेष॑से॒मा व॑धर्न्त वां॒ गर॑ ः꠰ द्युन ॒ ैवार्ज॑े भ॒रा-
ग॑तम्꠱ वाज॑च मे स॒वच॑ मे॒ य॑ितच मे॒ स॑ितच मे
धी॒ितच॑ मे॒ त॑च मे॒ स्वर॑ च मे॒ लाेक॑च मे ा॒वच॑ मे॒ ुित॑च
मे॒ ज्याेित॑च मे॒ सव॑च मे ा॒णच॑ मेऽपा॒नच॑ मे व्या॒नच॒
मेऽस॑च मे च॒तं च॑ म॒ अाधी॑तं च मे॒ वाच॑ मे॒ मन॑च मे॒
चक्ष॑च मे॒ ाें॑ च मे॒ दक्ष॑च मे॒ बलं॑ च म॒ अाेज॑च मे॒ सह॑च
62 चमकानुवाकैः ाथर्ना

म॒ अायु॑च मे ज॒रा च॑ म अा॒त्ा च॑ मे त॒नूच॑ मे॒ शमर्॑ च


मे॒ वमर्॑ च॒ मेऽङ्ा॑िन च मे॒ऽस्थािन॑ च मे॒ परूꣳ॑ ष च मे॒
शर॑राण च मे꠱१꠱

ज्यैष्ठ ं॑ च म॒ अाध॑पत्यं च मे म॒न्युच॑ मे॒ भाम॑च॒ मेऽम॑च॒


मेऽम्॑च मे जे॒मा च॑ मे महम ॒ ा च॑ मे वर॒मा च॑ मे थ॒मा
च॑ मे व॒ष्ार् च॑ मे ाघुय
॒ ा च॑ मे वृद्ध
॒ ं च॑ मे॒ वृद्ध॑च मे स॒त्यं
च॑ मे ॒द्धा च॑ मे॒ जग॑च मे॒ धनं॑ च मे॒ वश॑च मे॒ त्वष॑च
मे ॒डा च॑ मे॒ माेद॑च मे जा॒तं च॑ मे जिन॒ष्यमा॑णं च मे
॒ ं च॑ मे सकृ॒तं च॑ मे व॒तं च॑ मे॒ वेद्य॑ं च मे भूतं॒ च॑ मे
सूत
भव॒ष्यच॑ मे सग ॒ थं॑ च म ऋ॒ द्धं च॑ म॒ ऋद्ध॑च मे
॒ ं च॑ मे सप
कॢ॒ तं च॑ मे॒ कॢित॑च मे म॒ितच॑ मे सम॒ितच॑ मे꠱२꠱

शं च॑ मे॒ मय॑च मे ॒यं च॑ मेऽनुका॒मच॑ मे॒ काम॑च मे


साैमन॒सच॑ मे भ॒ं च॑ मे॒ ेय॑च मे॒ वस्य॑च मे॒ यश॑च मे॒
भग॑च मे॒ व॑णं च मे य॒न्ता च॑ मे ध॒तार् च॑ मे॒ क्षेम॑च मे॒
धृित॑च मे॒ ववं॑ च मे॒ मह॑च मे सं॒वच॑ मे॒ ज्ञां॑ च मे॒ सूच॑ मे
॒सूच॑ मे॒ सीरं॑ च मे ल॒ यच॑ म ऋ॒ तं च॑ मे॒ऽमृत॑ं च मेऽय॒्ं
च॒ मेऽना॑मयच मे जी॒वात॑च मे दघार्यत्ु ॒ वं च॑ मेऽनम॒ं च॒
मेऽभ॑यं च मे सग ॒ च॑ मे स॒ दनं॑ च
॒ ं च॑ मे॒ शय॑नं च मे सूषा
मे꠱३꠱

ऊच॑र् मे सूनृ॒ ता॑ च मे॒ पय॑च मे॒ रस॑च मे घृत


॒ ं च॑ मे॒ मधु॑ च
चमकानुवाकैः ाथर्ना 63

मे॒ सग्ध॑च मे॒ सपी॑ितच मे कृ॒षच॑ मे॒ वृष्ट॑च मे॒ जै॑ं च


म॒ अाैद्भ॑द्यं च मे र॒यच॑ मे॒ राय॑च मे पुष्ट
॒ ं च॑ मे॒ पुष्ट॑च मे
व॒भु च॑ मे ॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑च मे पूणं
॒ च॑ मे पूणर् ॒ त॑रं
च॒ मेऽक्ष॑ितच मे॒ कूय॑वाच॒ मेऽनं॑ च॒ मेऽक्ष॑च मे ी॒हय॑च
मे॒ यवा᳚च मे॒ माषा᳚च मे॒ ितला᳚च मे मुद्ग ॒ ाच॑ मे ख॒ल्वा᳚च मे
गाे॒धूमा᳚च मे म॒सरा᳚च मे ॒यङ्॑वच॒ मेऽण॑वच मे श्या॒माका᳚च
मे नी॒वारा᳚च मे꠱४꠱

अश्मा॑ च मे॒ मृत॑का च मे ग॒रय॑च मे॒ पवर्॑ताच मे॒ सक॑ताच


मे॒ वन॒स्पत॑यच मे॒ हर॑ ण्यं च॒ मेऽय॑च मे॒ सीसं॑ च मे॒ पु॑च
मे श्या॒मं च॑ मे लाे॒हं च॑ मे॒ऽनच॑ म॒ अाप॑च मे वी॒रुध॑च
म॒ अाेषध ॑ यच मे कृष्टप॒च्यं च॑ मेऽकृष्टप॒च्यं च॑ मे ा॒म्याच॑
मे प॒शव॑ अार॒ण्याच॑ य॒ज्ञेन॑ कल्पन्तां व॒तं च॑ मे॒ वत॑च मे
भूतं॒ च॑ मे॒ भूित॑च मे॒ वस॑ च मे वस॒ितच॑ मे॒ कमर्॑ च मे॒
शत॑च॒ मेऽथर्॑च म॒ एम॑च म॒ इित॑च मे॒ गित॑च मे꠱५꠱

अ॒नच॑ म॒ इन्॑च मे॒ साेम॑च म॒ इन्॑च मे सव॒ता च॑ म॒


इन्॑च मे॒ सर॑ स्वती च म॒ इन्॑च मे पूषा॒ च॑ म॒ इन्॑च मे॒
बृहस्॒ पित॑च म॒ इन्॑च मे म॒च॑ म॒ इन्॑च मे॒ वरु॑ णच म॒
इन्॑च मे॒ त्वष्टा॑ च म॒ इन्॑च मे धा॒ता च॑ म॒ इन्॑च मे॒
वष्णु॑च म॒ इन्॑च मे॒ऽवनाै॑ च म॒ इन्॑च मे म॒रुत॑च म॒
इन्॑च मे॒ ववे॑ च मे दे॒वा इन्॑च मे पृथ॒वी च॑ म॒ इन्॑च
64 चमकानुवाकैः ाथर्ना

मे॒ऽन्तर॑ क्षं च म॒ इन्॑च मे॒ द्याैच॑ म॒ इन्॑च मे॒ दश॑च म॒


इन्॑च मे मूधार्
॒ च॑ म॒ इन्॑च मे ॒जाप॑ितच म॒ इन्॑च मे꠱६꠱
अ॒ꣳ॒शच॑ मे र॒श्मच॒ मेऽदा᳚भ्यच॒ मेऽध॑पितच म उपा॒ꣳ॒शच॑
मेऽन्तयार्॒मच॑ म एेन्वाय॒वच॑ मे मैावरु॒णच॑ म अाव॒नच॑
मे ित॒स्थान॑च मे श ॒ च॑ मे म॒न्थी च॑ म अाय॒णच॑ मे
वैवदे॒वच॑ मे व
॒ च॑ मे वैवान॒रच॑ म ऋत॒हाच॑ मेऽिता॒या᳚च
म एेन्ा॒नच॑ मे वैवदे॒वच॑ मे मरुत्व॒तीया᳚च मे माहे॒न्च॑
म अाद॒त्यच॑ मे साव॒च॑ मे सारस्व॒तच॑ मे पाै॒ष्णच॑ मे
पानीव॒तच॑ मे हारयाेज॒नच॑ मे꠱७꠱

