You are on page 1of 19

20130424_001

一般梵文的經名(在寫本)不會出現在最前面,而是出現在最後面。

प्रज्ञापारमिताहृदयसूत्रम ् ॥
prajñāpāramitāhṛdayasūtram
般若 波羅蜜多 心 經

॥ नमः सर्वज्ञाय ॥

namaḥ sarvajñāya.
南無一切智者。(歸命一切智者)
namaḥ sarva-jñāya
namas sarva jñāya
namas sarva jña
indec. 支配與格 adj. a. m. sg. D. 知道一切的人
禮敬,皈依,南無 一切 理解,知道
歸敬知一切者。
sarvajña:adj. mfn. 知道一切的
sarva-jñā:adj. m. 知道一切的人,一切智者 (形容詞被轉成名詞來用→變成
人)

√nam:bow 彎曲
namas 這個形太常用了,所以就把它固定下來,是不變化詞。

आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति

स्म ।

āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo


vyavalokayati sma:
經文:觀 自在 菩薩 行深 般若波羅蜜多 時 照見
翻譯:當聖觀自在菩薩正在修甚深的般若波羅蜜多的修行的時候,觀察
āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ
ārya avalokita īśvaras bodhi-sattvas gaṃbhīrāyām
ārya ava+10√lok+i+ta īśvara √budh+i→bodhi gaṃbhīrā
√as+at+tva→sattva
a. m. sg. N. a. m. sg. N. adj. ā. f. sg. L.

1
神聖的 觀,觀世 自在 菩薩 甚深的,深廣的
聖觀自在菩薩(同位格)聖觀自在就是菩薩 在甚深的

在現在的寫本也有這樣的拼法:
avalokita-svara:avalokita觀世-svara音:觀世音
āryāvalokiteśvaro:聖觀世音=菩薩:聖觀世音就是菩薩(同位格)

玄奘譯 āryāvalokiteśvara ārya ava √loc īśvara avalokitasvara


聖觀自在菩薩 聖 往下 觀 自在 觀自在
鳩摩羅什 avalokita-svara ārya ava loka svara avalokitasvara
譯 聖觀世音菩薩 聖 往下 觀世 音 觀世音

24:00
這兩個動作是同時的
動詞1 動詞2
prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma
prajñā pāramitāyām caryām caramāṇas vyavalokayati sma
pra+√jñā pāram+i+tā caryā √car+a+māna
1
vi+ava+ √lok+aya
10
sma
→caramāṇa +ti
ā. f. sg. L. ā. f. sg. 現在分詞 3. sg. 現,他 indec.
持業釋(同位格) Ac. a. m. sg. N.
般若 波羅蜜多 修行 修行 [他]看見,觀 表過去

般若波羅蜜多當中 當他正在做這樣的修行
在甚深的般若波羅蜜多當中修行的時候,他看見。(沒有受詞)
波羅蜜多:到達彼岸的狀態
§142 現在語基:at (為他),māna (為己):現在分詞主動調
caramāna:1√car+a+māna:現在分詞
caryā:去實踐這樣的修行,去做這樣的修行。
caryāṃ caramāṇo:caramāṇa 修飾 caryā
caramāṇo 是現在分詞,所以性數格是配合 bodhisattvo 主格的 m. sg. N.

一個名詞,可以從語根的意思來瞭解。
parāmitā 波羅蜜多 = 去彼岸,到達彼岸的狀態
pāram √i tā
pāra 彼岸 go 去 表示狀態(§170)
para: other, another, 彼

2
對格(Ac.)去的目的地

पञ्च स्कन्धाः तांश्च स्वभापशून्यान्पश्यति स्म ।

pañca skandhāḥ, tāṃś ca svabhāva-śūnyān paśyati sma.


經文:五 蘊 皆空 度一切苦厄,
翻譯:觀察五蘊,而且看見它們是自性空。
[觀察到]五蘊存在,而且[觀世音菩薩]看到它們(五蘊)是自性空。
句子1 句子 2 → ca 連接兩個句子,ca 放到前面=五蘊存在而且看到
pañca skandhāḥ tāṃś ca svabhāva-śūnyān paśyati sma
pañca skandhās tān §102.1 ca svabhāva śūnyān paśyati sma
pañca skandha tat ca sva+bhāva śūnya 1
√dṛś→paś sma
ya+ti
a. m. a. m. pl. m. pl. Ac. indec. adj. a. m. pl. Ac. 3. sg. 現, indec.
pl. N. N. 他
五 蘊 它們 而且 自性 空 看見 表過去
有五蘊 [觀世音菩薩]看到A(Ac.)是B(Ac.)
五蘊存在 而且[觀世音菩薩]看到它們(五蘊)是自性空
tāṃś 指的是 pañca skandhāḥ 五蘊存在
度一切苦厄:梵文裡面沒有→林光明的梵藏心經自學裡頭可能有解說

