You are on page 1of 4

Bala Kanda

(1)
śuddha-brahma-parātpara rāma
kālātmaka-parameśvara rāma
śeṣatalpa-sukhanidrita rāma
brahmādyamara-prārthita rāma

(2)
caṇḍa-kiraṇa-kula-maṇḍana rāma
śrīmad-daśaratha-nandana rāma
kauśalyā-sukha-vardhana rāma
viśvāmitra-priya-dhana rāma

(3)
ghora-tāṭakā-ghātaka rāma
mārīcādi-nipātaka rāma
kauśikamakha-saḿrakṣaka rāma
śrīmad-alhayo-dvāraka rāma

(4)
gautamamuni-sampūjita rāma
sura-munivara-gaṇa-saḿstuta rāma
nāvikadhāvitamṛdupada rāma
mithilāpura-jana-mohaka rāma

(5)
videhamānasa-rañjaka rāma
tryambaka-kārmukabhañjaka rāma
sītārpita-varamālika rāma
kṛtavaivāhika-kautuka rāma

(6)
bhārgava-darpa-vināśaka rāma
śrīmad-ayodhyāpālaka rāma
Ayodhya Kanda

(1)
agaṇita-guṇa-gana-bhūṣita rāma
avanītanayākāmita rāma
rākācandra-samānana rāma
pitṛ-vākyāśrita-kānana rāma
(2)
priya-guha-vinivedita-pada rāma
titkṣālita-nijamṛdupada rāma
bharadvāja-mukhānandaka rāma
citrakūṭādri-niketana rāma
(3)
daśaratha-santata-cintita rāma
kaikeyī-tanayārpita rāma
viracita-nija-pitṛ-karmaka rāma
bharatārpita-nija-pāduka rāma

Aranaya Kanda
(1)
daṇdaka-vana-jana-pāvana rāma
duṣṭa-virādha-vināśana rāma
śarabhańga-sutīkṣṇārcita rāma
agastyānugraha-vardhita rāma
(2)
gṛdhrādhipasaḿ-sevita rāma
pañcavaṭi-taṭa-susthita rāma
śūrpaṇakhārttividhāyaka rāma
khara-dūṣaṇa-mukh-sūdaka rāma
(3)
sītā-priya-hariṇānuga rāma
mārīcārtikṛtāśuga rāma
vinaṣṭa-sītān-veṣaka rāma
gṛdhrādhipa-gati-dāyaka rāma
(4)
śabarī-datta-phalāśana rāma
kabandha-bāhuccedana rāma
Kishkinda Kanda
(1)
hanumatsevita-nija-pada rāma
nata-sugrīvābhīṣṭada rāma
garvita-vāli-saḿhāraka rāma
vānara-dūta-preṣaka rāma
hitakara-lakṣmaṇa-saḿyuta rāma
Sundara Kanda
(1)
kapivara-santata-saḿsmṛta rāma
tadgati-vighna-dhvaḿsaka rāma
sītā-prāṇā-dhāraka rāma
duṣṭa-daśānana-dūṣita rāma
(2)
śiṣṭa-hanumad-bhūṣita rāma
sītā-vedita-kākāvana rāma
kṛta-cūḍāmaṇi-darśana rāma
kapivara-vacanāśvāsita rāma

Yuddha KANDA
(1)
rāvaṇa-nidhana-prasthita rāma
vānara-sainya-samāvṛta rāma
śoṣita-saridīśārttita rāma
vibhīṣaṇā-bhaya-dāyaka rāma
(2)
parvata-setu-nibandhaka rāma
kumbhakarṇa-śirac-chedaka rāma
rākṣasa-sańgha-vimardaka rāma
ahim-ahirāvaṇa-cāraṇa rāma
(3)
saḿhṛta-daśamukha-rāvaṇa rāma
vidhibhava-mukhasura-saḿstuta rāma
khaḥsthita-daśaratha-vīkṣita rāma
sītā darśana modita rāma
(4)
abhiṣikta-vibhīṣaṇa-nuta rāma
puṣpakayānā-rohaṇa rāma
bharadvājādiniṣevaṇa rāma
bharata-prāṇa-priyakara rāma
(5)
sāketapurī-bhūṣaṇa rāma
sakala-svīya-samānata rāma
ratnalasat-pīṭhāsthita rāma
paṭṭābhiṣekālańkṛta rāma
(6)
pārthiva-kula-sammānita rāma
vibhīṣanārpita-rańgaka rāma
kīśa-kulānugraha-kara rāma
sakala-jīva-saḿrakṣaka rāma
samasta-lokoddhāraka rāma

Uttara Kanda
(1)
āgata-munigaṇa-saḿstuta rāma
viśruta-daśa-kaṇṭhod-bhava rāma
sītā-lińgana-nirvṛta rāma
nīti-surakṣita-janapada rāma
(2)
vipina-tyājita-janakaja rāma
kārita-lavaṇāsura-vadha rāma
svargata-śambuka-saḿstuta rāma
svatanaya-kuśalava-nandita rāma
(3)
aśvamedha-kratu-dīkṣita rāma
kālāvedita-surapada rāma
ayodhyaka-jana-muktida rāma
vidhi-mukha-vibudhānandaka rāma
(4)
tejomaya-nija-rūpaka rāma
saḿsṛti-bandha-vimocaka rāma
dharma-sthāpana-tatpara rāma
bhakti-parāyaṇa-muktida rāma
(5)
sarva-carācara-pālaka rāma
sarva-bhavāmaya-vāraka rāma
vaikuṇṭhālaya-saḿsthita rāma
nityānanda-padasthita rāma
(6)
rāma rāma jaya rājā rāma
rāma rāma jaya sītā rāma

You might also like