इ॒ ध्च॑ मे ब॒हर्च॑ मे॒ वेद॑च मे॒ धष्ण॑याच मे॒ च॑च मे


चम॒साच॑ मे॒ ावा॑णच मे॒ स्वर॑ वच म उपर॒वाच॑ मेऽध॒षव॑णे च
मे ाेणकल॒ शच॑ मे वाय॒व्या॑िन च मे पूत॒भृच॑ म अाधव॒नीय॑च
म॒ अानी ᳚ ं च मे हव॒धार्न॑ं च मे गृह॒ ाच॑ मे॒ सद॑च मे
पुराे॒डाशा᳚च मे पच॒ताच॑ मेऽवभृथ
॒ च॑ मे स्वगाका॒रच॑ मे꠱८꠱

अ॒नच॑ मे घ॒मर्च॑ मे॒ऽकर्च॑ मे॒ सूयर्॑च मे ा॒णच॑ मेऽवमे॒धच॑ मे


पृथ॒वी च॒ मेऽद॑ितच मे॒ दित॑च मे॒ द्याैच॑ मे॒ शव॑रर॒ङ्ुल॑ याे॒
दश॑च मे य॒ज्ञेन॑ कल्पन्ता॒मृच॑ मे॒ साम॑ च मे॒ स्ताेम॑च
मे॒ यजु॑च मे द॒क्षा च॑ मे॒ तप॑च म ऋ॒ तच॑ मे ॒तं च॑
᳚ ष्ृर् ॒ टा बृ॑हथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम्꠱९꠱
मेऽहाेरा॒याेव

गभार्᳚च मे व॒थ्साच॑ मे॒ यव॑च मे य॒वी च॑ मे दत्य॒वाच॑


चमकानुवाकैः ाथर्ना 65

मे दत्याै॒ही च॑ मे॒ पचा॑वच मे पचा॒वी च॑ मे िव॒थ्सच॑ मे


िव॒थ्सा च॑ मे तयर्॒वाच॑ मे तयाैर्॒ही च॑ मे पष्ठ॒वाच॑ मे पष्ठाै॒ही च॑
म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भच॑ मे वे॒हच॑ मेऽन॒ड्ां च॑ मे धे॒नुच॑
म॒ अायु॑र्य॒ज्ञेन॑ कल्पतां ा॒णाे य॒ज्ञेन॑ कल्पतामपा॒नाे य॒ज्ञेन॑
कल्पतां व्या॒नाे य॒ज्ञेन॑ कल्पतां॒ चक्ष॑यर्॒ज्ञेन॑ कल्पता॒ꣴ॒ ाें॑
य॒ज्ञेन॑ कल्पतां॒ मनाे॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्ा
य॒ज्ञेन॑ कल्पतां य॒ज्ञाे य॒ज्ञेन॑ कल्पताम्꠱१०꠱
एका॑ च मे ित॒च॑ मे॒ पच॑ च मे स॒त च॑ मे॒ नव॑
च म॒ एका॑दश च मे॒ याे॑दश च मे॒ पच॑दश च
मे स॒तद॑श च मे॒ नव॑दश च म॒ एक॑वꣳशितच मे॒
याे॑वꣳशितच मे॒ पच॑वꣳशितच मे स॒तवꣳ॑ शितच मे॒
नव॑वꣳशितच म॒ एक॑िꣳशच मे॒ य॑ꣳशच मे॒ चत॑च
मे॒ऽष्टाै च॑ मे॒ द्वाद॑श च मे॒ षाेड॑श च मे वꣳश॒ितच॑
मे॒ चत॑वर्ꣳशितच मे॒ऽष्टावꣳ॑ शितच मे॒ द्वािꣳ॑ शच
मे॒ षट्ꣳ॑शच मे चत्वार॒ꣳ॒शच॑ मे॒ चत॑चत्वारꣳशच
मे॒ऽष्टाच॑त्वारꣳशच मे॒ वाज॑च स॒वचा॑प॒जच॒ त॑च॒
सव॑च मूधार्॒ च॒ व्यश्ञ॑यचाऽऽन्त्याय॒नचान्त्य॑च भाैव॒नच॒
भुव॑न॒चाध॑पितच꠱११꠱
महादेवादभ्याे नमः꠱ समस्ताेपचारान् समपर्याम꠱
इडा॑ देव॒हूमर्नु॑यर्ज्ञ॒नीबृर्ह॒स्पित॑रुक्थाम॒दािन॑ शꣳसष॒द्ववे॑दे॒वाः
सू᳚त॒वाच॒ः पृथ॑व मात॒मार् मा॑ हꣳसी॒मर्धु॑ मिनष्ये॒ मधु॑
66 ीरुजपः

जिनष्ये॒ मधु॑ व्याम॒ मधु॑ वदष्याम॒ मधु॑मतीं दे॒वेभ्याे॒


वाच॑मुद्यासꣳ शषेू ॒ ण्यां᳚ मनुष्॒ येभ्᳚ य॒स्तं मा॑ दे॒वा अ॑वन्त शाेभ
॒ ायै॑
प॒तराेऽनु॑मदन्त꠱
꠱ॐ शान्त॒ः शान्त॒ः शान्त॑ः꠱
SSS

अ॒घाेरेभ्᳚ याेऽथ॒ घाेरेभ्᳚ याे॒ घाेरघ


॒ ाेर॑तरे भ्यः꠰
सवेर्᳚भ्यः सवर्॒शवेर्᳚भ्याे॒ नम॑स्ते अस्त रु॒रू॑पेभ्यः꠱
तत्पुरु॑षाय व॒हे॑ महादे॒वाय॑ धीमह꠰
तनाे॑ रुः चाे॒दया᳚त्꠱
ईशानः सवर्॑वद्या॒ना॒मीवरः सवर्॑भूता॒नां॒ माध॑पित॒र्म॒णाे-
ऽध॑पित॒र्मा॑ श॒वाे मे॑ अस्त सदाश॒वाेम्꠱
तत्पुरु॑षाय व॒हे॑ महादे॒वाय॑ धीमह꠰
तनाे॑ रुः चाे॒दया᳚त्꠱ (दशवारं जपेत्꠰)
महादेवादभ्याे नमः꠱ समस्ताेपचारान् समपर्याम꠱
SSS

॥पाथ र्ना॥
SSS

॥शीरुदजपः॥
अस्य ी रुाध्याय-न-महामस्य꠰ अघाेर ऋषः꠰
अनुष्टुप् छन्दः꠰ सङ्षर्णमूितर्स्वरूपाे याेऽसावादत्यः
ीरुजपः 67

परमपुरुषः स एष रुाे देवता꠱

नमः शवायेित बीजम्꠰ शवतरायेित शतः꠰


महादेवायेित कलकम्꠰
ी साम्बसदाशवसादस्यथेर् जपे विनयाेगः꠱

꠱करन्यासः꠱

ॐ अनहाेात्ने अङ्ुष्ठाभ्यां नमः꠰


दशर्पूणर्मासात्ने तजर्नीभ्यां नमः꠰
चातमार्स्यात्ने मध्यमाभ्यां नमः꠰
िनरूढपशबन्धात्ने अनामकाभ्यां नमः꠰
ज्याेितष्टाेमात्ने किनष्ठकाभ्यां नमः꠰
सवर्त्वात्ने करतलकरपृष्ठाभ्यां नमः꠰

꠱अङ्न्यासः꠱

अनहाेात्ने हॄदयाय नमः꠰


दशर्पूणर्मासात्ने शरसे स्वाहा꠰
चातमार्स्यात्ने शखायै वषट् ꠰
िनरूढपशबन्धात्ने कवचाय हुं꠰
ज्याेितष्टाेमात्ने नेयाय वाैषट् ꠰
सवर्त्वात्ने अाय फट् ꠰
भूभुर्वस्सवराेमित दग्बन्धः꠰
68 ध्यानम्