इह शारिपुत्र रूपं शून्यता शून्यतैव रूपम ्


iha śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam.(玄奘沒有翻)
經文:(此) 舍利子 (色 即空) (空 即是 色)
翻譯:舍利子!在此世,色就是空,空就是色。
iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpam
iha śāriputra rūpam śūnyatā śūnyatā eva rūpam
iha śāriputra rūpa śūnyatā śūnyatā eva rūpa
adv. a. m. sg. a. n. sg. ā. f. sg. ā. f. sg. N. indec. a. n. sg.
V. N. N. N.
在此世 舍利子 色 空性 空性 即是 色
舍利子!在此世, 色[是]空, 空即是色。
舍利子!在此世,色就是空,空就是色。
舍利子的媽媽的眼睛長得像舍利鳥。
媽媽叫舍利,舍利的兒子叫舍利子 śāriputra。=舍利弗

3
śūnya:adj. mfn. empty
śūnyatā:ā. f. emptiness 抽象名詞化

रूपान्न पथ
ृ क्शन्
ू यता शयू पाया न पथ
ृ ग्रप
ू म्
rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpam.
經文:色不異空 空不異色
翻譯:空性不異於色,色不異於空性。
A is not different from B. →所以B用從格。
rūpān na pṛthak śūnyatā śūnyatāyā na pṛthag rūpam
rūpāt na pṛthak śūnyatā śūnyatāyās na pṛthak rūpam
rūpa na pṛthak śūnyatā śūnyatā na pṛthak rūpa
a. n. sg. indec. indec. ā. f. sg. ā. f. sg. indec. indec. a. n. sg.
Ab. N. Ab. N.
色 不 異於 空性 空性 不 異於 色
空性[是]不異於色 色[是]不異於空性
空不異於色 色不異於空
pṛthak:支配 Ac. Ab. I.→從格比較常看到
k無聲→g有聲

यद्रप
ू ं सा शून्यता या शून्यता तद्रप
ू ं।

yad rūpaṃ sā śūnyatā, yā śunyatā tad rūpaṃ.


經文:色即是空 空即是色
翻譯:凡是色即是空性,空性即是色。
NA+NB+1√bhū or 2√as → A是B
yad rūpaṃ sā śūnyatā yā śunyatā tad rūpaṃ
yad rūpam sā śūnyatā yā śunyatā tad rūpam
yat rūpa tat śūnyatā yat śunyatā tat rūpa
n. sg. N. a. n. sg. f. sg. N. ā. f. sg. f. sg. N. ā. f. sg. n. sg. N. a. n. sg.
N. N. N. N.
某個 色 它 空性 某個 空性 它 色
凡是色 它是空性 空性 即是色
那個東西是色,他就是空。 某個東西是空性,那他就是色。
凡是色即是空性, 空性即是色。
yad…tad…:因為找不到先行詞,所以要翻成→凡是…

4
एवमे व वे दनासं ज्ञासं स्कारविज्ञानानि ।
evam eva vedanā-saṃjña-saṃskāra-vijñānāni.
經文:〔後〕 受 想 行 識 亦復如是
翻譯:感受(受)、了知(想)、行、識別(識)就是如此地。
evam eva vedanā-saṃjña-saṃskāra-vijñānāni
evam eva vedanā saṃjña saṃskāra vijñānāni
evam eva √vid+ana saṃjña saṃskāra vi+9√jñā+ana
indec. (adv.) indec. a. n. pl. N.
如此地,同樣 就是,才是 受,感受 想,了 行 識,識別
地 知
像這個樣子,受、想、行、識,就是像這個樣子
evam 像這個樣子
eva 就是像這個樣子 (強調)

