You are on page 1of 4

Aa[-

Aa[-º TIº elaº piblak skUla


esaº eº 1 (2015 – 16)
idnaaÐ
idnaaÐk 14À
14À9À2015 kxaa - saPtmaI
saPtmaI
saMskRt
haoraWyama
aWyama\
yama\ pUNaa-aa-=\k 90
90
inado-Saa:
³1´ Aismana\ p`Snap~o ca%vaar: KNDa: saint.
KND: ‘k’ Apizt – AvabaaoQanama\ — 10
KND: ‘K’ rcanaa%makM –kaya-ma\ — 15
KND: ‘ga’ Anaup`yau@t –vyaakrNama\ — 30
KND: ‘Ga’ pizt – AvabaaoQanama\ — 35
³2´ savao- p`Snaa: Ainavaayaa-: saint.
³3´ p`Snaanaama\ ]<araiNa KNDanausaarM k`maoNaOva laoKnaIyaaina.
³4´ p`SnasaM#yaa AvaSyaM laoKnaIyaa.
³5´ ]<araiNa saMskRtona eva laoKnaIyaaina.
KND: ‘k’ Apizt – AvabaaoQanama anama\
nama\ —10
k AQaaoilaiKtma\ AnaucCodM piz%vaa p`Snaanaama\ ]<araiNa ilaKt–
ekismana\ nagaro ek: [-Svarsya Ba@t: rmaadasa: AasaIt\.sa: saaMyakalao maindrma\ ga%vaa dIpma\
p`jvaalayait.sa: [-Svarma\ kqayait yat\ %vama\ AtIva dyaalau Aisa. mama sahayata ku$ [it.tismana\
eva nagaro ek: Anya: nar: ramadasa: Aip Avasat\.sa: Aip p`itidnama\ maindrma\ gacCit.sa: ca t~
ga%vaa kqayait – ‘‘ho [-SvarÑ %vama\ tu p`itidnama\ janaana\ pID,yaisa ett\ na SaaoBanama\. ekda
BayaMkrvaYaa-kalao Aip sa: maindrma\ AagacCit. rmaadasa: icantyait yat\ sa: eva [-Svarsya
inaYkamaBa@t: Aist.’’
1• kaoYzkat\ pdM ica%vaa ekpdona ]<art– 1×4Ä4
³k´rmaadasa: k: AasaIt\ Æ ³ ramaBa@t: À [-SvarBa@t: ´
³K´ sa: dIpkM kda p`jvaalayait Æ ³p`at:kalaoÀ saaMyakalao´
³ga´ ramadasa: p`itidnama\ ku~ gacCit Æ ³vanama\ À maindrma\´
³Ga´ inaYkamaBa@t: k: AasaIt Æ ³ rmaadasa: À ramadasa: ´
2• pUNa-vaa@yaona ]<art– 2×2Ä4
³k´rmaadasa: [-Svarma\ ikma\ kqayait sma Æ ³K´ inaYkamaBa@t: k: AasaIt\ Æ
3• yaqaainado-Sama\ ]<art– ½×4Ä2
³k´ ‘[-Svarsya Ba@t: rmaadasa: AasaIt\’[it Aismana\ vaa@yao ivaSaoYyapdM ikma\ Æ
³K´ ‘Avasat\’ [it ik`yaapdsya ktR-pdM ikma\ Æ
³ga´ ‘P`aat:kalao’ [it pdsya ivaya-yama\ AnaucCodat\ ivaica%ya ilaKt. Æ
³Ga´ ‘gacCit’ [it Aismana\ pdo ka Qaatu Æ
VII 1 of 4
KND: ‘K’ rcanaa%makM kaya-
kaya-ma\mama\ — 15 2×5 Ä 10
K1• maHjaUYaayaaM p`d<aSabdanaaM sahayatyaa ica~M dRYT\vaa pHca vaa@yaaina ilaKt.