॥यानम॥्
अापाताल-नभः-स्थलान्त-भुवन-माण्डमावस्फुरत्
ज्याेितः स्फाटक-लङ्-माैल-वलसत्-पूणेर्न्दु-वान्तामृतैः꠰
अस्ताेकालुतमेकमीशमिनशं रुानुवाकान् जपन्
ध्यायेदप्सतसद्धये वपदं वाेऽभषचेच्छवम्꠱
माण्ड-व्यात-देहा भसत-हमरुचा भासमाना भुजङ्ैः
कण्ठे कालाः कपदार्-कलत-शश-कलाचण्ड-काेदण्ड-हस्ताः꠰
यक्षा रुाक्षमालाः कटत-वभवाः शाम्वा मूितर्भेदाः
रुाः ीरुसूत-कटत-वभवा नः यच्छन्त साैख्यम्꠱
꠱पचपूजा꠱
लं पृथव्यात्ने गन्धं समपर्याम꠰
हं अाकाशात्ने पूष्पैः पूजयाम꠰
यं वाय्वात्ने धूपमाापयाम꠰
रं अयात्ने दपं दशर्याम꠰
वं अमृतात्ने अमृतं महानैवेद्यं िनवेदयाम꠰
सं सवार्त्ने सवाेर्पचारपूजां समपर्याम꠰
ॐ ग॒णानां᳚ त्वा ग॒णप॑ितꣳ हवामहे क॒ वं क॑वी॒नामु॑प॒-
म॑वस्तमम्꠰
ज्ये॒ष्ठ॒राजं॒ म॑णां मणस्पत॒ अा न॑ः शृ॒ण्वनूितभ॑
॒ ः सीद॒
साद॑नम्꠱
रुनः 69

ॐ महागणपतये॒ नमः꠱
शं च॑ मे॒ मय॑च मे ॒यं च॑ मेऽनुका॒मच॑ मे॒ काम॑च मे
साैमन॒सच॑ मे भ॒ं च॑ मे॒ ेय॑च मे॒ वस्य॑च मे॒ यश॑च मे॒
भग॑च मे॒ व॑णं च मे य॒न्ता च॑ मे ध॒तार् च॑ मे॒ क्षेम॑च मे॒
धृित॑च मे॒ ववं॑ च मे॒ मह॑च मे सं॒वच॑ मे॒ ज्ञां॑ च मे॒ सूच॑ मे
॒सूच॑ मे॒ सीरं॑ च मे ल॒ यच॑ म ऋ॒ तं च॑ मे॒ऽमृत॑ं च मेऽय॒्ं च॒
मेऽना॑मयच मे जी॒वात॑च मे दघार्यत्ु ॒ वं च॑ मेऽनम॒ं च॒ मेऽभ॑यं
च मे सग ॒ ं च॑ मे॒ शय॑नं च मे सूषा ॒ च॑ मे स॒ दनं॑ च मे꠱३꠱
꠱ॐ शान्त॒ः शान्त॒ः शान्त॑ः꠱
SSS

॥रुदपनः॥
ॐ नमाे भगवते॑ रुा॒य꠱
नम॑स्ते रु म॒न्यव॑ उ॒ताे त॒ इष॑वे॒ नम॑ः꠰ नम॑स्ते अस्त ॒
धन्व॑ने बा॒हुभ्या॑मत
ु ॒ ते॒ नम॑ः꠱ या त॒ इषु॑ः श॒वत॑मा श॒वं
ब॒भूव॑ ते॒ धनु॑ः꠰ श॒वा श॑रव्॒ या॑ या तव॒ तया॑ नाे रु मृडय꠱
या ते॑ रु श॒वा त॒नूरघाे॒राऽपा॑पकाशनी꠰ तया॑ नस्त॒नुवा॒
शन्त॑मया॒ गर॑ शन्ता॒भचा॑कशीह꠱ यामषु॑ं गरशन्त॒ हस्ते॒
बभ॒ष्यर्स्त॑वे꠰ श॒वां ग॑र॒ तां कु॑रु॒ मा हꣳ॑ सी॒ः पुरु॑षं॒
जग॑त्꠱ श॒वेन॒ वच॑सा त्वा॒ गर॒शाच्छा॑वदामस꠰ यथा॑
न॒ः सवर्॒मजग॑दय॒्ꣳ सम ॒ ना॒ अस॑त्꠱ अध्य॑वाेचदधव॒ता
70 रुनः

॑थ॒माे दैव्याे॑ भ॒षक्꠰ अहीꣴ॑ च॒ सवार्᳚ज॒म्य॒-न्थ्सवार्᳚च


यातधा॒न्य॑ः꠱ अ॒साै यस्ता॒ाे अ॑रु॒ण उ॒त ब॒ः स॑म॒ङ्ल॑ ः꠰
ये चे॒माꣳ रु॒ा अ॒भताे॑ द॒क्ष ॒ताः स॑ह॒शाेऽवै॑षा॒ꣳ॒ हेड॑
ईमहे꠱ अ॒साै याे॑ऽव॒सपर्॑ित॒ नील॑ ीवाे॒ वलाे॑हतः꠰ उ॒तैन॑ं
गाे॒पा अ॑दृश॒न॒दृ॑शनदहा॒यर्॑ः꠱ उ॒तैनं॒ ववा॑ भूतािन॒
॒ स दृ॒ ष्टाे
मृ॑डयाित नः꠰ नमाे॑ अस्त ॒ नील॑ ीवाय सहा॒क्षाय॑ मी॒ढष꠱ े᳚
अथाे॒ ये अ॑स्य॒ सत्वा॑नाे॒ऽहं तेभ्याे॑ऽकरं ॒ नम॑ः꠰  मु॑च॒
॒ याे॒रानर्॑याे॒ज्यार्म्꠱ याच॑ ते॒ हस्त॒ इष॑व॒ः परा॒
धन्व॑न॒स्त्वमुभ
ता भ॑गवाे वप꠰ अ॒व॒तत्य॒ धनुस्॒ त्वꣳ सह॑ाक्ष॒ शते॑षुधे꠱
िन॒शीयर्॑ श॒ल्यानां॒ मुखा॑ श॒वाे न॑ः सम ॒ ना॑ भव꠰ वज्यं॒
धनु॑ः कप॒दर्नाे॒ वश॑ल्याे॒ बाण॑वाꣳ उ॒त꠱ अने॑शन॒स्येष॑व
अा॒भुर॑स्य िनष॒ङ्थ॑ः꠰ या ते॑ हेि॒ तमीर्॑ढ ष्टम॒ हस्ते॑ ब॒भूव॑
ते॒ धनु॑ः꠱ तया॒ऽस्ान् व॒वत॒स्त्वम॑य॒्या॒ पर॑ ब्ुज꠰
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृष्॒ णवे꠱ ᳚ उ॒भाभ्या॑मत ु ॒ ते॒
नमाे॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने꠰ पर॑ ते॒ धन्व॑नाे हे॒ितर॒स्ान्वृ॑णतु
व॒वत॑ः꠱ अथाे॒ य इ॑ षु ॒ धस्तवा॒ऽऽ॒ र॒ े अ॒स्न धे॑ह॒ तम्꠱१꠱

[नम॑स्ते अस्त भगवन् ववेव॒राय॑ महादे॒वाय॑ यम्ब॒काय॑


िपुरान्त॒काय॑ िका[ला]नका॒लाय॑ कालानरु॒ाय॑
नीलक॒ ण्ठाय॑ मृत्युजय
॒ ाय॑ सवेर्व॒राय॑ सदाश॒वाय॑
ीमन्हादे॒वाय॒ नम॑ः꠱]
रुनः 71