20130424_002

इह शारिपत्र
ु सर्वधर्माः शन्
ू यतालक्षणा अनत्ु पन्ना अनिरुद्धा अमलाविमला नोना न परिपर्णा
ू ः।

iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalāvimalā nonā


na paripūrṇāḥ.
經文:(此) 舍利子 是 諸法 〔前〕空相 不生 不滅 不垢 不淨 不增 不減 
翻譯:舍利子!在此世,一切法是以空為相的,不生、不滅、不垢、不淨、不減、
不滿(不增)。
A-B修飾C:擁有A-B的C:以A為B的C
C A-B (adj.)
iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā
iha śāriputra sarva dharmās śūnyatā lakṣaṇās
iha śāriputra sarva dharma śūnyatā 10
√lakṣ+ana
adv. m. sg. V. a. m. pl. N. n.→m. pl. N. (adj.)
在此世 舍利子 一切 法 空性 相,特徵
一切法 空性就是相 (持業釋)
舍利子!在此世, 一切法是擁有空相的。 (有財釋)
lakṣaṇa n. 本來是名詞,什麼情況下會變性呢?

六離合釋:
依主釋:格限定複合詞
A-B:A的B→屬格關係

5
A-B 被拆開以後,A固定要取某一個格,格是被限定的。

持業釋:同格限定複合詞
A-B:A是B:A=B:同位格:A(N.)→B(N.), A(Ac.)→B(Ac.)
A-B:A(adj.)修飾B:其中一個是形容詞

有財釋:形容詞性的複合詞
A-B修飾C:擁有A-B的C:以A為B的C
A-B之間的關係,可能是依主釋,也有可能是持業釋的關係。
B本來有固定的性,但是當A-B複合詞要修飾C的時候,B就會變性。

在字典裡,這個字本來有自己的性,但在句子裡面變成另外一個性,很有可能
是有財釋;所以這整個變成形容詞,形容詞要跟它所修飾的名詞來做性數格的
變化。

sarva-dharmāḥ śūnyatā-lakṣaṇā
śūnyatā-lakṣaṇā 修飾 sarva-dharmāḥ
śūnyatā-lakṣaṇā(AB) (adj.) ( n.→m. pl. N.) 空性 = 相 (持業釋)
sarva-dharmāḥ(C)( a. m. pl. N.)一切法
sarva-dharmāḥ śūnyatā-lakṣaṇā :
一切法擁有空性的相。
一切法是以空為相的。
一切法是擁有空性這樣的相
擁有空這樣的相貌的一切法。
擁有空相的一切法。

都是用來修飾一切法 sarva-dharmāḥ
anutpannā aniruddhā amalāvimalā nonā na paripūrṇāḥ
anutpannās aniruddhās amala avimalās na ūnās na paripūrṇās
an-ud- √pad+na a-ni- √rudh+ta a-mala avi-mala na
4 7
ūna na pari-3/9√pṝ+na
→an-utpanna →a-ni-ruddha →pari-pūrṇa
ppp. a. m. pl. ppp. a. m. pl. adj. a. m. pl. N. adj. a. adj. a. m. pl.
N. N. 相違釋 A ca B m. pl. N.
N.
不生起的 不滅去的 不垢 不淨 不 減 不 充滿,具足
不生、不滅、不垢、不淨、不減、不滿(不增)。

6
amalāvimalās:amala+avimalās
amala:a-mala:不垢
avimala:a-vi-mala:a 不-vi 離-mala 垢:不離垢=不淨

तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं।

tasmāc chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na


vijñānaṃ.
經文:是故(舍利子) 空中 無 色 無 受 (無) 想 (無) 行 (無) 識
翻譯:因此,舍利子!在空性中,沒有色、沒有受、沒有想、沒有行、沒有識。
tasmāc chāriputra śūnyatāyāṃ na rūpaṃ
tasmāt śāriputra śūnyatāyām na rūpam
(§101.2)
tad śāriputra śūnyatā na rūpa
m. sg. Ab. a. m. sg. V. ā. f. sg. L. indec. a. n. sg. N.
(adv.)
因此,由此 舍利子 空性 沒有 色
因此,舍利子!在空性當中,色是不存在的、(省掉了be動詞,存在)
因此,舍利子!在空性當中,沒有色、

sam (s) √kṛ


saṃskṛta:sam(一起)s+kṛ(做)+ta(ppp.):一起聚集被做出來的東西 =有

saṃskāra:sam+s+kṛ(複重音化)+a(名詞語基構成音):在講這個動作=行
很多的條件聚集,然後做出什麼東西來。

na vedanā na saṃjñā na saṃskārā na vijñānaṃ


na vedanā na saṃjñā na saṃskārās na vijñānaṃ
na √vid+ana na sam- √jñā
9
na sam- √kṛ+a
8
na vi-9√jñā+ana
→vedanā →saṃjñā →saṃskāra →vijñāna
ā. f. sg. N. ā. f. sg. N. a. m. pl. N. a. n. sg. N.
沒有 感受,受 沒有 想,了知 沒有 諸行 沒有 識,識別
沒有感受(受)、沒有了知(想)、沒有諸行、沒有識別(識)。

न चश्रुः श्रोत्रघ्राणजिह्वाकायमनांसि ।

na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi.
經文:無 眼 耳 鼻 舌 身 意.

