You are on page 1of 4

Parama Karuna Pahu Dui Jana –

- Locana Dasa Thakura

(1)
parama karuṇa, pahū dui jana
nitāi gauracandra
saba avatāra-sāra śiromaṇi
kevala ānanda-kanda

(2)
bhajo bhajo bhāi, caitanya nitāi
sudṛḍha biśwāsa kori
viṣaya chāḍiyā, se rase majiyā,
mukhe bolo hari hari

(3)
dekho ore bhāi, tri-bhuvane nāi,
emona doyāla dātā
paśu pākhī jhure, pāṣāṇa vidare,
śuni' jāńra guṇa-gāthā

(4)
saḿsāre majiyā, rohili poriyā,
se pade nahilo āśa
āpana karama, bhuñjāye śamana,
kahoye locana-dāsa
Sri Krsna Caitanya Prabhu Doya Koro More
- Narottama Dasa Thakura
(1)
śrī-kṛṣṇa-caitanya prabhu doyā koro more
tomā binā ke doyālu jagat-saḿsāre

(2)
patita-pāvana-hetu tava avatāra
mo sama patita prabhu nā pāibe āra

(3)
hā hā prabhu nityānanda, premānanda sukhī
kṛpābalokana koro āmi boro duḥkhī

(4)
doyā koro sītā-pati adwaita gosāi
tava kṛpā-bale pāi caitanya-nitāi

(5)
gaura premamaya tanu paṇḍita gadādhara
srīnivāsa haridāsa doyāra sāgara

(6)
hā hā swarūp, sanātana, rūpa, raghunātha
bhaṭṭa-juga, śrī-jīva hā prabhu lokanātha

(7)
doyā koro śrī-ācārya prabhu śrīnivāsa
rāmacandra-sańga māge narottama-dāsa
Sacisutastakam
- Sarvabhauma Bhattacarya

(1)
nava gaura-varaḿ nava-puṣpa-śaraḿ
nava-bhāva-dharaḿ nava-lāsya-param
nava-hāsya-karaḿ nava-hema-varaḿ
praṇamāmi śacī-suta-gaura-varam

(2)
nava-prema-yutaḿ nava-nīta-śucaḿ
nava-veśa-kṛtaḿ nava-prema-rasam
navadhā vilasat śubha-prema-mayaḿ
praṇamāmi śacī-suta-gaura-varam

(3)
hari-bhakti-paraḿ hari-nāma-dharaḿ
kara-japya-karaḿ hari-nāma-param
nayane satataḿ praṇayāśru-dharaḿ
praṇamāmi śacī-suta-gaura-varam

(4)
satataḿ janatā-bhava-tāpa-haraḿ
paramārtha-parāyaṇa-loka-gatim
nava-leha-karaḿ jagat-tāpa-haraḿ
praṇamāmi śacī-suta-gaura-varam
(5)
nija-bhakti-karaḿ priya-cārutaraḿ
naṭa-nartana-nāgara-rāja-kulam
kula-kāmini-mānasa-lāsya-karaḿ
praṇamāmi śacī-suta-gaura-varam

(6)
karatāla-valaḿ kala-kaṇṭha-ravaḿ
mṛdu-vādya-suvīṇikayā madhuram
nija-bhakti-guṇāvṛta-nātya-karaḿ
praṇamāmi śacī-suta-gaura-varam

(7)
yuga-dharma-yutaḿ punar nanda-sutaḿ
dharaṇī-sucitraḿ bhava-bhāvocitam
tanu-dhyāna-citaḿ nija-vāsa-yutam
praṇamāmi śacī-suta-gaura-varam

(8)
aruṇaḿ nayanaḿ caraṇaḿ vasanaḿ
vadane skhalitaḿ svaka-nāma-dharam
kurute su-rasaḿ jagataḥ jīvanaḿ
praṇamāmi śacī-suta-gaura-varam

You might also like