K2• AQaaoilaiKtM saMvaadM maHjaUYaayaaM p`d<aSabdO: pUryat — 1×5Ä5


raQaa – ho vaIra:Ñ yaUyama\ ku~ gacCqa Æ
saOinak: – raQao vayama\ kSmaIrp`doSama\ p`it ³1´ ………….
sandIp: – ikma\ %vama\ t~ ga%vaa³2´……………………rxaisa Æ
saOinak: – Aama\ Ahma\ doSama\ ³3´…………………….
homant: – Baao saOinak Ñ tva hsto [dma\³4´ ………………… Aist Æ
saOinak: – mama hsto BauSauNDI³5´…………………….
sandIp: – Baao saOinaka: SauBasto pnqaana: santu.
Aist ¸ rxaaima ¸ ikma\ ¸ doSama\ ¸ gacCama:

KND: ‘ga’ Anau


Anaup`yau@tvyaakrNama\
tvyaakrNama\ — 30
ga1• ³A´ AQaaoiliKt SabdaoM ka vaNa-ivacCod kIijae – 1×2Ä2
³1´pirNaama: — …………… . ³2´AaSaIvaa-d:— ………………………
³Aa´ AQaaoiliKt SabdaoM ka vaNa- saMyaaojana kIijae – 1×2Ä2
³1´p\ +[ +p\ +Aa +sa\ + [+t\ +A: Ä
³2´p\ +Aa +Ya\ +Aa +Na\ +A +sa\ +ya\ +AÄ
³[´ AQaaoiliKt vaNaao-M ko ]ccaarNa–sqaana kaoYzk sao caunakr ilaiKe — 1×2Ä2
³1´ p………³maUQa-nya: ÀAaoYzya:´ ³2´ la……… ³talavya: À dn%ya: ´
ga 2• kaoYzkat\ ]icatma\ ]ppdivaBai@tM p`yaujya ir@tsqaanaaina pUryat — 1×4 Ä 4
³k´ piNDt rivaSaMkr: ……… p`vaINa:.³isatarvaadnao À isatarvaadnaona´
³K´ ……… vaYaT\.³[nd`ma\ À [nd`aya ´
³ga´ ……… ]Bayat: padpa:.³maaga-sya Àmaaga-ma\´
³Ga´ sa: ……… p`it gacCit.³gaRhsya À gaRhma\´