7
翻譯:無眼、耳、鼻、舌、身、意,
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi(相違釋)
na cakṣus śrotra ghrāṇa jihvā kāya manāṃsi
na cakṣus 5
√śru+tra→śrotra ghrāṇa jihvā kāya manas
indec. us. n. a. n. a. n. ā. f. a. m. as. n. pl. N.
無 眼 耳 鼻 舌 身 意
沒有眼、耳、鼻、舌、身、意,(六內處)

न रूपशब्दगन्धरसस्प्रष्ठव्यधर्माः ।
na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ.
經文:無 色 聲 香 味 觸 法.
翻譯:無色、聲、香、味、觸、法。
na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ (並列釋=相違釋)
na rūpa śabda gandha rasa spraṣṭavya dharmās
na rūpa śabda gandha rasa spraṣṭavya dharma
indec. a. n. a. m. a. m. a. m. a. n. a. m. pl. N.
無 色 聲 香 味 觸 法
無色、聲、香、味、觸、法。 (六外處)
gandharva m. 乾闥婆,尋香神,天上舞樂之神

tavya 未來被動分詞=義務分詞 fpp. (分詞)


spraṣṭavya adj. 能夠被觸摸的,應被觸碰的。本來是 fpp.被轉成名詞來用。
spraṣṭavya n. 觸覺器官的對象,應被觸碰植物,觸
20130424_003

न चक्षु र्धाचु र्यावन्न मनोविज्ञानधातु ः ।


na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ.
經文:無 眼界 乃至 無 意識界.
翻譯:無眼界乃至無意識界
na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ
na cakṣus dhātus yāvat na manas vijñāna dhātus
na cakṣus dhātu yāvat na manas vijñāna dhātu
indec. u. m. sg. N. indec. indec. u. m. sg. N.
無 眼 界 乃至 無 意 識 界
眼界是不存在的 …… 意識界是不存在的
無眼界乃至無意識界 (沒有十八界)
界:種類,因

8
有些單字的字尾,在複合詞裡會消失:
mahat→mahā-yāna
ātman→ātma-
karman→karma-
manas→mano- 意=末那識→末那識=第七識,意不一定是第七識
唯識才會用末那識

yāvat= 乃至=省略的符號=……→中間省掉了十六界

ないし有兩個用法:
1. 乃至:ないし:表示連接
2. ない③ 否定 +し(並列) 我既沒有……,又沒有……
お金もないし、錢也沒有,空閒也沒有。

न विद्य नाविद्य न विद्याक्षयो नाविद्याक्षयो

na vidyā nāvidyā na vidyā-kṣayo nāvidyākṣayo


經文:(無 明) 無 無明 (無 明盡) 亦無 無明盡
翻譯:無明、無無明、無明盡、無無明盡。
na vidyā nāvidyā na vidyā-kṣayo nāvidyākṣayo
na vidyā na avidyā na vidyā kṣayas na avidyā kṣayas
na vidyā na a-vidyā na vidyā √kṣi+a
1
na a-vidyā √kṣi+a
1

→kṣaya →kṣaya
ā. f. sg. ā. f. sg. a. m. sg. N. a. m. sg. N.
N. N.
無 明 無 無明 無 明 滅盡 無 無明 滅盡
無明 無無明 無明盡 無無明盡
無明、無無明、無明盡、無無明盡。

यावन्नजरामरणं न जरामरणक्षयो

yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo


經文:乃至 無 老死 亦無 老死盡
翻譯:乃至無老死、無老死盡
yāvan na jarā-maraṇaṃ na jarā-maraṇakṣayo
yāvat na jarā maraṇam na jarā maraṇa kṣayas

9
yāvat na jarā √mṛ+ana
1
na jarā √mṛ+ana
1
√kṣi+a
1

→maraṇa →maraṇa →kṣaya


indec. indec. a. n. sg. N. indec. a. m. sg. N.
乃至 沒有 老 死 沒有 老 死 滅盡
乃至 沒有老死 沒有老死盡
乃至無老死、無老死盡

