You are on page 1of 154

नि

खहथवनजातक।
भाषाटीकासहित । ८

शेश ५)

9
(4
४3
4

(क

9 ,

((-0 91101 (९ 415118 ॥\4456(4111, ॥<(1॥<511611/8. 1411260 0 €8010011

| ।*् =¬ =
<<

@ ॐ
&|;
ध (~ क. 1. )
|¢ भापादीकरासमेतम्‌ । |
[क्प {~
4 गज्न[वच्णु ्ष्िव्णदसः
(1: | ५ मारिकि-“ लक्ष्मीवेङ्टेश्वर ! स्टीम-प्रेस,
१६/ || 48
ध 7 ॐ + € ।
॥ ६ कृ ट्याण~-ववई- & ॥३
र ८ संवत्‌ १९.९२, शके १८९७.
सो
| | ((-0 91101 (९ 151118 (9 ९(1111.51/16118. 01411260 0 6810011 |
1 ।
[मा 1... 1.4... 01.410 0 ॥ ॥ 1.11. 3 +... ,॥ + न 4/1

० ~ ० ~ 5 (ग्द ८ 9 ०)-2 <~ >, ~~ ~~ ~ ~~ ~

49 अ{र्‌ भर्व
शृङ्खु(र्विच्छु ~ क-मदक्ष
मारिकि-““ लक्ष्मीवेङ्टेश्वर्‌ "' स्टीम्‌-गरेस, कस्याण ववै.

घन्‌ १८१७ क नाक्टे ३९ कै मुजब रजिष्टरी सव दक


प्रकाशकने सपने भाधीत रकल हे.
॥ => „२ = 9 > 1 ~ 9.
“~ प~ च्छः न्यो "चठ "छः ९.० 2.7 ९ - -ष्टा- छम "श्छ" "छा "ठर "न्ड ष्ठी


। वा

((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 21411260 0 €80100111

कीः
क ^ काका ` अ क 1 इ 8

- "भ 0 ~~ 1

` अ्रस्तावना ॥: 7 ˆ: `

सव संसारमें ज्योतिष शाखका चमत्कार प्रसिंद रै, बंड २ महा-

विहन्‌ सहपियोने ईस साक अनेक प्रथ निमोण किये ह । यह

एक एेसा शाख टे किं , जिसके द्वारा भूत, भविष्य, वतमान तीनां


कारके इृत्तान्त जानेनाति है, यदि परणं ज्योतिषी होतो के साभी

` कतकं हो उसको अषनी वि्यासे | विश्वास करा सके ता ३ । जबतक


| > ¦ र्ट म _ "कः 9 411 अ 9 ~ 0 क पू ®.
इस देदामं ज्योतिषे सिष्दान्तम्रन्थ द्व्य दोतते थे आर्‌ प्रण पण्डित

इस विचयके पयेजाते थे वतक जो ङछ वै गणित दारा फल कथन


करते थे उसमे किसी प्रकारका फै रफार नदी होता था, कालक्रमसे
सिद्धान्त म्रन्थोका लोप हीने ठ्गा ॒रुखखसे बिया उपाजन करनेमे
आलस्य आया सिद्धान्त अ्रन्थोको छिपानेक्षी परिषादी चली, लिष्योने
नघ्रता त्यागी ओर दीं कार परिश्रम न करके कार्थवारीमासे
वही अपनेकों कृ तक्रत्य मानने रुगे तवसे ज्योतिष शाखमं ङु न्यून-
तासी आगरं ओर मबुष्योको भी इच्छ विराग हने क्गा तथा
कौ २ आक्षेप भी करने गे, परन्तु “ संषे दिन नाहि बरोबर जात »
इस वाक्यके अनुसार अप्रेजी सरकारके राञ्यमं कु छ २ फिर विदयाकी
बृद्धिके यत्न किये जाने ठे ओर यं्ाटयोे अनेक भ्रन्थ प्रकाशित
हीने छगे तवसे भारीन अरन्थोकी खोज होने कमी ओर उनका भरकाडच
हीने खगा जितने अन्थ चाहिये उतने मरकारित नरह हए ह तथापि
उपयोगी मन्थ प्रायः छप चुके है मे आज जित म्रन्थके विषयमे छिख
रहा हं वह यवनजातकं काछोटासा ग्रन्थ छष चुका है परन्तु यह
उत्से बहुत बडा है ओर इसके फर बहुत चमत्कारके दै इसके अनु-

सार जन्मप्रका फर कनेसे सुननेबाखा मोहित होजाता है, एङ्‌ एङ"


भवम सात सात्‌ विचारक कथन किया है जो मति हमको 4 ० व्षैकी

(-0 91101 (९ 4151118 14456411, ॥<(4॥<51161/8. 21411260 0 €8010401॥ -

८२.)

छिखी प॑ं० नारायण दाससे प्राप्न दईं उसी प्रतिको यथासंभव श्चद्ध कर
शका निमीण किया है इतना में विश्वासके साथ कहता दह किं , जन्भ-
ङण्डठीका फठ्‌ इ अन्थमें बहत; उत्तम प्रकारसे कथन किया है
( वषफल कथनकरे विषयमं मेरे दीका किये वषयोगसमूह मन्थसे वषै-
फका बहुत अच्छा फर विदित होत। है ) यह ग्रन्थ कष निर्मित
हआ इसका निणेय करना इरूह रै परन्त प्रन्थकी उत्तमतामं कोई
` सन्देह नही है । इस प्रन्थका सब प्रकार स्वत्व ओर अधिकार जग |
` त्परसिद् वेश्यवंश उजागर ^“ श्रीवेङ्कटेश्वर 2 यं्रालयाध्यक्ष
` सेटजी खेमराज श्रीकृ ष्णद्‌सजीको सम्षेण कर दिया है. अतम
` पाठकं महाशया प्राथना दै. किं ) यदि कहींभ द्रौ तो उसे
सधारटं कारण किं , सवेज्ञ परमेश्वरी दं

प१०ज्वाखप्रसाद्‌ मिन्नः
( दीनदार्‌ पुरा ) सुरादाबाद-

©©-0 51111 ।<1151118 15614111, ।<111॥८ 5/16118. [21411260 0 66810011


विषयाः

५,
तजुभावाविंचारः
ठम्रफम्‌
प्रहफटम्‌
तनुभवनेरफटम्‌
ट्टे परम्‌
तनोग्रहवषसंख्याफलम्‌
विचारः

(९ 4

द्वितीयं धनमवनम्‌
धनभावे रप्रफटम्‌
ग्रहफलम्‌
धनभवनेशफटयम्‌
धनभावे दृष्टफलम्‌
धनभावे अरहाणां वर्षसंख्या
विचारः

(३)
तृतीयभावं सहजम्‌
सहभावे छम्रफरम्‌
गरहफटप्‌
सहजभवनेशफलम्‌
दृष्टफलम्‌
सहजभाव ब्षसंखया
विचारः 901

~ ~ --=--- ~.

0.

॥ श्रीः ॥ |
बृहुद्यवननातकृ विषयानुक्रमणिका ।

ग्वा = मप › -----

ृष्ठांकाः | विषयाः

१६
११
१९
१९
२६३
५ ~

१७
२८
२०
२२
२५
२७
~ ३७


चतुथं सुखभवनम्‌
सुखभावे लप्नफछप्‌
ग्रहफछप्‌
सुखभवनेशफटम्‌
सुखभावे गरहटष्टिफटम्‌
ग्रहवषसंख्या
विचारः

(८५ )
सुतभवनं पञ्चमम्‌
ल्मम्‌
प्रहुफटम्‌
सुतभवनेराफरप्‌
दृष्टिम्‌
वषेसंख्या
विचारः

(६)

पष्ठ रिपुभवनप्‌

| ठभ्रफखम्‌

प्रहफरप्‌
रिपुभधनेराफरम्‌
मरहुरष्टिपछम्‌
ग्रहवषसंख्या
विचारः

((-0 91101 (4151118 ॥॥019611111, (<(1111155116118. 1411260 0 6810011

पृष्ठांकाः

त 9.
४)
४२
५५

५९

( ६) विषथातक्रमणिक्षा ।
विषयाः प्रष्ाकाः विषयाः प्ष्ठाकाः
(५) (6
स्तम जायाभवनम्‌ ७८५ | द्रामभाववि चारः ११०
छप्रफम्‌ ७६ |र्रफलम्‌ १११
ग्रहफखप्‌ ७८ |अहफञ्पू ९११२
सप्तमभवनेराफलम्‌ ८० | दशमभवनेशाफटम्‌ ११६
दृष्टफलम्‌ | | ८२ | दष्टिफछप्‌ ११९
वृषसंख्या 1. (<~ | वर्षम्‌ मो ८२१
।वचारः | ॐ [विचारः रि
(८) ( ११) तः
अष्टम सृ्युभवनम्‌ ८८ |एकादसभावषल्प्‌ ` ¦ ~ १२५
श्रम्‌ ८९ | ठम्रफटम्‌
महफरम्‌_ १. ९१ |्रहफढप्‌ १२८
अष्टमभवनेशफलम्‌ ९३ | लाभभवनेश्यफलम्‌ १३०
म्रहटष्टिफलम्‌ ९६ | दष्टिफलम्‌ १६३२
मरहव्षसंख्या ९८ |वषसतस्या १३४
-निचारः 14) ।विह्नारः १३५
(९) ( १२ )
भाग्यभावों नवमः ५९ | हादश्चमावफल्प्‌ {३६
खमफलम्‌ „> |छ्नफटप्‌ ॐ
म्रहफञप्‌ १०१ | श्रहफटडप्‌ | १२९
नवमभवनेशफखम्‌ १०४ | व्ययभावेरार्धं १४१
ट्ट फलम्‌ १०६ दष्टिफङपू १४४ `
वषसख्या | १०८ | वषसंख्या १४५
विचारः › [विचारः १४५
इति विषयानुक्रमणिका ।

|)

-0 31111 (८ 1151118 41561111, ।<(॥4॥1<5116118. 21411280 0 ४ &©8000111


छी

श्रीगणेलाय नमः ॥
बुहुद्यवनजातकम्‌ ।
भाषादीकाप्तमेतम्‌।

न~ न्ु---0-5---
दादशमावेषु ्रहभवनेशस्हितफलानि टिषख्यन्ते । तत्रादौ
तभवनम्‌ । असुकाख्यमसुकदेवमसुकग्रहयुतमसखक- `
यहावलोकिति नवेति ।
दोहा-ङष्णचरणपंकज अमल, मरेमसहित हिय काय ।
~ यवनप्रोक्त सुभ प्रेथको, भाषा खित बनाय ॥

अ्थ-बारह भावांका अरदस्तम्बन्धी फर ओर भवनाके स्वामीका


फरु छिखते हैँ । आदिमं तनुभाव है, उसका फर देवता, अरहयीग,
ग्रहि तथा स्वामीकी दष्टे वा योगसे कहना चाहिये ॥ -
¦ तत्र विलोकनीयानि ।
हपं तथा वणेविनिणेयश्व चिह्वानि जातिवेयसः प्रमाणम्‌ ।
षुखानि दुःखान्यपि साहसं च समर विटोक्यं खट स्वेमेतत्‌॥१॥
रूप, वणेका निर्णय, चिद्व, जाति, अवस्थाप्रपाण, सुख, इःख। ट

साहस यह सम्पूणं विचार रम्र अथात्‌ तच्ुभावसे करने चाहिये ॥ १॥


ठभ्रफलम्‌ ।

प्रषोदये जन्म यदा भवेच स्वपित्तरोगं स्वजनापमानम्‌ ।

दुैरवियोगे कलहं च दुःखं शामिवातं च धनक्षयं च ॥ १॥

| मष रुम जन्म हो तो पित्तका रोग, अपने जनोसे अवमान,


५ इष्टे वियोग, कह, इःख, श॒खसे आघात ओर धनक्षय होता ६।॥१॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

एव क क.
(२) बरहदयवनजातकम्‌ ।
वृषोदये श्वेततलुमद॒ष्यः शष्माधिकः कोधपरः कु तघः ।
सुमन्दञ्वादिः स्थिरतासमेतः पराजितः श्ीभृतकः सदेव॥३॥

यदि वृष ल्मे मनुष्यका जन्म हो तो वह शवतवणे, कफप्रकरतिः


कोधी, कृ तघ्न, मंदबुदि, स्थिरतायुक्त, दूसरासे पराजित ओर खीका
श्रत्य होता है॥ २॥
तृतीये पुरुषोऽतिगोरः खीवित्तविन्तापारेपीडिताङ्गः ।
दूतः प्रस्नः भरियवाग्विनीतः समृद्धियोगी च विचक्चषणश्च ॥ ३॥
मिथुन लग्रमं जनम हो तौ पुरुष गोखणे, खी धन चिन्तासे
पीडितारीर, दूत, प्रसन्न, प्रियवचन बोलनेवाखा, नम्र सण्रद्धमान्‌
योगी ओर चतुर होता ॥३॥
कक[दये गोरवपमेनभ्थः पित्ाधिकः पतनः भ्रगल्भः ।
जलावगाहाञरतोऽतिडदःशुवेःक्षमी धमंरुचिः सुखी स्यात््‌॥४
जां ककम्‌ जन्म ह ता गोरा शरीर, पित्त अधिक) पुष्टशरीर, वाचार

जम घुसकर स्रानमं प्रीति करनेवाखा, बुद्धिमान, पवित्र, क्षपावाच्‌,

धमङ्च अर सुखा हता € ॥ ४ ॥


सिंहोदये पाण्डतदुमेदुष्थः पित्तानिखाण्यां परिपीडिताङ्गः।

(इ

सिहमं जन्म हो तो वह मनुष्य पाण्डशयीर, पित्त ओर वातसे पीडित


शरीरवाला, मांसमप्रिय, तीक्ष्णस्वभाव) शर ओर प्रगद्भ होता है ॥५॥
ङ्न्पाष्छन् कपत्तङक्ता भर्वेन्मचुष्यः सुखकान्तमाश्च |
छेष्मादितः खरीविजनः सुभीरुमायाधिकः कामकदार्थेता ङ्गः॥६॥

कन्यारघ्नमं जन्म हो तो वह मनुष्य कफ पित्तसे युक्त, खुखी, `

((-0 91101 (९ 151118 14456411, ॥<(14<511611/8. 21411260 0 €8010011

भाषाधीकासमेतम्‌ । (३
कान्तिमान्‌ छष्पाके विकारसे. पीडित; खीवियोगी, भीरुः मायागान्‌”
कामसे पीडित अगवा होताद्‌ ॥&॥. . ` |
तुटखाविर्े च भवेन्मवुष्यः श्टेष्मान्वितः सत्यपरः सदेव ।
पुण्यग्ियः पार्थिवमानथुक्तः सुराचेने तत्पर एव कल्पः ॥ ७ ॥

त॒खामं जन्म हो तो षह मतुष्य छेष्मासे युक्त; सत्यवादी होता


ह, पुण्यप्रिय, राजाका माननीय, देवताओंके अचेनमें तत्पर ओर
समथ होता हे ॥ ७ ॥
टर्म कोपपरे न संयो भवेन्मलुष्यो चृषपूनिताङ्ः ।
गुणानन्वतः शाञ्कथाद्रकः प्रमद्‌कः शतुगणस्य त्यम्‌॥ < ॥
बृश्चिक लप्रमे जन्म हो तो बह मनुष्य कोधी, असत्यवादीः
राजासे पनित, अणवान्‌, शाखकथामं अनुरक्त ( धमेबादी ) नित्य
शञ्जनाशक होता रै 1॥ ८॥ |
चापोदये राज्ययुतो मव॒ष्यः कायप्रधशो दिजदेवभक्छः ।
तुरङ्युक्तः सुहृदः भरयुकस्तुरङ्कज ङ्व भवेत्सदेव ॥ ९ ॥
` जो धन्‌ टग्रमं जन्म हो तो राज्ययुक्त; कायमं दीठ, .दिज देवता-

आका भक्त, घोडासे युक्तः मित्रासे प्रयुक्त, अश्वकी जघामोके तुर्य


जघावाखा हता इ ॥९॥

मृगोदये तोष्रतः सुतीबो भीरुः सदा पाप्रतश्च धृतेः ।

छेष्मानिकाण्यां परिणीडताङ्गः सुदीषेगात्रः परवश्कथ्व ॥१०॥


मकर प्रमं जन्म हो तो वह मनुष्य संतोषी, तीव्रस्वभाव, भीरु,

सदा पापम प्रीति करनेवारा, धूते, कफ वातसे पीडित, दीधे शीर,

द सरेको वचित करनेबाखा होता है ॥ १०॥ `

घटोदये सुस्थिरतासमेतो वाताधिकेः स्तेयनिवेशदक्षः । `

सुलिगधशतुभ्रमदास्वमीष्टः सिद्धानुरकतो जनवछभश्व ॥ ११५

((-0 91101 (९ 151118 [\4456(4111, ॥<(1॥<5116118. 1411260 0 €8010011

> ऋ वम न म) 4

(४) वृहद्यवनजातकम्‌ ।

ऊम्भ रभ्रमे जन्म हो तों स्थिरस्वभाव, अधिकं वातिवाखा, परद्रव्य

~ द ।

हरण करनेमे चतर, लिग्धशञ्ज, खीजनोका प्यारा, सिद्धोमं अनुरक्त


ओर ऊटुम्बप्रिय होता हे ॥ ११ ॥ |

मीनोदये पापरतो धनाढ्यो भवेन्मवुष्यः सुरतादकू लः ।


सुपण्डितः स्थूलतदः प्रचण्डः पित्ताधिकः कीतिंसमन्वितश्च १२
मीन्‌ ल्मे जन्म ही' तो वह पुरुष पापरत, धनी ओर सुरतमें

अनुकर होता दे, श्रेष्ठ पंडित, स्थूर शरीर, अचण्ड स्वभाव, अधिकं
पित्तवाला, कीर्तियुक्त होता हे ॥ १२ ॥ इति तनुमावे र्षफरम्‌ ॥

-बथ अ्रहष्लम्‌ ।
| सूयफलम्‌ ।
टथेऽके ऽल्पकचः क्रियाठसतलुः कोधी ्रचण्डोन्नतो
) मानी. छोचनरुक्सुककशतवः शरोऽक्षमी निषणः
फु ट्धाक्षः शरिमे क्रिये स्थितिहरः सिंहे निशान्धः पुमा
दारिथोपहतो विनष्टतनयो जातस्तुलायां भवेत ॥ १ ॥
ग्रमे सूयं हो तो थोडे के शवाला, कायं करनेमे आर्पी, क्रोधी

म्रचण्ड उन्नत, अभिमानी, नेत्ररोगी, ककशशरीर, शूर, अक्षमावान्‌,


दयारहित होवे । यदि टग्रमं कके का सूयं ही तो फु टाश्च होता है ओर

मेषका हो तो स्थितिका हरनेवाला हाता ह, सिंहका सयं हौ तो

रतोधी होवे, वराका दह्यतो दरिद्री ओर प्रहीन हीतादं॥ १॥

छ 1 --3* ॥ ।
दाक्षिण्यूपधनमोगयणेरैरण्यशन्दर कु षटारद्रुषभाजगत

विषे । उन्पत्तनीचबधिरो विकलश्व मकः शपे परमा


भवति हीनतदुर्विशेषात्र्‌ ॥ २॥ `

((-0 91101 (९ 4151118 14456411, ॥<(1{॥<5116118. 1411260 0 €8010011

पना
^ 2
भाषाटीकासमेतम्‌ । ५ (५)
जो कके वृष ओर मेष रारिका चन्द्रमा रप्रमं ही तो बह मनुष्य
चतुर पवान्‌ धन ओर भोग शुणोंसे ` मधान दोता है। यदि वह
चन्द्रमा उक्त रा्चियासे अन्य रारिका ही तो उन्मत्त नीच. विरा
विकर ओर गगा तथा हीनरारीर होता हं ॥ २॥
. भौमकरम्‌।
अतिमतिभेमतां च कठेष्रं क्षतयुतं बहुसाहससंगतेम्‌ ।
तचभतां कु रते तवुस्थितोऽवनिषुतो गमनागमनानि च ॥ ३॥
जो ठम मंगरूदहो तो बुद्धिम महाभ्रम ह्यो तथा शरीरम क्षत दो
र वह्‌ पुरुष बडा साहसी होता हे गमना गमनम सद्‌ा रत रहता हे ॥३॥
_बुधफलम्‌ ।
शन्तो विनीतः सुतगमुदारो नरः सदाच^ररतोऽतिधीरः ।
वद्वान्कटखवानवधुरखात्मजश्च शतिशुस्ूना जनने ततस्य ॥४॥
जो ठ्य्े बुध दो तो शान्त) दिनीत,. उदार, सदाचारयुक्त, धेयं
वान्‌, विद्राच्‌, कठाथका जाननेदाखा, बहुतपुखयुक्त दोता हे ॥ ४ ॥
रूफलम्‌

वियासमेतोऽभिमतो हि राज्ञा प्राज्ञः कृ तज्ञो नितराशुदारः


नरो भवेचारुकटेवर्व तलुस्थिते देवरो बलाढय ॥ ५ ॥

जो बङ्वान्‌ ब्रहस्पति र्मे हो तो वह पुरुष विवान्‌, राजाओंका


भिय, बुद्धिमान्‌, कृ तज्ञ, अत्यंत उदार ओर सुन्दर शरीराखा दता ₹ैै ॥६॥
न विमरोक्तिङृ तुवदनामदन भवः पुमान ।
अवनिनायकमानधनान्वितो भते तदुभावसुपागते ॥ ६ ॥

जो र्मे शुक हो तो वई पुरुष अनेक कलाअमं चतुर, निम


उक्तियाका करनेवाला, सुन्दर खीके साथ कमसु खके अुभवसे युक्त,
पृथ्वीपति करे मान ओर धनसे युक्त द्योता हे ॥ ६ ॥

((-0 91101 (९ 4151118 ॥\4456(4111, ॥<(1॥<511611/8. 1411260 0 €80104011

(42।
( ६“) ` बुह॒द्यवनजातकम्‌ ।
| ह शनिकलम्‌।
भ्रसूप्तक नलिनीशसूनों स्वांच्ातरका णक्षेगते विख्ये 1
कु यांन्नरं देशपुराधिनाथ शषक्षसंस्थे सरुजं दरिद्रम्‌ ॥ ७ ॥
जो रनम उच या स्वमूरत्रिकोणका शनैश्चर हो तो वह पुरुषकों

देश तथा पुरका अधीश्वर करता हे । यदि वह उक्त रारियासे अन्य.

राशि्योमे स्थित दही तो रोगी आरे दरिद्री करता रे ॥ ७ ॥


राड्फलम्‌ ।
श्रै तमो दुष्टमतिस्वभावं नरं च कु यात्स्वजनावश्चकम्‌ ।

शकिव्यथा कामरसन युक्तं करति वादवजय सरागम्‌ ॥ < ॥

ख््रम राहदहोतो उस पुरुषकी खों मति, इष्ट स्वभावदहो+

अपने मतुष्यांका वंचक, शिरव्यथासे युक्त, कामरसमं 1 लप्त, विबादर्मे


जी तनेवाखा ओर रोगी होता है॥ ८ ॥

के तुकफलम्‌ ।
के तुयेदा टय्मगः के शक्रतां सरोगाद्विभोगादं व्ययरता च ।
कर छ क्न

कटत्रादिचिन्ता महोदेगता च शरीरेऽपि बाधा व्यथा मातुटस्य॥ `


जो छ्नमं के तु स्थित हो तो श करनेवारा, : रोगी, भागसे भय `

भीत ओर व्यप्रता करता है, खी. आदिकी. चिन्ता, महा उद्वेग, शरी
रम बाधा, तथा मामाको पीडा दोती द ॥९॥ इति. तनुभावे ग्रहफखम्‌ ।
-न-- ~
अथ तजलुभवनेशकलम्‌ ।
तयुपतिस्तवंगो मदनावुगों गतरुज कु रूते बहजीवितम्‌। `
अतिबलो चृपतेः कु लमेन्त्रिणं सुखविछासय॒ते सधनं सदा ॥ ३॥

जो जन्मलग्रका स्वामी जन्मलम्रमहीं स्थितं दीवा सप्तममंदोता


रोगराहेत चिर जीवन करता हे, अति वंख्वान्‌ हो ती राजाका कङ-

मन्त्री, सुखविलास आर धनयुक्त करता हे ॥ १ ॥

((-0 91101 (९ 151118 ॥\4456(4111, ॥<(1॥<5116118. 1411260 0 €8010011

१३१
= न १ - = क म

करि कि ~ ण ब्णिण्िणिि

ग्यक

> ५९
९ 1 ४ भाषाटाकासमंतम्‌ । (७).
तलुपतिषनभावगतो भवेद्नयुतं प्रथुदीषेशरीरिणमु ।
विलघुजीवितमन्न कटुम्बिनं विविधधमंयतं. कु रुते नरम्‌ ॥ २ १

यदि र्ग्रेश॒धनस्थानमें भ्राप्त हो तो धनी, विस्तारयुक्त, दीर्घं

शरीर, दीघोयु, मंजथुक्त, , ऊटुम्ब अर अनेक धमयुक्त मनुष्यकं


करता है ॥ २॥ ..

तचुपतिः सहजे सहजप्रदो भवति .मिज्रयतोऽपि पराक्रमम्‌ ।


बखहतश्व सुदा न पवितां शुभवचः शुभदाश्वशाच्चणामू ॥ ३॥

जो रुभे तीसरे घरमे हो तो संहजकी दद्धि ` करता है, भित्रयुक्तं


ही तो पराकम देता ह, बटसे हीन हो तो अपविच्रता आर शभ
ग्रहकी दष्ट हो ती श्ुभवचन बोलनेवाखा होता है ॥ ३ ॥

खगते तते तदपे सुखं विविधमक्ष्यविलाससुपूजितम्‌ ।

नृपतिप्रूज्यतमं जननीसुखं गजरथाश्वसुखं सुरसाशिनम्‌ ॥ ४॥

जो ठ्गरेश सुखस्थानमं हो तो सुख करताहै तथा मनुष्यको अनेकं


भक्ष्य ओर विखाससे युक्त करता है, राजाओमं पूज्य हो, माताका सुख
हो, हाथी घोडाका सुख ओर अच्छे पदाथं खानेबाखा दोः॥ ४ ॥
तदुपतिः सुतगस्तयुते सुतान्विनयधमयतान्बहुनीविताच्‌ । `
विदितमिभखलः शुभकमेणां भवति गानकलासु रतो नरः ॥ ५॥

ल्श पचम घरमे हो तो बिनय ओर धमेसे युत, दीधंजीवी पु

उसके होते है, जेसे ग्रहके साथं `हो वेसा फर कहना, अच्छा स्वरवारा
अच्छे कम ओर गानकरामे निरत होता हे॥९॥ ` र

रिपुगतस्तवपः सरि नरं सहनमायु खतं सुखमातुलम्‌ ।


पशुकू तं जननीसुखसंभतं कु पणमेव धनेविविधेयतम्‌ ॥ ६

((-0 91101 (९ 151118 ॥\4456(4111, ॥<(1॥<51161/8. 1411260 0 €8010011

0 प

-~----->. क च्छे ^


{< ८ ) त र बृहदवनजातकत्‌ ।

ठगरेश छे स्थानमें दो तो उतकै शश्च हो, आयुवानर्‌ हौ; पु


ओर ममाक्ना सुख हो, पञ्च जर मातासे खुख हो अनेकं धनोसि युक्त
मनुष्य कृ पण होता हे ॥ &॥
प्रथमरय्रपतिमलजंः धियं सुखधनः शुभशोखविंासिनम्‌ ।
सविनयं वनितोपयुतं च हि सकटरूपयुते ऊुरुते सदा ॥ ७ ॥

रग्नेशा सप्तम ही तौ मनुष्ये खी धनका सुख पावे, अच्छे रीर ओर


विखाससे युक्त, विनयवान्‌, संकर रूपवान्‌ करता टे ॥ ७ ॥
भृथमभावपतिग्रेतिगो मृतिं विदषते कपण धनवचकम्‌ ।
विविधकषटयुतं शुमदाशेतो भवति मानवयघुः कृ तवान्‌ शुधीः॥<८॥

जो लेशा अष्टम हो तोलय हो वद मनुष्य कृ षण_ ओरं धन-


वैचक हो, तथा अनेकं कष्ट हां ओर अच्छे प्र्होकी दशि दी तो मान-
बडाई युक्त बुद्धिमान्‌ होता है ॥ ८ ॥ . ~.
तञुपतिस्तद्धते तपसा अतं सहनमितचवेदान्यविदेशक्त्‌ ।

सखसुशीटनिरेकयशोनिषिन्रेपतिप्रूज्यतमो मठजो चणाम्‌॥९॥

जो ठञचेरो नवम हो तो तपस्वी, भार मिजंसे युक्त, ` प्रवासी, सुख


शीखका स्थानः;यशस्वी, राजोमे पूञ्य,मनुष्योमं प्रतिष्टित होता है ॥९॥

दशमधामगते तुनायके जनकमातुसुखं त्रपते: समम्‌ ।

स॒कलभोगसुखं शुभकमणां कविवरं युरुप्ूजनकं वरम्‌ ॥ १० ॥

जो ठभ्ेश दरम घरमे हो तो माता ओर पिताका सुख हौ राजाकी


समान हदो, सम्पूणं भोगांका खुख हो तथा ञयुभकरमका करतां ओर
अरुपूजन करनेवाखा हे होता हे ॥ १०॥.

सुबहुजीवित आयगते नरस्तयपतीं शुभंमावसमन्विते ।

~ ` (~ विविकविं

गजरथांश्वसकोशचरपात्सुखं विरविधकीर्तिविवेककिं चरणः॥११॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

भाषाटीक् ाखंमेतम्‌। (९)


र्भ गथारहवे स्थानम हो तो पुरुषं दीघंजीवी हो ओर ` तनुपति
श्ुभभावंसे संय॒क्त हो तो हाथी, घोडे धनका राजासे सुख ही, अनेक
रकारकी कीतिं ओंर विवेक विचारवान्‌ हो ॥ १९॥ ` :- `
तदपतिव्येयगः कटुवाक् ुमान्वलसमागेमद।हकरो घृणी ।
व्ययकरः सहजः परदेशगः सहनगोतररिणएुलरिसयुतः ॥ १२ ॥
जो भ्रेर बारहषे स्थानम हो तो मवुष्य कं टुभाषी, इष्ट समा-
गमवारा, दादथुक्त, घृणी होता है, खचं करनेषाखा, स्वभावसे परदेश-
गामी, भाई गो्रवारंका रिपु ओर शञ्वयुक्त दहो ॥९२॥
इति तच्ुभावपतिफलम्‌ ।

स फलम्‌ ।
. रविदृशटिफं टम्‌ । $ ऊ!
तवुगृहे यदि सूयनिरीक्षिते भ्रमति देशविदेशमसो सदा। `
हङतभाग्यफटं सुरुतक्षयं गृहुसुखं च करोति निपीडितम्‌ ॥१॥
यदि तनुस्थानको सूयं देखता हौ तो मदुष्य देशा विदेरामें भ्रमण
करता रह्‌, सुक्र्त नग्य फडह; सुकरुतका क्षय ह ग्हसम्बन्धा
सुख हो षीडाभीदहो॥१॥ \ 2 |
` चन्द्रदश्टिफलम्‌ ।
तलुगृहे यदि चन्दरनिरीक्षिते विकलतां च करोति नरस्य हि ।
तद मागेगते च जलं सदा सरता सुकलाक्रयशोमितः ॥२॥
तनुस्थानको यदि चन्द्रमा देखे तो मनुष्यके शरीरम विकर्ता
हतीहे ओर मागेगमन, सरर्ता, सुदरकला ओर कयवृत्ति होती ६॥२
भोमदशटिफं रम्‌ । ॑
आव्यभावसदने कु नेक्षिते पित्तकोपयहणीरुजः सदा ।॥ ` ` `
भङ्घिनेत्रविकल कर नर जीवितोऽपि तनयादिनाशनम्‌॥ २ ॥

| ((-0 91101 (९ 4151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

तदगृहे यदि मन्दनिरीक्षिते तनुशुखे न.करोति नरः सदा ।

{१०.) < बुट्‌यबवजात कष्‌ । 2.~{-

जोः लग्नको मंगर दंखता दो तो पित्तकं कोप ओर अ्रहणी रोगभी |

हो, चरण ओर नेमं विकलता हदो जीवित रहे तो उस पुरुषके .


पुत्र आदि नष्ट हो जातें ॥ ३:॥ : `:

बुधदृष्टिफरम्‌ । : ।

तनुगृहे यदि चन्द्रुतेक्षिति वणिजराजङढे पुरुषोन्नतिः। ` *.


स्पजनसोख्ययुतः प्रसवः श्ियस्तदल जीवचिरायुकरो भवेत्‌॥४

जो रग्रको बुध देखता ही तो व्यापारमं या राजङकमं पुरुषकी उन्नति.