VII 2 of 4
ga 3• roKaMiktpdanaaM sainQacCodma\ Aqavaa sainQaM inamnailaiKtoYau pdoYau ]icatM pdM ica%vaa ilaKt — 1×4 Ä 4
1• ihmaalaya: Baartsya rxak: Aist.
³k´ ihmaa +layama\ ³K´ ih + maalayama\ ³ga´ ihma +Aalaya: ³Ga´ ihmaala\ +Ayama\
2• mahaodya: Ñ A~ pSya.
³k´ mahao +dya:³K´ mah` +Aaodya: ³ga´ maha +Aaodya: ³Ga´maha + ]dya:
3• sava-p`qamama\ gaNa + [-Sama\ pUjayaaima .
³k´ gaNaiyaSama\ ³K´ gaNayaoSama\ ³ga´ gaNaOsama\ ³Ga´ gaNaoSama\
4• A~ + eva kScana tpsvaI vasait..
³k´ A~ova ³K´ A~eova ³ga´ A~Ova ³Ga´ A~va
ga 4• samayaM dRYT\vaa ilaKt yat\ ]Yaa kitvaadnao ikM kraoit Æ 1×4 Ä 4
³k´ ]Yaa ……… ]i<aYzit.³5:30´ ³ga´ ……… gaRhM p`%yaagacCit.³2:15´
³K´ saa ……… ivaValayaM gacCit.³7:45´ ³Ga´ saa ……… BaaojanaM Kadit.³2:30´
ga 5• saM#yaama\ Avalaao@ya samauicat saM#yaavaaicaSabdO: ir@tsqaanapUit-: ku$t — 1×4 Ä 4
³k´ saItayaa: samaIopo ……… $PyakaiNa saint.³50´
³K´ pustkalayao ……… baailaka: pzint. ³35´
³ga´A~ ……… maihlaa: saint. ³ca%vaar: À catsa`: À ca%vaair´
³Ga´ baalak:……… Aama`flaaina Kadit. ³~ya: À ~IiNa À itsa`:´
ga 6• AQaaoilaiKt iknhIM dao Sabd$paoM kI ivaBai@tyaaÐ ]icat SabdaoM Wara Baire— 1×4 Ä 4
k`ma maUlaSabd ivaBai@t ekvacana iWvacana bahuvacana
1• pustk catuqaI- pustkaya ……… ………
2• fla YaYzI ……… ……… flaanaama\
3• tt\ pu0 saPtmaI tismana\ ……… ………
ga 7• AQaaoilaiKt iknhIM dao Qaatu$paoM ko ir@t–sqaanaaoM kI pUit- ]icat SabdaoM Wara kIijae– 1×4 Ä 4
k`ma maUlaQaatu lakar pu$Ya ekvacana iWvacana bahuvacana
1• gama\ laT\ maQyama ……… gacCqa: ………
2• hsa\ laaoT\ ]<ama hsaaina ……… ………
3• vad\ laT\ p`qama ……… ……… vadint
KND: ‘Ga’ pizt – AvabaaoQanama\anama\ — 35
Ga1• AQaaoilaiKt gaVaMSa ka ihndI BaaYaa maoM Anauvaad kIijae — 10
³k´ yada maaQavaI ikmaip vastu vaaHCit tda saa svaaO WaO laGaU hstaO p`saaryait.yada saa bauBaUixata
Bavait ¸saa Ë`ndit¸ tsyaa: Wo nao~o AEaupUNao- Bavat:.dugQaM pI%vaa saa puna: Kolait ¸hsait savaa-na\ ca
hiYa-tana\ kraoit.tsyaa: kaomalaaina AMgaaina–laGau–naaisaka ¸saundrM mauKM ¸kaomalao pdo ¸laGaU hstaO
¸inaSaCla dRiYT: savaa-na\ AakYa-yaint.
VII 3 of 4
Ga 2• AQaaoilaiKt SlaaokaoM ka ihndI BaaYaa maoM Anauvaad kIijae — 5+5
³k´ AYTadSa puraNaoYau vyaasasya vacanaWyama\.
Paraopkar puNyaaya papaya prpIDnama\..
³K´ saundr: Aip sauSaIla: Aip ¸kulaIna: Aip mahaQana:.
na SaaoBato ivanaa ivaVaM ¸ ivaVa sava-sya BaUYaNama\..
Ga 3• AQaaoilaiKtanaaM koYaaHcana pHca p`Snaanaama\ ]<araiNa saMskRtBaaYaayaaM yacCt – 1×5 Ä 5
³k´ ivaValayao ksya kaya-Ëma: BaivaYyait Æ ³=\´ iptamah: sauQaIraya kma\ AaSaIvaa-dM yacCit Æ
³K´ k: saMsaaraya p`kaSaM yacCit Æ ³ca´ sarsvatI ku~ vasait Æ
³ga´ idiSa–idiSa ikM BaivaYyait Æ ³C´Ambaa p`atraSao ikM–ikM pcait Æ
³Ga´ k: YaiYT–vaYaI-ya: BaivaYyait Æ
Ga 4• roKaMikt pdma\ AaQaR%ya p`Snainamaa-NaM ik`yatama\ – 1×5Ä 5
³k´ Ba@ta: dovaalayaM gacCint.
³k´ ku~ ³K´ kismana\ ³ga´ ksyaama\ ³Ga´ko
³K´ lalanaa: [-SvarMSvarM namaint.
³k´ kma\ ³K´ kismana\ ³ga´ kama\ ³Ga´kda
³ga´ maaQava: maaQavyaaMM isnah\yait.
³k´ k: ³K´ ksya ³ga´ kqama\ ³Ga´kama\
³Ga´ maata sauvaIrsya ip`yaM BaaojanaM pcait.
³k´ kama\ ³K´ ksya ³ga´ksyaa ³Ga´k:
³=\´ pHca baailaka: padpM raopiyaYyaint.
³k´ kqama\ ³K´ ka ³ga´ kit ³Ga´k:
Ga 5• inamnailaiKtoYau vaa@yaoYau laaoT\ lakarsya p`yaaogaM kR%vaa ]icatM ik`yaapdM pUryat– 1×5 Ä 5
³k´ sa: p`at: Ba`maNaaya ……… .³gama\´ ³Ga´yaUyama\ SaIGa`ma\ ……… .³cala\´
³K´ saOinaka: doSaM ……… .³rxa\´ ³=\´ %vaM sada sa%yaM ……… .³vad\´
³ga´ vayama\ gaItM ……… .³gaO´

VII 4 of 4

You might also like