न दःु खसमुदयनिरोधमार्गा

na duḥkha-samudaya-nirodha-mārgā,
經文:無 苦集滅道
翻譯:無苦、集、滅、道
na duḥkha-samudaya-nirodha-mārgā
na duḥkha samudaya nirodha mārgās
na duṣ+kha sam-ud-√i+a ni-7√rudh+a→rodha mārga
indec. a. m. pl. N.
無 苦 集 滅 道
無苦、集、滅、道

न ज्ञानं न प्राप्तिः ।
na jñānaṃ na prāptiḥ.
經文:無 智 亦無 得 (無 無得)
翻譯:無智、無得
na jñānaṃ na prāptiḥ
na jñānaṃ na prāptis
na 6
√jñā+ana→jñāna na pra-5√āp+ti→prāpti
indec. a. n. sg. N. indec. i. f. sg. N.
沒有 智 沒有 得 (抽象名詞)
沒有智 沒有得
沒有智,也沒有得

pra-5√āp+ti:a-5√āp加ti變成抽象名詞,看到ti一是陰性字。

तस्माद् अप्राप्तित्वाद् बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।


tasmād aprāptitvād bodhisattvānāṃ prajñāpāramitām āśritya viharaty acittāvaraṇaḥ.

10
經文:以無所得故 菩提薩埵 依般若波羅蜜多故 心無罣礙
翻譯:由於是無所得的,所以菩薩們,他們依於般若波羅蜜多而安住,[菩薩
們是擁有這種]沒有罣礙的心。
Ab. 表原因 GA:Aには:說話的主題
tasmād aprāptitvād bodhisattvānāṃ
tasmāt aprāptitvāt bodhisattvānāṃ
tad a-pra-5√āp+ti→a-prāpti+tva bodhisattva
→aprāptitvāt
m. sg. Ab. a. n. sg. Ab. a. m. pl. G.→(N.)
(adv.)
因此,由於 無所得的狀態,無所得之故 菩薩們
因為無所得的緣故,所以菩薩們 (擁有無罣礙的心)
菩薩們是心無罣礙的。

第一個動作 第二個動作 a 是否定āvaraṇas


prajñāpāramitām āśritya viharaty a-cittāvaraṇaḥ
prajñā pāramitām āśritya viharati acitta āvaraṇas
prajñā pāramitā ā- √śri+tya
1
vi- √hṛ+a+ti
1
a-citta ā-1√vṛ+ana
→āśritya →viharati →āvaraṇa
ā. f. sg. Ac. Abs. 3. sg. 現,他 adj. a. m. sg. N.
般若 波羅蜜多 依止,歸依 住,沒有取著 心 無罣礙
依於般若波羅蜜多 安住 沒有心的罣礙
依於般若波羅蜜多而安住 找不到主詞,
修飾人,所以當陽性?
不確定為什麼用 m.?

citta-āvaraṇa 罣礙的心,心的罣礙
a-citta-āvaraṇa:a-citta (n.) -āvaraṇa (n.):沒有心的罣礙 →a 是否定
āvaraṇa

一個句子同時有兩個動詞:
1. caramāṇo vyavalokayati:用分詞接另外一個動詞
caramāṇo 分詞 vyavalokayati 動詞

2. āśritya viharaty:用連續體接另外一個動詞
āśritya 連續體 viharaty 動詞

11
Abs:
1. √ + (i) + -tvā
2. pref. + √ + (i) + -ya
3. pref. +√短母音結尾+ (i) + -tya

ā-1√śri+a→ ā-1√śray+a →āśraya m. 所依 (名詞形)


眼根是眼識的所依

20130508_001

चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक् रान्तो निष्ठनिर्वाणः ।


cittāvaraṇa-nāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ.
經文:無罣礙故 無有恐怖 遠離顛倒夢想 究竟涅槃
翻譯:因為心無所有罣礙,所以沒有恐懼,遠離顛倒 (虛妄),究竟涅槃。
cittāvaraṇa-nāstitvād atrasto
citta āvaraṇa nāstitvāt atrastas
citta ā-1√vṛ+ana→āvaraṇa na+2√as+ti+tva (名詞化) a-1√stras+ta→atrasta
→nāstitva
adj. a. m. sg. N. n. sg. Ab. (表原因) ppp. a. m. sg. N.
心的 罣礙 (因為) 不存在 沒有恐懼
因為心沒有罣礙 沒有恐懼
因為心沒有罣礙,所以沒有恐懼

