You are on page 1of 2

Śrī Brahma-saṁ hitā

5.1 yad-bhā va-bhā vita-dhiyo manujā s tathaiva


īśvaraḥ paramaḥ kṛṣṇ aḥ samprā pya rū pa-mahimā sana-yā na-bhū ṣā ḥ
sac-cid-ā nanda-vigrahaḥ sū ktair yam eva nigama-prathitaiḥ stuvanti
anā dir ā dir govindaḥ govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
sarva-kā raṇ a-kā raṇ am
5.37
5.29 ā nanda-cinmaya-rasa-pratibhā vitā bhis
cintā maṇ i-prakara-sadmasu kalpa-vṛkṣa- tā bhir ya eva nija-rū patayā kalā bhiḥ
lakṣā vṛteṣu surabhīr abhipā layantam goloka eva nivasaty akhilā tma-bhū to
lakṣmī-sahasra-śata-sambhrama-sevyamā naṁ govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
5.38
5.30 premā njana-cchurita-bhakti-vilocanena
veṇ uṁ kvaṇ antam aravinda-dalā yatā kṣam- santaḥ sadaiva hṛdayeṣu vilokayanti
barhā vataṁ sam asitā mbuda-sundarā ṅ gam yaṁ śyā masundaram acintya-guṇ a-svarū paṁ
kandarpa-koṭi-kamanīya-viśeṣa-śobhaṁ govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
5.39
5.31 rā mā di-mū rtiṣu kalā -niyamena tiṣṭhan
ā lola-candraka-lasad-vanamā lya-vaṁ śī- nā nā vatā ram akarod bhuvaneṣu kintu
ratnā ṅ gadaṁ praṇ aya-keli-kalā -vilā sam kṛṣṇ aḥ svayaṁ samabhavat paramaḥ pumā n yo
śyā maṁ tri-bhaṅ ga-lalitaṁ niyata-prakā śaṁ govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
5.40
5.32 yasya prabhā prabhavato jagad-aṇ ḍ a-koṭi-
aṅ gā ni yasya sakalendriya-vṛtti-manti koṭiṣv aśeṣa-vasudhā di vibhū ti-bhinnam
paśyanti pā nti kalayanti ciraṁ jaganti tad brahma niṣkalam anantam aśeṣa-bhū taṁ
ā nanda-cinmaya-sad-ujjvala-vigrahasya govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
5.41
5.33 mā yā hi yasya jagad-aṇ ḍ a-śatā ni sū te
advaitam acyutam anā dim ananta-rū pam traiguṇ ya-tad-viṣaya-veda-vitā yamā nā
ā dyaṁ purā ṇ a-puruṣaṁ nava-yauvanaṁ ca sattvā valambi-para-sattvaṁ viśuddha-sattvam-
vedeṣu durlabham adurlabham ā tma-bhaktau govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
5.42
5.34 ā nanda-cinmaya-rasā tmatayā manaḥ su
panthā s tu koṭi-śata-vatsara-sampragamyo yaḥ prā ṇ inā ṁ pratiphalan smaratā m upetya
vā yor athā pi manaso muni-puṅ gavā nā m līlā yitena bhuvanā ni jayaty ajasram-
so 'py asti yat-prapada-sīmny avicintya-tattve govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
5.43
5.35 goloka-nā mni nija-dhā mni tale ca tasya
eko 'py asau racayituṁ jagad-aṇ ḍ a-koṭiṁ devi maheśa-hari-dhā masu teṣu teṣu
yac-chaktir asti jagad-aṇ ḍ a-cayā yad-antaḥ te te prabhā va-nicayā vihitā ś ca yena
aṇ ḍ ā ntara-stha-paramā ṇ u-cayā ntara-stham- govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi

5.36 5.44
sṛṣṭi-sthiti-pralaya-sā dhana-śaktir ekā
chā yeva yasya bhuvanā ni bibharti durgā 5.50
icchā nurū pam api yasya ca ceṣṭate sā yat-pā da-pallava-yugaṁ vinidhā ya kumbha-
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi dvandve praṇ ā ma-samaye sa gaṇ ā dhirā jaḥ
vighnā n vihantum alam asya jagat-trayasya
5.45
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
kṣīraṁ yathā dadhi vikā ra-viśeṣa-yogā t
sañjā yate na hi tataḥ pṛthag asti hetoḥ 5.51
yaḥ śambhutā m api tathā samupaiti kā ryā d agnir mahi gaganam ambu marud diśaś ca
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi kā las tathā tma-manasīti jagat-trayā ṇ i
yasmā d bhavanti vibhavanti viśanti yaṁ ca
5.46
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
dīpā rcir eva hi daśā ntaram abhyupetya
dīpā yate vivṛta-hetu-samā na-dharmā 5.52
yas tā dṛg eva hi ca viṣṇ utayā vibhā ti yac-cakṣur eṣa savitā sakala-grahā ṇ ā ṁ
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi rā jā samasta-sura-mū rtir aśeṣa-tejā ḥ
yasyā jñayā bhramati sambhṛta-kā la-cakro
5.47
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
yaḥ kā raṇ ā rṇ ava-jale bhajati sma yoga-
nidrā m ananta-jagad-aṇ ḍ a-sa-roma-kū paḥ 5.53
ā dhā ra-śaktim avalambya parā ṁ sva-mū rtiṁ dharmo 'tha pā pa-nicayaḥ śrutayas tapā ṁ si
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi brahmā di-kīṭa-patagā vadhayaś ca jīvā ḥ
yad-datta-mā tra-vibhava-prakaṭa-prabhā vā
5.48
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
yasyaika-niśvasita-kā lam athā valambya
jīvanti loma-vilajā jagad-aṇ ḍ a-nā thā ḥ 5.54
viṣṇ ur mahā n sa iha yasya kalā -viśeṣo yas tv indragopam athavendram aho sva-karma-
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi bandhā nurū pa-phala-bhā janam ā tanoti
karmā ṇ i nirdahati kintu ca bhakti-bhā jā ṁ
5.49
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
bhā svā n yathā śma-śakaleṣu nijeṣu tejaḥ
svīyam kiyat prakaṭayaty api tadvad atra 5.55
brahmā ya eṣa jagad-aṇ ḍ a-vidhā na-kartā yaṁ krodha-kā ma-sahaja-praṇ ayā di-bhīti-
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi vā tsalya-moha-guru-gaurava-sevya-bhā vaiḥ
sañcintya tasya sadṛśīṁ tanum ā pur ete
govindam ā di-puruṣaṁ tam ahaṁ bhajā mi
5.56
śriyaḥ kā ntā ḥ kā ntaḥ parama-puruṣaḥ kalpa-taravo
drumā bhū miś cintā maṇ i-gaṇ a-mayi toyam amṛtam
kathā gā naṁ nā ṭyaṁ gamanam api vaṁ śī priya-sakhi
cid-ā nandaṁ jyotiḥ param api tad ā svā dyam api ca

sa yatra kṣīrā bdhiḥ sravati surabhībhyaś ca su-mahā n


nimeṣā rdhā khyo vā vrajati na hi yatrā pi samayaḥ
bhaje śvetadvīpaṁ tam aham iha golokam iti yaṁ
vidantas te santaḥ kṣiti-virala-cā rā ḥ katipaye

You might also like