होर्तीहि, स्वजनोमं सुख हो कन्याका जन्म हो ओर सन्तान चिरायु दो॥४

गरुटशिफरम्‌ ।

तनुगृहे यदि देवपुररोहिते गृहसखं प्रचुर खट भाग्यवाच्‌ ।


सकटवित्तगहे यहसंबटे व्ययकर् विरादयुतो भवेत्‌ ॥ ५ ॥

यादि ब्रहस्पति टग्रको देखत ही तो पुरुषकों ग्रहसम्बन्धी सुखं


हो ओर वह भाग्यवान्‌ हौ ओर ग्रहोंसे युक्त अथोत्‌ वलवान्‌ ग्रह हों
तो बह व्यय करनेवाला ओर दीर्घायु होता है ॥ < ॥
| भृगटश्टिफलटम्‌।
सम्पूणष्टियदि जन्मभे शुक्रो यदा स्यात्तरुत्तमा च ।

~.

नानार्थस्तभोगकठवसोख्यं सौन्दंयहपं खद भाग्ययुक्तः ॥ ६ ॥

क ऊ ¢ च

जो युक ठग्रको परणं दष्टिसे देखता हो तो ˆ शरर; उत्तम हीता ई ॐ


अनेक अर्थौका सम्भोग, खीषुख सुन्दर रूप ओर वह निश्वयते
भाग्यवान्‌ होता ह ॥-६ ॥ |

` -शनिदृश्िफलटम्‌ ।

कि @ वि

अविरपीडितवातरुजो भवेन्न च यगाधेक आल्यरकद्ेत ७॥


जो शनि रारीरस्थानको देखता ही तो शरीरमं सुख नहीं हीत,

((-0 91101 (९ 151118 14456411, ॥<(1॥<511611/8. 1411260 0 €80104011

न्क क का = कह गः +य. - भृ क, 9 9 = कः = 9. भ्व, 9 = अका = च व > =


8 ~| #
भाषाटीकासमेतम्‌ । (११)
अतिबातसे पीडित चातरोगी हो, शणी अधिक नदो ओर स्थानत
बनानेवाला" हो ॥ ७ ॥ इति तनुभावोपरि सवेग्रहटृ ष्टिफखानि ॥
अथ तंनोग्रदवषंसंख्याफलम्‌ ।
सप्तविंशति चन्द्रमाः सुखकरं सूयस्तिथिः पीडनं
मोमो बाण अरिष्टकाटकदशं कीति इभो यच्छति ।
भरजामष्टमवत्सरे सुरयरूदैत्येश्वरः सपू
दारान्यः परतः शराकिं तमसारेष्टे करोति धुवम्‌ ॥ < ॥

तज्रस्थानपर प्रहाका संख्याफर कहते दह-चन्द्रमाकी २५७ वषकी. ˆ`


अवस्था सुखकी करनेवारी, सूषंको १५ वषे पीडाकारक टै, मंगर्कीं
पांच वषं अरिष्टं करतीै₹ै, बुधकी दशा वषं कीतिं देती है, जुरुकी आर £

वषे सन्तानदाता, श्ुककी सात वषे खीषुख ओर शनि राही पांच वष , ^


अरिष्ट करती है॥ < ॥ इति तनुभावे वषेफलम्‌ ॥

। ॥ अथ वचारः
विलोकिते स्ैखीीर्विंटभरे ठीलाविल सिः सहितो बटीयाच्‌ ।
कु छ चषालो विपुखायरेवाभयेन यक्तोऽरिकु रस्य हन्ता ॥ ३४

यदि टग्रमे सब प्रहांकी दषश्टेरी तो रखीखायुक्त विखाससे सहिक


चल्वान्‌ हो तथा कर्मे राजा हो, दीधेजीवी, भयरदित ओर शञ्जकर्क
नार करनेवाखा हौतादै॥१॥ `
सोम्याच्चयो छषगता यदि स्युः कु्ै न्ति जातं नृपतिं विनीतम्‌ ए
पापाच्चयो दुःखदंरिद्रशेकियैतं नितान्तं बहुभक्षकं च ॥ २॥

जिसके जन्मकालमं र्म तीन शुभग्रह स्थित हाय वंह नच्रतासे ~}, +
युक्तं राजा होता हे ओर यदि छम तीन पापग्रह स्थित होवें तो इभ्व
दरिद्र शोकसे युक्त ओर निरन्तर बहत भोजन करनेवाला होता हें ॥ र¢

((-0 91101 (९ 151118 14156411, (<(1॥॥<511611/8. 1411260 0 €8010011

शा क = क कृ = व्क ,

{ १२) ८ # बुहुयवनजात कम्‌ ।


लप्रादूदयनष्डष्टके ऽपि च शुभाः पपेने य॒क्ते क्षिताः
मन्ची दण्डपतिः क्षितेरधिपतिः श्रीणां बहूनां पविः ।
दीवायुगेदवर्जितो गतभयः सोन्दयसोख्यान्वितः
स॒च्छीलो यवनेश्वरोर्भेगदितो मस्येः भसन्नः सदा ॥ ३॥
जो छभ्रसे सातवे, छठे, आखव ञयुभग्रह स्थित हो ओर पाप ग्रासे

चियोका पति दीर्घायु, रोगदीन, भयरदित, सुन्दरता ओर खुखसे युक्त


उत्तम रीरुसे यक्त, सदा प्रसन्न रहता ह यहं यवनेश्वरने कहा ह ॥३॥

भेषे शशाः कटश शनिश् भादधचःस्थश्च भयमंगस्थः ।


धरस्य वित्तं न कदापि युक्ते स्वबाहृवीर्येण नरो वरेण्यः ॥ ४ ॥
¦ मेषमं चन्द्रमा, ऊभमं शानः धलुषमं . सूयं ओर मकर रारिमें क्र

दो तो वह मनुष्य दूसरेका धनं नहीं -भोगता ओर अपने थुनाअंकिं


-चृरुसे उपाजन कर भोगता हे ॥ ४ ॥

चतु के न्द्र भवन्ति पापा वित्तस्थिताश्वापि च पापेदाः


नरो दरित्रो नितरां निरुको भर्यकरशात्पङ्कटोद्वानाम्‌ ॥ ५ ॥

जा के न्द्र ( १।५४।७।.१०) स्थानम. पाप ग्रह स्थित

न न चक - >

ओर्‌ धनस्थानपरं भी-पाप ` रह दों तो वह मनुष्य महादरिद्री ओर


अपन लम उत्पन्न इ ओको भयंकर होता हे ॥ ५ ॥

श्ुतस्थितो वा यद मूतिवतीं बहस्पती राज्यगतः शशांकः ।

® (व

नरस्तपस्वी विजेतेन्रियश्च स्याद्राजसो उदिषियाजमानः ॥६॥

< म्‌॒_ भावम चन्द्रमा दो तां वह


मनुष्य तपस्वी, ई्न्द्रियाका जीतनेवाखा ओर राजसी जुद्धिसे युक्त
ङोता दह ॥ & ॥ | |

((-0 91101 (९ 4151118 44564111, ॥<(1॥<511611/8. 1411260 0 €8010011

+^ न. = छः क क = = द ~ = नना 5 दी @ > क कः क ` क्छ वं क । भ अ


भाषारीकासमेतम्‌ । (१३
यायां च त॒लाधरे सुररूमषे वषे वा भय |

सोम्यो वृथिकराशिगः शुभखगेरै्टः करे भष्ठताम्‌ ।

नूनं याति नरो विचारचतुरश्वोदा्यैनातादरो

नित्यानन्दमयो खणेवेरतरो निष्ठापरो वित्तवान्‌ ॥ ७ ॥

कन्या वा तुरम ब्रहस्पति हा, मष्‌ वा वृषका शक्‌ इ, बुध च्छि


कमे हो ओर म ग्रहोकी टट दो तौ वह मनष्य कलमे श्रेष्ठ, विचा-

रमं चतुर, उदारता, आदरयुक्त, नित्य आ्नदसदित यणोभें श्र, नि्ठा-


वान्‌ ओर धनी होता है ॥ ७ ॥

षष्ठे ससोरो भवतो बधार नरो भवेचोरपरो नितान्तम्‌ ।


कु कममस्षामथ्यविधे्विशेषातरान्नपाणिः ङरणस्थितश्च ॥ < ॥

ज व श क सरित त्‌ बुध ओर मंगर स्थित दीं


तो वह पुरुष महाचोर होता ह विशोषसे ऊकर्मकी सामथ्यं विधिर
दूसरेके अन्नका रहण करनेवारा ओर अवश्रुणोंसे युक्त होता हे ॥८॥

प्रसूतिकाठे किक यस्य जन्तोः कर्कै ऽकं जशेन्मकरे महीजः

चेयप्रसगोदवचंडदेडशाखादिदण्डाश्च भवेति नूनम्‌ ॥ ९ ॥


जिसके जन्म समयमं कृ कं के _ रानि मकरके मंगर _ दो तो उसको
चोरीकै प्रसंगसे दंड मिरे ओर शखादिं दड उसको अवश्य होते ई।॥९।४
कु म्भे च मीने भिथुनाभिधाने शरासने स्युर्यदि पापखेटाः ।
कु चोशतः स्यात्पुरुषो नितातं वजेण नूनं निधनं हि तस्थ॥१०॥
जिसके जन्मससमयमं कं भः, मीन, मिथुन, धलुषके , पाप ग्रह पडे
हौ तो वह पुरुष अत्यन्त बुरी चेष्टावाला हौ ओर निंश्चयसे उसकी
वच्रसे मृत्यु ही ॥ १० ॥
यस्य प्रसूतो किट नेधनस्थः सोम्यरहः सोम्यनिरीक्षितथ ।
तोथोन्यनेकानिं भर्व॑ति तस्य नस्स्य सम्यङ्मतिसयुत्च॥१३॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011


“~ = ^, (न

| शानः स्थानम दो

< १४ ) वुह्दवनजातक्तम्‌ ।
जिसके ;जन्मकारमें अष्टमः मावमं ग्रह ~ स्थित हौ ओर यभ

अहरो दष्टे हो तो -उसः मचुष्यका. अनेक. तार्थोक्गा दशन हो ओर


वह्‌ श्रेष्ठ बुद्धिसे युक्त हो ॥ १९१॥ |

चुधातिभागेन यते बिरे के न्द्रस्थचन्देण निरीक्षिते च।

राजान्वयें ययपि जातजन्मा स्यान्नी चकम मजः प्रकामम्‌ १२

जो लस्रमं बुधका दरष्काण दां ओर कन्द्रस्थानम-स्थत्‌- चन्द्रमा

्‌ देखता हो तो वह मचुष्य . राजङ्र मं उत्पन्न हुआ भी अवश्य नीच

च्छर्माका करनेवाखा होता ॥९१२॥ ` `

भावुरद्वितीये भवने शनिश्व निशीथिनीशो गगनाधितभ्व ।


अनन्दन चेव मदे तदानीं स्यान्मानवां हीनकटेवरश्च ॥ ३३ ॥
` शानि दुसरे स्थानम हा चन्द्रमा दशम स्थानम ही" मंगल
मनुष्य हीनकटेवर होता ह ॥ १३॥
वापातराटे च भवेत्कटावान्किरकसूचमदनाछयस्थः ।
कडेर स्यादिकं टं च तस्य श्वासक्षय फीहकयल्मरोगेः ॥ ९४ ॥
जो पाप ग्रहके अन्तराखमं चन्द्रमा हो, दानि सप्तम हौ तो उस
मनुष्यका शरीर श्वास, क्षय, एदा, मर्म रोगसे व्यार दी ॥१४ ॥

क कि क

शशी दिनिशस्य यदा नर्वांशे भवेदिनेशः शशिनो नवाश ।

एके संस्था यदि तो भवेतां क्ष्मीविहीनो मजः स नूनम्‌ ३५


जा चन्द्रमा सूयक नवाशकम.{स्थत्‌ हा, सूय चन्द्रमाकं नतराम्‌ हा

| ओर ये वोन एक स्थित हं ये दनां एकच स्थित हां तौ मनुष्यं अवदय 5 हो तो मनुष्य अवय क्मीसे शन होता १९
उ्ययेऽरिभावें निधने धने च निशाकराराकशनेश्वराः स्युः ।

बलान्वितास्ते तानेापिकत्वात्तेनो विहीने नयने भ्रकु युः ॥१६॥


जी वारहष, छठे, अष्टम, दूसरे घर मं चन्द्रमा, मङ्कु , सूयं, रानि

स्थितां ओं वे बलिष्ठ हां तो मवुष्य वातकी ` अधिकतासे तेज करके

हन नेव्वाखा हता ह ॥ १६॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

भावाटीकासमेतम्‌ । ( १५)
धनन्ययस्थानगताश्च शुक्रो वकोऽथवा कणरुजं करोति ।
नक्ष्रनाथो यदि तत्र संस्थो उ्दोषकारी कथितो खनीन्द्ेः॥ ३ ७॥

जो छक वा मङ्गल धन वा व्यय स्थानमरं हो तौ क्णरोग हौता है,


जो चन्द्रमा भीं वहीं स्थित हो तो नेत्ररोग करता है एसा सुनीद्रं कहते ९७
यदि भवंति हि काश्यतदुभेवेत्तवुगता रविराहूकनाके जाः ।
रुधिरपाण्डु षराः प्रतापदाः शुभतमा गृददानकरा विदुः ॥१८ ॥
जो टृ ग्रपर सयै,गा६, मंगल. ओर शनि यं तो शशर कृ श होताहै,रुधिर
पाण्डु रोग ह, परतापदायक ह) -ञयभग्र्होसे युक्त होतोभी रोगकरतेर १८
तद्गतं खले चरमन्दिरं विदशपूज्यशशाङ्समन्वितम्‌ ।
शिरसि घातगदानिरशूटयुग्मवति नातिबरो जढराभिना॥ १९॥
जो पाप ग्रहकी राशि ट्प्रमं हो ओर .उ लभ्रमं हो ओर उसीमे च्रहस्पति ओर

चन्द्रमा हौ तौ शिरं आघातरीग, वातश्च होता ई ओर जगरांिसे


अधिकवटी नही होता है ॥ १९ ॥ |

युरुथशांकडधास्त जितास्तनो वपुषि पुष्टिकराः शुभकातिदाः।


गृदविनाशकराः फे थित। वुधैरतिखलाः कु शतापकराः प्रम्‌ २०
जो गुर, चन्द्रमा, बुध _ त्स्थानमं हां तो रारीरभं पुष्टिं ओर
कान्ति हो, ओर रोगक् ा नाश ह्‌ आरन) कू र प्रदह तौ कशता
अर ताप करनेवाङे होवे ॥ २० ॥ +
एते हि योगाः कथिता स॒नीन्देः सादर बलं यस्य नभश्वरस्य ।
कल्प्यं फृ टं तस्य च पाककाठे सुनिभेटा यस्य मतिस्तु तेन ॥
यह्‌ योग सुनि्ोने कटै हँ जो ग्रह बसे युक्तं हो उसका फक
उसके पाक समयमं निमे बुद्धियुक्त पुरुष कहे ॥ २१ ॥ `
इति भावविवरणं समाप्तम्‌ ।
((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

00
(-१६ >) बुह॒दयावनजातकम्‌ ।
` ` अथ दितीयं धनभवनम्‌
अखकाख्यमसकं दैवत्यमयकथहयतमसकदश्या चात्र
विखोकित तथा स्वस्वामिना छं वा युतं नवेति ॥
(५ नामः, दैवता ्रहांका याग तथा र्ट ओर अपने स्वामीकीं
वा योग आदिसे भावफङ कहना चाहिये ॥
` तत्र विलोकनीयोानि।
स्वणादिधावुक्रयविक्रयश्व रत्नादिकोशेऽपि च संषद्व ।
एतत्समस्तं परेचितनीयं धनामिधाने भवने सुधीभिः ॥ १ ॥
सुवणादि धातु वेचना, सोना रत्नादिकाके खजनेमे संग्रह यह सब
वस्तु बुद्धिमानोंको धनस्थानम्‌ देखना चादिये ॥ १॥

अथ धनभावे लस्रफलम्‌ ।
मेषे धनस्थे कु स्ते मद्यं धने पूणे विविधैः प्रसूतेः ।
भाग्याधिकं भूरिङटुबयुकतं चतुष्पदाठचं बहूपडितज्ञम्‌ ॥ १ ॥
यान म्‌ं मेष लग्र हो तो मनुष्य धनसे पूणं अनेकं सन्तान
वारे होते है भाग्य अधेक, अधिक कटुम्बवाङा, चोपायासे पूर्णं
तथा बहुत पण्डितज्न होता है ॥ १॥ |
वृषे धनस्थे लभते मवुष्यः रृषिप्रयासेन धनं सदैव । |
अनाभिघातश्च चठष्पदाढयं तथा हिरण्यं मणिषक्तकाथं्‌॥ २॥
धन॒मावम्‌ इष्‌ -लग् ट ट्प्र हो तो मनुष्योको कृ षिक प्रयाससे सदा धनकीं
प्रापि होती है, तथा आनाधात, चतुष्पदाकी प्रापि, हिरण्य मणि आरं
सुक्ताकी प्राप्ति होती द ॥२॥
तृतीयलगरे धनगे मवुष्यो धनं लभेत्घौजननश्च नित्यम्‌ ।
हप्यं तथा काञ्चनजं भभूतं दाधिकं पु्टिभिरेव सख्यः ॥ ३॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

भाषादीकासमेतम्‌ । ( १७ )

यदि. धनस्थानम्‌ मिथुन मिथुन रग्न -दो तो मनुष्यकों धन प्राप्त होता है


कन्या सततानकखा हा, चंदि, साना अधिक होता हे दया अधिक
तथा प्रीतिमान्‌ हीता हे ॥ ३ ॥
चतुथराशिधेनगो मलुष्यो धनं लभेद्‌ बृक्षजमेव नित्यम ।
जायोदधवं सत्सुखमिशटमोज्यं नयार्जित प्रीतिकरं सुतानाम्‌ ॥ ४ ॥

जो धनस्थानमं कक रत्र ही तो मनुष्यको नित्य वृक्षक सम्बन्धसे


धनकी माति होती ह तथा खीते प्राप्त इष्ट भोज्य ओर सुखको भोगता
हं आर नैतिसं सित तथा पजांकीं प्रीति करनेवाखां होता रै ॥ ४॥
सिंहे धनस्थे कमते मचुष्यो धनान्तपारं तरजनौत्तमां धम्‌ ।
सर्वे।पकारभवणं प्रभूतं सविक्रमोपर्जितमेव नित्यम्‌ ॥ ५ ॥

सिह ग्र धन्‌ स्थानम हो तो मनुष्यको धनकी प्राप्ति, मनुष्यो


उत्तम धन पानेवाका, सवका उपकार करनेवाखा, अपने पराक्रमसे
नित्य धन उपाजन करनेवाखा हीता है ॥ ५ ॥

कन्योदये वित्तगते मदुष्यो धनं टमेदधूमिपतेः सकाशात्‌ ।


हिरण्यरूप्ये मणिष्धक्तनातं गजाश्वनानाविधवित्तजं च ॥ ६ ॥

कन्या ठ्न यादे धनमं हो तो राजासे धनकी प्राप्ति होती है, हिरण्य,

चांदी, मणि, मोती, हाथी; घोौडसे अनेक धन प्राप्त होते है ॥ ६ ॥

तुले धनस्थे बहुपुण्यनातं धनं मनुष्यो लभते भरभूतम्‌ ।

पाषाणनं मृण्मयभूमिजाते सस्योच्वं कमेजमेव नित्यम्‌ ॥ ७ ॥


धनस्थानम तखा खहा तो पुण्यसे बहतसा धन मवुष्यको प्राप्न

ह = रक क शकष ग ठ तद्‌ कुः

होता हे, तथा पत्थर, गत्तिका भूमिसे उत्पन्न ओर अन्नसे प्राप्त धन्‌

कर्मके दारा उपलन्ध होता है ॥ ७ ॥

धनेऽलिटश्ने प्रभवे च यस्य स्वधमेशीं पकरोति नित्यम्‌ ।

विलासिनीकामपरः सदेव विचिधवाकयं द्विनदेवभक्तम्‌ ॥ ८ ॥


((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

=-=

4 ॥ ©{
(१८) ` बृहदयवनजातकम्‌।
` जिसके धनस्थानमं बृश्चिक ठम हो वह मनुष्य धमशा, 1 खयाम
आसक्त, \ वेचि वचन वोरनेवाखा, देव दिजाका भक्त हाता ह ॥८॥

धुरे वित्तगते मदष्यो धनं. रभेस्स्थेयैविधानजातम्‌ \ `

चतुष्पदाठयं विविधं यशश्च रणोद्धवं धमेबिधानठन्धम्‌ ॥ ९ ॥


धन॒स्थानुमं धूनल्भ हो धनल्ग्र हो तो उस मदष्यको धनुष बाणादि.कतव्यसे
धन..मिरे ओर चोपायांसे आव्य हो तथा धमेष्रिधानसेः प्राप्त युद्धोद्धव,
अनेक प्रकारका धन होवे ॥ ९ ॥ -

मृगे धनस्थे रभते मवयो धनं भपञचर्विविधेरुपयेः । ` `


निजेच्छया<यो वशङरुच्पाणां कं षिक्रियाभिश्व विदेशक्षज्ात्‌ १०
। धुन्‌स्थानम्‌ सकर खय्‌ च्ग्हाता वह्‌ मद्बुच्य अनक उवाय अर्‌

म्रपंचंसे धन प्राप्त करे, अपनी इच्छसे राजक प्रसन्न करे, कृ षिक्रियां


ओर विदेशमं धन प्राप्न करे ॥ १० ॥ |

घटे धनस्थे ठभते मदष्यो धनं प्रभूतं फटपुष्पजातम्‌ ।


जलोदं साधुजनस्य भोज्यं महाजनोऽथं च परोपकरेः ॥११॥

जो धनस्थानम कुं भ ट्र दहो तो वह मनुष्य फर, पुष्प ओर जरसे


उत्पन्न द्रव्याके द्वारा धन एकव करतां हे, साधु महालसाओंका सत्कार
कृ रनवाडा, परोपकारम धनव्यय करता द ॥ ११॥

मत्स्ये धनस्थे ठभते मदुष्यो धनं प्रभूतै्निंयमोपवासेः ।


वियाप्रभावानिधिसङ्गमाच मातापितृषयां सुष्धुपाभित च॥१२॥

जो धनस्थानमे मीन ल्त्र दहो तो वह मनुष्यं नियम उपवासादि


चरूापाटसे धनकी प्राक्षि करे, विद्याके प्रभावसे वा निधिके छाभसे
धन पवि, तथा माता ओर पितासे सम्यक सिव किये इए धनकी
प्रापि होवे ॥ १२ ॥ इति धनमावे ल्रफलम्‌ |

((-0 91101 (९ 151118 14456411, ॥<(1॥॥<5116118. 1411260 0 €8004011

न्‌ न्‌
(1 4 |

॑ भाषाटीकासमेतम्‌ । (१९)

अथ अहफलम्‌ ।
धनसुतोत्तमवाहनवाजंतो हतमतिः सुजनोज्ज्ितसोहदः
प्रगृहापगतो हि वरो भवेहिनमणिद्रविणे यदि सस्थितः ॥१॥

जो धनस्थानमं सूयं हों तो वह मनुष्य धन, पुरं तथां उत्त वाह-


नसे रहित, हतदब्गद्ध, सुजनीसे मित्रता त्यागनवारा, पराये घमं
नवास करतादह्‌॥१॥
| चन्द्रफलस्‌ ।
सुखात्मजद्रव्यखतो विनीतौ भवेनरः पूणोविधों दितीये ।
क्षीणे स्वलद्राण्विधनोऽत्पददिन्यनाधिकले फरतारतम्धम्‌ ॥२
जो धनस्थानमें पूणे चन्द्रमा होतो मनुष्यं सुख, प्र ओर
यसे युक्त होताहे. ओर नस्र होतादहे। यदि क्षीणवचंद्रमादीतो
स्वङितवाणी, निधन, अल्पबुद्धि होता हं, बर्की न्बूनाधिकतामं
फर्का भी न्यूनाधिकत्व जानना ॥ २ (म ॥

रि > 3 8

अधना कु जनाश्यतां तथा विमतिता रपा ऽतिविरहीनताम्‌ ।


तलुगरतां विदधाति विरोधितां धमनिके तनगोऽवनिनन्दनः ॥ ३॥
जो धनस्थानमे मंग हो तो मजुन्य घनदीनः ऊत्सित मवुष्योके
आश्रयवारा; ञुद्धिहीन, कृ पारहित मनुष्योका विरोधी होता हे ॥ ३ ५
बुधफटम्‌ ।
विमलशीटयुतो यरुवत्सटः कु शंटताकलिताथेमहा्चखः 1
विषुढकानितिसयुल्नतिस्यतो धननिके तनगे शशिनन्दने ॥ ४ ॥
जी धनस्थानमं बुध हो तो वह मनुष्य उत्तम शीटयुक्त, युरुसे
प्रीति करनेवारा, कु शकू तासे प्राप्त बडे सुखवाला, बिपुरुकान्तिमान्‌
आर उन्नति युक्त हौताह ॥ 2 ॥ |

((-0 91101 (९ 4151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

„(1 ४ २
(२२) वुहश्चवनजान कम्‌ ।
रुक्म ¢
सुदपविव्यायणकीर्वियुक्तः संत्यक्तवेरो नितरां गरोयाच्‌ ।
त्यागी सुशीलो द्विणन पूर्णो गीवांणवन्ये द्रविणोषयात ॥५॥
जिसके धनस्थानमें बरस्पति हौ वहं मनुष्य श्रे शूप, विया यण
ओर यशायुक्त, वैरदीन, अत्यन्त मंमीर स्वभाव, त्यागी, सुरा, धनस्
चरणं दोत्ता है ॥ ५ 4 ॥ `
"राकरम्‌ । ॑
सदज्पानाभिरतं नितान्तं सदखयषाधनवाहनाढयम्‌ ।
विचित्रविव्यं मवज विदध्याद्धनेपपन्नौ भृरनन्दनोऽयम्‌ ॥ ६ ॥
({जसक यनस्यानम शुक्र हा बह मङष्प उत्तम अन्न अर पन
कृ रनेमे अत्यन्त अनरक्त तथा अच्छे वख आभूषण धन सवारीसे
युक्त ओर विचित्र विद्यावान्‌ होता ॥ ६ ॥
शनिकटम्‌
अन्याख्यस्थो व्यसनाभिभूतो जनोज्जितःस्यान्पचजश्च पश्वात्‌ ।
देशान्तरे वाहनराजमान्यो नाभिधानं भवनेऽकं सून ॥ ७ ॥

जो घनस्थाननें जानि हो तो वह मनुष्य व्यसनोसे अभिभूत ओर


खुजनोंसे त्यक्त हो, पीछे देश्चान्तरमं वाहन ओर राजमान्यताको प्राप्त
होता है ॥ ७ ॥
साडपफःलम्‌ ।
धनगते रविचन्दरविम्ेने स॒खरताकिं तभावयतो भवेत्‌।

धनविनाशकरो हि दरिद्रतां स्वसुहदां न करोति वचोग्रहम्‌॥<॥


जो धनस्थानमं शाह हो तो बह पुरूष युखरतासे अंकित भावसे युक्त
हौ तथा धनका नाकच करनेवाला दरिद्र हो ओर अपने मिका
कृ थनं न माने ॥ € ॥ |
के ठफर्म्‌ । `
धने के त॒गे धान्यनाशं धनं च कु टुम्बाद्िरोधो नृपाद्‌ द्रव्यचिन्ता ।

((-0 91101 (९ 151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

| क्न =

= = | 7 ~
भाषाटीकासमतम्‌ ।. ८/ ( २९)
के । अ

सुखे रोगता सन्ततं स्यात्तथा चं यदा सरे गृहे सोम्थगेहे


च साख्यम्‌ ॥ र९॥ | |
जो धनस्थानमें के तु हौ तो धन ओर धान्धका नाश ऊटम्बसे विरोध,
राजास धनकी चिन्ता ओर मुखमं निरन्तररांग दहो, जो के त अपनी
राशिम वा ञ्यभग्रहकी रारिप स्थितहांतो सुख होता हे ॥ २॥
इति धनमवे ग्रहफलम्‌ । |

अथ धत्रभव्वश्फ्टलम्‌-॥
दव्याधिपे ञ्गते धनी स्याद्यापारब्र्तिः रुपणोऽतिभोगी ।
सुखान्वितो भूपतिसत्छतो भवेत्सुकमरत्सुन्दरनेत्रपनी ॥ १ ॥
जा द्रव्यदय ट्म प्रत्त ह्‌। ०१९ मदष्य षतेबाब्छव्यापारबरात्तवाला, `
कषण, अतिभोगी ओर सुखा ह) तथा राजास माननीय, सुकमं
करनेवाला हो, खक सुन्द्र नवदहा॥ १॥
दरव्याधिपे द्रव्यगते धनी स्यात्पुमान्भवेहामयुतोऽपि मची ।
कु टम्बयुक्तो मणिरत्नभोगी विशरूषितो भोगतो भितेन्दियः॥२
यदि धनेरा ध॒नस्थानम्‌ हा ता षह मनुष्य धनी, राभवान्‌, मरी
कु टुम्बसे युक्त, मणि रलनभोगी, विभरूषित, भोगी ओरं जितेन्द्रिय
होता है ॥२॥
धनाधिपे भातृगते खलः स्यात्सोद्वेगथुग्नातृसुतेन हीनः
साद्व भातृगते विरोधी चौरः कु जे चार्क शुते विबन्धुः ॥३॥
जो धनेश्च तीसरे स्थानमं दों तो वह मनुष्य खर, उद्रेगयुक्त ओर
भाईयके सुखसे हीन हीता हे, जो सूयं हो तो भाव्यसे वैर करे, मंगर
होतोचोरदो भरनी शनिदहो तो ब॑धुसे दीन ही ॥३.॥ ::
धनाधिपे तुयेगते धनी स्यान्मातुयैरोरेग्धधनः सतेना ।
आयुष्यवान्सोम्यखगेः सदैव कररेदैरियो वहुरोगभाक्स्यात्‌ ४४

((-0 91101 (९ 151118 14456411, ॥<(॥॥<511611/8. 1411260 0 €8010011


८ 4 नद्‌
(रर्‌) बुह्‌द्वनजातंकम्‌ ।
जो धने चौथे स्थानम दो तो वंह शुरुष धनी ही, मता अर

गुरु जर्नासे द्रव्य मिरे, तेजस्वी, दीर्घायु ही, सौम्य ग्रहोसे युक्त द््ट

होनेसे यह फर ३ ओर यदि सूरग्रहासे युक्त वा द्टदो तो मनुष्य

दरिद्री ओर अनेक रोगांसे युक्त दोताईहे॥४॥

धनाधिपे प॑चमंगे सुतानां सौख्यं भवेहाभसमन्वितं च ।

सोम्धेरुदारः कपणः खले दुःखान्वितं दुष्टसुतं विदध्यात्‌॥५


जो धनेरा पचम हो तो पाको काभसे युक्त खुख सव दाता रहं,

सौम्य अरसे युत वाच्छहौ तो उदार ओर द्रूरग्रहसे युक्त वा

ट्टो तो कृ पण होता है, तथा उसकी सन्तान इःखसे युक्त इष्ट


स्वभाववाखा दोतादे॥९॥

धनाधिपे षषठगृहे रिपुं सदा नरं सचयकारकं च ।


बखाभिभूतेः खचरैः शुभेश्व पापेदारेदः सरिपुः वटः स्यात्‌ ॥ ६
जो धनेश्च छठे घरमं वख्वाच्‌ श्युभग्रहासे युक्त वा चशटदो तों
दञ्का नाश हा, वह्‌ मनुष्य सदा षन सचय करु आर्‌ पापप्रहसं
युक्त पा च्टहोतो दरिद्री, श्चआसं युक्त भर खल हाता दं ॥ ६॥
धनाधिपे सप्तमगे सुरूपं चिन्तान्वितं संग्रहणी धनी स्यात्‌ ।
भायौविटासेन य॒तः सुताल्यः कू रान्विते हीनघुतो नरः स्यात्‌ ॥
जो धनेश सप्तम हो तो वह मनुष्य रूपवान्‌, चितायुक्त, संग्रदणी

रोगवाखा,. धनी होता हे, भायोके विङाससे युक्त, पुजवान्‌ दता हं


करग्रह होनेसे पुजहीन होता हे ॥ ७ ॥

धनाधिषो मृत्युगतः करोति मनाकृ टठि घातंकर सदह ।


उत्पन्नथुःभोगय॒तं सुरूपं धनाधिप भावयुतं पुमांसम्‌ ॥ ८ ॥
जो धनेशच अष्टम दी गे तो थोडा कट्‌ करनेकरा ओर आत्मघाक् ी