sarvāstivādin:sarva+asti-√vad+in
一切 有 說 人

viparyāsātikrānto niṣṭhanirvāṇaḥ
viparyāsa atikrāntas niṣṭha nirvāṇas
vi-paryāsa ati (超過) - √kram 1
ni- √sthā →niṣṭha
1
nir-2√vā(吹息) +na
(走) +ta→atikrānta →nirvāṇa
ppp. a. m. sg. N. adv. ppp. a. m. sg. N.
(§199)
顛倒,虛 超出,遠離 究竟 涅槃

遠離顛倒 (虛妄) 究竟涅槃

nirvāṇa:

12
nir-√vā+ana (n.)
nir-√vā-na (ppp.) or adj.

nirvāṇa 涅槃 a. n. 煩惱的熄滅
nis-√vā+ana,√vā 吹熄
ana做成名詞語基所加的語基構成音,表示動作本身或動作的主體或動作所用的
工具。(§226.13)

ु ाः प्रज्ञापारमितामाश्रित्यानत्ु तरां सम्यक्संबोधिं अभिसंबद्ध


त्र्यध्वव्यवस्थिताः सर्वबद्ध ु ाः ।
tryadhvavyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityānuttarāṃ
samyaksaṃbodhiṃ abhisaṃbuddhāḥ.
經文:三世 諸佛 依般若波羅蜜多故 得 阿耨多羅 三藐 三菩提
翻譯:安住在三世的一切諸佛,依般若波羅蜜多,證得阿耨多羅三藐三菩提。
tryadhvavyavasthitāḥ sarva-buddhāḥ prajñāpāramitām
tryadhva vyavasthitās sarva buddhās prajñā pāramitām
tri-adhva vi-ava-√sthā+ta sarva buddha prajñā pāramitā
帶數釋 →vi-ava-sthita
ppp. a. m. pl. N. a. m. pl. N. (持業釋) ā. f. sg. Ac.
三世的 住 一切的 諸佛 般若 波羅蜜多
安住於三世的一切諸佛 般若波羅蜜多

āśrityānuttarāṃ samyaksaṃbodhiṃ abhisaṃbuddhāḥ


āśritya anuttarām samyak saṃbodhim abhisaṃbuddhās
ā-1√śri+tya→āśritya an-ud- samyañc saṃbodhi abhi-saṃ-
tara→an- 1
√budh+ta→abhi-
uttarā saṃ-buddha
Abs. ā. f. sg. Ac. i. f. sg. Ac. ppp. a. m. pl. N.
依,歸依 無上的, 正確地, 菩提, 證得
阿耨多羅 三藐 三菩提
依於 證得阿耨多羅三藐三菩提

तस्माज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो
tasmāj jñātavyaṃ prajñāpāramitā-mahāmantro
經文:故 知 般若波羅蜜多 是大神咒
翻譯:因此應知,般若波羅蜜多是大神咒

13
tasmāj jñātavyaṃ prajñāpāramitā-mahāmantro
tasmāt jñātavyaṃ prajñā pāramitā mahā mantras
tad 6
√jñā+tavya→jñātavyaṃ prajñā pāramitā mahā mantra
m. sg. Ab. fpp. a. n. sg. N. a. m. sg. N.
(adv.)
因此,所以 應該被知道 般若 波羅蜜多 大 神咒
因此,應該被知道 般若波羅蜜多 大神咒
因此,(以下的這件事情)應該要被知 般若波羅蜜多就是大神咒
道 持業釋 (同位格關係)
我們應該要知道,般若波羅蜜多這樣的大神咒[它是大明咒、無上咒、無等咒
]。

NA+NB+be=A是B→NA+NB+be+jñātavya
A應該被(我們)知道是B→我們應該要知道A是B

n. sg. N.:
「NA+NB+be」+ (iti) jñātavyam→這樣的事情應該被知道的。
jñātavyaṃ n. 指事情是中性的。

महाविद्यामन्त्रो ऽनुत्तरमन्त्रोऽसमसममन्त्रः

mahāvidyāmantro ’nuttaramantro ’samasama-mantraḥ,


經文:是大明咒 是無上咒 是無等等咒
翻譯:大明神咒、無上的神咒、無等等神咒

mahāvidyāmantro ’nuttaramantro ’samasama-mantraḥ


mahā vidyā mantras anuttara mantras asamasama mantras
mahā vidyā mantra anuttara mantra asamasama mantra
a. m. sg. N. a. m. sg. N. a. m. sg. N.
大 明 神咒 無上的 神咒 無等等 神咒
大明神咒 無上的神咒 無等等神咒