नमाे॒ हर॑ ण्यबाहवे सेना॒न्ये॑ द॒शां च॒ पत॑ये॒ नमाे॒ नमाे॑ वृक्ष


॒ ेभ्याे॒
हर॑ केशेभ्यः पशूनां
॒ पत॑ये॒ नमाे॒ नम॑ः स॒स्पज॑राय॒ त्वषी॑मते
पथी॒नां पत॑ये॒ नमाे॒ नमाे॑ बलुशाय॒॑ वव्या॒धनेऽना॑नां॒ पत॑ये॒
नमाे॒ नमाे॒ हर॑ केशायाेपवी॒ितने॑ पुष्ट
॒ ानां॒ पत॑ये॒ नमाे॒ नमाे॑
भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमाे॒ नमाे॑ रु॒ाया॑तता॒वने॒
क्षेा॑णां॒ पत॑ये॒ नमाे॒ नम॑ः सूतायाह॑
॒ न्त्याय॒ वना॑नां॒ पत॑ये॒
नमाे॒ नमाे॒ राेह॑ताय स्थ॒पत॑ये वृक्ष॒ ाणां॒ पत॑ये॒ नमाे॒ नमाे॑
म॒णे॑ वाण॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमाे॒ नमाे॑ भुव॒न्तये॑
वारवस्कृ॒तायाैष॑धीनां॒ पत॑ये॒ नमाे॒ नम॑ उ॒चैघाे॑षाया॒
र् न्दय॑ते
पती॒नां पत॑ये॒ नमाे॒ नम॑ः कृथ्नवी॒ताय॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒
नम॑ः꠱२꠱

नम॒ः सह॑मानाय िनव्या॒धन॑ अाव्या॒धनी॑नां॒ पत॑ये॒ नमाे॒ नम॑ः


ककु॒भाय॑ िनष॒ङ्णे ᳚ स्ते॒नानां॒ पत॑ये॒ नमाे॒ नमाे॑ िनष॒ङ्ण॑
इषुध॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमाे॒ नमाे॒ वच॑ते पर॒वच॑ते
॒ पत॑ये॒ नमाे॒ नमाे॑ िनचे॒रवे॑ परच॒रायार॑ ण्यानां॒ पत॑ये॒
स्तायूनां
नमाे॒ नम॑ः सृका॒वभ्याे॒ जघाꣳ॑ स्याे मुष्ण॒तां पत॑ये॒ नमाे॒
नमाे॑ऽस॒म्याे॒ नतं॒ चर॑ ्यः कृ॒न्तानां॒ पत॑ये॒ नमाे॒ नम॑
उष्णी॒षणे॑ गरच॒राय॑ कुल ॒चानां॒ पत॑ये॒ नमाे॒ नम॒ इषु॑म्याे
धन्वा॒वभ्य॑च वाे॒ नमाे॒ नम॑ अातन्वा॒नेभ्य॑ः ित॒दधा॑नेभ्यच वाे॒
नमाे॒ नम॑ अा॒यच्छ॑ ्याे वसृज ॒ ्य॑च वाे॒ नमाे॒ नमाेऽस्य॑्याे॒
वध्य॑्यच वाे॒ नमाे॒ नम॒ अासी॑नेभ्य॒ः शया॑नेभ्यच वाे॒ नमाे॒
72 रुनः

नम॑ः स्व॒प्याे॒ जा॑्यच वाे॒ नमाे॒ नम॒स्तष्ठ॑्याे॒ धाव॑्यच


वाे॒ नमाे॒ नम॑ः स॒भाभ्य॑ः स॒भाप॑ितभ्यच वाे॒ नमाे॒ नमाे॒
अवे॒भ्याेऽव॑पितभ्यच वाे॒ नम॑ः꠱३꠱

नम॑ अाव्या॒धनी᳚भ्याे व॒वध्य॑न्तीभ्यच वाे॒ नमाे॒ नम॒


उग॑णाभ्यस्तृꣳह॒तीभ्य॑च वाे॒ नमाे॒ नमाे॑ गृथ्॒ सेभ्याे॑
गृथ्॒ सप॑ितभ्यच वाे॒ नमाे॒ नमाे॒ ातेभ्᳚ याे॒ ात॑पितभ्यच
वाे॒ नमाे॒ नमाे॑ ग॒णेभ्याे॑ ग॒णप॑ितभ्यच वाे॒ नमाे॒ नमाे॒
वरू॑पेभ्याे व॒वरू॑पेभ्यच वाे॒ नमाे॒ नमाे॑ म॒ह्य॑ः, क्ष॒केभ्य॑च
वाे॒ नमाे॒ नमाे॑ र॒थभ्याेऽ ॑ र॒थेभ्य॑च वाे॒ नमाे॒ नमाे॒ रथेभ्᳚ याे॒
रथ॑पितभ्यच वाे॒ नमाे॒ नम॒ः सेना᳚भ्यः सेना॒िनभ्य॑च वाे॒
नमाे॒ नम॑ः, क्ष॒तभ्ृ य॑ः सङ्हीत ॒ ृभ्य॑च वाे॒ नमाे॒ नम॒स्तक्ष॑भ्याे
रथका॒रेभ्य॑च वाे॒ नमाे॒ नम॒ः कुला॑लेभ्यः क॒ मार् रेभ्᳚ यच वाे॒
नमाे॒ नम॑ः पु॒ जष्टेभ्᳚ याे िनषा॒देभ्य॑च वाे॒ नमाे॒ नम॑ इषुक॒ ृ ्याे॑
धन्व॒कृ्य॑च वाे॒ नमाे॒ नमाे॑ मृग॒युभ्य॑ः व॒िनभ्य॑च वाे॒ नमाे॒
नम॒ः वभ्य॒ः वप॑ितभ्यच वाे॒ नम॑ः꠱४꠱

नमाे॑ भ॒वाय॑ च रु॒ाय॑ च॒ नम॑ः श॒वार्य॑ च पशप ॒ त॑ये च॒ नमाे॒


नील॑ ीवाय च शित॒कण्ठा॑य च॒ नम॑ः कप॒दर्न॑े च॒ व्यु॑तकेशाय
च॒ नम॑ः सहा॒क्षाय॑ च श॒तध॑न्वने च॒ नमाे॑ गर॒शाय॑ च
शपव॒ष्टाय॑ च॒ नमाे॑ मी॒ढष्ट॑माय॒ चेषु॑मते च॒ नमाे ᳚ ॒स्वाय॑
च वाम॒नाय॑ च॒ नमाे॑ बृह॒ते च॒ वर् षी॑यसे च॒ नमाे॑ वृद्ध
॒ ाय॑
च सं॒वृध्व॑ने च॒ नमाे॒ अ॑याय च थ॒माय॑ च॒ नम॑ अा॒शवे॑
रुनः 73

चाज॒राय॑ च॒ नम॒ः शी॑याय च॒ शीभ्या॑य च॒ नम॑ ऊ॒ म्यार्॑य


चावस्व॒न्या॑य च॒ नम॑ः ाेत॒स्या॑य च॒ द्वप्या॑य च꠱५꠱

नमाे ᳚ ज्ये॒ष्ठाय॑ च किन॒ष्ठाय॑ च॒ नम॑ः पूवर्॒जाय॑ चापर॒जाय॑ च॒


नमाे॑ मध्य॒माय॑ चापग॒ल्ाय॑ च॒ नमाे॑ जघ॒न्या॑य च॒ बुन॑याय
च॒ नम॑ः साे॒भ्या॑य च ितस॒यार्॑य च॒ नमाे॒ याम्या॑य च॒ क्षेम्या॑य
च॒ नम॑ उवर्॒यार्॑य च॒ खल्या॑य च॒ नम॒ः लाेया॑य चावसा॒न्या॑य
च॒ नमाे॒ वन्या॑य च॒ क्या॑य च॒ नम॑ः ॒वाय॑ च ित॒वाय॑
च॒ नम॑ अा॒शष॑ण े ाय चा॒शर॑थाय च॒ नम॒ः शूरा॑य चावभन्द॒ते
च॒ नमाे॑ व॒मर्ण॑े च वरू॒ थने॑ च॒ नमाे॑ ब॒ल्ने॑ च कव॒चने॑
च॒ नम॑ः ुत
॒ ाय॑ च ुतसे॒नाय॑ च꠱६꠱