होता है तथा स्वयं उत्पन्न करके खानेवाखा, भोगवान्‌, रूपवान्‌, घन

ओर भावसम्पन्न होता दहे ॥ ८ ॥

((-0 91101 (९ 415118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

----- 7
^

न्न | =
र. य (द; (२३)
धमाधिते दव्यपतो स दाता भसिद्धभाग्यः सबलो वती स्यात्‌ ।
पुण्ये रतिः सोम्ययुतः खलेन हीनो दरिद्रः क्पणः खलः स्यात्‌ ९
जो धनस्थानका स्वामी नवम घरमे स्थित हों तो वह मवुष्यं
दाता, परसिद्ध भाग्यवान्‌, बरी, वरती होता है, पुण्यम भ्रीति करनेवाल(
रोता ह यह सोम्य ग्रहोते युक्तका फल ३ । छ्र प्रहसे युक्त दो तां
हीन, दण्ट; ओर कृ पण होता है ॥ ९ ॥
दव्याधिनाथो दशमे यदि स्यान्नरेन्द्रमान्यः सुभगो यशस्वी ।
मातुः पितुभ॑क्तियुतः सुभोगी खलेऽन्यथा स्यावितृमातृवेरी ३०
जो वया घरमं धनेश हो तो वह मनुष्य राजमान्य, सुरूपवाच्छ
ओर यशस्वी होता है, माता पिताकी भक्तिवाला, भोगी होता है। दुष्ट
ग्रहंसे माता पिताका द्रोही होता ह॥ १०॥ ६
छाभाभितो इ्यपतिः धियः. पतिमन्ी चपस्य व्यवहारदक्चः।
व्यापारयक्तः पुरुषो यशस्वी लामान्वितो भोग्यपरः सुखी च १३
जो धनेश ग्यारहवं हो तो वह पुरुष रक्ष्मीका पति, राजाका मन्वीं
हता हे, व्यवहारमें निपुण, व्यापारयुक्त, यरास्वी, ाभवान्‌, भोग्यपर
ओर सुखयुक्त होता ह ॥ ११॥ - .
विदेशगो द्टमना व्ययाभितो दव्याधिषः पापरतो जडता ।
कापाठिको म्डेच्छननाभेसक्तःऋू रोऽतिचोरोबल्वानरः स्यात्‌ ॥
जो धनेश॒_वारहष हो तो वह मनुष्य विदेश जानेवाखा, इष्टमन,

द्रव्या स्वामी, पापी जडात्मा, कपारी, म्खेच्छजनांकी संगति कर-


वाटा, र) चोर ओ वरी होता ह्‌॥ १२ ॥ इति घनमावे मवनेशफलम्‌ 1

अथ धनभावे दृष्टफलम्‌ ।

धनगृहे सति भास्करवीक्षिते पितेधनेः पितृनाशकर्थ हि । `


स्वपराक्रमनीविचतुष्पदात्सुलकरोऽपि च खद्यनिपीडनम्‌॥ १॥

(-0 91101 14151108 14561111, ॥<(111<511618. 0141260 0 66800011

किः

| 1 (4 14. 2
(२८४) लहदयंवनजातकं म्‌ ।
घनस्यान्मे यदि सु्॑कीं दशि हो तो पिंताका धने त्रां ही ओर
पिताका नाशक डे, अपने पराक्रमसे जीविका करनेवारा, चीपायोसे
सुखी, यद्य स्थानमं पीडायुक्त होता है ॥ १.५
(^ चनद्रदटशिफलम्‌ । | ।
कु टुम्बभावे यदि चन्द्रह्टिः कु टुम्बसोख्यं द्यतु करोति ।
स्वर्वशब्रद्धिं स्वशरीरषीडं नठाद्धयं लोहमयं समाक ॥ २॥
धनस्थानपर यदि चन्द्रमाकी दच्षटिदो तो ऊटम्बका महान्‌ सुख

हो ताहे, अपने बंराकी वद्धि करनेवाखा, शरीरम पीडा दी, आय्वें वषमे
जक या रोहसे भय दहो ॥२॥

कु ट॒म्बगहे यदि भोमरशिः ऊटुम्बसौख्यं न भवेन्नरस्य हि ।


वयस्य प्रापिविंटयो दिनेदिने यदोदरे व्याधिरुगदितः स्यात्‌ ॥३
_ धनस्थानमं यदि मंगख्की दशे हो तो मनुष्यको कु टम्बका सुख
न ही) दिन दिन द्रव्यकी प्रापि न्यून हो, गुदा ओर उद्रमें व्याधिसे
पीडा हाय ॥ ३॥ | < +»

बुधदृष्िफलम्‌ । ` |

धनगृहे सति चन्द्रसुतेक्षिते धन॑सुखं धतं च भवेत्सदा ।

तदयु भाग्ययुतो बहुनीवितः सकं रमोगविलासयुतो नरः ॥ ४ ॥


घनस्थानको यदि बुध देखतां हो तो उस मदुष्यको. सदा धनका
सुख दो. ओर बह मनुष्य भाग्यवान्‌, चिरजीवी, सम्पूण भोग
विराससे युक्त दोताहं ॥ ४ ॥ |

गुरूटणिफरम्‌ ।
धनगृेऽमरपूजितवीक्षिते धनचयं भकरोति नरः सदा । `
बहटभाग्ययुतः शुभङु द्धिमान्स्वजनप्रणेचुखं भरकरोति हि ॥५॥

(-0 9111 |<"151108 14 ८ 56111, ॥<(11.516118. 01411260 0 €6810011

भाषाटीकाखमेतम्‌ । (२९ )

जो बृहस्पति धनस्थानको देखता हो तों वह मतष्यं अधिकः


धनसंचय करे, महाभाग्यसे युक्तं बुद्धिमान्‌, अपने जनांको पूणे सुखं
करनेवाखा होताहै ॥ « ॥
श्ररदशटिफखम्‌ ।

नगृहे सति शुकरनिरीक्षिते धनुं च करोति दिनेदिने।


स्वजनसोख्यकरो नित्यं सदा भमकरः स्वजनारिकविनाशकः॥६॥

जी धनस्थानको शुक्र देखता हौ तो दिनादिन धनसे सुखी बृद्धि


हातीहे, बह मनुष्य अपने कु टुम्बक प्रसन्न करनेवारा; श्रमी, अपने
हितकार्यिके याञ्चका नाञ्च करता हे॥ &॥

शनिदष्िषलम्‌ ।
धनगे सुति मन्दनिरी किते धनविनाशकरस्वननो रिपुः

तदु वषेव्रयोदशकष्कत्साङेरखतो भयमप्यथ वोाञ्ुजमू्‌ :॥ ७ ॥

धनस्थानकी यादि रानि.देखता हो तो धनका नाश करे, उस


मदुष्वके ऊटुम्बी शञ्जता करे, तेरदषं वषमे जर अथवा बायुसे उस
मनुष्यको कष्ट हो ॥ ७॥ | 2

राइदृष्टिफलम्‌। |

कु टुम्बभवि यदि राहुरष्िः कु टुम्बस्य न करोति पुसाम्‌।


जनलाद्ये चव चतुदशेऽग्दे तथाऽष्टमे वेषं उपेति मृत्युम्‌ ॥ ८ ॥

धनस्थानमर यादे राहृको चष्ट हो तो उस पुरुषको ऊटुम्बका ` सुख

न हो, चोदहवे वषम ` जलसे भय तथा अष्टम वर्षमे भ्रत्य हो यही


के तका भी फर हे ॥ ८ ॥ इति दृ्टिफम्‌, । |

अथ धनभावे अ्रहाणां बषसख्या।


अत्यषटिवष॑हानी रविमीनो धनेन्दुभाग्दे प्रपीडितमसृग्‌
नवाब्दे स्वनाशं षटारिंशके षनकतिं विदधे य॒रूभाब्दे _
अूपमानयुशना हि खषष्टिटक्ष्मीम्‌ ॥ १-॥ ` `

((-0 91101 (९ 4151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

५/7) [12
(२६ 8 ) वुहुदवनजातकम्‌ ।

( - सूयेकी दशा ९७ वषं हानि कर, ` चन्द्रमाकी २७ धनम्रा्ति, मग-


1 छकी २ इःख रुधिरविकार करे, बुधकी ३६ धनलाभः, ब्रहस्पति २७
/ राज्यमान, शुक्रकी ६० वषं र्ष्मीकी प्रापि: हो ॥१॥ इति वषेसंख्या ॥

५ अथ विचारः |
भा्धभूतनयभादतनूजश्वद्धनस्य भवनं युतदष्टम्‌ ।
जायते हि मजो धनहीनः किं एनः रशशशीक्षितयकतम्‌॥ १॥

सुय, मगा, आनि _ यह. तीरनोदी -धन स्थानक देखते . ह तो


मनुष्यं घनहीन हौ ओर हीनं चन्द्रमा युक्तं वा देखताहो तो
अवरस्य निधन हो ॥१॥ ˆ
धनाटयस्थो किट मङ्गलेन्द्‌ इन्द्रीक्षितो मन्दविरोकितश्व ।
श्निषेनस्थानगतः करोति धनाभिवृर्दिं हि बुधेन ष्टः ॥ २॥

डानि देखत

धने दिनेशोऽतिधनानि नूनं करोति मन्देन च वीक्षितो बा । `


शुभाभिधाना पनभावसस्था नानाधनाग्यागमनानि ऊः ॥३॥ `

यदि धनस्थानमे मध दो ओर शनि उतको देखता हो तो निश्चय


धनकी भाप्तदौ ओर नो चनेभविमं शुभग्रह स्थित दों तो अनेक

ए त ~= ^ ~ 9 कक
प्रकारका धन माप्त करतेहं ॥ ३ ॥ ~; |
गीवाणवन्यो दरविणोपयातः सम्पेक्षितः स्पद्रविणं करोति। `
सोम्येन दृष्टो धनभावर्ंस्थः सोमस्य सूदधहानिदः स्यात्‌ ॥ ४॥
जो + धनस्थानमं हो ओर उसको सोम्य अद देखता हो
तौ धनकी प्रापि करता ह ओर जो धनभावमं पराप्त बुधको _शमग्रह `

देखता हो तो धनकी हानि करता हं ॥ ॥

((-0 91101 (९ 415118 [\4456(4111, ॥<(1॥<5116118. 1411260 0 €8010011

भाषाटीकासमेत । ( २७ )

धनस्थितो ज्ञन विलोकित कशः शशाङ्गोऽपि धनादिकानाम्‌ ।


पूवौजितानां करुते विनाशं नवीनवित्तभ्रातेबन्धनं च ॥ ५५ ॥

धनस्थानमें निर्बल चन्द्रमा स्थिर दो ओर उसपर बुधकी -दष्टि दोः

तो पहरेक संग्रह किये इए धनादिक नाश हो ओर आगे उसकी

धनकी प्राप्रिनदही॥९॥

वित्तस्थितो दैत्ययरूः करोति वित्तागमं सोमशुतेन इष्टः [`


स॒ एव सोम्यथरहयक्तद्टः भकहवित्तािकरो नराणाम्‌ ॥ & ॥
जो धनस्थानमें क्र ह श आत. देता हो ओर उसे तो धनकी परां
होती हे । यदि शुक्र यभ ्रहसि युक्त वा चष्ट हो तो बहतसं
धनकी भ्रानि होती ₹ेे ॥ & ॥
अत्रं धने पापटछवपधिकत्वादनहानिं
सोम्याधिकरषटया भवेदनप्राभिः ॥
धनस्थानमं पाप प्रहोकी दष्ट अधिक हो तो धनकी हानिं
हती हे ओर सोम्यग्रहोकी दशे भधिक दो तो धनप्राकषि होती ३ ॥
इति धनमभावविवरणम्‌ | 4

अथ ततीोयभावं सहजम्‌ । 1.
अखकाख्यमसुकदेवत्यमयुक्थहयतं स्वस्वामिना चे `
वा न हष्टमन्येः शुभाशभेभेरेर्ं यतं न वेति ॥

सहज अथात्‌ तीसरे स्थानका विचार कोन ग्रहं ओर उसका

स्वामी वा कोन श्चुभाश्चुभ रह देखते ह यह सव विचारना चाहिये ५

` ` तत्र विलछोकनीयम्‌। `

सहोदराणामथ किं ड्राणां प्राक्रमाणामुपजीषिनां च।

विचारणा जातकशाश्रविद्धिस्तृतीयभवि नियमेन कायो ॥ ११४

((-0 91101 (९ 4151118 44564111, ॥<(1॥<511611/8. 1411260 0 €8010011


[1 -4 ५-^५~€
--"---
< ३८ ) ब्हदयवन जातकम्‌ ।
^ . -तीसरे स्थानें सगे भाई, . दासवगं, पराक्रम, उपजीवी जनका
विचार भटे प्रकार करना चाद्ये ॥ १॥
्‌ ` खदटजभावे लश्मफालम्‌ ।

तृतीयस्थे प्रथमे च राशो मिं द्विजातेश्व भवेन्मनुष्यः।


प्रोपकारभवणः शुचिश्च प्रभूतवियो नु पपूजिताङ्गः ॥ १. ॥
यदि तीसरे स्थानम्‌ मेष घ्र हो तां वहं मनुष्व दविजका भिन्न हो
तथा परोपकारमं चतुर, प्रि, विद्यावान, राजांसे पूजित दोता टे ॥१॥
चरषे तृतीये भत मनुष्यो भिन्नं नरेन्द्रं भचुरं भतापम्‌ ।
सुवित्तदं भरियशोनिधानं शूरं कवि बाह्मणवित्तरक्चम्‌ ॥ २ ॥
तीसरे स्थानम वृष्‌ हो तो मनष्य प्रतापी दो तथा दानी, यशस्वी
द्यूर, कवि, जाद्यण ओर धनकी रक्षा करनेवाखा राजा मित्र होता है।२॥
तृतायस्षस्थे भिथने च ठे करोति मव्य-वरयनयकमू ।
चीव सर्वसशरचेषटं कु खाधिकं पूज्यतमं चृपाणोामू्‌॥ ३ ॥
तीसरे स्थानम मिथुनः ठर दही तो मनुष्य सुन्द्रयानसंखुक्तः खी `
जर्नोका प्रिय, सव प्रकारसे उदार चेष्टावान्‌, ङु लमें अधिक, राजे
पूज्यतम होतादहे॥३॥ ।
कु टीरराशो सहजे प्रयाते मिं रभेत्सद्धणवहभत्वम्‌ । |
कृ षीवलं धमेकथाचुरक्तं सदा सुशटं घुमहत्पतिष्ठम्‌ ॥-४-॥ `
य॒दि तीसरे स्थानम ककं
कृ षिकमकता, धमकथामं अनुरक्त, सदा शाख्वान्‌ ओर वडा प्रतिष्ठसे
युक्त मित्र होता हे॥४॥ व.
मिहे तृतीये ठभते मवष्यः शूद्रं कु मित्रं परवित्तदनब्धमू ।
वधात्मकं पापकथाचुरक्तं सदाथेद्कतं जनगर्हिते च ॥ ५ ॥ ~ `
(तीसरे स्थानम सिंहल्प्न ही तोः श्युद्रः पराये धनकाः कभी, |

((-0 91101 (९ 415118 [\4456(4111, ॥<(1॥<5116118. 1411260 0 €8010011

| `

भाषालीकासमेतम्‌ ( २९. )
हिंसक) पाषकथामं अतुरक्तः सदा स्वाथेमे तत्पर तथा मुष्योसे
निन्दित कु मित्र होतादहै॥ ^ ॥ |
तृतीयभावे किल कन्यकाख्ये शाघ्राचरक्तं मज सुशीलम्‌ ॥

नानाशुहृत्संस्थितमल्पकोपं प्रियातिधिं देवय॒रुभभक्तम्‌ ॥ & ॥

तीसरे स्थानम कन्या लग्र ही तो मतुष्य शाखमे अनुर्त, सुशील


होता है, अनेक मि्रवाखा, थोडे कोधवारा, अतिधेप्रिय, देवता ओर्‌
गुरुजनाका भक्त होता हं ॥ ६ ॥
तृतीयसंस्थे हि वुराभिधाने भेजी भवेतापरतेभेवुष्येः
त्याज्यात्मकस्तोककथायुरक्तः साद्धं च भत्येश्व सुताथेयुक्तः॥७

तीसरे स्थानं तुलाल्ग्र ही तो उसकी पापी मनुष्यांसे मित्रता


होती दै, वह त्यागी, बाटक्कोंकी कथाम अरुरुक्त तथा दास,
पुर, धनसे युक्त होता दे ॥ ७ ॥ । .

€ चर,

अटो तृतीये भवने नरस्य मेती सदा पापयुतैनेरेन्दरैः ।

म्ेच्छेः रतैः कटहावुरक्तर्टनाविरीनैमठनेहं रेदैः ॥ ८ ए


यदि तीसरे घरम दृश्चिक हो तो पापयुक्त राजाके साथ तथा स्रेच्छ,

करृतघ्र, करटप्रिय, निख्ज ओर रोद स्वभावबारे मनुष्यासे मेन्री दो

चापे तृतीये कमते मदष्यो मेजीं सुशूरेनेपसेवके श्व ।

वितेश्वरेधमेपरेः भसनेः कु पायरक्तबहुको विदेष्व ॥ ९ ॥


धनटग्र तीसरे स्थानम हो तो मनुष्यकी मेरी शर तथा राजसेव-

कसि हो ओंर धनी, धमोटमा, प्रसन्नचित्त:कृ पावान्‌ ओर श्रेष् पंडित


जनांसे मित्रता दो ॥९॥ |

मृगस्तृतीये च नरस्य यस्य करोति सोख्पं सततं सुखाब्यम्‌ +


नित्यं सुहदेवखरुभरसक्ते महाधनं पण्डितमभमेयम्‌ ॥ १० ॥

((-0 91101 (९ 4151118 44564111, ॥<(1॥<511611/8. 1411260 0 €80104011

ये +. 5 छक अ 4 ष । न

°) - ब्हुद्यवनजातक्छम्‌।
जिस . मञुष्यके . तीसरे. स्थानमं मकर ट्र ही उसको निरन्तर
सुख दाता हं । वहं सदा मेत्र देव युरूमें प्रेमी, साधनी, पडत

अप्रमेय होता हे ॥ १० ॥
कु म्भेःतृतीये ठते मदष्यो भेजी बततैषेहुकीर्तियुकतैः ।

क्षमाधिकेः सत्यपरः सुशीटेगीतभ्यिः साधुपरः खश्च ॥१३॥ `

तीसरे स्थानमं ङभ टस््रहो तो उस मठभ्यकी भिञ्जता व्रतके

जाननेवारे, विस्तत कौतियुक्त, क्षमावान्‌, सत्यवादी, सरीर, गीत- `


प्रियः साघु मनुष्ये हो ओर खलासे भी होती ह ॥ ११ ॥

ततीयभावे स्थितमीनराशो नरं भूते बहुवित्तयुक्तम्‌ ।


एचान्विवं पुण्यधनैरुपेतं भ्रियातिथं सवेजनाभिरामम्‌ ॥१२॥

जो तीसरे धरमं मीनट्भ्र हो तों मनुष्यः बहुत धनी होता

ओर पुजवान्‌, पुण्यधनोसे युक्त, अतिथिभिय, सब मवुष्योको म॑गङ


दायक होता है ॥ ९२ ॥ इति सहजे ख््रफलम्‌ ॥ `

जथ महफलम्‌ ।
सूयफलम्‌ । ह
भियेवदः स्यादनवाहनाहयः सुकमंयुक्तोऽचचरान्वितश्च ।

मितानुजः स्यान्मलजो बठीयान्दिनाधेनाथे सहनेऽधिरसंस्थ॥ १


जो तीसरे स्थानम घुयदहदो तो मतष्य परिय बोख्नेवाखा, ` धन्‌
वाहनसे युक्त, सुकमयुक्त, अनुचरासे युक्तः थोडे भाईयावारा ओर
बला हता ह॥९॥
चन्द्र फदम्‌ । |
हिंसः सगवः कृ पणोऽल्पवुद्धिभवेन्नरो बन्धुजनाभयश्व ।
दथामयाण्यां परिवाजेतश्च दिनाधिराजे संहजप्रसूतो ॥ २ ॥

((-0 91101 (९ 415118 14456411, ॥<(1॥॥<511611/8. 1411260 0 €8010011

ऋ न ~ ` 1४
भाषादीकासमेतम्‌ 1: ८८८ (३१)

जो तीसरे चन्द्रमा हो तो मरचुन्य हिंसक ) सगव, कपण, अरूप `


बुद्धि, बघुजनोके आश्रयवाङा, दया ओर आमयसे रहित दता हे ॥२५४ `
| भोमफलम्‌ । ॑ | ऋ;
अ्रूपप्रसादत्तमसाख्यसचः कथारतश्वास्पराक्रमश्च।

धनानि च भाव्रहुवातिहानिभेवेन्नराणां सहजे महीजे ॥ ३.॥

जिसक तीसरे भावम मङ् ्क स्थित ही उसको राजाकी म्रसन्नतासे


उत्तम सुख दी, कथामं भीति दो तथा उत्तम पराक्रमी, धनबाच्‌ ओर
भाइयाके सुखमसे रीन दोतादे॥३॥
बुधफलम्‌ ।

, कप किर क

साहसी च प्रिवारजनाढचाश्वत्तशद्िरहितो इतसोख्यः। `


भानवः ऊं शल्वाव्र हितकतां शीतभाद्तबुजेऽवजसस्थे ॥ ॥
जिसके तीसरे स्थानम बुध हो वहं मवष्य साहसी, अपने जनि
युक्त, चित्तशुद्धसे दान, साख्यरहिव, चतुर, हितकारी रोता हे ॥॥
| गुरुफटम्‌ । |
सोजन्यहन्ता छु पणः कत्रः कान्तासुतभ्रीतिविपांचिषश्व ।

छ (@ क

नरोऽभिमान्वावलतासमेतः पराक्रमे शुक्रपुरोरितेऽसिमिन्‌ ॥५॥

जो तीसरे स्थानम गरु ही तो खुजनतासे दीन, कृ वण, कृ तघ्री+


खी तथा पु्रकी म्रीतिसे रहित ओर मन्दाचि रोग करके बल्से रीन
होता हं ॥ ५ #

भृराफलस्‌ ।
द [8 कङ्‌ ~ । = €
सहनग सहजः परिवारितो भर्ते पुरुषापुरूषेनेतः ।`
स्वजनबंघुविबंधनतां गतः सततमाशुगतिगोतिविक्रमः ॥ & ॥
जो तीसरे स्थानम शुक्र हो तो ऊटम्बसे प्रीति करनेवाखा पुरुष -
पुरुषा ( खा एरूषा ) संनत अपने कदटुम्बी वन्धुआसे वि्वधताका
प्राप्त इ सदा शीघ्रगाति विक्रमवालखा तथा पराक्रमी हीताह्‌॥ & #॥

((-0 31101 (९ 4151118 14456411, ॥<(1{॥<511611/8. 1411260 0 €80100111

य ¬, {^ -- १.८ 2 _
(२३२) + बुटद्यवनजातक्छम्‌ 1
शनिफच्छम्‌ ।
राजमान्यशुभवाहनयुक्तो मामपो बहुपराक्रमशालीं । |
पाठको भवति भूरिंजनानां मानवो ` रविष्ठतेऽचजसंस्थे ॥ ७ ॥
जिसके तीसरे शानि दो वह मनुष्य. राजाका माननीय, श्चुम बाहनसे
युक्त, ब हूत ग्रामांका आपति, पराक्रमी, वहुतसे जनका पालक होताई॥
` ` रादुफलम्‌ ।
सिंहो न नागो जाविक्रमेण भरतापीह्‌ सिरहीसुते तत्समभत्वम्‌ ।
तृतीये जगत्सोदरत्वं समेति प्रभावेऽपि भाग्य कु तो यत्र के तुः ॥
जिसके तीसरे राह दो उस मनष्यका बाहुपराक्रम सिह ओर
हाथीसे भी अधिकं होता हे ओर बह प्रतापी तथा जगतको अपना
बन्धु माननेवाखा दो, प्रतापसेभी भाग्य कहां १ जहां के तु दो ॥ < ॥
कतुफटम्‌ ।
शिखी विक्रमे शत्र॒नाश च वाद धनस्यापि खाभं भयं भिज्रतोऽपि ।
करोतीह नाश सदा बाहूषीडां भयोददेगतां मानवोद्रेगतां च ॥९॥
जो तीसरे के त दही तो शद्चका नाश, विवाद, धनका काभ, मिक
पक्षसे भय, दानि, सजे पीडा, भयसे तथा मनुष्योसे उद्वेग ही ॥९॥
` इतिं ग्रहफङम्‌ ।

अथ सहजभवने फलम्‌ ।

सहजपतां ठथ्गते सीस्वादखपटः स्वजनभदेः ।


सेवां करोति भितरेभवेक्टुकरः पण्डितः पुरुषः ॥ १॥

जो तीसर स्थानका स्वामी टम्म्‌ हो तो वह्‌ पुरुष खीलम्पट, अपने `


पुरुषोमें भेद रखनेवाका, सेवा करनेवाका; मि्सि कं टुभाषी ओर
पंडित होता रै ॥ १॥ ं

((-0 91101 (4151118 14456411, ॥<(1{॥<5116118. 1411260 0 €8010011

रि =

छ वात त र रि पि
भाषाटीकाखमेतम्‌ । ८

यदि धनगे सृहजेशे भिश्चधनाल्पजीवितः पुरुषः ।


बन्धुविरोधी करः सोम्यः पुनरीश्वरः खचरैः ॥ २ ॥

याद्‌ सहजपात वनस्थानम्‌ ह्‌ हो 1 ता वह भङ्घुक, षनसं राहत, थांडा


जीवनेवाखा, बन्धुविरोधी होता हे, यह क्र ग्रहका फट है, सौम्य ब्रह
हो तो अधिपति हातादहे॥२॥
सहनगते सहजपतों चपमन्नी सोहदेऽतिनिपणश्व ।

४ १ छ ५ ० क

गुरुप्ूनननिरतो वे चपतो छाम परं नरं कु स्ते ॥ ३ ॥

जिसके सहजपति तीसरे ही स्थानम हो वह मनुष्य चपमन्ञी, मितमे


कु रा, गुरुपूजनमं तत्पर, राजासे परम राभवाला होता हे ॥ ३ ॥

भातृपतो तुयंगते पितृमोदकु खसदथरुतेषाम्‌ ।


मातुर्वेरकरश्व पपिः पित्रथभक्षकः पुरूषः ॥ ४ ॥

जो त॒तीयाधिपति चोथे दा तो पिवासेदहष ओर सुख हो तथा उनका


उदय करे, मातासे वेर करनेगाखा हो, यदि पापग्रह ही तो पिताका धन
भोगनेवाखा होता हे ॥ ४॥

(८२३२)

सहजपे सुतगे बहुबान्धवेः सुतस्षहोदरपाटधनी सुखी ।

विषयभुक्परका्यंकरः क्षमी ठलितमूरिरसौ चिर जीवितः ॥५ ॥


जो तीसरे स्थानका स्वामी पांचवे हो तो वह बहुत वंधुबाखा, पुर

ओर सदादरका पारक धनी सुखी होता हं, विषयभागी, परकायेकरता,

क, क,

क्षमावाच्‌ सुन्दरमूतिं चिरजीवी होता हे ॥ ५॥

रिपुगते सहनाधिपतौ भवेन्नयनरोगयुतो रिपुमान्‌ भवेत्‌ ।


सहजसजनतोऽपि च दुता कययुतोऽथ रुजा परिपीडितः॥&॥
यादि ठतीयाधिपति शञ्चस्थानमें हो तो ने्रोगी ओर रिुारा
(काह -


|
(३८ ) ञहद्यवनेजातकम्‌ ।

होता है, भाई ओर सुजनोसे इ्टतावाखा, ऋयविक्रयसे युक्त तथा

रोगस पीडेत हाता हं ॥&॥


युव तिवररूदत्पपराक्रमा सहजभावपता मदग नर्‌: ।
इभगदुन्दरहपवतासतदवातपापगुहड रता भवद्‌ ॥ ७ ॥

तासरक् ा अआधषात सप्तमम्‌ हां ता सीसं वर, थाडं पराक्रषवाला हा।

खी सुभग सुन्द्र रूपवती हा, पापग्रह हां तो युवतियामं रत हो ॥७॥


स्‌हु जपछमग सरुषा नरा सूतस्षहास्सभन्रजनः खलः ॥

-शुभखगः शुभताधनयुःमदेत्स्वयमपि प्रच॒रामयवान्भवेत्‌ ॥ <॥ .

सह नपात अद्म दा हो त्‌[ वह्‌ मेनतष्य क्रा हद खर अहहा ता.

सहद्र आर पमत्रजनस ह्न इ अरजा खनग्रह्‌ हा ता दयुभदा

अनयुक्तता हा तथा स्वय प्रचुर रगवाखदहता ३ ॥ ८ ॥

सहजभावपतों नवमास्थते सहजवगेरतोऽपि वनाश्रयः ।

वाते बाठ्युताऽथ पराक्रमी शुभमातेः खटखेटगृहेऽन्यथा॥ ९॥


जा सहजपति नवम दो तो आात्रवगमं अनुराग करनेवाला हो तो भी

वनमें निवास कं रे तथा पुञरवाच्‌ पराक्रमी ओर श्युभमति हो यह


श्युभग्रहका फर हं, खर््रहोका इसके विपरीत जानना ॥ ९ ॥

सहनपे दशमे च चृपात्ुखं पितृजनेः कु टब्रुद्जनाध्रयः ।

-अहुसुभाग्यञतो नयनोत्सवो भवति मितो ऽतितरां शुचिः१ °

सहजपात ददममे ह तां राजसं सख. पत्रजन आर्‌ रम

दश `, --=--->

॥ "र व

+ "ह ) व ह = अः
जके - -कष्न्क क +

बृद्धजनाकं आश्रयवाटल, बहुत भाग्यवान्‌, उत्सववाखा मन्रसुक्तं व~ .