20130508_002

14
सर्वदःु खप्रशमनः

sarvaduḥkhapraśamanaḥ.
經文:能除一切苦
翻譯:停止一切的苦
sarvaduḥkhapraśamanaḥ
sarva duḥkha praśamanas
sarva duḥkha pra-√śam+ana (動名詞
化)
一切苦 (持業釋)
adj. a. m. sg. N.
一切的 苦 能夠停止的,使止息的
去停止一切的苦 →依主釋 (對格關係)

सत्यममिथ्यत्वात ् प्रज्ञापारमितायासुक्तो मन्त्रः ।

satyam amithyatvāt prajñāpāramitāyām ukto mantraḥ,


經文:真實 不虛 故說般若波羅蜜多咒
翻譯:因為真實不虛,所以在般若波羅蜜當中說神咒。
satyam amithyatvāt prajñāpāramitāyām ukto mantraḥ
satyam amithyatvāt prajñā pāramitāyām uktas mantras
satya amithyatva prajñā pāramitā 3
√vac+ta→ukta mantra
a. n. sg. N. a. n. sg. Ab. ā. f. sg. L. ppp. a. m. sg. N. a. m. sg. N.
真實,諦 因為不虛 般若 波羅蜜多 說 神咒
因為真實不虛 所以在般若波羅蜜當中神咒被說

तद्यथा गते गते पारगते पारसं गते बोधि स्वाहा ॥


tad yathā: gate gate pāragate pāra-saṃgate bodhi svāhā.
經文:即說咒曰 揭諦 揭諦 波羅揭諦 波羅僧揭諦 菩提娑婆訶
翻譯:如是地,去啊!去啊!去彼岸啊!一起去彼岸啊!菩堤娑婆訶。
tad yathā gate gate pāragate pāra-saṃgate bodhi svāhā
tat yathā gate gate pāra gate pāra sam gate bodhi svāhā
tat yathā gati gati pāra gati pāra sam gati √budh+i svāhā
→bodhi
n. sg. indec i. f. sg. V. i. f. sg. V. i. f. sg. V. i. f. sg. V. indec.
N. .

15
他是如此地 去 去 彼岸 去 彼岸 一起 去 菩提 娑婆訶
如是地,去啊!去啊!去彼岸啊!一起去彼岸啊!菩堤娑婆訶。
日文:到的人啊,到的人啊,已經去到彼岸的人啊。
娑婆訶:祈禱結束時的用語

tad ya thā:怛姪他

日文:gate:去的人
林光明解釋:gata→gate (L.)

svāhā:
1. =sva-dha 祝福語
2. =su+āha→好+說=已經被說得很好,說完了 well spoken
3. =su+ābha→好+光=好的光

इति प्रज्ञापारमिताहृदयं समाप्तम् ॥


iti prajñāpāramitā-hṛdayaṃ samāptam.
(般若波羅蜜多 心經 終)
iti prajñāpāramitā-hṛdayaṃ samāptam
iti prajñā pāramitā hṛdayam samāptam
iti prajñā pāramitā hṛdaya sam-5√āp+ta→sam-āpta
indec. a. n. sg. N. ppp. a. n. sg. N.
that 般若 波羅蜜多 心,核心 被完成了,終結,成

般若波羅蜜多心被完成了
經名通常放在最後面,用 iti 以上的這些東西。
iti:that 指前面的整部經

宗密講的心:肉團心、質多心citta、堅實心、
阿賴耶識:citta:心、種種、集起、聚集
阿賴耶識是什麼樣的精神狀態,這樣的心是指各式各樣的經驗,種種的經驗堆
積在這樣的精神裡面。

16
प्रज्ञापारमिताहृदयसत्र
ू म ्॥
prajñāpāramitāhṛdayasūtram
般若 波羅蜜多 心 經

॥ नमः सर्वज्ञाय ॥

namaḥ sarvajñāya.
(歸命一切智者)

आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति

स्म ।

āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo


vyavalokayati sma:
觀 自在 菩薩 行深 般若波羅蜜多 時 照見

पञ्च स्कन्धाः तांश्च स्वभापशून्यान्पश्यति स्म ।

pañca skandhāḥ, tāṃś ca  svabhāva-śūnyān paśyati sma.