नमाे॑ दुन्दुभ्या॑
॒ य चाऽऽहन॒न्या॑य च॒ नमाे॑ धृष्॒ णवे॑ च मृश ॒ ाय॑
च॒ नमाे॑ दूताय॑
॒ च॒ ह॑ताय च॒ नमाे॑ िनष॒ङ्णे॑ चेषुध॒मते॑ च॒
नम॑स्ती॒्णेष॑वे चाऽऽयु॒ धने॑ च॒ नम॑ः स्वायुध
॒ ाय॑ च सध
॒ न्व॑ने
च॒ नम॒ः त्या॑य च॒ पथ्या॑य च॒ नम॑ः का॒टा॑य च नी॒प्या॑य
च॒ नम॒ः सूद्या॑य च सर॒स्या॑य च॒ नमाे॑ ना॒द्याय॑ च वैश॒न्ताय॑
च॒ नम॒ः कूप्या॑य चाव॒टा॑य च॒ नमाे॒ वष्यार्॑य चाव॒ष्यार्य॑ च॒
नमाे॑ मे॒घ्या॑य च वद्युत्॒ या॑य च॒ नम॑ ई॒ या॑य चाऽऽत॒प्या॑य च॒
नमाे॒ वात्या॑य च॒ रे ष्॑याय च॒ नमाे॑ वास्त॒व्या॑य च वास्तप ॒ ाय॑
च꠱७꠱

नम॒ः साेमा॑य च रु॒ाय॑ च॒ नम॑स्ता॒ाय॑ चारु॒णाय॑ च॒ नम॑ः


74 रुनः

श॒ङ्ाय॑ च पशप ॒ त॑ये च॒ नम॑ उ॒ाय॑ च भी॒माय॑ च॒ नमाे॑


अेव॒धाय॑ च दूरेव॒धाय॑ च॒ नमाे॑ ह ॒ े च॒ हनी॑यसे च॒ नमाे॑
॒ ेभ्याे॒ हर॑ केशेभ्याे॒ नम॑स्ता॒राय॒ नम॑ः श॒म्वे॑ च मयाे॒भवे॑ च॒
वृक्ष
नम॑ः शङ्॒राय॑ च मयस्क॒ राय॑ च॒ नम॑ः श॒वाय॑ च श॒वत॑राय
च॒ नम॒स्तीथ्यार्॑य च॒ कूल्या॑य च॒ नम॑ः पा॒यार्॑य चावा॒यार्॑य च॒
नम॑ः ॒तर॑ णाय चाे॒तर॑ णाय च॒ नम॑ अाता॒यार्॑य चाऽऽला॒द्या॑य
च॒ नम॒ः शष्प्या॑य च॒ फेन्या॑य च॒ नम॑ः सक॒ त्या॑य च वा॒या॑य
च꠱८꠱
नम॑ इर॒ण्या॑य च प॒थ्या॑य च॒ नम॑ः कꣳश॒लाय॑ च॒ क्षय॑णाय
च॒ नम॑ः कप॒दर्न॑े च पुल॒स्तये॑ च॒ नमाे॒ गाेष्ठ ा॑य च॒ गृया॑य
च॒ नम॒स्तल्प्या॑य च॒ गेया॑य च॒ नम॑ः का॒टा॑य च गरे ष्ठ ॒ ाय॑
च॒ नमाे ᳚ द॒य्या॑य च िनवे॒ष्प्या॑य च॒ नम॑ः पाꣳस॒व्या॑य च
रज॒स्या॑य च॒ नम॒ः शष्या॑य च हर॒त्या॑य च॒ नमाे॒ लाेप्या॑य
चाेल॒प्या॑य च॒ नम॑ ऊ॒ व्यार्॑य च सूम्यार्
॒ ॑य च॒ नम॑ः प॒ण्यार्॑य च
पणर्श॒द्या॑य च॒ नमाे॑ऽपगुर॒ मा॑णाय चाभन॒ते च॒ नम॑ अाख्खद॒ते
च॑ ख्खद॒ते च॒ नमाे॑ वः कर॒केभ्याे॑ दे॒वाना॒ꣳ॒ हृद॑येभ्याे॒
नमाे॑ वक्षीण॒केभ्याे॒ नमाे॑ वचन्व॒त्केभ्याे॒ नम॑ अािनर् हत
॒ ेभ्याे॒
नम॑ अामीव॒त्केभ्य॑ः꠱९꠱
ापे॒ अन्ध॑सस्पते॒ दर॑ ॒नील॑ लाेहत꠰ ए॒षां पुरु॑षाणामे॒षां
ू ॒ मा भेमार्ऽराे॒ माे ए॑षां॒ कं च॒नाऽऽम॑मत्꠱ या ते॑ रु
प॑शनां
श॒वा त॒नूः श॒वा व॒वाह॑भेषजी꠰ श॒वा रु॒स्य॑ भेष॒जी तया॑
रुनः 75

᳚ इ॒ माꣳ रु॒ाय॑ त॒वसे॑ कप॒दर्ने ᳚ क्ष॒यद्व॑राय॒


नाे मृड जी॒वसे꠱
भ॑रामहे म॒ितम्꠱ यथा॑ न॒ः शमस॑द्द्व॒पदे॒ चत॑ष्पदे॒ ववं॑
॒ ं ामे॑ अ॒स्नना॑तरम्꠱ मृड
पुष्ट ॒ ा नाे॑ रुाे॒त नाे॒ मय॑स्कृध
क्ष॒यद्व॑राय॒ नम॑सा वधेम ते꠰ यच्छं च॒ याेच॒ मनु॑राय॒जे
प॒ता तद॑श्याम॒ तव॑ रु॒ णी॑ताै꠱ मा नाे॑ म॒हान्त॑मत ु ॒ मा
नाे॑ अभर्॒कं मा न॒ उक्ष॑न्तमुत ॒ मा न॑ उक्ष॒तम्꠰ मा नाे॑
वधीः प॒तरं ॒ माेत मा॒तरं॑ ॒या मा न॑स्त॒नुवाे॑ रु ररषः꠱
मा न॑स्ताे॒के तन॑ये॒ मा न॒ अायु॑ष॒ मा नाे॒ गाेषु ॒ मा नाे॒
॑ ु ररषः꠰ वी॒रान्ा नाे॑ रु भाम॒ताे व॑धीर् ह॒ वष्॑न्ताे॒
अवेष
नम॑सा वधेम ते꠱ अा॒राते॑ गाे॒न उ॒त पू॑रुष॒ने क्ष॒यद्व॑राय
॒ म॒स्े ते॑ अस्त꠰ रक्षा॑ च नाे॒ अध॑ च देव ूयधा॑
सन ॒
च न॒ः शमर्॑ यच्छ द्व॒बर् हा᳚ः꠱ स्त॒ ह ुत
॒ ं ग॑तर्॒सदं॒ युवा॑नं
मृग॒ ं न भी॒ममु॑पह॒नम
ु ॒ म्꠰ मृड
॒ ा ज॑र॒े रु॑ ॒ स्तवा॑नाे अ॒न्यं
ते॑ अ॒स्न व॑पन्त ॒ सेना᳚ः꠱ पर॑ णाे रु॒स्य॑ हे॒ितवृ॑णत र् ु ॒
पर॑ त्वे॒षस्य॑ दुमर्॒ितर॑ घा॒याेः꠰ अव॑ स्थ॒रा म॒घव॑्यस्तनुष्व॒
मीढ्॑स्ताे॒काय॒ तन॑याय मृडय꠱ मीढ॑ ष्टम॒ शव॑तम श॒वाे न॑ः
सम
॒ ना॑ भव꠰ प॒रम ॒ े वृक्ष
॒ अायु॑धं िन॒धाय॒ कृतं॒ वसा॑न॒ अा
च॑र ॒ पना॑कं॒ ब॒दा ग॑ह꠱ वक॑रद॒ वलाे॑ हत॒ नम॑स्ते
अस्त भगवः꠰ यास्ते॑ स॒हꣳ॑ हे॒तयाे॒ऽन्यम॒स्न व॑पन्त ॒
ताः꠱ स॒हा॑ण सह॒धा बा॑हुव
॒ ाेस्तव॑ हेत
॒ य॑ः꠰ तासा॒मीशा॑नाे
भगवः परा॒चीना॒ मुखा॑ कृध꠱१०꠱
76 रुनः