वान्‌ अंति पविच्न होतार ॥ १० ॥

` सहजपे शुभलाभपराक्रमा भवगते सुतबन्धुभेरन्वतः । `


`छकोतिनाभेमतो विजयी नरो बहृलभोगयुतों निप््णः सदा॥११॥ `

((-0 91101 (९ 151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

€~ ५}
4 1


भाषादीक् ासमेतम्‌ 1.----- -(३९)

सहजपति ग्यारहवे हो तो ञ्युभ काभ पराक्रमी सुत बंधुआंसे युक्त हीं


राजासे मान्य हो विजयी अनेक. भागास युक्त सदा चतर हा ॥ ११६

व्ययगते सहने व्ययबाज्छाचिनिजश्रहादिपुरल्पपराक्रमी ।


शुभकस्षमागमतोपि शमं भवेत्वठखगेजननीचरपतेभयम्‌ ॥ १२.॥
सहजपति बरहवं ही तो खच करनेषारा तथा षवित्र हौ ओं

अपने खद्टभी शज्खु दोव, अलप ` पराक्रमवाखा दी, अच्छे समागमसे


शुभ हो, यदि खलग्रह हां तो माता ओर राजास भय दो ॥ १२॥

इति सहजभवनेश फलम्‌ ।

अथ दृष्टफलम्‌ ॥

` सूयंटष्टिकलम्‌ ।

५ (व

तृतीयगेहे रविवीक्षिते च सहोदरं प्रवेसुखं विनश्यति ।


पराक्रमे वाऽभिभवः स्वभाग्ये नृषादय चेव न संशयोऽच ॥ १॥
जो तीसरे स्थानको सूये देखता दो तो भाईयाका सुख उस पुरुषको
न्‌ हा, पराक्रमम तिरस्कार ओरं अपं पराक्रमम तिरस्कार अरर अपनं भाग्यमे राजास भय रो
इसमें सन्देह नहा ॥ १ ॥
चन्द्रदशिपलम्‌ ।
सहजगे यदि चन्दविटोकिते भगिनिजन्मकरो न पराक्रमी ।
प्रथमपूवैधनेन सुखं धनं तद चोत्तरगे सकटाथेदः ॥ २ ॥
सहज स्थानकं यारे चन्द्रमा देखता हो तो भगिनीका जन्म हो

अर्थात्‌ छो बहिन उस्व्न सेय; पराक्रमी न दो ओर पटे पू्धधनके


द्वारा खखपूरषैक धनकी वृद्धि हयः पीके सब अथेकी प्रापि होती ह ॥ २॥

भौमदषश्टिफलम्‌ ।
तृतीयमावि यदि भौमदृष्टिः पराक्रमे सिदधिशपेति नूनम्‌ ।

देशान्तरे राजगृहे च मन्ये सहीदराणां च विनाशनं स्यात्‌ ॥२॥

॥॥ ,
त | |

((-0 91101 (९ 151118 ॥\4456(4111, ॥<(1॥<5116118. 1411260 0 €8010011

॥ क

(३६) वृहद्यवनजातकम्‌ ।
` तीसरे घरमे यादे संगर्की दष्ट दो तो पराक्रमम अवश्य सिद्धि हो
देशान्तर तथा राजवरमं मान्य ओर सदोदरोंका विनाद्चदहो॥३॥

रिन्‌ इधदृष्िकलम्‌ । ॑
सहजगे द्विजरानसुतेक्षिते सहनसांख्युतश्च नरः सदा । `
वृणिजकमरतोऽ विचक्षणो नरवरः खट तीथंकरोयमी ॥ ४ ॥
जो तीसरे घरको बुध. देवे तो वद॒ मनुष्य भाईयोसे खख पावे,
वणिजकममं रत ओर चतुर, सीर्थकारी तथा उद्यमी होता है ॥ ४ ॥
गरुटष्टिफटम्‌ ।
सुररुयदि विक्रममीक्षते सहजसोख्ययुतः पुरुषो भवेत्‌ ।
पितृधनं पितुवभिंतगवितः स्वजनबन्धुरतोऽथ च कीर्तिमान्‌॥५\॥
तीसरे रको बरदस्पातिं देखता हो तो वह पुरुष सहजभावके सुखसे
युक्तं ठ।ता ह, पिताका धन पानेवाखा, पितासे हीन, गर्वित, स्वजन
बन्धुओमें रत यशस्वी रोत्ता ३ ॥.५\ ॥
त ` | भृरदष्टिफलम्‌ ।
४०९ (9 ९ ©. © ® ०
सहजगे सति भागेववीक्षिते सहनसोख्ययुतश्च भरः सदा ।
तदचु पुष्टियुतः किट कन्यकाजनिविदेशगतो चृपपूजितः ॥६॥
सहज स्थानको यदि शुक्र देखता हो तो मन॒ष्यका सहज भावका
सुख हाता द आर वह्‌ पुष्ट शशेरवाका, कन्याको उतपन्न करनेवाला
तथा विदेश जानम रा्जासे पूजित होता हे ॥ ९॥
शनिदृष्टिफटम्‌ ।
यदि पराक्रमगं शनिवीक्षिते बहूपराक्रमवान्बखवान्भवेत्‌ ।
द [> न म [ख
सहजपक्षुसोख्यविनाशकः फटविपाकदशासु फं नहि ॥ ७॥
यदि तीसरे स्थानमें शानिकी दृष्ट हो तो वह मत॒ष्य वडा पराक्रमी बडी
डता हे तथा सहजपक्षसं सुख न हो, परिपाकं अवस्थामं फर न दो॥७॥
((-0 91101 (९ 4151118 ॥\4456(4111, ॥<(1॥<511611/8. 1411260 0 €8010011

॥ +

माषादीकाखमेतम्‌। ८८ (३७ }
राहुदष्टिफलरम्‌ ।

कि @ न

तृतीयगे राहनिशेक्षिते च पराक्रमास्सिद्धिसुपेति नूनम्‌ ।


नाना्थसोख्ये बहृएु्दुःखं चोराचिसपीन्न च राजतो भयम्‌॥८॥#

जो तीसरे स्थानमे राकी दष्ट हो तो वह अवश्य पराक्रमते सिदधिको


ग्राप्त होता रै, अनेक अ्थसि सुख, बहुत पुत्रोका दुःख, चोर अनि
स्प तथा राजासे भयन हो ॥ ८॥ इति सहजमात्रे दृष्टिपलम्‌ ॥

सदजभावे वषेखंख्या 1. वषेसंख्या ।

स्यो धनं नखमिते सहने विधुश्च अयब्देऽन॒नक्षिति-

एुतोदजखच विश्वे । जञोकाब्दवित्तविखयं यरूतोभनेतरे- `

्ित्राप्तररननखतः भकरोति चाथेम्‌ ॥ १॥

सयका फल २० वपे सुल करे, चन्द्रमा ३ वर्ष सुख करे, सुग


%३.वषे कु र कष्ट करे, कध १२ म धनकी प्राप्ति, गुरु २० वष.
मिञ्रपरामि, छक्र २० वषै तीथेकी पराप्ि कराता है ॥ १॥

अथ धिचारः।
० = म ज जर, = $ क = १३

पापाटयं चेत्न समस्तः पपिः समेतं प्रतिटोकितं च ।


भवेदमावः सहजोपटब्धेस्तदपरीत्येन तशमिरेवम्‌ ॥ २ ॥

शो सहजपति पाप ग्रहके साथ पपस्थानमें भप्त हो वा

गया ह तो सहजशुखकीं माप्ति न हा इसके अमावमें अर्थात्‌ विपतं-

५.
तामे सुखकी प्राप्ति ही ॥२॥

नवा शका ये सहनाक्यस्थाः कठानिधिक्षोणिसुताचदशः।

तावन्मितोः स्युः सहना मगिन्यशान्येक्षिता वे परिकत्पनीयाः₹


जो सदज स्थानम न्वांकके अह स्थित दा तथा चन्द्रमा आर्‌ चन्द्रमा ` ओर्‌

((-0 91101 (९ 151118 [\4456(4111, ॥<(1॥<511611/8. 1411260 0 €8010011

(३८ ) वुट्द्यंवनंजतकब्‌ ४
गड देले दि ह अतनेदी, से मां कहल इ चा देखते हां तो जितने ग्रह दों उतनेदी सगे भाई बहन हां वा
जितने ग्रह देखते हौ उतने जानना ।॥ ३ ॥
कु जेन ष्टे रविजे तनूजा नश्यन्ति जाताः सहजा हि तस्य ।
दषे च तसिमिन्णरुभागवाण्यां शश्वच्छु भं स्यादनुजेु चूनम्‌॥४॥

जो मंगल अनिको देखे तो उत्पन्न हए भ्रातादि नष्ट हो ओर यर


भार्मव देखते हो तो भाईयांका अव्यदी कराल हौ ॥ ७ ॥
सौम्येन भूमीतनयेन दष्टः करोति इटं रविजोऽचजानाम्‌ ।
शशां कवर्ग सहजे कु जेन दे सरोगाः सहना भवेयुः ॥ ५ ॥

स मंगर दानिकां देखते हो तो भारयों छि


दिवामणों युण्यगृहे स्वगेहे संदेह एवादजजीवितस्य ।
एकः कदाचिचिरजीवितश्व भाता भवेद्धुपतिना समानः ॥ ६ ॥