五 蘊 皆空 度一切苦厄

इह शारिपुत्र रूपं शून्यता शन्


ू यतैव रूपम ्रूपान्न पथ
ृ क्शन्
ू यता शूयपाया न

पथ
ृ ग्रप
ू म ्यद्रपू ं सा शून्यता या शून्यता तद्रपू ं ।
iha śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam. rūpān na pṛthak śūnyatā, śūnyatāyā na
pṛthag rūpam. yad rūpaṃ sā śūnyatā, yā śunyatā tad rūpaṃ.
(此) 舍利子 (色 即空) (空 即是 色) 色不異空 空不異色 色即是空 空即是

एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।

evam eva vedanā-saṃjña-saṃskāra-vijñānāni.


〔後〕 受 想 行 識 亦複如是

17
इह शारिपत्र
ु सर्वधर्माः शन्
ू यतालक्षणा अनत्ु पन्ना अनिरुद्धा अमलाविमला नोना न परिपर्णा
ू ः।

iha śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalāvimalā nonā


na paripūrṇāḥ.
(此) 舍利子 是 諸法 〔前〕空相 不生 不滅 不垢 不淨 不增 不減 

तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानं।

tasmāc chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na


vijñānaṃ.
是故(舍利子) 空中 無 色 無 受 (無) 想 (無) 行 (無) 識

न चश्रःु श्रोत्रघ्राणजिह्वाकायमनांसि ।

na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi.
無眼耳鼻舌身意

न रूपशब्दगन्धरसस्प्रष्ठव्यधर्माः ।

na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ.
無色聲香味觸法

न चक्षुर्धाचर्या
ु वन्न मनोविज्ञानधातःु ।

na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ.


無 眼界 乃至 無 意識界

न विद्य नाविद्य न विद्याक्षयो नाविद्याक्षयो यावन्नजरामरणं न जरामरणक्षयो न

ु यनिरोधमार्गा न ज्ञानं न प्राप्तिः


दःु खसमद ।
na vidyā nāvidyā na vidyā-kṣayo nāvidyākṣayo yāvan na jarāmaraṇaṃ na
jarāmaraṇakṣayo na duḥkha-samudaya-nirodha-mārgā, na jñānaṃ na prāptiḥ.
(無 明) 無 無明 (無 明盡) 亦無 無明盡 乃至 無 老死 亦無 老死盡 無 苦集滅
道 無 智 亦無 得 (無 無得)

18
तस्माद् अप्राप्तित्वाद् बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।
tasmād aprāptitvād bodhisattvānāṃ prajñāpāramitām āśritya viharaty acittāvaraṇaḥ.
以無所得故 菩提薩埵 依般若波羅蜜多故 心無罣礙

चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।

cittāvaraṇa-nāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ.


無罣礙故 無有恐怖 遠離顛倒夢想 究竟涅盤

त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संबोधिं अभिसंबुद्धाः ।

tryadhvavyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityānuttarāṃ


samyaksaṃbodhiṃ abhisaṃbuddhāḥ.
三世 諸佛 依般若波羅蜜多故 得 阿耨多羅 三藐 三菩提

तस्माज्ज्ञातव्यं प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रोऽसमसममन्त्रः

सर्वदःु खप्रशमनः सत्यममिथ्यत्वात ् प्रज्ञापारमितायासक्


ु तो मन्त्रः ।

tasmāj jñātavyaṃ prajñāpāramitā-mahāmantro mahāvidyāmantro ’nuttaramantro


’samasama-mantraḥ, sarvaduḥkhapraśamanaḥ. satyam amithyatvāt prajñāpāramitāyām
ukto mantraḥ,
故 知 般若波羅蜜多 是大神咒 是大明咒 是無上咒 是無等等咒 能除一切苦 真實
不虛 故說般若波羅蜜多咒

तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ॥

tad yathā: gate gate pāragate pāra-saṃgate bodhi svāhā.


即說咒曰 揭諦 揭諦 波羅揭諦 波羅僧揭諦 菩提娑婆訶
[即說咒曰 去 去 渡去彼岸 都渡去彼岸 共證菩提]

इति प्रज्ञापारमिताहृदयं समाप्तम ् ॥

iti prajñāpāramitā-hṛdayaṃ samāptam.


(般若波羅蜜多 心經 終)

19

You might also like