स॒हा॑ण सह॒शाे ये रु॒ा अध॒ भूम्या᳚म्꠰ तेषाꣳ॑


सहयाेज॒नेऽव॒ धन्वा॑िन तन्स꠱ अ॒स्न् म॑ह॒त्य॑णर्॒वे-᳚
ऽन्तर॑ क्षे भ॒वा अध॑꠱ नील॑ ीवाः शित॒कण्ठा᳚ः श॒वार्
अ॒धः, क्ष॑माच॒राः꠱ नील॑ ीवाः शित॒कण्ठा॒ दवꣳ॑ रु॒ा
उप॑ताः꠱ ये वृक्ष ॒ ेषु॑ स॒स्पज॑रा॒ नील॑ ीवा॒ वलाे॑हताः꠱
ये भूताना॒
॒ मध॑पतयाे वश॒खास॑ः कप॒दर्न॑ः꠱ ये अने॑षु
॑ ु ॒ पब॑ताे॒ जनान्॑꠱ ये प॒थां प॑थ॒रक्ष॑य
व॒वध्य॑न्त॒ पाेष
एेलबृद॒ ा य॒व्युध॑ः꠱ ये ती॒थार्िन॑ ॒चर॑ न्त सृक ॒ ाव॑न्ताे
िनष॒ङ्ण॑ः꠱ य ए॒ताव॑न्तच॒ भूयाꣳ॑ सच॒ दशाे॑ रु॒ा
व॑तस्थ॒रे꠱ तेषाꣳ॑ सहयाेज॒नेऽव॒ धन्वा॑िन तन्स꠱
नमाे॑ रु॒ेभ्याे॒ ये पृ॑थ॒व्यां येऽ᳚ न्तर॑ क्षे॒ ये द॒व येषा॒मनं॒
वाताे॑ व॒र्षमष॑
॒ व॒स्तेभ्याे॒ दश॒ ाची॒दर्श॑ दक्ष॒णा दश॑
॒तीची॒दर्शाेद॑ची॒दर्शाे॒ध्वार्स्तेभ्याे॒ नम॒स्ते नाे॑ मृडयन्त ॒ ते यं
द्व॒ष्ाे यच॑ नाे॒ द्वेष्ट॒ तं वाे॒ जम्े॑ दधाम꠱११꠱

[य॑म्बकं यजामहे सग॒न्धं पु॑ष्ट॒वधर्॑नम्꠰ उ॒वार्॒रु॒कम॑व॒


बन्ध॑नान्ृत्॒ याेम॑क्षीय॒
ुर् माऽमृता᳚त्꠱ याे रु॒ाे अ॒नाै याे अ॒फ्स
य अाेष॑धीषु ॒ याे रु॒ाे ववा॒ भुव॑नाऽऽव॒वेश॒ तस्ै॑ रु॒ाय॒
नमाे॑ अस्त꠱ तमु॑ष्टु॒ह॒ यः स्व॒षुः सध ॒ न्वा॒ याे वव॑स्य॒
क्षय॑ित भेष॒जस्य॑꠰
(ऋक्) य्वा᳚म॒हे साैम ᳚ न॒साय॑ रु॒ं नमाे᳚ भदेर्॒वमस॑रं दुवस्य꠱
अ॒यं मे॒ हस्ताे॒ भग॑वान॒यं मे॒ भग॑वतरः꠰ अ॒यं मे ᳚ व॒वभेष ᳚ जाे॒ऽयं
चमकनः 77

श॒वाभ॑मशर्नः꠱
ये ते॑ स॒ह॑म॒युतं॒ पाशा॒ मृत्याे॒ मत्यार्॑य॒ हन्त॑वे꠰ तान् य॒ज्ञस्य॑
मा॒यया॒ सवार्॒नव॑ यजामहे꠰ मृत्॒ यवे॒ स्वाहा॑ मृत्॒ यवे॒ स्वाहा᳚꠱
अाें नमाे भगवते रुाय वष्णवे मृत्यु॑मेर् पा॒ह꠰ ाणानां
न्थरस रुाे मा॑ वशा॒न्तकः꠰ तेनानेना᳚प्याय॒स्व꠱ नमाे
रुाय वष्णवे मृत्यु॑मेर् पा॒ह꠱]
꠱ॐ शान्त॒ः शान्त॒ः शान्त॑ः꠱
SSS

॥चमकपनः॥
अना॑वष्णू स॒जाेष॑से॒मा व॑धर्न्त वां॒ गर॑ ः꠰ द्युन ॒ ैवार्ज॑े भ॒रा-
ग॑तम्꠱ वाज॑च मे स॒वच॑ मे॒ य॑ितच मे॒ स॑ितच मे
धी॒ितच॑ मे॒ त॑च मे॒ स्वर॑ च मे॒ लाेक॑च मे ा॒वच॑ मे॒ ुित॑च
मे॒ ज्याेित॑च मे॒ सव॑च मे ा॒णच॑ मेऽपा॒नच॑ मे व्या॒नच॒
मेऽस॑च मे च॒तं च॑ म॒ अाधी॑तं च मे॒ वाच॑ मे॒ मन॑च मे॒
चक्ष॑च मे॒ ाें॑ च मे॒ दक्ष॑च मे॒ बलं॑ च म॒ अाेज॑च मे॒ सह॑च
म॒ अायु॑च मे ज॒रा च॑ म अा॒त्ा च॑ मे त॒नूच॑ मे॒ शमर्॑ च
मे॒ वमर्॑ च मेऽ
॒ ङ्ा॑िन च मे॒ऽस्थािन॑ च मे॒ परूꣳ॑ ष च मे॒
शर॑राण च मे꠱
याे दे॒वानां᳚ थ॒मं पुर॒ स्ता॒द्ववा॒धयाे॑ रु॒ाे महर् ष॑ः꠰
हर॒ ण्॒ य॒ग॒भं प॑श्यत॒ जाय॑मान॒ꣳ॒ स नाे॑ दे॒वः शभ ॒ या॒ स्ृत्या॒ः
78 चमकनः