जो. सूये पुण्यस्थानम वा अपने घरमं स्थित हो यस्थानमं वा_अपने घरमे स्थित हो तो उसक्घ

~~~

` अनुजकें जीवनमं सन्देह हां । कदाचित्‌ एक रही, वह चिरजीवी,

ओर राजाके समान होताहे॥६॥


न्द्रमाः पापयुक्तश्व सहजस्थो यदा भवेत्‌ ।
भातूनाशकरो योगो यदि नो वीक्षितः शुभैः ॥ ७॥

जो चन्द्रमा पापयुक्त सहज स्थानमं तो यह भाठनाशकं योग होता


हे यदि युम ग्रहन देखतेदहांतो॥ ७
यदि खरैः सहने च खला ग्रहाः शुभयहैः सहिता विरोकिताः।
नहि भवन्ति सदाद्रबान्धवा बहूविधा्रजपक्षविषातयुक्‌ ॥८॥
जो त स्थानमं खलग्रह यभ ग्रहासे युक्त वा देखेजाते हो तो

उसके संहारं आर बाधव न्‌ हवं तथा बहुत प्रकारसे बडे भाड्योके

पक्षके विघातसे युक्त होता है ॥ ८ ॥

((-0 91101 (९ 4151118 [\4456(4111, ॥<(1॥<511611/8. 1411260 0 €8010011

(4.
भाषाटीकासमेतम्‌ । (३९)
शुभाकै जेशय॒तेक्षितमभिभं भवति ज्येष्टसहोद्रसीख्यभा क ।
स्वपतिना न युते शुभनेक्षितं न सुखमन्यसहोदरनं तदा ॥ ९ ४
: सहादरका खखमीमी हता ३ र चो अक्त स्वामीति धुः

तो ज्ये सहोद्रका सुखभोगी होता ह ओर जो अपने स्वामीसे धुत्त


तथा चुम ग्रहाकी दृष्टि न दा तो सहोदरोका किया सुख नही होता ॥९॥
यदि खलाः भवाः खलमध्यगं खछयुतेक्षितमथ्रजहं तद ।
नह कं निहसहाद्रजं सुखं भवति ज्येष्टसुखं न तु जायते ॥१०॥

जो क्ररग्रह प्रबल हो ओर उक्तभाव पापग्रहोके मध्यमं स्थित दी

पशि ¡ वातः कप मकि ग्या नाक - द्द शसवह बाबर इ नश्य ~क

तथा पापग्रहा युक्त वाद््टहो तो बडे भाईका नाशक दो त्तथा छोटे


सहाद्‌र भादूसभीा षुख नही, न ज्यंष्ठसे सुखदो ॥ १०॥ `

प्रथमजातशिशुस्तरणिय्रहस्तदख हन्ति शिशु टवुकमभजः ।

धरणिजो लघुबाखकषतषृद्रहुखला यदि इन्ति च भागेवात्‌ १३


ग्रथम उत्पन्न पुत्रको सूय नष्ट करता है पीछे उत्पन्न रघु बालककों

दनि घातकं है, मंगर रघुबारुकका घातक ₹ बहुत खर हा तों

ञ्रुकरसे सन्तान पीडितहो॥ ११॥ ८

रविराहू भ्रातृहणं चन्द्रे च भगिनीसुखम्‌ ।


शन्यारराहवः षे भातृनाशकरो खरः ॥ १२ ॥

रषि ओर राह भाईको मारते है चन्द्रके सहित हीनेसे भगिनीका


1 स्थानम शनि भोम या राह हं तो जआताके नाश 1

कं रनेवारे दँ तथा गुरुके साथ दहह १११ 7 /

इति सहजभावविवरण सम््रणम्‌॥ ` .. |

((-0 91101 (<151118 ॥\4456(4111, ॥<(1॥<511611/8. 1411260 0 €80100111

+~ ^ नि

१.८.
४ बहुद्यवनजातकम्‌ ॥
अथ चलथ खलभवनम्‌ चतुथं सखभवनम्‌ ।
, अखकाख्यमसकदवत्यमसकथहय॒तं स्वस्वाभेना ष्टं वा
9 चट (अ © = क

< नदशं तथाऽन्येः शुभाशुमेगेहैद्छं उतं न वेति ।

"चौथे भवनका विवरण यह है कि अमुक देवता असक ग्रह अपने


स्वामी तथा अन्य श्युभाञ्चुम ब्रहोसे युक्त वा व्र थानी है इसका
निणेय देखना चाहिये ॥

| तत्र विखोकनीयानि ।
सुहदरहं भामचतुष्पदं वा क्षे्रोद्यमालोकनके चतुर्थ ।
टे शुमानां शुमयोगतो वा भवेलद्दिनिंयमेन तेषाम्‌ ॥ १ ॥

` खुदो गह, माम, चौपाये, शच, उद्यम यह सब चौथे घरसे


देखना चाहिये । श्मग्रहासे देखा गया हो वा शुभयोग हो तो इतने
चातोंकीं यह ब्रद्धि करताह ॥ १॥ |
मेषे सुखस्थे लभते सुखं च चतष्पदेभ्योऽथ विलासिनीभ्यः ।

मु २१ क नर (४ स्वैभों
भोगेविंवितैः भरचरालपानेः प्राक्रमोपानितसबेभोगेः ॥ १ ॥
५ सुखस्थानम मेष लप्र दो तो चोपारयोसे ओर खियोसे सुख हो,
वैचित्र भोगः वहुतसे अन्नपान तथा पराक्रमसे उपाजित सै भोगोंसे
सुख प्राप्त होता है ॥ १॥
इषे सुखस्थे लभते सुखानि नरोऽतिमान्यो विवियैशव मान्यैः ।
शोर्थेण मूपालनिषेवणेन विपभरोपचारीरनियमे्वतेश्व ॥ २॥ `

सखस्थानमे द्रप हो ते हो तो सुखी भराति तथा मान्यता ओर धन बहुत


मिल । ्चरतासे, राजाके सेवनसे, बाह्मण उपचारसे धन मिरे । नियम
आर त्रत करनेवाखा होताहै तथा इन्दी कृ त्योसे धन मिति ॥ २ ॥
न [4 त |
तृतीयराशों सुखम सखानि ठमेन्मचष्यः भमदारुतानि ।
हे, ५५९ $, = 9
नलावगाहवंनसेवया च प्रभूतपुष्पाम्बरसेवकांश्व ॥ २ ॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

< "० `)

„ ~ (किरी 9 क्ये क ~ ~ क

£
भाषाटीकासखमेतम्‌ 1 (४१)
` जो मिथुन ख्य चौथे घरमं हो तो पुरूष स्ियोसे सुखको प्राप्त होता हे,
जलका अवगाहन, वनसेवा, बहुतसे पुष्प अम्बर ओर सेवकको पाता हे ३
कु टीरराशो हि यदा सुखस्थे नरं सुरूपं सुभगं सुशीटम्‌ ।
@ + © =, 9 क @ॐ _ @ 9 %

खीसंमतं सवणे: समेतं विया विनीतं जनवदमं च ॥ ४॥

जो चौथे घरमं कके लग्र दो तो वह मनुष्य स्वरूपवान्‌ षुभग


सुशील होता, खीसम्मत, सव गुणास युक्त, वियासे विनीत ओर
जनांका प्यारा होता ॥ ४ ॥
सिंहे सुखस्थे न सुखं मचष्यः भाभोति योऽत भरचुरः प्रकोपात्‌ ।
कन्यासु विं कु टिटप्रसङ्ग नरो भवेच्छीकविवर्जितश्च ॥ ५ ॥

सुखस्थानमं सिहल दहो तो मनुष्योको सुख नहीं रोताहै ओर


वह मठु ष्य क्रोधी होताहे कन्थाकी मसूति ऊटिर संगवाला होता
तथा मनुष्य शीरसे वजित हौताह ॥ ९ ॥
कु मित्रसङ्गं धनस्य च कन्य गृहे दुमेतिमान्मनुष्यः ।
वेशून्यसङ्गाहभते सुखानि चौर्येण युद्धेन च मोहनेन ॥ ६ ॥

जो कन्या लप्र चोथे घरमे हो तो ऊमि्रङा संग, दुबुद्धि ड}


उन्दीसे धनका आश्रय हौ, गरी करनेवारोकी संगतिसे सुख होवे,
चौर्यं युद्ध ओर मोहनकमं करे ॥ ६ ॥ |

त॒ठे सुखस्थे च नरस्य यस्य करोति सौख्यं शुभकमेदक्चम्‌ ।


विदयाविनीतं सततं छु खाल्यं प्रसचचित्तं परिभवेः समेतम्‌ ॥ ७ ॥
जिसके चतुथे भवनपं तखा हो वह खखी हो, भ॒ कममं चतुर
वरिचासे न्न, सदा सुखी, प्रसन्नचित्त रेश्वयंसे युक्त होता है ॥ ७ ॥
अटो चतुर्थे च यदा भवेत्ते सुतीक्ष्णभावे परभीतियुक्तम्‌ ।
भ्रभूतसेवं गतवीयैदक्षे परैः सुरक्षं च खणेर्वंहीनम्‌ ॥ < ॥
((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

59 अति => द > ~ क > कन = नीक

( ४२) बुह्‌ यवनजातक्छम्‌ 1

जी चोथे स्थानमं बृथिकदो तो वह मनुष्यं तीक्षण स्वभाव-


वाखां तथा भययुक्तं हो, मरश्रतसेवी बीयेदीन चतुर दसयेसे रक्षित
गुणविहीन दोताहं ॥ < ॥

चापे सुखस्थे भते भदष्यः सुखं सदा समरसेवनं च ।


कीर्तिरेवं हरिसेवनं च सद्धावक्षपन्नतयाचिितश् ॥ ९ ॥

चांथं घरमे हां तां मनुष्यका सुख ओर सदा युद्धसे मस~:


त्रता हो) कीर्तिमान्‌ हरिसेवाविचक्षण सद्धावसम्पन्न होतार ॥ ९ ॥ -:

मृगे सुखस्थे सुखभाडमदष्यः सदा भवेत्तापनिवेशनेन । `


उव्यानवापीतटसंगमेन मित्रोपचरः सुरतपधानेः ॥ १०॥ `:
सुख स्थानमें मक्र ल््रहो तो मुष्य सुखभागी ओर मानसीं

चिन्तावाखा होताहै उद्यान वावडी तट संगम पिवाके उपचार तथा.

सुरतमं प्रधानतासे सुख पातहि ॥ १०॥


घटे सुखस्थे भ्रमदानिधानास्राभोति सोख्यं विविधं मतुष्यः ।

मिष्टान्नपानेः फटशाकपतररविद्धवाक्येः कटुसाद्यकारी ॥ ११.

सुख स्थानम कभ हो तो मनुष्य खीसे अनेक सुख पाता, मिष्टान्न

पान, फर शाकपज्भोजी) चतुरवाक्यवाखा, कटु सदहायकारी होतार ९१

क, क,

मने सुखस्थे त॒ सुखं मदष्यः प्रामोति सौख्यं जटसंभयेण । `

शनश्वर्‌ द्वसखुद्धवश्व सार्वः सुवक्लः सुधनाकाचन्ः ॥ ३२॥

मीनट्र सुख स्थनमें हो तो मलुष्य जल्के आश्रयसे सुख पाति


यदि शनेंश्वर हो तो देवसे प्राप्त यान वद्ध आर विचित्र धनको प्राप्न
होतार ॥ १२ ॥ इति युखभावे ठग्रफरम्‌ ।

((-0 91101 (4151118 14456411, ॥<(1॥॥<5116118. 1411260 0 €8010011

(+

भाषाटीकासमेतम्‌ ।: (६२);
अध अ्रहकठ्म्‌। ` `
सूयेफलम्‌ ।
सोख्येन यानेन हिते रतस्य नितांतसत्मेमय॒तधव्त्तिः
चलचिवासं रुते मवष्यः पाताङशाटी नदिनीविरसी॥१॥

जो चोथे घरमे सूयं हो तो वह पुरुष सुखयुक्त सवारीमे अत्यन्त


प्रमपूवेक म्बत. होति तथा चायमान निवास्वाखा भी होता है ॥१॥
चैद्रफरम्‌ । |
जला्रयोखन्नधनोपठन्ि कष्यज्गनावाहनञ्ूवसोख्यर्‌ 1
प्रसूतिकाठे कु रुते कलावान्पातालसस्थो दिजदेवभक्तम्‌ ॥ २॥

जो चोथे घरमे चन्द्रमा हो तो जके आश्रयसे धन मिठे तथा अंगना


वाहन ओर पुत्रस सुखकी माभि हो ओर द्विजदेबाका भक्त दता हैर
भोमकर्म्‌। = `
दुःखं सुहद्राहनतः भरवासात्कटेवरे र्बङतावछितम्‌ ।
प्रसूतिकाठे किट मङ्गठेऽस्मिनच्‌ रसातठस्थे फटसुक्तमादयेः॥३॥

मगर चीथे हो तो सुहृद, वाहन, प्रवाससे इःख दो कठ्वरमें रोग


होता हे तथा बी भी होताहै॥३॥.
बुधम्‌ । |
पु्रसोख्यसाहितं बहूुमित्रं मंदवादकु शटं च सुशीटम्‌ ।
मानवं कड करोति सुखी शीतदीधितिश्चतः सुखसंस्थः ॥‰ ॥

जो जन्मसमय चौथे घमं बुध हो तो पुत्रका सुख, वहतसे मिज ~


वाखा, मंद वादमं ङराछ, उक्तम रीकाओसे युक्त सुरीरु होताह॥
गूफलम्‌ । ्‌
सन्माननानाधनवाहनायेः सजातहषेः पुरुषः सदेव । ` ए
वरृपाचकपाससपात्तसंपत्‌ स्वगोधिपे मंत्निणि भूतटस्थे ॥ ५ ॥

((-0 91101 (९ 4151118 44564111, ॥<(1{॥<511611/8. 1411260 0 €8010011

= 9 9 क 5 जै च न्यो ~ >+ कनि । (आ ~. [क्छ ह


ता
1 ण ~~ -

-{ ४४ ) वुहुद्चवनजतकम्‌ 1

जो जन्मकाम चाये मुरु दौ तो सत्पुरुषांसे माननीय, प्रसन्नचित्त,

-राजयान्य, सम्पत्तिमान्‌ दोतादे तथा अनेक प्रकारसे धन वाहनकीं


आसि होती हे॥९॥

५५ त 3
मिचक्षेे थामसद्वाहनानां नाना सख्यं वदनं देवतानाम्‌ ।
नित्यानन्दं मानवानां भरकु यदित्याचायेस्तुयैमावस्थितशेत्‌॥६॥

मि्क्षेजमं शुक्र प्रपिहोतो ग्राम ओर अच्छ वाहनांका सुख


ग्राप्त हा, दवताओंकी प्रूना करनेवाखा हो मनब्यांको नित्य आनद करे
यह्‌ चोये भावमं श्युकका फर जानना ॥ ६ ॥

शुनिफलम्‌ । |

पित्तेन विक्षीणबटठं कु शीलं शीटेन युक्तं कु रुते मयष्यम्‌ ।


आटठेन्यभाज मनक्षस्तनोति रसातटस्थो नदिनीशजन्मा ॥७॥

जो चतुथं धरम शनि होतो पित्तसे क्षीणवर हो रीर भी


शीखुवान्‌ हो तथा चित्तमं कड मनकी मीनता रोती दे ॥ ७ ॥
राइफटम्‌ ।
चठ॒थं भवने चेव भित्रभातृविनाशक्व्‌ |

® (0

पितमावः ईेशकारी राहो सति सुनिशितम्‌ ॥ < ॥

_ जो चोय घरमं राहो तो मिच्रभ्राताका सुख न हो, पिता माताकों


ऊदा हो यह निश्चयदहे॥ ८ ॥ |

कतुफटटम्‌ ।

चतुर्थं च मातुः सुखं नो कदाचित्युहृ्धमेतः पितृतो नाशमेति ।

9 ^

` शिखी वधुहीनःसुखं स्वोचगेहे स्थिरत्वं न कु योत्सदा व्यथ्रतां च९

जो चोथे घरमंके तु होतो माताका सखुखन ही, धर्मसे सद्दसे


पितासं इःख हो ओर बैधुदीन हो, उच्चका हो ओर अपने घरका हो तो
श्रु हो अन्यथा स्थिरता न हो सदा व्यग्रता हो ॥९॥ `

इति सुखमवे ्रहफलम्‌ ।


((-0 91101 (4151118 ॥\4456(4111, ॥<(1॥<5116118. 1411260 0 €8010011

भाषाटीकासमेतम्‌ \ (४९ ).
॑ अथ स्ुखभवने फलम्‌ ।
सुखपतो सखवाहनभोगवांस्तदगते तते धवं यशः ।
जनकमातृसुखोषकरं परं सुभगखाभयुतं निरुजं वपुः ॥ ११
यादे सुखेडा शरीरके स्थान.( प्रथम घर) मं प्राप्तो तो सुखं

वाहनं भागवाखा करता ह तथा वपु यङवाला करवा ह, माता


पितासे सुख ओर छाभवाच तथा रागहाने राराखाला हाता ई॥९१॥
सुखपतो धनगे खरसेचरैः पितृषिरोधकरः ङषणः शुचिः ।
शुभखगेः पितृभाक्ते धनाश्रयः शुभयुतः श्रुतिशाख्चविशारदः ॥२॥
जां सुखदा धन स्थानम प्राप्त हो ओर वह क्छू र प्रहोके साथदहे
ती पितासे विराध करनेवारा तथा कृ पण ओर पवित्र होवे । यदि ज्चुभ
प्रहास युक्तं हो तो पिताकी भरक्तिवाला धनवान्‌ यभयुक्त सकः
रामं पंडित हो ॥ २॥
सुखपतो सहजालयगे क्षमी पितृसुहनननीक लिकारकः ।
रथमहीवृषभादिसुखानिितः शुभखगेबैहुमित्रयतो नरः ॥ ३ ॥'
जा सुखपति तीसरे घरमं प्राप्न हो तो क्षमावान्‌) पिता सुहृद मातासे

कह करनेवाखा हो, रथ भूमि वृषभादिका सुख ही, जो अच्छे ग्रहीक


साथ दहो तो उस मनुष्यके बहुत मित्र होते ॥ ३ ॥

सुखपतो सुखे सुखसननिधी तरपससमो धनवान वहुसेवकः ।


पितृसुखं बहुल जनमान्यता रथगजाश्वशुभेः सुखमभाङ्नरः॥४॥

जो सुखेश सुखभव खभवनमं पराप्त हो तो वह्‌ पुरूष राजाकी समान धनी


बहुत सेवकोवाला हो, पितासे अधिक सुखवान्‌ हो, जनमान्यता, रथ;
हाथी, घोडकी सवारी करके सुखभागी होता है ॥ ४॥

सुखपतीं बहुजीवितवान्नरः सुतगते सुतयुक्तषुधीनेरः ।


शुभवशात्सुखभोगधनान्वितः श्रुतिधरोऽतिपवित्रविटेखकः ॥५॥

((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011


(४६ ) हदयवनजातकप्‌ ।

जो सुखद पु्रघरमं पराप्त हो तो वह मवुष्य दीघंजीवी पुच्वान्‌ |

उुद्धिमान्‌ हता ३, अभग्रह हों तो खखभोग धनसे युक्त ` शाख्धारी


पवि ओर छेखक होता हे ॥ ५ ॥
भवात मात्रृषता रकम चरा ्षुञ्चताऽप अनथाकनाशकः ॥
खटलखगोऽपि कलड्कितमातुलो भवति सोम्यखगेधनसचथी ॥६॥
जो सुखदा छे -छ्डे.घरमंहं) तो श बहुत हां तथापि अनथका विनाश्‌
५९ = न ` ९ = ~~ = म २
करनेवाखा होता हे, जो इष्ट अ्रहोसे युक्त दो वा खछ्ग्रह्‌ हां तो मामासे
दुःख, सोम्ययुक्त होनेसें धनसंचय होता हे ॥ ६ ॥ पि
मदनगेऽम्बुपती च सुराकतिधनेयुतो युवतीजनवहभः ।
स्मरखतःसुभगः शुभखं चरः खरखगशतखरः काठनः षुमाच्‌॥७
जो खुखेश सातवं घरम हां तां देवतुल्य आक्रातिवाला, धनवान्‌
खीजनाका प्यारा होता ह, ञ्यभग्रहासे युक्त होनेसे कामयुक्त सुभग होता हं
ओर खर प्रहस युक्त दोनेसे पुरूष कठिन स्वभाव ओर दष्ट हो ताहै
सृतिगते सरुजोऽम्बुपता नरः युखय॒तः पितृमातृसुखाल्पकः
भ्वति वाहननाशकरः शुमे खटखगेऽतिसमागमनाशकः ॥ < ॥
जो सुखेश अष्टम हो तां सुखसे यक्त हा पिता माताके पक्षसे थोडा
सुख हो, ्युभग्रहासे यक्त दोनेषे बाहननाशक ओर इष्ट अ्रह हदोनेसे
संमागमनादक हे ॥<॥
नृवमगे सुखे बहुभाग्यवानिपतुधनाथेुहन्मचनाधिपः ।
भर्वति तीथकर वतवानक्षमी नयनः परदेशसुखी वरः ॥९ ॥
सुखप।ते नवम स्यानम हदा तो भाग्यवान्‌ पताके धनसं प्रसन्न रा,

मित्र ओर मनुष्यामें अधिपति तीयं करनेवाख व्रतवान्‌ क्षमावान्‌ सुने


परदेरा जानम खुली हो ॥९॥ `

((-0 91101 (९ 4151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

~ भ + >= क | ~ + ति कअ 5 च क

ऋ = जुं ॐ = क न्व
1 + व

भाषाटीकासमेत । (९७.
गगनगे सुखपे गृहिणीसुखं जनकमातृकरो धनथुक्क्षमी ।
सुनयनः परतो दृपसम्मतः खरखगेविपरीतफलं वदेत्‌ ॥१०॥

जो सुखेश दशम घरमे हो तीं खीका सुख ही, माता पितासे भाग्य

ग्राप्त हो क्षमावान्‌ सुने चपसम्मत हो जो खटग्रहीसे सथक्त दो वतो


इससे षिपरीत फर जानना ॥ १०॥

भवगतेन्दुषतां पितृपारको विविधठन्ि्यतः शुभरूत्सदा ।


पितारे मातारे भक्ते युतो बरः प्रचुरजीवितरोगविवाजतः॥११॥
जो सुखदा ग्यारहवं हा तो बह मनुष्य पित्रपाखक अनेक धनकी मा
वाला सुखकरा माता पिताक भक्तिवारा चिरजीवी रोगराहत हो ॥१९१॥
ञययगते सुखे पितृनाशको यदि विदेशगतो जनको भवेत्‌ 1
भवति दुष्टखगेयतनातकः शुभखगेः पितृसोख्यकरः सदा ॥१२॥

जो सुखेश वारव हो तो पिताका नाश करं यदि इष्ट ्रह्मसे शुक्त


हो तों पिता परदेशमे हो ओर शचभग्रहयसे युक्त होनेसे पिताको सुख
करनेवाखा होता रै ॥ १२ ॥ इति सुखभवनाविफलम्‌ ।

अथ

| ` सूयट्टिफलम्‌ ।
विलोकित चापि चतुथगेहे सूयैः करोत्येव हि मातृपीडाम्‌ ।
बन्धुक्षय चेव यशः सुखं च कामाथ पुण्ययशः सदैव ॥ ३ ॥
जो चोथे धरम सूयेकी दष्टे हो तो माताको पीडाकरता हे, वंुक्षय
यश सुख मिरे, राभप्राप्रि ओर सदा पुण्य ओर यश्च मिरे ॥ ९ ॥
चन्द्ररष्टिफलम्‌ ।
तुरीयगे शीतकरे च टे बन्धुक्षये चेव यशः सुखं च ।
खाभाथैदं प्ण्ययशः सवायः पिचरादिटोकान करोति सोख्यम्‌॥ २

((-0 91101 (९ 4151118 14456411, ॥<(11॥<51161/8. 1411260 0 €80104011

(४८. ) वृहुयवनजातकम्‌ ।

सीये स्थानमें चन्द्रमांकी दष्टे हो तो बंधुक्षय होवे तथा यज्ञ ओर


खख हो, लाभ हो, पुण्य यरा मिरे, बवातयुक्त दौ पिता ओर
लोकसे सुख न मिले॥ २॥
_अम्षशिफलम्‌ । ट |
तुर्यभावगृह आरवीक् िते मातृकष्टमथ तुयव्षके ।
भूपतेभवति भूमितः सुखं दशनेन च रिपुविनश्यति ॥ ३ ॥

यदि चोथे घरक मंगर देखता ही तों चोथे वषं माताकों कष्ट `
हो, उ मबुष्यको राजाके दास भूमिसे सुख हो ओर उसे देखनेसे
ञ्जनाद् दो ॥३॥
बुधदृशिफलम्‌ ।
चुवाक्षत यदथ कु यभाव मातुश्च साख्य प्रचुर्‌ करात्‌ ।
राज्यादेसांख्य धनवधेन च पिवुधेनं चेव हि कामदलन्धः ॥ ४॥

यदि चोथे घरपर बुधकी रशि हदो तो मातासे महासुख भिङे


राज्यादिसे त धनकी बृद्धि पिताका धन वटानेवाखा काम्धन्ध

पुरूष रोता 2 }1
गुख्टष्टिफलम्‌ ।

हिडकपतावे चायरनिराक्षत जतकमाव्रृह तदु गवत्‌ ।


गृजरथाश्वयताऽथ च पाडतः स्वजनवर्मनव ववद यथः ॥ ५५ ॥
जो चोथे धरको अरु देखता दौ तो पितामातासे वहत सुख मि
हाथी रथ घोडंसे युक्त बह मनुष्य पंडित टोता हे ओर अपने
सुजनोसे उसको बडे यश्चकी पि टाती हे ॥ ^॥
रगट्टिफलम्‌ ।
सुपूणदृष्टियंदि ठयभावे शुक्रस्तदा मातृखुखं करोति ।
कमोधिको द्रव्ययुतो नरः स्पायशश्व सख्यं बहूवाहनोत्थम्‌॥ ६॥
यदि चोथे घरको शुक्र प्रणदष्टिसि देखता हो तो माताको सुख

करता हं वह पुरुष कमेमं तटपर द्रव्यवान्‌ यश ओर वाहनका सुख


करनेवाला दहोतादहै ॥ ६ ॥

((-0 91101 (९ 415118 14456411, (<(1॥<5116118. 1411260 0 €8010011

(त
भाषाटीकासमेतम्‌ । ८: )
. -शनिदृषटिकलम्‌ । |

त॒य॑भावभवने शनीक्षिते तातमातृमरणं भवेन्नणाम्‌ । ` <


५५ 5 भक

जन्मता "ह लड तुयवषके बाडश्ऽय गरदता महद्यम्‌ ॥ ७ ॥.

य।द्‌ चे।थं घरम हनिङी दृष्टि दषे तो माता पिताका अनिष्ट करता
है, जन्पसे चौथे ओर सोहं वे रोगे महाभय होता है ॥ ७ ॥
राहदषिफलम्‌। ` `

क (क

च वुथगेहे तमसा निरीक्षिते मातुः सुखं नेव करोति तस्थ ।


कं मदयं म्टेच्छङु खाजयं च व्यथोदरे स्यां नरस्य दारुणा॥&

जा चोथे घरमं राहृकी दष्टे दो तो-साताका सुख नहीं करता ह


कमेका उद्य; ग्ख्च्छङु टसे विजय हौ ओर उस मनुष्यके उदम
दारुण पीडा रहे ॥ ८ ॥ इति सुखभवे प्रहटष्टिफएलम्‌ ॥ २

अथ अहव षसं ख्या ।


तुर्यै रविभेलुमिते कलहं हि चन्दो द्विन्यन्दुपुच्-
मसुगष्टसहोदरार्तिंम्‌ । ज्ञो वित्तहा यमयनैयैरुराङती स्वं
शुक्राञम्बुने सुखमथो ऊजवच्छानेश्व ॥ १ ॥

की चतुथं घरमं १४. ८५.

घरमं १७ वधेतक अवापि कराकारक, चन्द्रमा २२


वृषं पुतरप्रा्ि, मंगख ८ वषं सहीदरपीडा, बुध २२ वर्षं धनं नोज्,

गस २२ वषं धनप्रापि, कप ४ वषं सुख करता रै मेगल्की समान


दानि हानि करता हे ॥

अथ विचारः ।
असाः सुखभावमता यदा जननीसोख्पकय भवन्ति ते ।
शुभविोकनतः सट पीडनं जठरवातगदं रविजोऽवीत्‌ ॥१॥

जो सव ग्रह सुखभावमे प्राप्त हों तो माताको सुख करनेवाले हते है


यभ अहाकी रशि हो तो भी यदी फक है । अथ्चभ अ्रहोंसे पीडा, पेन
वातरोग हो यह शनिका फ कहा दै ॥ १॥ `

1
-0 91111 (९ 1151108 41561111, (९(1111<5116118. 10411260 0/ 6870011
1
{ ५९० ) ब्ुहदचदकबनजालतक्छम्‌ ॥
हिडकगाः खट सोम्यखगा यदा हृदयरोगकराः परतापदाः ।
चपतिभीतिकरा अतिदुःखदाः पवनराल्मकराश्च जखातिंदाः॥२॥
जो सोम्यग्रह चतुथ॑भावमं हो तो दृदयके .रोग॒करनेवाठे , दूसांको

ताप देनेवारे होते हं तथा राजभयदायक, अतिट्ःखदायक, पवनक


टम करनेवारे जरसे इःख करते ह ॥ २॥

पखगहं यदि भौमयतं तथा खलखगेः-सहजेऽपि स एव चेत्‌ ।


भवतिं वद्धिरतो जठरे गदो ज्वरसमीरणवह्लिगदव्यथा ॥ ३ ॥
जो सुखस्थानमें के वल मंग हौ < मंगर हो ओर सहज स्थानमं दुष्ट ग्रहोसे

युक्त ही तो उदरमें अभ्रिव्यथा ही आर उ्वरवात वहिकृ त रोगाकां `


च्यथादहा॥२॥

ठते चैव यदा जीवो धने सोरिश्व संस्थितः ।


राहुश्च सहजे स्थाने तस्य माता न जीवति ॥ ४॥
जो ल्म जीव ( उदस्पति ), धनम रानि, सदनस्थानमं राहु
हो तो उसकी माता नह जीती ॥ ४॥ |
ट्रे पापो व्यये पापो धने सोम्योपि सस्थितः ।
सप्तमे भवने पापः परेवारक्षयंकरः ॥ ५ ॥

ट्र ओर वारव पापग्रह हे, धनम सोम्यग्रह रो, सातवे धरमें


यापम्रह त्त ती पद्ववारका क्ष्व कलवार होता व्या

सोम्यरृषटयधिकत्वात्त मातुधनसुखं भवेत्‌ ।


पप््टयधिकतानु मातृकष्ट सुखं नहि ॥ & ॥ .
जो अधिक सौम्य ग्रह चीये घ्रको

सुख मिरे ओर अधिक करग्रहोकी दि द


श्रीं सुख न हो ॥ ६ ॥ इतति सखमावविवरणं सम्धरणम्‌ ॥

तेवो मातास्त धनका

((-0 91101 (९ 4151118 14456411, ॥<(11॥<5116118. 1411260 0 €8010011


1/1 11 | |
भाषाटीकासरमेतम्‌। (८. (५१)
अथ सुतभवनं पश्चमम्‌ र |
असुकाख्यमधकदेवत्यमखकयहयतं स्वस्वामिना . ईष
वानं इष्टम्‌ ।
पांचवें घरे देवता अरहयोग तथा स्वामीकी दिशसे फर्क
विचार किया जाता हे सो परष॑वत्‌ देखं ॥ ¦
ततर विोकनीयानि ।
उुद्धिभवन्धात्मजमन््रवियाविनेयगभेसिथतिनीतिसंस्थाः ।
सुताभिधाने भवने नराणां होरागमन्ञेः परिचिन्तनीयाः ॥ ३ ॥
बुद्धि प्रबन्ध पुत्र मंज ष्या विनय गभ॑स्थिति नीतिसंस्था यह सव
वातां पांचवें घरसे ज्यतिषियांको विचारनीं चाहिये ॥ ९॥
तत्र छग्रफलम्‌ ।
भेषे सुतस्थे भते मदष्यः प्रायेण पुत्रान्विधनांस्तथा च ।
सुरात्मुखं नित्थरूता सदः स्थुः पापाचुरकः कु क्वित्तयु कः॥१॥
. जो पाचर्ेमेष लग्र हो-तो स मृष्ये बहधा धनहीन पुत्र होते है,
देवतास सुख कमकत पापम प्रीति कर्के धनसे युक्त बे ॥ १ ॥
वषे सुतस्थे ठभते मदष्यः पामोति कन्याः सुभगाः सुह्पाः ।
अपत्यहीना बहुकांतियुक्ताः सदाचरक्ता निजभतैभमं ॥ २॥
जो -पांच॒वं चृषृलपर होतो मनुष्य सुभग स्वरूपवान्‌ कन्याओंके

आप्त होता ५४ ओर वे कन्या सन्तानदीन वहत कान्तियुक्त ओर सदा .


अपने स्वामीके धघमम युक्त रहती ह ॥>॥

तृतीयराशौ सुते मनुष्यः भराभोति पत्या निजसोरखुपधरमानू ।


गीतानि सद्रानि रणाधिकानि प्रभास्षमेतानि बराधिकानि॥ ६॥

जो पाच मिथुनराशि, हो तो मनुष्य स्वामीसे सुखधरमको प्रा


दता दे, सद्रीतवाङा यणब्ान्‌ अताषी-अधिक चटी दता हे ॥ ३. ॥ `

((-0 91101 (९ 151118 14456411, ॥<(1॥<51161/8. 1411260 0 €8010011

( ५२). बृदह्यवनजातकम्‌ ।
करकः सुतस्थो जनयेन्भवुष्यं शीतस्वभावं जलके !टरकष्‌ ।
युजान्वितं परातियशोधिकं च खोवदभं कामरवेन युकम ॥४॥
जा पचक घरम ककं लख्य वा मनष्य रतरः स्वभ, जर वहः

रमं अनुरक्त हो, पवसे युक्त, प्रापि ओर यमे उत्तम, खीका प्यारा,
कामम रतदहोतादै ॥%॥
{संहः सुतस्था जनयन्मजुष्वान्कू रस्वमाव्रान्यनातहयनाच्‌ ॥

मसि्रयानल्ाजनकान्सुतावान्वद्शभाजः क् ुधया समता

जो पांचवें चव "वर्म सह ख्महीता उत मनुष्ये पुचच्छू र स्वभाव,


नय आर निस हन, मांसाप्रेय, खाजनक, तीत्रस्वभाव, िदेराभाजी
ओर क् ुषायुक्त दोतते ह ॥५॥
= (0) क

कन्या बह्म वचमया तदम स्य्कन्या नराणा तनयक्हना |

पतिप्रिया पुण्यपरा भरगल्मा प्रशातपापा परियभूषणाच॥६॥

जो पांचवे घरमे कन्या ख्य हो तो मनुष्योके सन्तानसे दीन कन्यां

हो ओरं वह पतिमेया पुण्यपरायणा, वहुत-वोलनेवाटी, पापराहित


भूषणोमे प्रीतिषारी हीती हे ॥ ६ ॥

तुला यदा पचमगा नराणां तदा सुश्खानि मनोहराणि ।


मवेत्यपत्यानि सुहपकाणि क्रियासमेतानि शुभेक्षितानि ॥ ७ ॥

जो पांचवें घरमं तखा ग्र हो तो सुशीर, मनोहर, रूपवान्‌, क्रिया


वान्‌ ओर दुभ दष्िवाल. पुत्र उस मनुष्यके उत्पन्न होते है ॥ ७ ॥

कीटे सुतस्थे ननयेत् योना पुत्रान्मवष्यः सुभगान्सुशीटान्‌ ।


अज्ञातदाषान्धणयेन युक्तान्सकश्व धमं सततं मलष्यः ॥ ८ ॥

जो इश्क पंचम घरमे दो तो मनुष्य सुन्दर शीटवान्‌ अज्ञात

दोष ८ दीधरत ) मणयते युक्त पुजोको उत्पन्न करता ै ओर आप


सदा धर्मम आसक्त रहता है ॥ ८॥

((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

(1 -

| मादाटा दास्मतम्‌ । 4 ३ )

चापे स॒तस्थे जनयेन्पयुष्यः पु्ांश्च पापान्मतीन्कु षहमान्‌ 4.


गेभीरवेशान्मातेसत्ययुक्तान्पुच्ान्पदष्यो जनयेतसि दात्‌ ॥९॥
धनुष छय्नपचमघसमदहातो उस पुर पर्पौीं इष्ट -बुद्धिवष्छे

०, ज अ,

कु रूपः. गभार्‌ चेश धन्य मतिर युक्त प्रासद्ध हातहं ५॥९॥


मृगे सुतस्थे जनयेन्मव॒ष्यः सुतान्विचित्राच हयदटटश्नान्‌ ४
धातुषकचर्थाच्‌ हतशकरपक्चान्सेवाभियान्याथिवमानयुक्तात्‌॥१०

मकर लप्र पचम घरमं हो ता उस मनुष्यके बिच घाडपरं


चटनेबार, ` रक्ष्पस्ाधक् ; धतुध।री, शञ्जनाशक्र, ` सेषाप्रिम -राज-

मान्य पुत्र हते ॥१०॥

कुं भे सुतस्थे सनयेन्मचष्यः प्रष्नमूतीन्धनधान्ययुक्तान्‌ ।

नेष्रव्पजास्श्र्‌ार्खणरुपतान्ङ्षएत्रतः कशपथ प्रयाति ॥3 ३३॥


पांचवें घरमे ऊं भख्य दो तो उसके प्रसन्नमूति, धन धान्युक्त, सता

नसे रीन, अनेक अगात युक्त एच होते दै कपुब्ोसे कष्ट होता है ९२॥

मीने सुतस्थे सति हास्ययक्तान्पुबान्मवष्यो लभते सवर्था ॥ `

रोगर्विधुक्तान्युतरां सुषूषान्पुहास्यताश्चीसहता सदेव ॥ १२ ॥


पांचवे मीनख्म्र हो तोरउ मचुष्यके श्रेष्ठ रोगरहित स्वरूपवान्‌ पुत्र
उत्पन्न हीते हे वह हास्ययुक्त खीके वचन सहनेवाखा होता है ॥१२॥
इति पचमभावे छग्रफलम्‌ |

~ -----------

अथ ग्रहफलम्‌ ।
सू्यफलम्‌।
स्वल्पापत्थं शेटदु॑शमाकते सीस्थेन युक्तं विविधाथैयुक्तम्‌ ।

भांतस्वातं मानवं हि भकु प।स्य्ूवस्याने भाचमान्वत्तमानः ॥१॥


ज। पंचम सूरे हो तो थोडी सन्तान, शेक देश 9 भक्तिमे युक्त

((-0 91101 (९ 4151118 14456411, ॥<(1॥॥<5116118. 1411260 0 €8010011


\/
६५९४ ) वहदंवनजातकं म्‌ ॥ |
सुखयुक्त ओंर अनेकं षपदार्थासि युक्तं तथा उस मदुव्यक [चत्त

सदष् ्रान्त रहतादहं ॥२॥


चन्द्रफलम्‌ ।

जितेन्द्रियः सत्यवचाः भ्रसनो धनातमजावाप्तस्षमस्तसाख्षः ॥


सुस्रदी स्थान्मठनः सुशीलः परसूुतिकाल तनयाटयेऽ्ने॥२॥
जिसके पचम चन्द्र हो वह जितिन्दरिय+सत्यवादी, शरणागत साघु, धन्‌
ओर पुंसे पराप्त समस्त सुखवारा, संग्रह करनेमे तत्पर सुशीरु होता ह
भौमफलम्‌ ।
कफानिटव्याङु छता कटत्रान्मित्राच पुत्रादपि सोख्यहानिः
मतिर्विखोमा विपुखो जयश्च प्रघ्रुतिकाठे तनयाख्यस्थे ॥ ३॥
जिसके पचम मंगर हो वह वात कफसे व्याकर दो, खीं भित्र
युर्बोते सुख न मिरे, बुद्धिम विखोमता रहे ओर षिपुर जय दवे ॥३॥
वबुधकटम्‌ ।
पु जसोख्यसहितं बहमित्नं मित्रवादकु शलं च सुशीलम ।
मृनवं कि करोति सुरूपं शीतदीधितिष्तः सुत्षस्थः॥ ४॥

७०१ अ,

पचम बुध हो तो पुोके सोर्यसे युक्त, वहुतसे मिज, मित्रवादम


सार, सुशील सुरूपं मनुष्य होता द इसम सन्देह नरी ॥ ४॥
गुरुफालम्‌ ।
सन्मंत्रपुतोत्तममंत्रशखमुखानि नानाधनवाहनानि ।
बहस्पतिः कोमख्वागिटास्षं नर करोत्यात्मजभावसंस्थः ॥ ५॥

जो पचम गुरु ही तो उत्तम पुत्र मन्न शख सुख अनेक


प्रकारके धन वाहूनाकी प्राप्ति दी, कोमल वाणीके विलाससे युक्त, वह
पुरुष गम्भीर रोता दं ॥५॥

+.

भृराफटम्‌ । [स
सुकृ टकाव्यकलाभिरर्ङतस्तनयवाहनवराः यस्म न्तृत्‌ः ।

सुरपातिखरुगोरवभाङ्नरो भ्रखसते सुतसन्नाने संस्थिते ॥ £ ॥

((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011


` ति

भाषाटीकासमेतम्‌ । (५९५ )

; जिसके पंचम शुक्र हो वह सम्पूणे काव्य कठासे युक्त, पुज बाहन्‌


धने युक्त सुरपति ्रुसे भी गोरका पानेवाला रोता है अथात्‌
उसका सव मान करते ह ॥ & ॥

शनिफलम्‌ 1

सुजजेरक्षीणतरं वपुश्च धनेन हीनत्वमनङ्टीनम्‌ ।


प्रसूतिकाले नलिनीशयुत्रः पुत्रे स्थितः पुत्रभयं करोति ॥ ७ ॥

जिसके पचम शानि हो उसका अति जजर क्षीण्‌ शरीर हो, धनसे
हीन कामहीन हो ओर पुत्ंको भी भय करनेवाखा ३ ॥ ७ ॥

| 4: 2
सुते स्ननि स्यायदा सोहके यः सुतेच्छा चिरं वित्त-
संतापनीया । मवेत्कु क्षिपीडा मृतिः अ्स्मवोधायदि
स्थादयं स्वीयवगेण दष्टः ॥ < ॥
जो राह पंचम हो तो बहुत कारुतक पुत्रकी मरापिमं चिन्ता रहे?
कोखमं पीडा होवे ओर वह यदि राह अपने वगेसेदेखा गयादही तों
्षधासे उस पुरुषकी गत्य ही ॥ ८ ॥

के तफलम्‌
यद्‌ पञ्चमे जन्मतो यस्य के तुः स्वकीयोदरे बातवातादिकष्टम्‌ ।
स्ववुद्धिव्यथा सन्तातिस्वत्पपएुत्रः सदाधेठखाभादेयुक्तो भवेच ९॥

जिसके के तु पचम हो उसके उदरमं वातघातादिका कष्ट रहै, बुद्धिम


विकरुता दोषे, थोडी सन्तान ओर घेनुखाभादिसे युक्त दौ ॥ ९ ॥
इनि प्रहफरम्‌ । ्‌

अथ सुतभवनेङकलम्‌ ।
ठगने गते सन्ततिपे सुतानां सुखं सुविवारतिमन्वसिद्धिः ।
शाज्ञाणि जानाति सुकमेकारी रागाङ्ग क्तः खट विष्णभक्तः $

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011


८५६) लटद्यवनजातकम्‌ ।
यदि पचम ठश्रमं दो तो पाका सुख, षिंद्यामं मेम त्तथा सत्र
सिद्धि दवे, शाखज्ञाता, सुकमकती, अंगरागयुक्त, विष्णुका भक्त होता १
सुतेशे गते दव्यभावे नरः स्यात्कृ टेशापतवित्तः कु टुम्बे विरोधीं ।
भवे द्धानिकारी जनो भोगसक्तः शुभे जीव एुत्रो भवेदुद्रव्यनाथः.२॥
जो पृचमेशच धनस्थानम हौ तो ऊरुरासे दरव्यको प्राप्ति, -ऊुटम्बमं

विरोध, हानि. करनेवारा, भोगासक्त दो य॒भग्रहीसे युक्त रहीं ती


चिरजीवी पर्जबाखा दव्याधीदश् दोतादहै॥२॥

सुतेशे गते विक्रमे विक्रमी स्पात्ुहच्छांतियक्तो वचो-

माधुरोयुक्‌ । शुमे खेटयक्ते शुभप्रात्तिकारी मनःरां-

सिद्धिः सुखी शान्तनघ्रः ॥ ३ ॥

जां खत (^ पचमपातं › तासरं दहा तो पुरुष पराक्रमी, सुत्‌


शातियुक्त, मधुर वचन बाखनेबाखा हौ, यभग्रहासे युक्त शभम लाभ
करे, मनके काय सिद्ध दा, सखी शांत ओंरनख्रहो॥३॥
सुतपा, ङ्त इखभाव्या जनकभाककर्‌ कु शङठ नरम्‌ ।
तद्द द्वजकमकर्‌ सदा कवजन वुवञ्चनरू्पणम्‌ ॥ &॥

जो पुश र चोथे घरम ही तो पिता. माताकी भक्ति करनेवाला

ऊट, प्वजकिं कमे करनेवाला). कषिजनोको धनादिका देने


वाखा हाता दहे ॥ ॐ ॥

तनयभाव्रपतिरतनयस्थितो मतिुतं वचनं भवट जनम्‌ ।


बहुटमानयुतं पुरुषोत्तमं भवरटोकवरं रुते नरम्‌ ॥ ५ ॥

जो सुतेश पचम हा तो बह पुरुष बुद्धिमान्‌, प्रवर वचन बोटनेवाडा


बहुत मानसे युक्त, पुरुषश्रेष्ठ तथा सवसे अधिक श्रेष्ठ होता ई ॥ ५ ॥
रिपुगतस्तनयाधिपति्यदा रिपुजनाभिरतं कु रुते नरम्‌ ।
स्थिततनुं बहुदोषयुतं सदा धनसुते रहितं खटखेचंरेः ॥ ६ ॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥॥<511611/8. 1411260 0 €8010011


<)

भाषाटीकासमेत (५७)
प॑चमेश ॐ ही तो मनुष्य शाञ्च ओसि भिनेवाखा, दशरीर, अनेक
दोषोंसे युक्तं रोवे, इट अरहसि युक्त दो तो धन पु रहित ह्येता ह ॥६॥
मदनगस्तनयस्थलनायकः सुभगणुत्रवती दयिता सदा ॥; :
रवजनभक्ते रता प्रियवादिनी हुजनशीर्वती तद्धमध्यमा ॥ ७ ॥
जो प॑चमेदा सप्तम हो तो उतकी खी सन्दर पुरारी होती ह
(दषु क [ख ~ ल ल ^~ [१
अपन जनाक्‌। भाोक्तप तत्पर प्रसवदना खजना शदखवता पतह
कमराखी हादी हे ॥ ७ ॥
सतपतों निधनस्थट्ये नरः कवचनाभिरतो विगताङ्गकः ।
भवेति चण्डरुचिश्वपलो नरो गतधनो विकटः शठतस्करः ॥<॥ `
जो सुके श अष्टम हो तो मनुष्य वचन बोनेवाला विक अंग
होता ह, तथा चण्डरुचि चपर धनरीन विक शठ ओर तस्कर होता है ८
सुकतभावगतस्तनयाधिपः समवितकै विभाजनवहभः । |
स॒कलशाश्कराङ्शलो मवेनुपतिदत्तरथाश्वयुतो नरः ॥ ९ ॥
जो सुतेश नब हो तो मुष्य वितके वाला, मनुर्योक भिय, सम्प्रणं
शाखकी कामे ङश, राजाके दिये रथादिसे युक्त होता ॥ ९ ॥
दशमगः कु रते सुतनायको चपतिकमंकरं सुखस॑य॒तमू ।
विविधलाभयुतं प्रवर नरं भवरकमेकरं वनितारतम्‌ ॥ १०.॥
पुश ददाम घरमे हो तो राजोके कमं करनेवाखा, सुखसदित अनेक
लाभसे युक्त, प्रचट श्रेष्ट कमकत, वनितापरिय होता हे ॥ १०॥
सुतपतिभेवगः सुखभयतं भङरते सुतमिनय॒त नरम्‌ ।
+ (= (1 ९ = ( ~
भ्रवरगानकछाप्रवरं वि तरृपाततुल्यङ्कल च सव्व 1 हे॥ ११ ॥
जो पंचमेश गागं हो तो सुखते युक्त पुत्र ओर मिनाति युक्तः
गानवियान शल ओर सदा राजो की तुल्य कऊख्वाखा मनुष्य हौ ताह ११॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

४ ्‌
(९८ ) व्रुह्‌दयवन जातकम्‌ ॥
यगतो व्ययङस्सुतनायको विगतयुजसुखं ख चरेः खलः ।
सुतयतं च शुभेः कु रुते नरं स्वपरदेशगमागमनोत्सुकम्‌ ॥१२॥

ति

जो पंचमरेद्य-व्दवं हो तो विशेष व्यय हो, खर ग्रह ही तो पुत्रका


सुख न मिरे, भ ग्रह हो तो पुत्रवान्‌ स्वदेश ओर षरदेरके जाने

आनेमे उत्साही होतहि ॥ १२ ॥ इति पुत्रादिफकम्‌ ।

अथ दखष्िफलम्‌ ।
रविदृष्टिफलम्‌ ।

सुतगृहे यदि सूयेनिरीक्चिते भरथमसंततिनाशकरश्व ह्‌ ।


तदच पीडितवातयुतः सष गहभवाल्पसुखः कथितः सदा ॥१॥

पुरक धरको यदि सूयं देखता हो तो .पहटी सन्तानका नाश करता


दै, पीठे सदा वातसे पीडा ओर खीका सुख न्यून होता ॥ १ ॥

चन्द्रटशटिफलम्‌ । |
सुतस्थानगा चंद्रदष्ियेदा स्पालसूते सुखं मित्रजन्यं सदैव ।
= क 9 न्ट ०

नरेन्द्रादितुल्यः स्ववशे पधानोऽप्यथेवान्यदेशे कये जीवितं चर

जो पुतरस्थानमे चन्द्रमाकी षटि हो तो मित्रो सुख, अपने वंशम


राजाकी तुर्य प्रधान, दूसरे देशमें क्रिय विक्रयकी आजीषिका करे॥२

भौमदष्टिफलम्‌ । |

क ® ऋ

तुतगृहे यदि भोमनिरीक्षिते भथमसंततिनाशकरश्व हि ।


जठरगः खड वह्िरथाधिको भोजने भ्रमति चैव गृहेगृहे ॥ ३॥
पतरगमं यदि मंगलकी दृष्टि हो तो पहटी सन्तानका नादा कर
उदरमं तीव्र आश्र हो, भोजनके निमित्त घर धर ध्रूमता फिर ॥ ३॥
(कती ¦ बुधटष्टिफलटम्‌ ।
सेप्रणेह्ियेदि प॑चमे च बुधौ यदा स्यात्तनयापरसूतिः ।
चतुटयान्ते खद पुत्रजन्म सुकीर्विरेश्वयेखतो नरो हि ॥ ४॥

((-0 91101 (९ 4151118 14456411, ॥<(11॥<5116118. 1411260 0 €8010011

~ ८
माषाटीकासमेतम्‌ । ( ५९. )`
यदि पचवं घरम बुधकी प्रण दृष्टि हो तो कन्या ही उत्पन्न हौ चारं
कन्या होनेपर पुज्र हो यश ओर णेश्यवाच्‌ मनुष्य होता रै ॥ ४ ॥
गरुटशिफलम्‌ ।
सन्तानभोवें यरुपूणेद्टिः सन्तानसोख्यं प्रचुरं करोति।
शाष्चेषु नपुण्यमथो च टक्ष्मा विया धर व चरजावित च ॥५॥
जो पचम घरमे शुकी प्रणेषटि हो तो वह्‌ सन्तानका सुख

अत्यन्त करता हे ओर सव चाखमें चात॒ये लक्ष्मी पिया धन ओर


आयुकी बृद्धि करता हे ॥ ^ ॥

टषश्टिफरम्‌ ।
सुतगृहं यदि काव्यनिरीक्षितं तनयजन्म पुनश्व सुता भवेव्‌ । `
द्विणवान्खद्ध धान्युसं चयीपठतिशाश्चमथापि च सोख्यभाकद्‌
जो पुज्घरपर शयुक्रकी दष्ट हो तो पहर पुञ्र फिर पुत्रीदो ओरं

वह मनुष्य द्रव्यसे युक्त धनसंचय करनेवाखा होता हे, विदा पठने-


वाखा तथा सुखभोगी होतार \॥ & ॥

शनिदृष्टिफलम्‌ । |
सुतगरह्‌ याद मन्द्मर्नरान्लत्‌ छु तदख न करात्‌ नरस्य ह्‌ ।
स्थिरमना यशञामयनब्रद्धभक्स्ङ्र वमर्तश्व चर्‌ भवत्‌ ॥७ ५

पु्रघरको यदि शनि देखत दो तो मनुष्यकं प्रका सुख नरी

होता ओर वह्‌ स्थिर मनवाखा यशस्वी रगी तथा बहुत कालतक


अपने ऊुरुके धमेमे रत रोवे ॥ ७ ॥

राहुरष्टिफरम्‌ ।
सुतगृहं यदि राहूनिरीक्षतं सुतसुखं न करोति नरस्य हहे ।
नु भाग्ययुतो नपतेजयः भरमकृ ता विफलापि हि भारती॥<॥

पुत्रके स्थानपे यदि राहु, होतो उस सतुष्यको पुत्रका सुख नहीं


होता है षीके भाग्ययुक्त हो ओर राजासे जयहो श्रम करनेसे भी
उसकी विया निष्फर होती हे ॥ ८ ॥ इति संतानभावे दष्टिफलम्‌ ॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011


-

< ६० ) बुहुद्यवनजातकम्‌ 1
` १ 5 क 1 अथ वषसंख्या ।
रेविभेयं पितृभृतिनवमे च चन्दः षष्ठेऽथिभीधर।गिजो- `
ऽव॒जहा शराब्दे । मातुः क्षयं रप्तपमेषि च . रिष्टमादु
खगे मातुखारतिंखुशना शरवषटक्ष्मीम्‌ ॥ ३॥ `

यावृ ९ व॒प्‌.फरठ भय, चन्द्र € पठरवेयाग, मगर £ अभिभय,


ज्व. माताक्षय; अरु ७ मामाकां इख, क्रकं दशा पांच वषं
खक् ्म्‌{ [सल क्ष्मा मिरे ॥ १॥

अथ बिचारः। |

ख्ञे द्वितीये यदिवा तृतीये विटश्नाथे प्रथमे सुतः स्यात्‌ ।

तुर्ये स्थितेऽस्मिश्च सुतो द्वितीयः्णुतरी सुतो व्यती नरःस्यात्‌१


रसे दूसरे वा तीसरे वा गरथम लम्रपति दौ तो पुत्र हौताहै चोये

चरमं हीं तो उसके दूसरा पु फिर पुत्री एव हो ओरं उसके घन.

भीदहोवे॥ ९॥

सुतामिधानं भवनं शुभानां योगेन इष्ट्वा सहितं विलोक्यम्‌ ।

सन्तानयमग प्रवदन्मन(ष्‌। वेपययत्वन वपयय च ॥२॥

† _ याद्‌ चम वर्का इनग्रह दखत ह। वरा यभग्रहास युक्तहोतो


यह सतानयांग जानना इससे विपरातका विपरीत फर कहना ॥ २ ॥

सन्तानभावो निजनाथदृष्टः सन्तानट् ्ि शुभहश्ियक्ः |


करोति पुंसामशुभः भरदष्टः स्वस्वाम्यद्ो विपरीतमेव ॥ ३ ॥

_ जो पचम घरको उषका स्वामी देखता हो वा ञयुभग्रहकी दृशि हो

चर सुन्तानकी माति हो अर खलग्रहोकी दि हो; खामी न देखता

कै

| डा ता वपरात फर हो ॥ ३॥
रचय वित्त तताय वा लभशः प्रश्यतायदि।
उयटम पञमस्थः पुरः पुत्रस्य जन्मच॥ ¢ ॥

(-0 9111 4151108 1/५ 561111), (<(॥1|<51161/8. 1011260 0 66810011

+.
भावाटी काखमेतस्‌-+ : ( ९१ )
जो द्वादश दृखरे तीसरे ओरं चोय ख््रको पचम स्थानमें स्थितः |
टगरेश देखे तोः परे पुत्रका जन्म टोतादे ॥ ४ ॥
दविदेहसंस्था भरयमोमचन्द्राः सन्तानमादो जनयन्ति सूनम्‌ ।
एते युनधेन्विगता न कयैः पश्वात्तथादं गदितं महद्धिः ॥ «५ ॥:
जां शुक्र मंगल चन्द्रमा दिस्वभाव ठग्रम स्थत हां तो पे निश्च- ९
यते संतान होती है ओर यदि धन ठय्रमें स्थित होवें तो आदि अन्तं
सन्तान नही होती ॥ < ॥
सन्तानभावे गगनेचराणां यावन्मितानाभिह दृष्टिर स्ति
स्यात्सन्ततिविं तमथो वदन्ति नीचोचभित्रारिगरहे स्थितानाब्‌ ६
सन्तान भावकां नीच उच्च मिच्र शाञ्च ग्रहमं स्थित जितने अह

देखते हां उतनी सन्तति हां तथा धनं हवे । यहां किं सीका मत रसाः
हं कि-“ नीचोचमित्रारिग्रहस्थितानां दशः दयभानां ञयभमर्मकाणाम्‌ *' इकति

ष्णवतन्तर । सुम ग्रहाकी दष्टे सन्तानको शम ओर अगम प्रहीकी

टृ ष्टिसे अञ्चुभ होता हे ॥ & ॥

नवांशरसंख्याप्यथर्वाकसख्या दष्टा शुभाना द्वियणा च संख्या ।

दिश च पपपरहद्ियोगान्मिश्र च मिश्रप्रहुदष्टिरत्र ॥ ७ ॥


पचम भवम जिसका नवांश हो अथवा पंचमं भावमें जो अकटी

उस संख्याक तुल्य सन्तानोत्पत्ति दावे यदि पचम भावम ज्चुभग्रहोद्ै

दष्ट दी तो उक्त संख्यासे द्वियण संख्या समञ्ना चाहिये ओर अदिं

पापग्रहका रषि वायोग दहा तों इःखसे सन्तन कट्नां चाहिये


ओरजो मिश्रप्रह होतो मिश्र अरत मिला इभा फल रोता है ॥७॥.

सुताभिधाने भवने यदिः स्यात्छद्टस्य शशिः खलखेदयुकः 1:


सोम्ययरेके न्‌ न वीक्षितश्च सन्ताहीनो मजस्तदानीम्‌ ॥ < ॥

((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

22) बुहद्वनजातक्म्‌ ।

9 जो पचम भावम पाप ्रहकी राजि दवे आर्‌ षप प्रहसे युक्तो


र एकभी सोम्यग्रहकी दष्टिन हो तो वह मदुष्य सतानहीन्‌ दोतादे ॥८॥

कविः कठतरे दशमे सृगाङ्ः पाताक्याताश्च खडा भवन्ति ।


भसूतिकाठे च यदि घहास्तदा सन्तानहीनं जनयन्ति नूनम्‌९॥
याद्‌ ज॒न्मकाठ्म शुक्र सातवे चन्द्रमा दरव खट ग्रह्‌ चाथं 1 स्थत
दा तो मनुष्य संतानहीन होता रहे ॥९॥

सुते सितांशे च सितेन दष्टे बहून्यपस्यानि विधोरपीदम्‌ ।


दासीभवान्यात्मनभावनाथे यावन्मितेशे शिशुसमितिः स्यात्‌ १०
याद्‌ पचम भावं युक्रका नवाश दोय आर दकका दष्टे इ होय आम कक्‌ ह इ ता

1 वत्वर्यक नकवोश्चिमे रोय

सन्तान दात. ह आर पचम भावाधेपति यावत्तख्यक नविम होय


तावत्संख्यक द्‌ासीसं उत्पन्न पुत्र कहना उचित हे ॥ १० ॥

शुकरन्दुवगेण डते सुताख्ये खतेक्षिते वा_भृखचन्द्रमोभ्याम्‌ ।


भवन्ति कन्याः समराशिर्वेगे पुत्राश्च तस्मिन्विषमाभेषान्‌॥३१॥
युक ओर चन्द्रमाके वगेसे युक्त पंचम भाव हौ वा शुक्र ओर

-चन्द्रमाकी पचम भावपर दृष्टि हो ओर समरारिके वगेम हो तो कन्या

छ छ

ओर विषमरारिके वर्गमेहो तो पुज होते द ॥११९॥

® क क

मन्दस्य राशेः सुतभावरसंस्थो मन्देन य॒क्तः शशिनेक्षितश्च 1

दत्तात्मजापिः शशिवहुधेपि कीतः सुतस्तस्य नरस्य वाच्यः१२

जो मकर वा कुं भ राशि पचम हीय आर शनसेयुक्त ही वा चन्दर

देखत हो तो दत्तक पुत्र उक होता है ओर यदि चन््माके तर्ष `


बुध योगकन्तां होय तो कीतक पु्रकी प्राप्ति हातीं ह ॥ १२॥

मदस्य वनं सुवभावसंस्थे निशाकरेणापि खबीक्षते च ।

दिवाकरेण।थ नरस्य तस्य पुनभेवासम्भवसुतिरभधिः ॥ १३ ॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011


भाषाटीकासमेतम्‌ । (६३)
रानिवगं पुञजभवासं स्थित हो चन्द्रमा देखता हो वा सूयं देखता
हो तो उस मनुम्यकतौ एनरमषासे सन्तान होती हे ॥ १३ ॥
शनेगेणे सन्नि पुत्रभावे उधेक्षिते वै रविभूमिजाश्यामू ।
युतो भवेतक्ष्रभवोथ बोधे गणेपि गेहे रविजेन ट्टे ॥ १४ ॥
जिसके जन्मकालमे पुञ्ञभावमें निका षड्गे होवे ओर इध तथा
रवि मगरकी दष्ट हो तो उस मवुभ्यकी खीमं किसी अन्यसे सन्तान
पैदा होवे ओर य॒दि उसी भावमं जुधका षड्कगे; हो ओर वह शनिसे
देखा गया हां तभा पववत फर कहना चाये ॥ १४ ॥
नर्वांशकाः पश्चमभावसंस्था यावन्मितेः पापखगेः परशः ॥
नश्यन्ति गमाः खट तसरमाणाशदीक्षणं नो शुभसेचराणाम्‌ १५
त ओर जितने पापग्रदासे
देखे गये हौ यभग्रहकीं दषटिन हौ तो उतनेदी गभ॑ नष्ट होते ईद ॥९१९
भूनन्दतो नेदनभावयातो जातं च जातं तनयं हि हन्ति ।
टा यथा विज्रशिखण्डिजेन भगोः सुतेन प्रथमश्च जीवेत्‌ १६॥
जो व त नावन हुए दी पोका नाश करताहे ओर
जो बृहस्पतिकी दृष्टि हो वा शुक्रकी दष्ट ही तो प्रथम पुत्र जीवितरहे ॥९९६॥
ज्षषधयुद्ैरपचमभावगः परसवसोख्यफठं न हि इश्यते ।
मृतप्रजः खं पचमगे रौ तदिह दाटेफरं शुभमश्वते ॥ १७ ॥
जो माव सत्‌ धनुषरग्र पचभावमं स्थित ह तो प्रवसके सुखका फ
नद हौता रजा मृत्यु मरप्ति ही जौ यरु पचमो या उसकी इर्टि
, होतो द्यभफलकी प्ाततिहोतीहे॥ ९१७ ॥ =
रुतपतिरेह के न्द्रे पापगः परापदृशो भवति गतिगरिष्ठः `
शा्लवेत्ता च शूरः । छिपिकरणपरवीणः सैततेश्वापि दुःखं
ऊतहारेशिवप्रजः संततिं वे ठमेत ॥ १< ॥

((-0 91111 |९ 1151118 15642), |९८ 11|<5106118. 1911260 0 6810011

{&थ}) बुद्‌ दयचनजातक्छम्‌ ।

चक क
)

जौ कन पाककी गाधिं हो - पाते चट दो श कन्दरमं पाषग्रहकी रामं दो पाषश्रदसे च हो तो

मण्य गतिम श्र शाखज्ञाता शर होता, टिखनेमं चतुर हो सन्तानकं `


डःख रहं नारा्रण ओर शिवके परूजनसेः सैतान हो ॥ १८ ॥
सुतपातैरस्तगतो वा पापयुतः पापवीक्षितो वापि ।
संततिवाधां कु रूते के न्द्रे पापान्विते चन्द्रे ॥ १९ ॥
खतेदाका अस्त्‌ दौ घ पाप्ह युक्त बा पाष ग्रहोते देखा गया.रो
उर्‌ के न्द्रं पापग्रह युक्त चन्द्रमा द) पापयरह यक्त चन्द्रमारों तो सन्तानकीं साघा करता हे १९

तुलामीनमेषे दृष दैत्यपूज्ये धनी राजमानी कटाकौत॒क् ी च । `

~. त न, ® ७ _@ @ ` › न ¢ ¢ ® 0 ©
जय(ऽस्यालजा ताचरजावेताश्चम्‌ वत्र बाल्ञनाताद्रतायं °

ठ जिसके ला मीन मेष ओर व्रष टरम शुक्र हो तो बह धनी राज-

दूसरे वषमे ङ अभिनय होता रै॥ २० ॥


एकः पुजो रवो पुत्रस्थाने चंदे सुताद्रयम्‌ ।
भौमे पुत्राखयो वंश्या बुधे पुज्रीचतुटयम्‌ ॥ २१ ॥
५) सुतभवनप्रं सये द रेसे एक पु, चन्द्रमासे दौ कन्या, म॑गरसे व॑र

हाती ॥२१॥ रीणः # ~>

रदनेवारे तीन पु, बुधे चार कन्या हादी ई ॥ २१ 1


यरो गभं पुताः पंच षट्‌ पुत्रा भखनेदने ।
[९ षः (२ 4 र 4 [स क
रुना च गृभपतः रा्षहय गृना ककवन्ं हइ ॥ २२॥

१ कला कोतुकवाखा होता है, तीन पुञ्च उसके चिरजीवी र ओर

गर हो तो रच पुत्र, चन तोः द तो छः पुञ्‌, शनि हो तो गभ॑पात हो, |

राह होतो गभ॑ही नदीं रहता है ॥ २२॥


` सोम्यदशटचधिके संतानश्ुखं पापद्टयधिके संतानपीडा २२॥
क अधिक सोम्य ग्रहं देखते हो तो सन्तान सुख, पप ग्रही अधिक

शटिसे सन्त्रानपीडा होती है ॥ २३. ॥ इति खतमावफलं समाप्तम्‌ ॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

वीस

॥ =
पै |

|१.५


{ऋ

५. ^ ५

॥}

|
|

--------

॥./.
भावाटीकाखमेतम्‌ । ( ६९५ )
अथ ष्ठु रिपुभवनम्‌ ।

असुकाख्यमसकदेवत्यमसुकथहयुतं स्वस्वामिना

दष्टं वा नं उष्ठमन्येः शुभाशुभे यतं न वेति ॥

न १, >~ ^ ५ = `

छटे भाषप्रं भी देवता प्रहि भावस्वामी तवा श्माञुम प्रहके


सम्बन्धसे पवेवत्‌ विचार करना ॥ | ।

तत्र चिखोकनीयानि ।
८ चिन्तशङ्खामातुलानां विचारः ।
होशपारावारषार भयतिरेतत्सवं शदुभावे विचिन्त्यम्‌ ॥ ३ ॥

ज्योतिष शाखके जाननेवारे विद्रानांको चाहिये क, छठे घस


अरिसमृ करूरकमं रोगोकी चिता, शङ्खा तथा मामाका विचार करे॥१॥
न " प्‌ कक ॥ | छन्रफलम्‌ | ध 4
मेषे रिपुस्थे प्रभवन्ति पुंसां चठ॒ष्पदां सोख्ययता। प्रसिद्धिः ।
परस्ल्चेता रिपुघातकश्च कयं पैनाशश्च नरस्य छोके ॥ १ ॥

जो छठे घरमे मेष ठर हो तो पुरुषरको चौपा्ोसे सुख, मसन्न चित्त,


श्चन शकं तथां उसके कायंका नाश होता है ॥ १ ॥
चतुष्पदां प्रभवेततु वैरं सदा नराणां वृषभे रिपुस्थे ।
अपत्थवगोऽपि गतोऽङ्गनानां सङ्मभिमानं | निजबन्धुर्व ॥ २ ॥

जो छे स्थानम वृष लम्‌ हो तो चोपायोके निमित्त बह सदा बैर


करे, सन्तानवगम्‌ प्राप्त ह तो अंगना ओर अपने बधुजनकि संगका
अभिमान दोताहे॥२॥. | |
तृतीयराशो रिषे नराणां वैरं भवेत्ब्री जनितं सदैव ।

~ ® ५ = 0 ०९ । " . ("भ

तथा नराणां सहेत च चापिवेणिग्जनेनी चजनावुरकः ॥ ३ ॥ `

, छडे घरम मथन राशि दी तो उसं मव॒ष्यका खीसे वरैर रहे, षापग्रह

यमे हो तो बणिग्जन ओर नीचजनोमे मेम करनेवारा होता हे ॥३॥

((-0 91 ।<115/118 (15611111, ॥<(॥1{॥<51161/8. 1411260 0 68010011

( ६६ ) बुहटुद्यवनजातकम्‌ ।

ककं रिपुस्थे सहजेश्व युक्तो भवेन्मयुष्यश्च सुतादियुक्तः ।

~ जेन्दर ® न्ड (असक €

स॒मो दिजेन्देश्व वराधिपेश्व महाजनेनैव वियोधकर्ता ॥ ४ ॥


यदि छटे ककं रप्र दी तो बह मनुष्य अपने भाई पुजादिसे युक्त
राजा ओर अच्छे ब्राह्मणोके समान होता है ओर -वह प्रतिष्ठित महान्‌

मनुष्याके साथी विरोध करनेवाखा होवे ॥ ४ ॥

सिंह रिपुस्थे प्रभवेच वेरं पुत्रैः समं बन्धुजनेन नित्यम्‌ ।

धनोत्थामतेस्य विनिभिंतस्य यद्वा मदुष्यस्य वराङ्गनाभिः॥५॥


सिह प्र च्ठेहोतो पुत्र ओर बन्धुज्नेकिे साथ नित्य रैर

दो ८\ बह्म वेश्याओम आसक्त तथा आते उस मवुष्यका धनके

निभित्त वेर डेवि ॥ ५ ॥

कन्यास्थितः शत्रगृहे स्ववेरं काय स्वधर्मस्य नरस्य साधोः ।

स्ववन्धुवगोच निजाटयस्थो रिएवजोऽपि भभवेन्नराणाम्‌ ॥६॥


छ्टे घरमे कन्या लश्च हो तो अपने घरमे वैर करे ओरे वह मनुष्य

धमे तथा साधुजनोंका कायं करनेषाखा हो, अपने बन्धुवगते घसं

स्थित हृभा वते तथा उसकै श्च अधिक वर करं ॥ ६ ॥

तु ठाधेरे शवुगृहे नरस्य नाथे स्थितस्य भभवेच वैरम्‌ ।

दुश्वारिणीभिश्च घुताङ्गनाभिवश्यामिरेवाश्रमवर्जितामिः ॥७॥


तखा लग्न छठे घरमं हो तो उस मनुष्यकं अपने स्वामी

अनवन रहे तथा इ-अरिसे युक्त सुत ओर अगना तथा आश्रमर्वाज्ञत

वरेडयाजनांसे उसका समागम हो ॥ ७ ॥

को्प्ये रिपुस्थे प्रभवेन वेरं साद्धं दिजिदहेश्व सरीसूपैश्व ।

उ्यदिभनेश्वोरगणेनैराणां भवेत्स्वधान्येश्च विछासिभिश्च ॥ ८ ॥

उृ्िक प्र खटे घरमं हौ तो सपं ओरं सरीखप टेडे चर्नेवाङे जर्बिसि

वैर होता है तथा व्याङ्‌ ग चौरगण ओर खी जनांसेभी वैर होता ३ ॥८॥


((-0 91101 (९ 415118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

। |
| ‡

१ ५

[त .

१ ४


भाषारीकासमेतम्‌। .---- (६७ )

चपे रिपस्थे च भवेद्धि वैरं शरेः समेत च सराक्कै श्व।


सदा मब॒ष्येश्वं हयेश्च हस्तिभिः पुनस्तथान्पेः परवश्चनेश्व ॥९॥

छठे धरम धन ठ्न्दहोतो शब्दयुक्त बाणकि दाया मनुष्य हाथीं


घोडासे वेर करे तथा अन्य परव चनसे भी वैर करनेवाख होता ह॥९॥

मरम्‌ ।रपस्थ च भवेच्च वेर्‌ सदा नराणा धनंसुम्भवच् ।


क न ® ख % + ७
[मतः सम साद्ुमहाजनेन प्रभूतकाट गृहसम्भमेन ॥ १० ॥

जो छट घरमे मकर ल्य हो तो मवुष्योसे घनके निमित्त सदा वैर


कर्‌ [मन सादु महाजन तथा गहवार्से बहुत कारतकं देर २६॥।९० 1

कु म्भे रिपुस्थे च तथाभेहेतोनैराधिपेनेवं जटाश्यैश्च ।

[३ ® ® ७ @& = र न्न ज्र [,


वापीतडागादिभिरेवं निषयं क्षेत्रादितो वै पुरुषः सुशीटेः॥ ११॥

ऊम्भ-छ्मर छट हो तो धनके निमित्त _नराधिपति जलाशयबाे


व बावडी ताखाब क्षे ओर सुरीरु पुरुषोसे वैर रक्खे॥ ११ ॥
मीने रिपुस्थे च भवेनराणां वैरं च नित्यं सुतवस्व॒जातम्‌ ।
श्रीदे स्वीयजने नूनं पितः परेः साकमथातिवेरम्‌ ॥१२॥

जी चछ्टे मीन ल्ह तो पुत्र ओर दूसरी दस्तु निमित्त खी


निमित्त भियजन तथा पिताके सिवाय अन्योंसे वैर रह ॥ १२॥
दति रिपुखम्ररूखम्‌ ।

अथ अहफलम्‌ ।
<स्यसकस्‌)

शशवस्सोख्येनान्वितः शव॒हन्ता ससेपेतश्वारुयानो महोजाः ।

पृ्वीमतैः स्यादमात्यो हि मत्यः शचुक् े्रे मित्रसज्ञो यदि स्यात्‌ ३


जो छठे घरमे सू हौ तो निरन्तर सख्य "सहित शच भक्‌।

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 21411260 0 €8010011


/

(६८) बृहद्यवन जातक ॥


मारनेवाङा, पराकमी उत्तम, रथ॒ आदि सवारियासे युक्त मदावरी
राजाका मन्बी होतादे॥ ९॥ |

चन्दरफल्म्‌ । ॑
मन्दाः स्यानिदैयः कोषयुक्तो लोल्योपेतो निष्टरो दृ्टचित्तः ।

रोषवेशोन्त्यतसनातशचः शचक्षत्र राचिनायथे नरः स्यात्‌॥२॥

यदि छटे स्थानम चन्द्रमा ही तो उस्र पुरुषके मंदामि होती


तथा वह निदेयी, कोधयुक्त, चचरु, निष्ठु र, इष्टचित्त ओर क्रोधके
विशसे बहत शाञ्चओंवाखा होता रै ॥ २॥
भोमफलस्‌ ।

प्राबल्यं स्याजनाटरभेषिशे षाद्यषावेशः शञ्ऽपि


शान्तिः । सच्चिः सङ्घो धर्भिभिः स्यान्नराणां गतैः
पुण्यस्योदयो भूमिस्ूनो ॥ ३ ॥

खड स्थानम यदि मंगल हो तो उस मवुष्यकी जटरात्नि अत्यन्त

चर हाती हं, दाञ्जवगंमं शांति होवे, धमात्मा,: सत्पुरुषासे मेक तथा


अपनं गाच्रकं जनोसं पुण्यका उदय हाता दह्‌ ॥३॥
बुधफलम्‌ ।
वादप्रीतिः सामयो लिष्टु रात्मा नानारातिवातसंतपत-
चित्तः । नित्याटस्यव्याकु ढः स्यान्मलष्यः शचक्षेत्र
रातिनाथात्मजे स्यात्‌ ॥ ४ ॥
यदि छठे स्थानम बुधहांतो स्षगडमं प्रीति करनेवाला, रोगस
युक्त, निष्ठु र चत्त तथा अनेक राश्चुसमूहासे संतप्त चित्त, नित्य आल-
स्यसं व्याङ्कर हवे आंर उसके चित्तं शति न हा ॥ ४ ॥

शरूफरम्‌ ।
सु्रीतनृत्याह्तचितव्रात्तिः कीर्तिभियोथो निजशञ्चहन्ता ।
आरम्भकारोव्यमरुचरः स्यास्सुरेन्द्रमन्तरी यदि शचचसंस्थः ॥५॥

-0 91101 (९ 115118 1561417), |९ 111|<5116118. [1011260 0 €870011


#

~
„ भाषाटकास्षमैतम्‌ । ८ _ (६९)

जो छठे स्थानमें ब्रहस्पति हयो. तो अच्छे गीत ओर चृत्यमं चित्त-

वृत्ति ठ्गे, कीरिभिय शहंता हो ओर कायंका . आरंभ करनेवाखा


होता हें ॥ ९ ॥ , 96

-शरफलम्‌ ।
अमिमतो न भवेखमदाजने नद्ध मनोभवहीनतरो नरः ।

क क

विवताकटितः किर सभवे भुखसुतेरिगतेरिभयान्वितः ॥ ६ ॥


जो छठे घरमं शुक्र हो तो वह क्लीजनोंका प्रिय नहीं होता तथा काम-