संयु॑नतु꠱
अनेन थम-वार-जपेन भगवान् सवार्त्कः महादेवः सीतः
ससनाे वरदाे भवत꠱१꠱
ज्यैष्ठ ं॑ च म॒ अाध॑पत्यं च मे म॒न्युच॑ मे॒ भाम॑च॒ मेऽम॑च॒
मेऽम्॑च मे जे॒मा च॑ मे मह॒मा च॑ मे वर॒मा च॑ मे थ॒मा
च॑ मे व॒ष्ार् च॑ मे ाघुय
॒ ा च॑ मे वृद्ध
॒ ं च॑ मे॒ वृद्ध॑च मे स॒त्यं
च॑ मे ॒द्धा च॑ मे॒ जग॑च मे॒ धनं॑ च मे॒ वश॑च मे॒ त्वष॑च
मे ॒डा च॑ मे॒ माेद॑च मे जा॒तं च॑ मे जिन॒ष्यमा॑णं च मे
॒ ं च॑ मे सकृ॒तं च॑ मे व॒तं च॑ मे॒ वेद्य॑ं च मे भूतं॒ च॑ मे
सूत
भव॒ष्यच॑ मे सग ॒ थं॑ च म ऋ॒ द्धं च॑ म॒ ऋद्ध॑च मे
॒ ं च॑ मे सप
कॢ॒ तं च॑ मे॒ कॢित॑च मे म॒ितच॑ मे सम॒ितच॑ मे꠱
॒ स्त॒ कच॒द्यस्ा॒नाणी॑याे॒ न ज्यायाे᳚ स्त॒
यस्ा॒त्परं ॒ नाप॑रम
कच॑त्꠰
वृक्ष
॒ इ॑ व स्तब्धाे द॒व ित॑ष्ठ॒त्येक॒स्तेने॒दं पूणं
॒ पुरु॑षेण॒ सवर्म्᳚꠱
अनेन द्वतीय-वार-जपेन भगवान् सवार्त्कः शवः सीतः
ससनाे वरदाे भवत꠱२꠱
शं च॑ मे॒ मय॑च मे ॒यं च॑ मेऽनुका॒मच॑ मे॒ काम॑च मे
साैमन॒सच॑ मे भ॒ं च॑ मे॒ ेय॑च मे॒ वस्य॑च मे॒ यश॑च मे॒
भग॑च मे॒ व॑णं च मे य॒न्ता च॑ मे ध॒तार् च॑ मे॒ क्षेम॑च मे॒
धृित॑च मे॒ ववं॑ च मे॒ मह॑च मे सं॒वच॑ मे॒ ज्ञां॑ च मे॒ सूच॑ मे
॒सूच॑ मे॒ सीरं॑ च मे ल॒ यच॑ म ऋ॒ तं च॑ मे॒ऽमृत॑ं च मेऽय॒्ं
चमकनः 79

च॒ मेऽना॑मयच मे जी॒वात॑च मे दघार्यत्ु ॒ वं च॑ मेऽनम॒ं च॒


मेऽभ॑यं च मे सग
॒ ं च॑ मे॒ शय॑नं च मे सूषा ॒ च॑ मे स॒ दनं॑ च
मे꠱
न कमर्॑णा न ॒जया॒ धने॑न त्यागे॑नैके अमृत॒त्वमा॑न॒शः꠰
परे॑ ण॒ नाकं॒ िनह॑तं॒ गुहा॑यां व॒ाज॑दे॒तद्यत॑याे व॒शन्त॑꠱
अनेन तृतीय-वार-जपेन भगवान् सवार्त्कः ी रुः सीतः
ससनाे वरदाे भवत꠱३꠱

ऊच॑र् मे सूनृ॒ ता॑ च मे॒ पय॑च मे॒ रस॑च मे घृत ॒ ं च॑ मे॒ मधु॑ च
मे॒ सग्ध॑च मे॒ सपी॑ितच मे कृ॒षच॑ मे॒ वृष्ट॑च मे॒ जै॑ं च
म॒ अाैद्भ॑द्यं च मे र॒यच॑ मे॒ राय॑च मे पुष्ट
॒ ं च॑ मे॒ पुष्ट॑च मे
व॒भु च॑ मे ॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑च मे पूणं
॒ च॑ मे पूणर् ॒ त॑रं
च॒ मेऽक्ष॑ितच मे॒ कूय॑वाच॒ मेऽनं॑ च॒ मेऽक्ष॑च मे ी॒हय॑च
मे॒ यवा᳚च मे॒ माषा᳚च मे॒ ितला᳚च मे मुद्ग ॒ ाच॑ मे ख॒ल्वा᳚च मे
गाे॒धूमा᳚च मे म॒सरा᳚च मे ॒यङ्॑वच॒ मेऽण॑वच मे श्या॒मका᳚च
मे नी॒वारा᳚च मे꠱
वे॒दा॒न्त॒व॒ज्ञान॒सिन॑चता॒थार्ः सया॑स याे॒गाद्यत॑यः शद्ध॒सवा᳚ः꠰
ते ॑मलाे॒के त ॒ परा᳚न्तकाले॒ परा॑मृता॒त्पर॑ मुच्यन्त॒ सवे᳚꠱ र्
अनेन चतथर्-वार-जपेन भगवान् सवार्त्कः शङ्रः सीतः
ससनाे वरदाे भवत꠱४꠱

अश्मा॑ च मे॒ मृत॑का च मे ग॒रय॑च मे॒ पवर्॑ताच मे॒ सक॑ताच


80 चमकनः

मे॒ वन॒स्पत॑यच मे॒ हर॑ ण्यं च॒ मेऽय॑च मे॒ सीसं॑ च मे॒ पु॑च
मे श्या॒मं च॑ मे लाे॒हं च॑ मे॒ऽनच॑ म॒ अाप॑च मे वी॒रुध॑च
म॒ अाेष॑धयच मे कृष्टप॒च्यं च॑ मेऽकृष्टप॒च्यं च॑ मे ा॒म्याच॑
मे प॒शव॑ अार॒ण्याच॑ य॒ज्ञेन॑ कल्पन्तां व॒तं च॑ मे॒ वत॑च मे
भूतं॒ च॑ मे॒ भूित॑च मे॒ वस॑ च मे वस॒ितच॑ मे॒ कमर्॑ च मे॒
शत॑च॒ मेऽथर्॑च म॒ एम॑च म॒ इित॑च मे॒ गित॑च मे꠱

द॒॒ं व॒पा॒पं प॒रमेऽ᳚ श्मभूतं॒ यत्पु॑ण्डर॒कं पुर॒ म॑ध्यस॒ꣴ॒स्थम्꠰


त॒ा॒प॒ द॒ं ग॒गनं॑ वशाेक॒स्तस्॑न् यद॒न्तस्तदुपा॑सत॒व्यम्꠱
अनेन पचम-वार-जपेन भगवान् सवार्त्कः नीललाेहतः
सीतः ससनाे वरदाे भवत꠱५꠱

अ॒नच॑ म॒ इन्॑च मे॒ साेम॑च म॒ इन्॑च मे सव॒ता च॑ म॒


इन्॑च मे॒ सर॑ स्वती च म॒ इन्॑च मे पूषा ॒ च॑ म॒ इन्॑च मे॒
बृहस्॒ पित॑च म॒ इन्॑च मे म॒च॑ म॒ इन्॑च मे॒ वरु॑ णच म॒
इन्॑च मे॒ त्वष्टा॑ च म॒ इन्॑च मे धा॒ता च॑ म॒ इन्॑च मे॒
वष्णु॑च म॒ इन्॑च मे॒ऽवनाै॑ च म॒ इन्॑च मे म॒रुत॑च म॒
इन्॑च मे॒ ववे॑ च मे दे॒वा इन्॑च मे पृथ॒वी च॑ म॒ इन्॑च
मे॒ऽन्तर॑ क्षं च म॒ इन्॑च मे॒ द्याैच॑ म॒ इन्॑च मे॒ दश॑च म॒
इन्॑च मे मूधार्
॒ च॑ म॒ इन्॑च मे ॒जाप॑ितच म॒ इन्॑च मे꠱