देवसे हीन ओर निवैलता करके सहित शु ओंके भयते युक्त दो ता ३।६॥
शनिफकम्‌ ।
विनिर्जितारातिगणो खणज्ञः स्वज्ञातिजानां परिपाखकश्च ।
पुष्टङ्गयष्टिः परषलोदराधिनेरोकं पुतरे सति शञजरसस्थे ॥ ७ ॥
यदि छठे रानि हो तो बह मनुष्य श॒ञ्चभका जीतनेवाङा, यणी,

अपनी . जालिका पाठनेवाखा, पुष्ट ङरीरबाखा, प्रवर जटराश्रिवाखा


अरिष्ठ होता हं ॥ ७ ॥
राइुफलम्‌ ।
बटोदुदधिहानिधनं तदश च स्थितो व्ैरभादेऽपि येषां
तनूनाम्‌ । रिप्रूणामरण्यं दहेदेकराहुः स्थिरं मातुछं
मानस नो पितृभ्यः ॥ ८ ॥
निप छठे घरमे राह हो वह बर जुद्धिसे हीन हो, धन उसकै बश
हो, राञ्चओका नाश होवे तथा मामा ओर पिताके मनम स्थिरता न हौ<

के ठफलम्‌ 18
शिखी यस्य षषे स्थितो वैरिनाशो भवेन्मातृपक्षाच तन्मानभङ्गः॥
चतुष्पात्सुखं सवेदा तुच्छमेव निरोगो रदे छोचने रोगय॒क्तः ॥९
जो के त छ्डे घरमे हो तो शश्रुनाश्च हो, माप्रा पक्षसे मानभग,

चीपायासे तुच्छ सुख हो, निरोग हो परन्तु जुदा ओर नेमे रोग


हाता ॥९॥ ह्यरिमवे अ्रहफलम्‌। `

((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 1411260 0 €80100111

(७० ) बह यवनजातकम्‌ । +
अथ रिषुभवनेशाफलम्‌ ।
रिषुपतो रिपुहा तग यद्य विगतवेरमयः संवरः सदा । |
स्वजनकष्टमदश्व पुमान्सदा बहुचतुष्पदवाहनभोगवान्‌ ॥ १ ॥
जो छ्टे घ॒रका स्वामी शरीरस्थानमं प्राप्त हो तो वह मनुष्य चाञ्जु-
आका नाशा करनेवाकही, वैर ओर भयते हीन वट्वाच्‌ दहो अपने
जनोंको कष्ट देनेवाङा, चोपाये बाहनोंका भोगनेबाखा होता रै ॥ १॥
रिपुपतीौ द्रविणे चतरो नरः कठिनताधनसंधहणे क्षमः ।
निजपदश्रवरो विदितश्वलो गदतः कू शगाच्रगुतो नरः ॥ २ ॥
यदि ( धनस्थानमं- हो तो वह मवुष्यं चतुर, कठिनता
धनसंग्रह करने समर्थं ही, अपने पद्मे शर प्रसिद्ध चरायमान रोगी
ओर शरसे करा दोता दे ॥२॥
सहजगे रिपुभावपतो क्षमो खटरतः कु रते बहुकर्मकः । `
पितृखजाप्तधनव्ययकारको बहुककोपभरः सहजो ज्जितः ॥ ३॥
_ जो शपति तीसरे स्थानम हो तो वह पुरुष क्षवावान, द्म
गरीतिवाला, बहुत कमोका करनेवाङा, पिताक उत्पन्न किये धनको खस
कनेवाा, महाक्रोधी :माइययोसे यक्त दहीतादै ॥ ३ ॥ |
सुखगतेरिपतो पितृपक्षः कलदवान्वषुषा च रुनान्वितः ।

तदलु तातधनेन खतो बली जननिसोख्ययुतश्चपलः स्मृतः ॥४॥


जो राञपति चौथे हो तो वह्‌ पुरुष पिठरपक्षका पाठक, कछ्हप्मिय,
रोगी, पिताक धनसे धनी बी ओर माताके सुखते युक्त चपल होतार
रिषतो तनयस्थलगे भवेषितृशुतायतिवादकरः भियः ।
मृतसुतश्व खखयहयोगतः शुभयुतोपि धनाद्धत एव सः ॥ ५॥
राछु पति = न होतो पिता ओर पुतो विवाद्‌ करनेवाटा हो,

खल अरहासे युक्त रो तो पुत्र नष्ट हो, ग्रह हो तो अदधत धनकी


आति होती हं ॥ ५॥ "^" "व
((-0 91101 (९ 151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

१। (८८
भाषारीकासखमेतम्‌ --(१)

निजगृहे रिपुभावपतो नरो रिषुगतः कृ पण खलोज्डितः। `


स तु निजस्थर्ख्ब्धसुखः सश भवति जन्मरतः पशुयो षितः ॥8&

जो शा्चुपति अपने घरहीमि हो तो वह र्चुपक्षमे व कृ पण हो


ओर इशे त्याग किया जवे तथा अपने स्थानके खुखमं डन्ध हो
पु ओर सीसे अवुरुक्त होता दहै ॥६॥ `
अदिपतो मदने खटसयते प्रवरकामभरावनितायुतः । _
वहुटवादकरो विषसेवकः शुभगेबेहुलाभसुतान्वितः ॥ ७ ॥

जो शाञजपति सप्तम हो ओर खल ्रहसे संयुक्त हो तो वह पुरुष


अतिकामवाली खीसे युक्त हो वडा विवादी, विप्तेवीं हो, यदि स्यम
प्रहत युक्त हो तो बहुत राभ ओर पुत्रसे युक्त होता ह ॥ ७ ॥
परहगिरुभरुनाथयुतेऽ्टमे विषधरान्मरणं विषतो वृधः ।
मरणदो विधुरेव रविचरैपाहुरुसितो नयने विपसद ॥ < ॥

जो शुञखपत्नि-अष्म हो तो प्रणी रोग होवे तथा सषे वा विषते


मण हो, चन्द्र रविदोतो राजसे हो, गुरु चन्द्रहोतो नेमे
पीडा होती है ॥ ८ | 27909
नवमगरिपती सललसंधुते चरणमङ्गकर्‌ः सुरुतोचिज्ञतः ।
विविधवादकरश्व स वै भ्रियोन च धने नसुखं न सुतः सद्‌५९।

जो शाञ्च पति नवम र पति नवम खर अ्रहके साथ हो तो चरणभंग करनेवार


होवे, पण्यदीन अनेकं विवाद करनेवाखा प्रिय होते ओर वह धन घुर
तथा सुखसे रहित होता है ॥ ९ ॥

^ ग्र ४

अरिगृहाधिपतिदेशमे यदा जननवैरकरश्चपलः खलः । `


भवति पाडकपुत्रय॒तः शुभेजैनकहा जगतीपरिपाखकः ॥ १० ॥

जो राञ्चपति दशमे, हो तो बह मातःसे वैर्‌ करनेवाला, चपल


॥ ० युक्त खल होता यदि शुभ प्रहासे युक्त दो तो पालक यत्रासि
युक्त होवे ओर पिधा सी प्रथिषीका पाठन करनेवाङा होतां है ॥१०॥

((-0 91101 (९ 415118 14456411, ॥<(11॥<5116118. 1411260 0 €8010011


(७२) बहूद्वन जातकम्‌ ।

भवगेतेरिपतौ खटरसेगमो रिपुजनान्परणं खट जायते ।

चरपतिचोरननादनहानिरुच्छभखंगेः सततं शुभरुब्ेत्‌ ॥ ११

_ खल अरहोकि साय श्चपति ग्यारह हो तो ्टमनुष्योके साथ मेल

हो तथा श्चुसे उस पुरुषका मरण ही राजा ओर चोरे धनी हानि

हो, शुभ अ्रहोसे युक्त होतो श्चभ करता है ॥ १९१॥

उययगते च चतुष्पदवाजिनां रिपुपतो धनधान्यसुखकश्चयः ।

गमनड् ुदधिनिरेतरमेव यदिननिशं च धनाय रुतोयमः ॥ १२ ॥


दाथुपति. वारहवें हो तो चोपाये घोडे धन धान्यके सुखका क्षय हो

3 { 9

कहीं जानकी सद्‌ इच्छा रहे रात दिन धन निमित्त उद्यम ॐरे॥१२॥
इति रिपुभवनेशफरम्‌ ।

अथ अरहदृष्िफरम्‌ ।
सय दृष्टफलम्‌ ।

' ०९ ^~ त ( 4 ९

रिपुगृहेऽथ च सूर्यनिरीक्षिते रिएुविनाशकर्व नरः सदा ।


भवाति दक्षिणनेतररुनादितिः सद सुखं न भेजननीजनम्‌ ॥१॥
यदि ७ थं देखता दो तो वह मनुष्य सदा शचुर्क ।
नाद्य भभ हो, दक्षिण नम पीडा हो ओर माता आदिक

सुखनदही॥ १॥ े

1
अरिगृहे सति चन्द्रानिरीक्षते रिपुविश्ृद्धिकरः सतत चृणामू ।
क्षयकफार्तिरुजो मदनक्षयं यरुयतो बहूरोगथुतो भवेत्‌ ॥ २॥
यादि छठे घरको चन्द्रमा देखता हो तो उस पुरुषके शञ् बहुत हो
स्य ओर कफ़का रोग हो, कामका क्षय हो, यरुके साथ हो तो बहुत

` कर्गोसे युक्त होता है ॥ २॥

((-0 91101 (९ 4151118 ॥\4456(4111, ॥<(1॥<5116118. 1411260 0 €8010011


भाषाटीकासमेतम्‌ । (७३ )
भोमदृशिफलम्‌।
मोमशशि्षमवेक्षिते रिपो वेरिनाशनकरो नरस्य हि ।
मातुखीयसुखनाशनः सदा खोहशच्रुधिराभिषीडनम्‌ ॥ ३ ॥

छठे घरमे यदि मंगख्की चष्टिहोवो उस मनुष्यके शञ्चजआका


नाश ही, मामाका खख न मिरे, खोहा राख साधर आर आब्रस
पीडा होती हे ॥३॥

बुधदृष्टिफलम्‌ ।
षे गृहे चन्द्रसुतेन वीक्षिते विशेषतो मातल च सोख्यम्‌ 1,
पृरापवादी परकमेकारी `नानारिपुदधेषकरश्व सः स्यात्‌ ॥४ ॥

जो छे धरम बउुधकी दषटि होतो मामके दारा विदोषं सुख

पिरे, पराया निदक पराये कमं करनेषाखा अनक शद्ध उस्‌


पुरुषके होते ह ॥ ४ ॥

गरुटृष्टिफलम्‌ ।

कि क छ क

रिपुगृहे खुरमन्जिनिरीक्षिते रिपुविव्रद्धिमहाक्षयकारकः ।

स्थितिविनाशकरः स भवे्रः परिकरति च मातुखज सुखम्‌ ५


शाञ्च घरक यदि ब्रहस्पति देखे तो शञवृद्धिका क्षयकारक दो

स्थितिका विनाश्च करनेवारा तथा मातुरूपक्षपसे सुख दाता ह ॥ < ॥

. _णष्टिफलम्‌ ।

अरिगृहे सति शुक्रनिरीक् िते भवति मातुलज सुखमद्धतम्‌

स्वयमपीह भवेननपरूजितो रिुविद्ुदधिविनाशकरोपि हि॥ ६ ॥


जो छ घर्षो शुक्र देखता ही तो मामासे अहुत सुख मर्त ही

ओर वह स्वयं मनुर्योसे पूजित हो तथा शचुर्भोकी उन्नतिका


नादा करनेवाला होता हं ॥ ६ ॥ । ॑

((-0 91101 (९ 415118 44564111, ॥<(1॥<511611/8. 1411260 0 €8010011

(७ ) बृहदययवनजातकम्‌ ।
शनिदृष्टिकलम्‌ .
रिपुगरहे सति मन्दनिरोक्षिते रिएुविनाशकरः स च मातुलः ।
चरणनेत्रखखे बणपीडितः परूषवाग्ज्वरमेहानेषीडितः ॥ ७ ॥
शञ्च घरको यदि शने दखता हौ तो शृञजआंका तथा मामाका भीं
नादा करता है चरण नेत्र ओर सुखम व्रणोसे पीडा दौ कठोर वचन
बोरनेवाखा ही, ज्वर ओर प्रमेदसे पीडित रद ॥ ७ ॥
ड्दषिफखम्‌
आरेगृहे सति राहुनिरीक्षिते रिपुविनाशकरो मनुजो भवेद्‌ ।
खलवशाद्धनक् ानिकरो नरः सकटसद्रणवानजिनयान्वितः ॥ <॥
. दाञ्च घरपर यदि रहुकी दष्टिदो तो मनुष्य राच्चओंका नाञ्च
कएनेवाला हो, खल ग्रह साथ हो तो धनकीं हानि करे सम्पूर्णं उत्तम

गुणोंसे युक्त विनयवान्‌ हो ॥ ८ ॥ इ्यरिमत्र प्रह्ट्टिपफखम्‌ ।

९ >

अथ मरह बषसंख्या ।
ू्ीणि च वत्सशणि हि सुखं प वै हिमाशमरतिं
भामो वें जिनषमिते परददते पुत्रं च सप्ततरिके |
सोम्यः शत्रुभयं मतिं सुरय॒रुः खान्धो च शोभं
शुक्रो भूयगधत्सरे रिपुरतिं सोरिः सुतं वै जिने ॥ ३॥
सयेके वष ३ सुख प्राति, चन्रमा ६ गत्यु, मगर २४ वषे एज
शत व १७ युः हूति ०३ ऽतमय क, ड ५१ शु
ग्रति, शानि राहु कं तु र्थ्वषे पुप्रप्निहो॥१॥ ` ` _
| | अथ विचारः । |
हाश्तिभेत्वलसेचरःणामरातिमवे रिपुनाशनं स्याच्‌ !
शुमयहाणां ्रतिदष्टितोऽत्र शुदमोप्यामयसंभवः स्पात्‌ ॥ १ ॥

((-0 91101 (९ 415118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011


' '
भाषाटीकासमेतम्‌ । (७९ }

जो शञ्जभावमं करूर अ्रहोकीच्षिवायोगदहो तो र्का नाञ्च


होता है ओरजो श्ुभग्रहोकीं दि हो तो शुकी उत्पत्ति आर्‌
जोकी मापि हीतीहं ॥ १॥

षृ करो नरो यातः शत्तपक्चविमदेकः

पटे सोम्ये सदा रोगी षष चन्द्रस्त मृत्युदः ॥ २॥


छटे स्थानमें ऋू र ग्रह हो तो राद्चुपक्षफा मदक होता दे, छटे ५)

ग्रह ही ती सदा रोगी ओर्‌ छठे चन्द्रमाः होतो मृत्यु दता है ॥ २॥


षृ साम्य ब्रह रगा याबडमाङ्लव्छु खम्‌ ।
पापग्रहे भवेदेव शङ्मातखनाशङत्‌ ॥ २ ॥
छठे सोम्य प्रह होतो रोगी आर दीघाथु दषे -सामासे सुख च,
पाप ग्रहदी ता राञ्ज आर मामाका क्षयकारक दहीताहं॥३॥
स्यरिभावविवरणे संप्रणम्‌ 1

~ ---

अथ सत्तम जायाभवनम्‌ ।
असुकाख्यमसुकदेवत्यमसुकप्रहयतं स्वस्वामिना इश

€ ~. £

युतं वा<न्येरपि शुभाशुभे यत न वेति ॥

नाम देवता अ्रहाकी युक्तता स्वामीका तथा अन्य ञ्ुभाञ्चभं अ्रहोकाः


योग वा दष्टिके भावाभावको विचार कर देखे ॥

तत्र विलोकनीयानि ।
रणाङ्गणश्वापि वणिकू करिया च जायाविचारं गमनप्रमाणप्‌ ।
शासभरवीणिं विचारणीयं कलत्भवि फिठ समेतत ॥ १ ॥

युद्ध, व्यापार, खीविचार, यत्का माण यह सब बाता शाखम


चतुर पुर्षोको सप्तम घरसे विचारना चादिये ॥१॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

( ७ 8 ६ ) बृहुयवनजातकम्‌ ।
भेषेऽस्तसस्थे हि मवेत्कटत्र कू रं नराणां चपटस्वभावम्‌ ।
पापाठरक्तं कु जनप्रशंस वित्तभियं स्वाथेपरं सदेव ॥ १ ॥
जिसके स्म धरमं मेष-रप्न हो तो उस मलुष्यकी खी कू र ओर
चपर स्वभावबाी ही . तथा पापातुरक्त कु जनांमं रदौसावाटी
धनप्रिय ओर सदेव स्वाथमही तत्पर रहती हे ॥ १॥
इुषेस्तसेस्थे च भवेत्कटतरं सुरूपदन्तं भणतं भरशान्तम्‌ ।
पतिवतं चारुणणेन उक्तं लक्ष्याधिकं नाह्मणेदेवभक्तम्‌ ॥ २ ॥
जिसके सातवे दृष लप्र हो उसकी खी सुन्दर दांतोंवाढी न्न शान्त
ओर पतिव्रता सुन्दरं यणेसि युक्त लक्ष्मी करके अधिक तथा बाह्मण
ओर देवमं भक्ति करनेवाी हदो ॥ २॥ | |
तृतीयराशो सति वे कटने कलत्ररलनं सधनं सुव्रतम्‌ ।
रूपान्वितं सर्वंखणोपपननं विनीतवेषं स्वार्जेतं च ॥ ३ ॥
जिसके मिथुन ट्र ५५५ भम हो उसकी खी धनसे युक्त सुन्दर
चरिरपाटी रूपवती सव णाति, युक्त विनीतपेष ओर रुते रहित हो
कके ऽस्तसंस्थे च मनोहराणि सोभाग्ययुक्तानि यणान्वितानि ।
० ट, [ + % [९ [1 2 ~
भर्व॑ति सौम्यानि कटत्रकाणि कठंकहीनानि च संमतानि॥ ४॥

यदि सप्तम कक 5 लग्र हो तो मनोहर सोभाग्ययुक्त य॒णवती कटक


हीन सौम्य स्वभाववाटी माननीय खी उस्र पुरुषके होती है ॥ ४ ॥

सिहैस्तसंस्थे च भवेत्कटत्रं तीबस्वमावं चपलं सुदु्टम्‌ ।


विहीनवेषं परभश्नरकं वकस्वनं खल्पसुतं छृ शं च ॥ ५ ॥

दि सप्तम रिद र्पो तोउसकी खी तीव्रष्वभाव चपला ओर


इष्टा होती है, विहीन वेष पराय घरम रहनेकी इच्छाबारी टेढे स्वरवाली
डी पुजरवाटी इवरी होती ह ॥ ५॥ ` ध,

((-0 91101 (९ 151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011


भाषाटीकास्षमेतम्‌ } (७७)
कन्यास्तसंस्थे च भवन्ति दाराः स्वहूपदेहास्तनयेर्विहीनाः ।
सोभाग्यमोगाथनयेन यक्ताः परियवदाः सत्यधनाःषगत्भाः॥६॥

जा कन्पख्य सप्तमदहता खर स्वरूपवत्‌ हा तथा प्रास्त हत हराः

सोभाग्य भोग अथं ओर नीतिसे यक्त हां प्रिय वचन बोख्नवारी


सत्यवादिनी तथा धृष्ट स्वभाववाटी होती है ।॥ & ॥

त॒ठेस्तसंस्थे यणगर्विताग्यो भवन्ति नार्यो विविधप्रकाराः।


पुण्यभरिया धभेपराः सुदन्ताः परभूतपुत्ाः पथ॒लाङ्गयुक्ताः॥७॥
जो त॒खारप्र सप्तमदहो तो उस पुरुषकी खी अणांसे गर्वितागीं
अनेक प्रकारकी होती हे तथा पुण्यात्मा धमपरायणा सुन्दर दांतोसे
युक्त वहत पु्रावाटी आर स्थूक अगवाटीं हाती हं ॥ ७ ॥
कीटेऽस्तसेस्थ च कलासमेता भवन्ति भायाः रूपणा नराणाम्‌ ।
सुकु ल्सुताग्यः भणयेन हीना दोभौग्यदोषैविवियैः समेताः ॥ <॥
जो सप्तम ब्राश्चकख्म्रहो तां उस पुरूषको खरी कृ पण तथा कर-
ओंसे यक्तं निन्दत अगावाी म्रणयसं हीन ओर अनेकं दुभाग्य
दोषोसे युक्त रीती हं ॥ ८ ॥
चपेऽस्तसंस्थे च भवेत्कख्ं सद। नराणां पुरुषारूति स्म ।
सुनिष्ठरं भक्तिनयेन हीनं पशान्तिसोख्यं मतिवर्जितं च ॥ ९ ॥

जो सप्तम धन ख्हो तो उस पुरूषकी सी पुरूषके आकारवालीं

हो तथा निष्ठु र, भक्ति ओर नीतिसे हीन, शान्तिसुखसे युक्त ओर


बुद्धिसे दीन होती ` दं॥९॥

मृगेस्तसंस्थे च भवेत्कटठत्रं धर्मध्वजं सस्सुतया सभेतमू ।

पतितं चारुयणेने खुक्तं सोभाग्ययुकतं सुखणान्वितं च ॥ १० ॥


जो सप्तम मकर ल्म्रदी तो सखी धमेवाटी अच्छी पु्ीसे युक्तो

पतिव्रता सुन्दर युणोसे शुक्त सोभाग्य ओर खुन्दरणासे सम्पन्न हा १०

((-0 91101 (९ 151118 14456411, ॥<(1 ८॥<5116118. 1411260 0 €8010011

{ ७८ ) बुहुदवनजातकम्‌ ।
कु भेस्तरसंस्थे च भवेत्कटतरं स्थरस्वभावं पतिकमरकभ्‌ ।
देवद्धिनपरीतियतं भरं धमेध्वजं सर्वसुखेः समेतम्‌ ॥ १३ ॥
जा सप्तम कुं भय्ग्रहो तो खी स्थिरस्वभाव पतिनिर्दिषट कमं करने
वाटी देवता बाह्यणांकीं निरन्तर सेवा करनेवाटी धमेष्वजा ओरं
सवेसुखासे युक्त होती ह ॥ १९१ ॥
मीनेस्तसंस्थे च विकार्य॒क्तं भवेत्कछतरं कु तं कु बदि ।
अधमंशीरं प्रणयेन हीनं सदा नराणां कटहपि्य च ॥ ३२ ॥
जिसके सप्तम घरमं मीन्‌ हो उसकी खी विकारवारी ऊमत्ति आर
ऊपु्रवाटीं हो तथा अधमं करनेवाटी प्रणयसे हीन ओर सदा कर्ह्‌
कानेवारी होती ह ॥ १२ ॥ इति कखेत्रे लग्रफलम्‌ ।

अथ अरहुफलम्‌ ।
सूयेफलम्‌।
शिया वियुक्तो इतका्यकीर्तिभेयामयाण्यां सहितः कु शीखः |
चपप्रकोपातिंरुशो मदष्यः सीमन्तिनीसक्ननि पर्निनीशे ॥ १ ॥
[जत्तर्क सतम्‌ स्नानम्‌ सः र्वान्म स्यद्‌ वह्‌ पर्व खमसंदहन हतकाये आर
कतवा भय अर रममस त्त ऊर हा, राजना न्धसं जा
डःख हं उससं दुब दारीर हवे ॥ १॥
चन्द्रकम्‌ ।
मृहामिमानी मदनातुरः स्पानरो भवेतक्षीणकटेवरश्व |
धनेन हीनो विनयेन चन्द्रे चन्द्राननास्थानविराजमाने ॥ २ ॥
जा ७. चदा हाता वह्‌ सनुव्यमहा जाभमानीं कामसे ठयाङ्कढ
श्रीणशर धन ओर विनयसे हीन होता है ॥ २॥
भौमकलम्‌ ।

ष भोर, ^

नानानर्थव्यथवित्तोपसगवेरिवातेमांनव हीनदेहम्‌ ।
दारापत्यानन्तदुःखपतप्त शरागारेङ्गारकोऽयं करोति ॥ ३ ॥

((-0 91101 (९ 151118 ॥\4456(4111, ।<111॥८ 8/16118. [21411260 0\ 66810011

4
8
के
#

भाषाटीकाखमेतम्‌ । (७९ )
जो सप्॒म मेगछ, हा ता अनेकं धरकारके अनथ रूप जा व्यथ [चत्तक
उपसगं हँ उनसे तथा राङप्तमृहसे उसका देह इन रोजाय आर्‌
वह मजुभ्य ख तथा सन्तानक अनन्त इःखक्षे प्रतप्त रहं ॥ ३ ॥
बुधटष्टिफलम्‌ ।
चारुशी ठविभ्ैरटंकतः सत्यवाकस्ुनिरतो नरो भवेत्‌ ।
कामिनीकनकसूवसखतः कामिनीभवनगामिनीन्दुजे ॥ ४ ॥ `
जो सप्तम बुध हो तो वह मङु ष्य सुन्द्र शक तथा एश्वयंस अर्क
हो सत्यवादी दो तथा सुन्दर खी ओर सुबण। रसे युक्त हतार ॥४॥
गृरुफलम्‌ ।
शा श्चगिषासे सक् ाचत्ता वनातः कान्तापत्रात्यतस्जातस्ख्यः।
मन्जी मत्येःकायेकतता प्रहता जायाभाव स्वपूज्या बद स्यात्‌॥#
जो सुपतम शरु हो तो उस. पुरुषका चित्त राखके अभ्यासम
रहे ओर विनीत हो तथा ससुरेसं अत्यन्त सुखकी प्रापि ही आर
क(यंकता मन्ीदहो।॥ ५॥
शरफलम्‌ ।
१६ ङ् ्ला ज्‌ ठक{ढडरदतवावरास्षकवानावच्षमः
धर्ता तु नटा बहू सन्यते हुनयनाभवने शृखनन्दनं ॥ & ॥
यदि सप 9 शुक्र हो तो वह मवुष्य अनेक भ्रकारकणे कराआमं
शर, जरुविहार्‌ करनेवाला, रतिविकासके विधानं चठु र नदीम आति
चाय खुद््दता करनेवाला होता द \॥\& ॥
शनिषलम्‌ ।
आमयन वखहीनतां गतो हीनवृत्तिजनवित्तस्षस्थितः।
ज 9 क~ ~ _ € ~ र
क [(मवीभवनधान्यद खतः कामनामवनय श्ना चरः ॥ ७ ॥
जी सप्तमदचानि हौ तो वह पुरुषं रोगस दीनवलर्वाखा तथा
ही नवृत्तिके कारण सलष्योंके चित्तम स्थिति करनेवाङा धान्यादिसे
डली रहै ॥ ७॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

(८० ) वुहदयवमनजातकम्‌ ।
राइफलम्‌ ।

` विनाशं चरेत्स्तम सैहिके यः कटत्ादिनाशं करोत्येव नित्यम्‌ । `


कटाहो यथा लोहजो वद्धितप्तस्तथा सोऽतिवादान्न शान्ति प्रयाति

जो सप्तम राहु होतो विनाश करे, नित्य खी आदिका नाश करे, जेस

अशरिस तप्त रोहका कटाह शान्तिको नी पराप्त होता ह इसी प्रकार

वह मनुष्य विवादरूपी अभ्रिसे तप्त शान्तिको नही मराप्र होता ह॥ ८॥


के तुफटम्‌ । ॐ |

शिखी सप्तमे चाध्वनि बरेशकारी कठादि सद्‌

= (न ©,

व्यथ्रता च । निद्र्तिश्च सोख्यस्य वे चोरभीतियंदा


कौटगः सवेदा लाभकारी ॥ ९ ॥
जो के तु सप्तम हो तो उस पुरुषको मागमे छश दे ओर सखीं

~ ५९

<न

आदिके वगम सदव व्यग्रता हो ओरसखकी निद्रत्ति हो चौरसेभयहों `

ज, भ द्‌ ज,
ओर जोःकके का होतो सदा छखाभ करतादहे॥ ९ ॥
इति सप्तमभावे प्रहफलम्‌ ॥

अथ सत्तमभवनेदाफलम्‌ ।

म्रदपतिस्तचुगः कु रूते नर सकटमोगयुतं च गतव्ययम्‌ ।


बहुकटत्रसुखी नहि माषो दटितवैरिजनः भमदोर्छुकः ॥१॥

जिसके पमे शीरभावमं प्रष् हौ वह मनुष्य सम्पूणे भोगो


युक्त खचरहित ह आर बहत च्ियापे सुखी न हो तथा वैरिजनोंको
जीतनेवाला सीमे उत्कं टित रहता है ॥ १ ॥ ई
मदपतों धनगे वनिता खटा भवति वित्तवती सुखवर्भिता ।
स्वपतिवाक्यविलोपकरी मदान्मतिमती स्वयमात्मजवर्जिता २॥

((-0 91101 (९ 151118 14456411, ॥<(14<511611/8. 1411260 0 €8010011

भाषाटीकासमेतम्‌ ( ८१)

जो स नस्यात्‌ ] घनस्थानम प्राप्त हौ तो उस पुरुषरकी खी इष्टा, धनवती, ¦


सुखसे वजित हो, मदसे अपने पतिके वचन रोप करनेवारी बुद्धि मतीः
ओर स्वयं सन्तानसे रहित होती है ॥ २ ॥ ॥ $

मदपती सहजस्थटगे स्वयं बलयुतो निजवान्धववहमः


भवति दैवरपक्चयुताऽबला स्मरमदा दयितागृहगाः खलाः ॥३॥

जो मपतमेश तीसुर स्थानमं प्राप्न हो तो बह पुरुष स्वयं वटी वोंधव


जनोंका- मय हो ओंर सप्तममें खल ग्रह हा तो उसकी खी: देवरका;
पक्ष कृ रनेबाटी कामदेवके मदवारी हो ॥३॥ ` ।
स्मरपतिस्तचते सुखभावगो विबलिनं पितरवेरकरं खलम्‌ । _ `
भवति वा दयितापरिपाटकः स्वपतिवाक्यथुता मिटा सदा\४॥
जो मदनेश्च चतुथं हौ तो बह मवुष्य वरूराहित तथा -पितासे वैर
करनेवाखा ङ हौ खीका पालक हो ओर उसकी खी सदा उसकै
वचन करनेवारी होती हे ॥ ४॥
मदपतिस्तनये तनयप्रदः सुभगसोख्यकरः सुखसयतः
भवति दु्टवधस्तनयेयंतः खलखगेदेयितापरिपाठकः ॥ ५ ॥ `
जो मदनेर॒ पंचम होतो पुत्रका दनेवाडा सुभग सुख करने-
वाला तथा सुंखसे संयुक्त हा ओर खलग्रहासे युक्त हो तो करूर हों
पु्रसि युक्तं खीका पाटन करनेवाखा होता है ॥ «.॥ |
गृतवया विपदां तु निषेवको रिपुगते सुचिरं हि चिर वपुः ।
मदपतों दयितादयितः खट क्षयगदेन युतः खल्खेचरेः ॥ & ॥
जो ५ हो तो वह मवुष्य आयुहीन बिंपत्तिके
आश्रित रहे शरीर मनोहर हौ तथा. खीका प्रिय ही यर्हि
खल रह उसके साथ हो तो क्षयरोगसे युक्त होता हे ॥ ६ ॥
प्मदभावपत्‌। निजमन्दिरे गतरुजं हि नर प्रमायुषम्‌ ।
पृरुषवाप्रहितो दयतिशीटवान्भवति कीतिंतः परदारगः ॥ ७॥

((-0 91 ।<1181 2 (1561111, |<(1{॥<51161/8. 1411260 0 €8010011

( ६२) बृहदयवनजातकम्‌ ।
"जो सप्तमेश अपने ही स्थानम हौ तो बह मनुष्य रोगरदित परमायु-

युक्त होता द ओर करोर वचनरदहित अति रीरुवाच्‌, कीतियुक्त परदराः


भिगामी होता ह ॥७॥ ` ` . `

निधनगे तु कटन्रपतौ नरः कटहरद्गृहिणीसुखवभितः

द्पितया निजया न समागमो यदि भवेदथवा मृतभायेकः ॥८॥.

जी सुप्तमेश अष्टम ही तों वंह मनुष्यं कलहं करनेवाला, क्षीसुंखसं


हीने, अपनी सीसे समागम करनेवाखा न हौ अथवा उसकी स्रीं
अृत्युको प्रप्त होतीदे॥८॥
मदपतिनेवमे यदि शीटवान्‌ खल्खगेः कु रुते हि नपुंसकम्‌ । `
तपसे तेजसि सुप्रथितो नरः प्रमदया निजया सह्‌ वैररूत्‌॥ ९॥
यदि सप्तमे नवम दोतो वह पुरुष शीलवान्‌ दो यदि इष्ट
अहदहौतो नर्पसकहौ तथा तप ओर तेजसे प्रसिद्ध दी, शीसे तैर
कृ रनेवारा होता रै ॥ ९ ॥
दशमगे मंदपे वरपदोषदः कु बचनः कपटी चपर नरः| _ `
श्रशुरदुषटननादुचरः खटेर्निजवधूननयोनेहि हषरुत्‌ ॥ १० ॥

स॒प्तमेश दशमं हो तो वह राजाकी दोष देनेवाख


वचन वोलनवाला, कपटी चपल होता हे, खरु प्रह ` युक्त हों तीं
श्वद्यर ओर इष्टजनाका ` अनुचर दो तथा. अपने. बंधुजनो ओर
कामिनीसे म्रेमनकरे ॥ १०॥

भवगते तु कटन्नपतों सदा स्वदयिता भियरूच्च तथा सती ।

अदचरी स्वधवस्य सुशीलिनी पशुमतिःकठया पितरस रया ११॥

जो सुप्तमेशा एकादश धरमं हौ तो उसकी स्री प्यार करनेवारी


सती अनुचरी ओर शुशीला दी तथा कराकं रके पंञयुमाति ` पिता

अनेक संरायवाटी होती दै ॥ ११॥

©©-0 5111 1<115118 11561111, ।<11॥<5116118. 01011260 0 68100111

#ः छ

भाषाटीकास्तमेतम्‌ । (८३)
मदपतिव्धेयमस्तवुते व्ययं स्वदपितागृहबन्धुविवजितः 4
भवति छोल्यवती खलवाक्यदा व्ययपर गृहतस्करयक्तता ॥१२

जो सप्तमे बारह घरमे हो तो बहुत व्यय हो तथा वह परुष


गृह वंधु ओर भायासे वित ह, खी चंचल, कटुभाषण करनेवाटी
शच करनेवाली घरमे तस्करतासे संयुक्त ही है ॥ १२ ॥

इति सप्तमभवनेरफरम्‌ | ?।* 1

अथ दशिफलम्‌ ।

सूयदृष्टिफलम्‌ । {1
सैपरूणेदृ्टिं यदि कामभावे सुयश कु यौन्मदनक्षयं च ।
नायाकिाशं खद शचुपीडां नरो भवेसाण्डु रदेहवर्णः ॥ १ ¶
` यदि सतव वरम सुथैकी सम्प्रण दृष्टि ह येकी सम्पूण दृष्टि हो तो बह कामक्षयं करतार
खीविनाश्च राञ्चषीडा करते, बह मदुष्य पाण्डु वणेवाखा होता है ॥९॥
सन
जायागृहे शीतकरेण डे सोदथभायो खणशालिनी च ।
चापल्ययुक्ता गजगामिनी च परापवाद निपुणा कु शीला ॥२॥

जो सप्तम धर्मे चन्द्रमाकी दष्ट हो तो उक्तकी शी खुन्दर यण-

दान हो! चापर्ययुक्त ही, चापल्येयुक्तं गनगामिनी पराये अपषादम चतुरं कशी
वाटी होती हं ॥२॥

भोमदष्टिफलम्‌ । |

जायागरहे मौमनिरीक्षिते च जायािनाशं कु रुते च पुसाम्‌ ।


वस्तौ तथा व्याधिनिपीडितश्व खीतो विवादो गमने महाभयम्‌ ३
यादि सम उपक मग मंग देखे तो उस पुरुषकी खीका नार करता हे,
यस्तिव्याधिसे व्याल, खीसे विवाद) गमनम महाभय होता है ॥३॥

(अ काः

जायागृहे चन्द्रसुतेन च्छे जायासुखं चेव करोति पुस्‌

जीवेखिरं सोऽद्धतगा्धारी कठाधिशाटी धनधान्यभोगी ॥४॥

((-0 91101 (९ 151118 ॥\4456(4111, ॥<(14<5116118. 1411260 © 6810011

(८ 9) बृहद्यवनजातकःम्‌ ।
जो =
चिरजीवी अत ररखाखा-कराओंसे शोभित धनधान्य भोगी वह्‌
पुरुष होता रे ॥ -* ॥
गुरुटष्टिफलटम्‌ ।

कलबभावेऽपरप्रजतेक्षिते जायासुखं पु्सुखं नरस्य ।

व्यापारखामो महती प्रतिष्ठा धनेन धर्मेण च सयुतोऽयम्‌ ॥ ५॥ `


खरीघुरमं गुरुदृष्ट हो तो उस पुरुषको खी ओर पुत्रका सुख करता

हे, व्यापारमं काभ बहत प्रातिष्ठा धमं ओर धनकी पापि उप्त पुरूषकों

दोतीहे\५ ॥
भरगटश्िफलरम्‌ ।

क छ सनव क

कठत्रभावेऽसुरपूजितेक् िते जायासुखं परसुखं करोति ।


प्भूतपुत्रं यदि सोम्यय॒क्ते व्याषारसोख्यं विमखां च बुद्धिम्‌॥६॥

_ जो वी य घरक शक्र दखता हां तां खा ओर पुत्रका खख करता `


हं सोम्य प्रहासं युक्त हानेसे बहुत पुत्राकी उत्पत्ति हाती हे तथा

व्यापारमं सुख ओर निमर बुद्धि होती हे ॥ ६॥


शनिदृष्टिफरम्‌ ।

कि कि कः क

नायागृहे मन्दनिरीक्षिते च जायाविनाशः खद मृत्युतुल्यः।

परण्डु व्यथा चाथ तनां च पुसां ज्वरातिपारहणीविकारः॥७॥ `

यदि च्ाघरकां शन देखता हा तो सखीका नाश्च करे वा उसकी


बृन्युतुल्य कर्‌ दव, शररम पाण्डु रागसं छश हदा तथा ज्वर › आवसार

ओर संग्रहणीका विकार रहे ॥ ७ ॥


. गाडु दष्टिकलम्‌ ।. - .

पद्‌ कटत्रगृह, तमवाक्षत मदार्बब्र द्रथा मलुजस्य व्‌ ।

स्यवचनं हि सदेव तु साधयेत्तमदशास्षमये पिते ऽङ्गना ॥ ८ ॥ `

जो खीघ॒रको रार देखे तो दिन दिनिमदकी बृद्धि हो, अपने


व्क्याका वह मनुष्यं पसद््‌ करनेवाखा होः. राहकी दशके . समय

ञ्चाकी सत्यु ह्यो ॥ ८ ॥ इति सप्तमभावि प्रहटृ षटिफलम्‌ ।


((-0 91101 (4151118 14456411, ॥<(11॥<5116118. 1411260 0 €8010011

देखे तो पुरुषको नित्य खाका सुख हीं आर.


ग - ।

भाषाठीकासमेतम्‌ । ( ८९.)
चीनाशकदयुगयणे रविरिन्दुरेव मत्युं च तिथ्यस्गथाभि- :
भयं सुनन्दो । शशिजः कट्तरे इयातिं शर्येमयमे- `