याे वेदादाै स्व॑रः ाे॒ताे॒ वे॒दान्ते॑ च ॒ितष्ठ॑तः꠰


तस्य॑ ॒कृित॑लन॒स्य॒ य॒ः पर॑ ः स म॒हेव॑रः꠱
चमकनः 81

अनेन षष्ठम-वार-जपेन भगवान् सवार्त्कः ईशानः सीतः


ससनाे वरदाे भवत꠱६꠱
अ॒ꣳ॒शच॑ मे र॒श्मच॒ मेऽदा᳚भ्यच॒ मेऽध॑पितच म उपा॒ꣳ॒शच॑
मेऽन्तयार्॒मच॑ म एेन्वाय॒वच॑ मे मैावरु॒णच॑ म अाव॒नच॑
मे ित॒स्थान॑च मे श ॒ च॑ मे म॒न्थी च॑ म अाय॒णच॑ मे
वैवदे॒वच॑ मे व
॒ च॑ मे वैवान॒रच॑ म ऋत॒हाच॑ मेऽिता॒या᳚च
म एेन्ा॒नच॑ मे वैवदे॒वच॑ मे मरुत्व॒तीया᳚च मे माहे॒न्च॑
म अाद॒त्यच॑ मे साव॒च॑ मे सारस्व॒तच॑ मे पाै॒ष्णच॑ मे
पानीव॒तच॑ मे हारयाेज॒नच॑ मे꠱
स॒द्याेजा॒तं ॑पद्या॒म॒ स॒द्याेजा॒ताय॒ वै नमाे॒ नम॑ः꠰
भ॒वे भ॑वे॒ नाित॑ भवे भवस्व॒ माम्꠰ भ॒वाेद्भ॑वाय॒ नम॑ः꠱
अनेन सतम-वार-जपेन भगवान् सवार्त्कः वजयः सीतः
ससनाे वरदाे भवत꠱७꠱
इ॒ ध्च॑ मे ब॒हर्च॑ मे॒ वेद॑च मे॒ धष्ण॑याच मे॒ च॑च मे
चम॒साच॑ मे॒ ावा॑णच मे॒ स्वर॑ वच म उपर॒वाच॑ मेऽध॒षव॑णे च
मे ाेणकल॒ शच॑ मे वाय॒व्या॑िन च मे पूत॒भृच॑ म अाधव॒नीय॑च
म॒ अानी ᳚ ं च मे हव॒धार्न॑ं च मे गृह॒ ाच॑ मे॒ सद॑च मे
पुराे॒डाशा᳚च मे पच॒ताच॑ मेऽवभृथ
॒ च॑ मे स्वगाका॒रच॑ मे꠱
वा॒म॒दे॒वाय॒ नमाे ᳚ ज्ये॒ष्ठाय॒ नम॑ः े॒ष्ठाय॒ नमाे॑ रु॒ाय॒ नम॒ः
काला॑य॒ नम॒ः कल॑ वकरणाय॒ नमाे॒ बल॑ वकरणाय॒ नमाे॒
बला॑य॒ नमाे॒ बल॑ मथनाय॒ नम॒ः सवर्॑भूतदमनाय॒ नमाे॑
82 चमकनः

म॒नाेन्॑नाय॒ नम॑ः꠱
अनेन अष्टम-वार-जपेन भगवान् सवार्त्कः भीमः सीतः
ससनाे वरदाे भवत꠱८꠱

अ॒नच॑ मे घ॒मर्च॑ मे॒ऽकर्च॑ मे॒ सूयर्॑च मे ा॒णच॑ मेऽवमे॒धच॑ मे


पृथ॒वी च॒ मेऽद॑ितच मे॒ दित॑च मे॒ द्याैच॑ मे॒ शव॑रर॒ङ्ुल॑ याे॒
दश॑च मे य॒ज्ञेन॑ कल्पन्ता॒मृच॑ मे॒ साम॑ च मे॒ स्ताेम॑च
मे॒ यजु॑च मे द॒क्षा च॑ मे॒ तप॑च म ऋ॒ तच॑ मे ॒तं च॑
᳚ ष्ृर् ॒ टा बृ॑हथन्त॒रे च॑ मे य॒ज्ञेन॑ कल्पेताम्꠱
मेऽहाेरा॒याेव

अ॒घाेरेभ्᳚ याेऽथ॒ घाेरेभ्᳚ याे॒ घाेरघ


॒ ाेर॑तरे भ्यः꠰
सवेर्᳚भ्यः सवर्॒शवेर्᳚भ्याे॒ नम॑स्ते अस्त रु॒रू॑पेभ्यः꠱
अनेन नवम-वार-जपेन भगवान् सवार्त्कः देवदेवः सीतः
ससनाे वरदाे भवत꠱९꠱

गभार्᳚च मे व॒थ्साच॑ मे॒ यव॑च मे य॒वी च॑ मे दत्य॒वाच॑


मे दत्याै॒ही च॑ मे॒ पचा॑वच मे पचा॒वी च॑ मे िव॒थ्सच॑ मे
िव॒थ्सा च॑ मे तयर्॒वाच॑ मे तयाैर्॒ही च॑ मे पष्ठ॒वाच॑ मे पष्ठाै॒ही च॑
म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भच॑ मे वे॒हच॑ मेऽन॒ड्ां च॑ मे धे॒नुच॑
म॒ अायु॑र्य॒ज्ञेन॑ कल्पतां ा॒णाे य॒ज्ञेन॑ कल्पतामपा॒नाे य॒ज्ञेन॑
कल्पतां व्या॒नाे य॒ज्ञेन॑ कल्पतां॒ चक्ष॑र्य॒ज्ञेन॑ कल्पता॒ꣴ॒ ाें॑
य॒ज्ञेन॑ कल्पतां॒ मनाे॑ य॒ज्ञेन॑ कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्ा
चमकनः 83

य॒ज्ञेन॑ कल्पतां य॒ज्ञाे य॒ज्ञेन॑ कल्पताम्꠱


तत्पुरु॑षाय व॒हे॑ महादे॒वाय॑ धीमह꠰ तनाे॑ रुः चाे॒दया᳚त्꠱
अनेन दशम-वार-जपेन भगवान् सवार्त्कः भवाेद्भवः सीतः
ससनाे वरदाे भवत꠱१०꠱
एका॑ च मे ित॒च॑ मे॒ पच॑ च मे स॒त च॑ मे॒ नव॑ च म॒
एका॑दश च मे॒ याे॑दश च मे॒ पच॑दश च मे स॒तद॑श च
मे॒ नव॑दश च म॒ एक॑वꣳशितच मे॒ याे॑वꣳशितच मे॒
पच॑वꣳशितच मे स॒तवꣳ॑ शितच मे॒ नव॑वꣳशितच म॒
एक॑िꣳशच मे॒ य॑ꣳशच मे॒ चत॑च मे॒ऽष्टाै च॑ मे॒
द्वाद॑श च मे॒ षाेड॑श च मे वꣳश॒ितच॑ मे॒ चत॑वर्ꣳशितच
मे॒ऽष्टावꣳ॑ शितच मे॒ द्वािꣳ॑ शच मे॒ षट्ꣳ॑शच मे
चत्वार॒ꣳ॒शच॑ मे॒ चत॑चत्वारꣳशच मे॒ऽष्टाच॑त्वारꣳशच
मे॒ वाज॑च स॒वचा॑प॒जच॒ त॑च॒ सव॑च मूधार् ॒ च॒
व्यश्ञ॑यचाऽऽन्त्याय॒नचान्त्य॑च भाैव॒नच॒ भुव॑न॒चाध॑पितच꠱

ईशानः सवर्॑वद्या॒ना॒मीवरः सवर्॑भूता॒नां॒ माध॑पित॒र्म॒णाे-


ऽध॑पित॒र्मा॑ श॒वाे मे॑ अस्त सदाश॒वाेम्꠱
अनेन एकादश-वार-जपेन भगवान् सवार्त्कः
अादत्यात्कः ी रुः सीतः ससनाे वरदाे भवत꠱११꠱
[इडा॑ देव॒हूमर्नु॑यर्ज्ञ॒नीबृर्ह॒स्पित॑रुक्थाम॒दािन॑ शꣳसष॒द्ववे॑-
दे॒वाः सू᳚त॒वाच॒ः पृथ॑व मात॒मार् मा॑ हꣳसी॒मर्धु॑ मिनष्ये॒
मधु॑ जिनष्ये॒ मधु॑ व्याम॒ मधु॑ वदष्याम॒ मधु॑मतीं दे॒वेभ्याे॒
84 चमकनः

वाच॑मुद्यासꣳ शषे ू ॒ ण्यां᳚ मनुष्॒ येभ्᳚ य॒स्तं मा॑ दे॒वा अ॑वन्त


शाे॒भायै॑ प॒तराेऽनु॑मदन्त꠱]
꠱ॐ शान्त॒ः शान्त॒ः शान्त॑ः꠱
SSS

This PDF was downloaded from http://stotrasamhita.github.io.


GitHub: http://stotrasamhita.github.io | http://github.com/stotrasamhita
Credits: http://stotrasamhita.github.io/about/

You might also like