मेठके । सितः स्रं राहृशनिके तवः सरीकष्टकराः ॥ १ ॥
रविकी दश्चा ३४ वषं खीनाश करे, चन््रधा १५ वषं म्रत्यु तंल्य

करे, मंगल आश्निभय दृशा वधे १७ रै, ठुधकी दशा ७ वषे खीकी

प्रपि, युरुदशा २२ वषे खीप्रा्ति, शुक्र १४ वषेमं खीप्राति तथा शनि


राह के त खीको कष्ट करते हे ॥ १॥ +न (
अथ विचारः । 4 ६

मृतो कठत्रे चे नाशको वा दिषटकमागक्चिखवः शुभानाम्‌ ।

अनेन योगेन हि मानवानां स्थादङ्गनानामाबरादवापिः ॥ १ ॥


मूर्तिमं सप्तम भावम जो शम प्रका नवांश दादशांश वा द्रेष्काण (>

हो तो खीप्रा्तिके नित्त भ होवे अथोत्॒ इस योगे बहुत शीघ्र (

पुरुषोको खीकी माति होती ह ॥ १ ॥

कम्पेत सौम्धमं सोम्यद्ं जायास्थानं देहिनामङ्खनाततिः ।

कु यौचनं ैपरीत्यादभावे मिश्रसेन पाततिकाडे प्रलापः ॥ २ ॥


यदि सप्तम भाव शभ अहते युक्त य॒म राशिवाखा, तथा शुभ ग्रहसे ८

ृष्टहो तो अवरपही सकी प्रापि हो इसके विपरीत होनें खीका


अभाव हो ओर मिश्नग्रहोसे युक्त वा द्ष्टहो तो खीकी मरि होनेके
समय भ्रङाप अथात्‌ अनथेक वचन होवे ॥ २ ॥ = भिर
ठगरादयये वा रिपुमन्दिरे वा दिवाकरेन्द भवतस्तदानीम्‌ ।

शुभेक्षितौ तौ हि कटत्रगेहे मायौ तदेकां भष्दे्रस्थ ॥ २ ॥

((-0 91101 (4151118 (0 <(11111551/16118. 01411260 0 6810011

|
|
|

]

(८६) वृद्वनजालक्भं ।

ठप्मसं बारद्वे बा छठ स्थानम सूय आर्‌ चन्द्रमा स्यत दहा अथवा

ञयुभ ग्रसे चष्ट ` सप्तम ` भावम स्थित हां तो उस पुरुषके एक ही


खी दोतीहे॥३॥ ---

गृण्डान्तकाटेऽपि कठचभवे भगोः सुते टग्रगतेऽके जाते ।


वन्ध्यापतिः. स्यान्मबुजस्तदानीं शुभेक्षितं नो भवनं खेन ॥४॥

गंडान्त समयमं भी स्तम भावम शक्र स्थित हो तथा ग्नम रानेश्चर


स्थित ही तो बह मनुष्य वंध्या (र्बोक्ष) खीका पति होता दं परन्तु वह
सप्तम भाव ञ्युभग्रहीसे चष्टन दहो किं तु पापग्रहासेच्टदो॥४॥

व्ययाटये वा मदनाटये वा खले उद्धयाछ्यगे हिमांश ।


कलब्रहीनो मचजस्तनूजेर्विवर्जितः स्थादिति वेदितव्यम्‌ ॥ ५॥

यदि बारहवं वा सातवे स्थानम पापग्रह स्थित हां ओर पंचमभावमं


चन्द्रमा स्थितदही तो मनुष्य खी ओर पुत्रसे दीन होता है॥९५॥

परसूतिकाटे च कटनभावे यमस्य भूमीतनयस्य कगे ।

ताश्यां श्र व्यभिचारिणी स्याद्तोपि तस्या व्यभिचारकर्त &


जन्मसमय सत्तम भवम शान आर मगल्का वगहा आर इनका

दृष्टि दो तो उवं पुरुषकी खी व्यभिचारणी होती है आर पुरुष भीं

ठ्याभचार करनवार हाता ९ ॥ द ॥

शुक् ेन्दुपुत्रो च कलवरसंस्थो कटतरहीनं ऊरते मदष्यम्‌ ।

शुभेक्षितौ तो वयसो विरामे कामं च रामां कमत मदष्यः ॥७॥


यत उ मि ध म सप्तम हा ता मनुष्य खीहान हता ६ -अरयाद्‌ शुभम

= ज ~

_अरहोसे चट दो तो अधिक अवस्था्मे उसको खीं प्राप्न होती हे ॥ ७:॥

शुके न्दुनीवशभिनेंः सकटेचिभिश्व द्वाभ्या युतं मदगृहं


तु तथकके न।आलोकिं तं विषमभेरिदमेव नूनं यद्यज्गना
भवति बुश्व खटस्वभावा ॥ < ॥
((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

क्र चन्द्रमा बहस्पति बुध यह सघ तीन दो वा एकं सक्तमभावम


स्थित हौं ओर विषम ग्रह देखते हँ तो ली कू रस्वभावभारी हौ ॥८॥
चन्द्राद्िर्धाच खलाः कठतरे हन्य: कर्तं बल्योगतस्ते ।
चन्द्राकपुतरों चं कं ठतरसस्थो पुनश्च तौ च्ञीपरिरन्धिदो स्तः॥९
चन्द्रमसे वा विंलम्नसे जोःकठत्र भावम क्र ग्रह हां तो स
वर द्ीको मारडालते है, चन्द्रमा शनिं जो सप्तम हो तो वे फिर खरीक ड

|
|
|

भावाटीकामेतम्‌ 1 ( ८७ )

|

प्राति करते दहे ॥९॥ |

कल्भावेशनवांशतल्या नायो ्रहालोकनतो भवन्ति । ` ` ¦ |


एकै व भौमाके नर्वांशके च ज।मित्रभावे च उधोके योबां ॥ १०॥

सप्तम भावका स्वामी जितनी संख्याके नवाम ह, वा जतन जितनी संख्याक नवांडमे हो, वा जितने
ग्रसे दष्ट दो उतनी . ही सयां उतत मनुष्यके होती है, य॒दि मगर
ओर सूयेका नाश हो तथा ध ओर सूर्ये सप्तम भावम स्थित हो `
तो पक दी ली इत ॥ 11. "४ 05 कर्क त्

शुक्रस्य वर्गेण युते कठतरे बहङ्गनाति वीक्षणेन \ #


शकरक्षिते सोम्यगणेऽङ्गनानां बाहूल्यमेवाशुभवीक्षणान्न ॥११॥
यदि सप्तम भावमं शुक्र ग्रहका वे हो तथा श्ुक्रकी द्शटिरो तो ।

न~

बहुतसी खियोकी प्रपि दो ओर शक्रस द सोम्यगण हो तो बहत


चखियोकी मराति हो यदि पाप ग्रह देखते हां तो उक्तं फर न हो ॥९१॥
महीसुते सप्तमगेहयाति कान्ताेयुक्तः पुरुषस्तदा स्यात्‌ । .

[ाका्जयकाकाकरानकानकायाान्यातन यकाया यक्त रा > चा


मन्देन दृष्ट प्रियतेपि टब्ध्वा शुभग्रहारोकनवर्जितेऽस्मिन्‌ ॥१२
जो सातवें घरमे मंगल हो तो पुरुष खीसे वियुक्त होता, यदि शनि?
देखता हो ओर शुभ ग्रहकी दृष्टि नहो तो खी प्राप होकर मरजाती ६१२
पत्नीस्थाने यदा राहुः पापयुग्मेन वीक्षितः। _
पत्नीयोगस्तदा न स्याद्धत्वापि भियतेऽचिराव्‌ ॥ १३ ॥

((-0 91101 (९ 151118 14456411, ॥<(1{॥<511611/8. 1411260 0 €80104011

( ८८ ) बहद्यवनजातकम्‌ ।
4 जो सप्तम भावमे राह हो ओर दो पापग्रहोकी दृष्टि हो तो स्रीयोग
८ नहीं हे ओर यदि प्राप्ति भी हो तो शीघरही मरजाती है॥ १३
षष्ठे च भवने भौमः सप्तमे राहुसंभवः। - ४
। अष्टमे च यदा सौरिस्तदा भाया न जीवति ॥ १४॥
| ` छठे मंगर सात्वं राहु अष्टम शनि हो तो उसकी खी नही जीवे १८॥
| ` संप्रदशमावस्यैकयं कु ता संस्याऽसि या ख ! ` `
॥॥ } तत्सख्याकै शतेवेषर्विवाहो भवति भुवम्‌ ॥ १५ ॥

(1 ।
# दोनेपर विवाह ही इतमं सन्द॑ह नदं विवाह हों स्समं सन्देह नहा ॥ १९ ॥
` अथवा यत्र वषं तु युरुिस्तरोदहः ।
जरितुः यद्व तत्र कष्टं विनिदिशेत्‌ ॥ १६ ॥
अथषा जेस वषम रुकी टट हो उस वर्षमे विवाह हो ओर जिस
वषमे मंगल्की दृष्टि हो उस वषम कष्टे कहना ॥ १६ ॥ =.
कलनभावाधिपतेहिं वाच्या मूर्तिः कलत्रस्य वयःपरमाणम्‌ ।
विलघ्ननाथेन सखित्वमसिति पतिता भक्तिय॒ता सदा सा ॥१७॥
{ , _कं लञ्र भावके अधिपतिवत्‌ खीकी अवस्था तथा सूतिं जाननी
यदि टेर समेका मित्र हो तो वह पतिवता भक्तियुक्तं दो ॥ १७१
सन्याधिक्ये स्रीसुखं कू राधिक्ये ्रीमरणंने्टच॥ `
_ सोम्य अह अधिकां तो खीको सुख हो, कू र प्रह अधिकहांतों
छ्लीका मरण ही वा नेष्ट जानना ॥ईइ ति जायामावविवरणं संप्म्‌ ॥

| अथाषटम मृत्युभवनम्‌।
=; ५
अयुकाख्यमसुकद्वत्यमसुकय्रहयुते स्वस्वामिना

९ = 9 क

दष्टं युतं वाऽन्येरपि शुभाशुभेन वेति ॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011


सातवं द्या भावको एकत्र कर जो संख्यां हो उतनेरी वर उ्यतीते

त हि ~ ` ` का ककः तिता ति कि ० विपि यि नि ~ + = -ऋ-न्न्न्न्नकसक्रकाय गा = ममी = नि स ा ा - ऋ -न् --~ ~~ ग


द्धो =

भागटीकासमेतम्‌। (८९ >

नाम देवता अर होंकी स्थिति तथा स्वामी ओर अन्य श्चुभाञ्युम ग्रहोके


योग वा ष्टके भावाभावको देखकर पूववत्‌ विचार करे ॥. `
तच विलोकनीयानि ।

नदयुत्तारात्यन्तवेषम्यदुगे शचं चायः सङट चेति सवम्‌ ।


रन्धरस्थाने सवेथा कल्पनीयं प्राचीनानामाज्ञया जातकं ज्ञेः ॥१॥
नृदका पार उतना, अति वेषम्‌ इग, शख, आयु, सकट यह सव
वातां प्राचीन आचायाक् ां आत्नाक्षं अष्टम स्थानसं देखना चाद्य १॥
लश्रफलम्‌ । | द
मेषे ऽ्टमस्थे निधनं नरस्य भवाद्दश कु रुते स्थितस्य ।
पदाथेवीक्षानिकषायितत्वं महाधनित्वं त्वतिदुःखितत्वम्‌ ॥ १ ॥
जो अष्टम मेष टग्न हो तोउस मनुष्यका विदश्च मरण तथा प्रत्येक
वस्तुकी परीक्षामे चतुरं महाधनी ओर अतिडुःखसे युक्त होता ई।१॥
बरृषेऽ्टमस्य च भवेन्नराणा मृत्युग्रह ङष्मरुताद्कारात्‌ । ¦ `
महाशयाद्रा च चतुष्पदाद्रा रारो तथा दु्टजनेमेहाभयम्‌ ॥ २॥
जो अष्टम स्थानमें वष ख्् हो तो उस मवुष्यकी कफके विकारसे
गहे तयु ही महाशय वा चौपायासे तया रात्रिमं दुष्ट जने महामय हो
तृश्षायराशो हि भवेन्नराणां मृटयुश्थतेन्तश्च कनिष्टसङ्गात्‌
फ़ीरोद्वाद्वा रससंभवादे यदस्य रोगादथवा प्रमादात्‌ ॥ ३ ॥

जो मिथन ठय अष्टम स्थानम हो तो कनिष्ठ संगसे मरत्यु हो अथवा `

फीहारोगसे वारसभक्षणसं वा युदरागसं वा प्रमादृसं मृत्यु ह।त ह।॥३॥


इषटमस्थे च जरोपसषगौत्कोरात्तथाऽतीव हि भीषणाद्रा ।
हिनाशः परहस्तता वा वद्शसस्थसय नस्स्प चूव्‌ ॥॥

जो अष्टम स्यानम्‌ कः ठ्‌। तो जरसे कीटे अति भीषण वस्तसे


वा दृसेरेके दाथते परदेशमे स्थित मनुष्यकी सत्यु हो ॥ ४॥
((-0 91101 (९ 151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

(९०) बृहद्यवनजातकम्‌ !
सिहेऽटमस्थे च सरीमृपाद भवेद्धिनाथो मवुजस्य सम्यङ्‌ । _ .
बाढोच्वो वापि वनाधितो वा चोशेद्वो वाथ चतुष्पदोत्थः॥५
जो सिद थ्न अष्टम स्थानम्रं हो तो उस मनुष्यका सपे आदि जीवसे
नाश दोःबाङकसे वा बनके आश्रयसे चोरसे वा चतुष्पदे विनाश ही॥९
.. कन्या यदा चाष्टमगा विलासात्सदा स्ववि्तान्मलुजस्ष
धातः स्रीणां हि हन्ता विषमासनस्थः स्रीभिः रुतो वा
स्वगृहाभिताभिः ॥ & ॥ | 0
जो अष्टम कन्या ठम्न हो तो उस मनुष्यका विराससे वा निज धनसै
मरण न, खी जनका हन्ता हो, विषम आसनम स्थित रहे वा अफे
धरमं स्थित खीजनसि निधन दो ॥ ६॥ `` ।
तुलाधर चाष्टमे च युल्युभवेननराणां विषदौषधद्रि ।
निशागमे चाथ चद॒ष्यदाद्रा कतोपवासादथ वा भरलापात्‌ ॥७॥
जो अष्टम तटा ठ्म्रही तो उस मनुष्या मरण बिषद्‌ ओषधिसै
अथवा राज्निम चतुष्पदं उपवाससे प्रखापसे निधन हौ ॥ ७॥ `
स्थानेऽ्टमे चाट्मराशिसगाच्रुणां विनाशोवनौ वेन ।
रोगेण वा कीटससुच्येन स्वस्थानर्॑स्थेन कु लोच्येन व ॥ < ॥
जो अष्टम चृश्िक व लग्र हो तो उस मयुष्यका विनाशा सुखरोग वां
कीटसे उत्यज रोगसे अपने स्थानमं स्थित मनुष्ये व वंशोद्धव
मनुष्यसे होता हे ॥ ८ ॥ | | |
पापष्टमस्थे च मेन्नराणां मृतयिंजस्थाननिवापिना धुष्‌ 1
खद्योच्ेनोपरदोद्धवेन रोगेण वा कीटचपुष्पेण ॥ ९ ॥
जो अष्टम बनुषलघ्र हो तो उप्त मनुष्यकी -ृत्यु निज स्थाने
स्थित मृष्यसे वा गह्यरोगसे वा दाक पास हनेवाङे रोगसे अथव
कीट ओर चोपा्यासे होती हे ॥ ९ ॥ स

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

भावाटीकासमेतम्‌ । (९१)
मृगोष्टमस्थश्च नरस्य यस्थ विदयान्वितो मानर्णेरपेतः । ~
कमी च शूरोऽथ विशाखवक्षाःशाच्चाथेवित्सवेकलाञ्च दक्चः॥ > |
जिस मनुष्यके अष्टम मकर रप्र ही तो बह मयुष्य :वि्यासे युक्तः |
प्रान्णोसे युक्तः कामी, शूर, विशार छातीवारा,साखाथन्नाता, सबं |
करामि चतर. होता ₹ ॥ १९॥ .
घटेऽष्टमस्थे त॒ भवेद्िनाशो वेश्वानरास्संगमजौच रोगात्‌ ।
नानावणेवा जरजेर्विंकारेः भमः कतवा ऽपरसे्रयाद्वा ॥ ११ ॥
जो अष्टम म हो तो अभिसेवा संगमसे उत्पन्न इए रोगसे अनेक |
प्रकारके व्रण, जिकर, श्रम, वा दूसरकं आश्नयसं मृत्यु हो ५११॥ |
मनिऽमस्थे त॒ जनस्य मृत्युभवेदतीसारकताच कशव्‌ ।
पित्तञ्वरादाथ मरुच्वरदं पित्तपकोपादथवा च शात्‌ ॥१२॥

मान्‌ टम्‌ =+" ९, अष्टम हा ता उस मदचुव्यका अतत्ारकरृत क्ट, पत्तञ्वर्‌,


वातज्वर, पित्तप्रकाप इनस बा राख्स खत्युहताह॥ १२ ॥
हत्यष्टम लग्रफम्‌ |

अथ म्रहुफलम्‌ ।
सूयषलम्‌ ।
ने्ाल्पल्वं शवुव्गाभिब्रचिडेदिभंशः पूरुषस्यातिरोषः।
अ्थाल्पतवं काश्यैमङ्के विशेषादायःस्थाने पञ्ननीभाणनाये ॥१॥
जो अष्टम सथ हो तो उस पुरुषका छादी आंख हो, शञ्जवगंकी इद्धि

हो बुद्धिभ्रष्ट ह वडा क्रोधी थोडा धनी ओर दुल शरीरवाला हौ ॥९१

चन््रफरम्‌ ।
नानारोगेः क्षीणदेहोतिनिखश्वोरारातिक्षोणिपाखाभिततः । _ `
वितेदगेव्यीलो मानवः स्यादायुःस्थाने वतेमाने दिमाशो॥२

((-0 91101 (९ 151108 14456411, ॥<(1॥<511611/8. 1411260 0 €80104011

९२) ब्ुहुयवन जातकम्‌ ।

जिसके मय अनयाः चन्द्रमा हो वह रोगांसे क्षीण शरीर तथा धनसे हीन


हो, चोर शञ्च ओर राजासे संताप ही, चित्तके उद्वेगसे उस मवष्यका
मन्‌ व्याकर .दोता हे ॥>॥ |
भोमफलम्‌ ।
वैकल्यं स्यान्नेत्रयोदर्मगत्वं रक्तालीडा नीचकमपब्राततः |
डदधरान्ध्यं सज्ननानां च निन्दा रंधस्थाने मेदिनीनेदनश्येत्‌॥ ३॥
जो अष्टम मंगल ही तो नेमं िकल्ता दभगता रक्तसे पीडा नीच
क्रमेम मवृत्ति उुद्धिका अधां तथा सजनोंकी निन्दा करनेबाखा हो॥३॥
ं चुधफटम्‌ । |
मूपप्रसादाप्रसमस्तासेदिनरो विरोधी सुतरां खर्व ।
स्वेभरयलनः प्रतापहन्ता रभे भवे्चदसुतः प्रसूतौ ॥ ४ ॥
जो रन्धस्थानमं कध हो तो उस मनुष्यो राजक प्रसादते सथ

सिद्धि हो तथा वह अपने वर्भमे विरोध करनेवाखा ही सव पयत्नसे


पराये तापका हन्ता हो ॥ ४ ॥ ।

गुर्फ लम्‌ ।
पष्य मलुष्यो मठिनोऽतिदीनो विवेकदीनो विनयोभ्ज्ितथ ।
नित्या क्षीणकटेवरश्वेदायुनिशेषे वरचसतामधांशः. ॥ ५ ॥

जा सषटम्‌ स्थानम अर ह। ता वह मनुष्य मन, अति दीन, विवेक

सौर नञ्रतासे दीन, नित्य आलसी ओर क्षीणरीरवाला होता।॥९५॥


शखफलम्‌ । -

असननमतिनरेपटब्धमानः सदा हि शकारहितः सगरः ।


्ीपुत्रचितासहितः कदाचिन्नरोऽष्टमस्थानगते पिताख्ये ॥६ ॥

जा अष्टम शक्र हो तो बह मनुष्य म्रसन्नमूति, रजसे मान भरा


करनेवाला, सदा _निर्ददोक; गवेयुक्त तथा सखी ओर पत्री चिन्ता
करनबाखा हाता ह ॥8 ६॥ \

((-0 91101 (९ 415118 ॥\4456(4111, ॥<(1॥<5116118. 1411260 0 €8010011

#:

भावाटीकासमेतम्‌ । ८ 00
| -शनिकफलम्‌ । ` 1 र
कृ शतलनल दद्वविचर्चिको विभवतोच्वदोषविवनितंः। . “
अलसतासहितो हि नरो भवेन्निधनवेश्मनि भावशुते स्थिते॥ ७४
जो अष्टम नि हो तो बह कृ शशरीर दाद ओर पामासे युक्तः `
विभवताके दोषसे रदित तथा आलस्यसे युक्त होता है ॥ ७ ॥

राहुफलम्‌ । १
नृपैः पण्डितेरवदितोऽनिंदितश्व सकृ द्धाग्यलाभः सरररेश एव ।
धनं जातकं तजननाश्व त्यजन्ति भमथथिरुयेभगश्यद्धि राहुः ॥८ ॥
जो अष्टम राहु हौ तो वह मनुष्य राजाओं ओर पाडतसे वदित तथा `
अनिदित हो एक साथ उसको काभ एकसाथ ही अरष्टता हो, जातकं `
धन मनुष्य उसको त्याग करे श्रमसे युक्त हो ्रन्थिरोगदहो॥ ८१.
?.॥ छ के तुफखम्‌ । ऊ
यदं पीडयते वा जनेदरव्यरोधो यदा कटके कन्यके युग्मके कवा ।
भवेवा्टमे राहृछायात्मजेऽपि वृषे चामियाति सुताथैस्य कामः.
जो अष्टम के र ह तो यदूमं पीडा हो ओर्‌ जो इश्चिक कन्या का.
मिथुन रारिका हो तो मवुष्याते द्रव्यका अवरोध हो ओर जो मेष का _
वृष रारिका हां तो पुत्र ओर धनकालाभ करता है ॥ ९ ॥
| इत्यष्टमं प्रह फरम्‌ ।
अथाष्टमभवनेश्चफलम्‌ । ं
मृतिपतिस्तवगो बहूदुःखरूद्वति वा बहुरुष्टविवादरुत्‌ । † `
यदि नरो त्रपतेटेभते धनं गदशुतो बहुदुःखसमन्वितः ॥ १ ॥
जो अष्टमेश जन्मलग्रभे ह तो बहुत दुःखका करनेवारा, बहत
श्ट तथा विवादं कु त होता रे तथा राजासे धनकी प्राति अष्ट.
रोग तथा इःखसे युक्त हीता है॥ १॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

(९४ ) खट्‌ यवनजातकम्‌ ।

निधनये धनगे चरजीवितो बहुलशाच्चयुतोऽपि च तस्करः ।


ज (८ > क" छ क ०, क ®
खलखगेश्व शुम न गदान्वितो चरपरतितो मरणं हि छु निश्वितम्‌॥२॥'
५ जो अषटमेदा दुसुरेमं हो तो वह चलजीवित हौ बहत शाख युक्तं होकर
भी तस्कर होता है, इष्ट मरह होनेसे ञ्चुभ नहो, उसका. राज्ञासे मरण
हो ओर वहरोगी होताहै॥२॥ `: |
। स॒हजनगेऽषटमपे सहजैः स्वयं स च विरोधकररोथ सुहननैः।
कठिनवाक्यपरश्वपलः खलो भवति बन्धुजनेन विवर्धितः ॥ ३॥
जो अष्टमेश तीसरे हौ तो वह भाह्योसे तथा सुहन्नोसि स्वय
विरोध करे काठेन वाक्य बोलनेवाला, चचक स्वभाव, इष्ट वंघुजनोसि

॥ ५

शन. दोता है ॥३॥ .. `

मृतिपती सुखभावगतते नरो जनकपंचितविभवनाशक्त्‌ ।

गद्यत सुते जनके थवा कलह एवमिथश्च सदैव हि ॥ % ॥


जो अष्टमे चौथे दो तो वह मनुष्य .पिताके संचित धनको नष्ट

ज,

करता हं तथा रोगी रहै ओर पिता पुत्रम परस्पर सद्‌ ञ्श होता रहे॥४।

म्रणभावपतिस्तनये स्थितस्तनयनाशकरच संदैव हि ।

यदि खटेरशुभं स च पूराद्‌ शुभखगेष शुभं सुतद्रदिभाक्‌॥५॥


जो अष्टमे पचम हौ तो पुत्रका नाश दोतादै जो खल ग्रह हो तो

अश्चभफछ ओर छ्खां भरुषामि सख्य हो ओर शुभग्रह ७


तो श्चुम फर तथा पुत्रादिकं बृद्धि हो ॥९॥ ध
मृतिपती रिपुमाक्गती यदा रविमहीतनयौ च विरोध्त्‌ । |

। विषयत विरोधकरो इथे भृणशनी बहुरोगकरावुभौ ॥ ६ ॥

जं ~> अमे च्‌ ४९ नः ० न्म, ४७ < = @= ०७ ^


+ । अयाचत हा अर सूर्य यामंगल हो ता विरोध करनेवा।
ही, चन्द्रयुक्त बुध भी व्रिरोध करे शृ शानिहतो बहुत रोग कर॥६॥

((-0 91101 (९ 4151118 14156411, ॥<(1॥॥<511611/8. 1411260 0 €8010011

न ओ ¢ +त ऋ ऋ कः अ
। ॥।

भाषाटीकासखमेतम्‌ । ( ९५ )
मदनगेऽष्टमपेऽपि च युद्यर्छपणदुश्कशीलजनग्रियः।

कि क क

खलखगेबेहपापविरेधशूत्ममद्या क्षितिजेन च शास्थति ॥9.॥

जो खष्येश॒ सप्तम द्यो तो द्यस्थानमं रोग, कृ पणः, इष्ट, ऊशीख


जोक प्रिय हेतहि, ड ग्रहाके साथ हो तो वह्‌ पुरूष बहुत पाप-ओर
विरोध करे । म॑गरूके साथः होनेसे प्रमदाद्वारा शान्ति हती हे ॥*७ ॥
भृतिपतौ मृतिगे व्यवक्षायरदरदंगणेनं युतः शुभवाक्छु चिः
कितवकमंकरः कपटी नरः कित॒वकमेणि ना विदितः कु ले ॥ < ॥
जो अष्टमे अष्टम हो तो वह परुष व्यापार करनेवाङा, रोगोसे युक्त

=> ~ ९

शभवाक, पवि, धूते के मेकारी कपटी, कु लम धूतेतासे विदित ही॥८॥


सुकु तगेऽषटमभावपतो जने भवति पापरतः खट हिंसकः
खट सुहन्एखप्ूञ्य इतस्ततो भवाति मिजगणेन्‌ विदितः ॥९॥
` जो अष्टमे नवम्‌ हौ तो वह मनुष्य पापकारी हंसक होताहे इधर
उधरसे सुद्दोके सुखसे पूजित ओर बन्धुमणसे हीन होता ॥ ९ ॥
मृतिपतो दशमस्थलमाभिते चृपतिकमेकरोपिऽसमः खटः ।
भवति क्मेकश्थ नरः सदा भियजंने रहितः खट दुभखेतः॥१०॥
जो अष्टमे दशम स्थानम स्थित दौ तो चपके से क्म करता इञ
भा वह इट हीताई ओर भियजनोंसै रदित एवं इःखित होता ॥ १०॥
वगतोऽष्टमपः खट्ट चाल्पतो भवति पुष्यतः परतः सुखी ॥
शुभखबहजीवति युक्खटैभवति नी चजनैश समन्वितः ॥११॥
ज्ञो अष्टमे एकादश स्थानमे परा हौ तो बह पुरुष अरप पुष्टि

युक्तं सुखी होता हे । शुभ -ग्रहासे युक्त हो तो चिरजीवी हो, इष्ट म्रहोसे
युक्तं हौ तो वह मनुष्य नीच पुरुषोंकी संगति करति ॥ ११ ॥

((-0 91101 (4151118 44564111, ॥<(1॥<511611/8. 1411260 0 €8010011

५ (त
(९६) ब्रहद्यवनजातकम्‌ । |
व्ययगते मृतिपे च कटोरवाग्भवति तस्करकमेकरः शदः । ` `
विकटकमैकरो निपुणः खलो मृतिमितश्च मृगाङ्घुभक्षणात्‌ १२

जो अष्टमे बारह्वे स्थानम दो तो वह पुरुष कटभाषीं तथः

चोरोके कमं करनेवाका ओर शठ होताहै, बिकलकमं करनेवाला, चतुर


ओर खछ होता है तथा कपूरके भक्षण करनेसे गृलयुको प्राप्त होता ₹३॥१२.,

इत्यष्टमभवनङफरम्‌ ।

अथ अदृष्टफलम्‌ 1 `
सयदृष्टिफलम्‌। `

दुमणिवीक्षितम्टमकं गृहं ुदरुजार्तिकरं च नरस्य हि ।


पितृपरेण वतेन विवर्तो चपतिपीडित अन्यरतः सरिया; ३॥

जो अष्टम स्थानको सूयं देखता हो तो उस .मवुष्यकी अद्म पीडां |

ही पिताके आचरणोसे दीन राजासे पीडित ओर अन्य खियोभ पीति करे१


चन्द्रदष्टिफलम्‌ नद्रदष्टि |
पणहष्टियदि रभगेहे विधोस्व॒ कु यात्वद मृत्युतुल्यम्‌ ।
व्याधिभयं चैव जलादिकिष्टं तथात्यरिषटं धनधान्यनाशनम्‌॥२॥
यदि अष्टम स्थानमं चन्द्रमाकी परणं दृष्टि हो तो मचुष्यको स्रत्युकी
त॒ल्य करताह व्याधिका भय जलादिसे कष्ट महा अरिष्ट रथा धन
वान्यका नाद करता ॥ २ ॥

शरौमदृष्िफलस्‌ ।
रन्ध गृहं भामनिरोक्षिति च हषस्तथा वस्तिविशेषपीडा |
टोहाद्धयं वा धनधान्यनाशो माम भयं तस्करतो धनव्ययः ॥ ३॥
याद्‌ अष्टम स्थानम मंगटका दृष्टि हो तो हषं हो वस्तिमरं विरोष पीडा
ोहसे भय, धनधान्यका नाञ्च मागमं भय तस्करसे धन नष्ट हो ॥ ३ ॥

((-0 91101 (९ 415118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

॥ ¢
॥ ॐ = न्येन - ज कनि र ज + गिक ॥ क ॥ अ | > कको अ-कनकक = -=+ ष

| कि णमया क ककन

भावाटीकालमेतम्‌ ॥ ( ९७ )

उधदष्टिफलम्‌ । `

` - अष्टमं हि भवनं उपेक्षितं मृल्छु नाशनकसे नरः सदा । `;

2 ® क

राजवत्तिकषिकमंजीवितश्वान्यदेशगमनं चं तस्थ हि ॥ ४ ॥
जो बुधकी दृष्टि अष्टम स्थानम हो तो बह मनुष्य मरत्युका नार `
करनेवाखा हो, वह॒ राजघृत्ति तथा कृ षिकरमंसे जीषिका करे तथा
उसका अन्य देशम गमन ही ॥ ४॥ ६
। -गख्टष्टिफलम्‌ । ।
रन्धवेश्म सुरपूजितेक्षितं मृत्यतुल्यरुक्छरदि चाष्टमे ।

राजतो भयमथान्यतो भवेद्रग्यहीनपुरुषाो मतिक्षयः ॥ ५ ॥


जो अष्टम घरपर गुरुकी दष्ट ही तो उस मनुष्यके अष्टम वषमे
रत्युकी दल्य रोग हो, राजा बा अन्य पुरूपसे भय हो द्रव्यहीन हीं
जीर मतिहीन हता ह ॥ ९५॥

भृगादश्िफल्स्‌ 1

रन्ध्रे गृहे शुक्रनिरीकषिते च रने सदा व्याधिषिवरदैनं च ।

कष्टेन साध्यो भवतीह चाथंः कु डदितोऽनथकरः सदा नरः ६॥


जो अष्टममे ञ्ुक्रकी दृष्टि हो तो उस पुरुषके रघ्रमं सदा व्याधिकी

बृद्धि हो उसका अथं सदा कष्टसाध्य हौ ओर बुद्धिके कारण

सदा अनथं करे ॥ & ॥

_शनिदष्टिकलम्‌ ।
मृत्युभावगतमन्ददशेनं वारितो भवति लोहतो भयम्‌ ।
जन्मतो हि नखवत्सरे भवेन्मृत्युतुल्यमथवा रुजो भयम्‌ ॥ ७॥
जो अष्टम शनिकी दृष्टि हौ तो जल ओर रोहैसे उस परुषकों भय
हो, अथवा जन्मसे वीसवें वषं रत्यु तुल्य रोग भय होता है ॥ ७ ॥
१ सम दृष्टफलम्‌ ।
निधनवेश्मनि राहूनिरीक्षिते वंशहा निबहूदुःखितो नरः ।
व्याधिदुःखपरिपीडितोऽथवा नीचकमं ऊुरुतेऽत जीवितः ॥ < ॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

{ ९८ ) बुहुदयवनजातकम्‌ ।

अष्टम यदि राहुकी दशि हो तो वराहानि ओर वह पुरुषं बहुत


इूःखी होता है। उयाधिके दःखम पीडित हो ओर अपने जीवनम
नीच कम दरनेवाखा होता है ॥ ८ ॥ इति दृष्टिफरम्‌ ।

ईय अह्‌ववषसखख्या।
छिद्रे भयो मृतिमितो हिमयः षडे नाशं कु ञस्त॒ पिपदा-
क्षियमेऽथ सोम्यः । मन्वब्यके हि धनधान्यविनाशकारी
शुरुरिन्दुरामंः रोगं सितो दशागमे स्वपराक्रमं च ॥१॥
५ अष्टम सूर्यकी दंशा ३ वषं बृत्युभय, चन्द्रमाकी छः वर्ष मृत्यु
भय, मगर्की ` २२ वृषे विपत्ति, उुध १४ वषं धन धान्थनांश्, जरु

रोग ३९ -वषे, शुक्र १० वषं पराक्रम करे ॥ ९॥


अथ विचारः । ` `

चतुथस्थो यडा भावुः शाशेना च विलोकितः


यदि नो वीक्षितः सीम्येभेरणं तस्य निशेव ॥ १ ॥

` जो चौथे स्थानमें सूर्यं हो उसको चन्द्रमा देखेता हो ओर सौम्य


प्रहे दृष्टिनं हो तो उस पुरुषका मरण टता ह ॥ १॥

अह माभिपतियेज तदङ्क चिशणीरतमू ।


अष्टमाडन संयुक्तं चोद्येत्स्फु टमायुषः ॥ २ ॥

अष्टमे हो उस अंकको तिगुना कर अष्टम अंकको जोडक


अवस्थ। कहे ॥ २ ॥ |

दिनकरभसुसेनिधनाधितिभेवति मृत्युरिति पवदेतकरमात्‌ ।


अनःतो नटतः कराटतो रवेन सजा क्षुधया तृषा॥३।

(६ जौ सूयादिग्रह अष्टमस्थानमं हां ती भघ्यु क्रमसे इस पकार


जाननी -अभ्रि, जर, तलवार, ञवरबर, रोग, क्चुधा ओर तृषा इनकी
बाधासे श्रल्यु होती हे ॥ ३ ॥ -त्यष्टममावविवरणं समाप्तम्‌ ।

((-0 91101 1 ९ 415118 14456411, ॥<(1{॥<511611/8. 1411260 0 €80100111

भाषारीकासमेतस्‌ । (९९)
थ भाग्यभका नवबमई।
असकाख्यमधुकदेवतमरखक्रहयुतं चं स्वस्वामिना टं
युतं वान्यः शमाशुमगरहन वेति ।
असुक्‌ नाम, अयुक देवता, असक म्रहका योग स्वामीकी रशि तथा
० 9

शुभाशुभ अहस देखा गया हे या नह यह्‌ षिचारना चाहिये ॥


ततं दिलखोकनीयानि ।

पर्मक्रिथायां मनसः भव्रत्तिभाग्योपपत्तिर्विमटं च शीम्‌ ।


ती्थेभयाणं प्रणयः पुराणेः पुण्याटये सवमिः भरदषटम्‌ ॥ ३ ॥
धर्मेकी क् ियाम मनकी मत्ति, भाग्यका उदय, निम _ दी;
ती्थेयाजा, पुराणासे मणय यह नवम घरसे देखना चाहिषे ॥ १ ॥
तत्रादौ लश्रफलम्‌ ।
धमेस्थितं चव हे मषटठश्च चत॒ष्पदाऽय प्रकरोति धमम्‌ ।
तेषां प्रदानेन तु पोषणन दथाविवेकन च पारनेन ॥ १ ॥

जा वुम्रस्थानन सषट्य्‌ इदा ता बह पुरूष चापयास्ं प्राप धमे करे

अथात उनके दान पोषण द्या पिविक ओर पञ्चुपालन यह उस

पुरुषकं हाते ह ॥ ९ ॥
बुषे च धम तु गते मवुष्यो धनी च कु योद्रचनं प्रभूतम्‌ ।
विचित्रशनेवहुरपदानेविभूषणाच्छादनमोजनेश्व ॥ २ ॥
जो धर्मस्थानम घ्रष ठर हो तो वह मनुष्य धनी, बडे वचन बोल्ने-
वाटा, परिचि दान भूषणं वख भोजन प्रदान करनेवाला होता हे॥२॥
तृतायराश जकराति वम वर्ज नात तस्य नरस्य चव्‌।
अभ्यागत दविजभोजनाच् दीनां भपणाच नित्यम्‌ ३
जो मिथुन राशि नवम हो वो उस मबुष्यगी बुद्धि अभ्यागतसेवा

ब्राह्मणभाजन ओर दीनोषर दयाके आश्रव्से सदा धमे करने

तत्पर हीताहे॥ ३ ॥

((-0 91101 (९ 4151118 14456411, ॥<(11{॥<5116118. 1411260 0 €8010011

~ +म्‌
८ (्‌
८९०० ) बृहद्यवनजातकम्‌ ।
वतोपवारैर्विषमेविंचिनेधंमं नरः स्कु रुते सदव ।
धमोध्ति चव चत॒थराशो तोथान्नयाद्वा वनक्षवया च ॥४॥
जिसके धर्ैस्थानमे कक रप्र हो तो वह मनुष्य सद्‌ विचिच्च वरत
उपवासे धरम करे तथा तीथं आश्रय वा वनकीं सवा कर्‌ ॥ ४॥
आसंस्थितिऽङ खट सिंहसयशो धमं परेषां प्रकरोति म्यः ।
[९ ® ___ =, (0 ^
स्वधमहानश्व क्रयामिरव खुताथसपाहनयवहार्वः ॥ ५ ॥
निसके नवम सिह राशि दो वह्‌ मनुष्य दूसरेका धमोनुष्ठान करे,
स्वयं धर्म क्रियासे हन ही ओर तीथं सम्पत्‌ विनय इनसे विहीन
होता हे ॥ ५ ॥
धमस्थितः स्यायदि षटराशैः स्वीधमंसेवी मजो भवेद ।
विहीनभक्तिबेहजिष्णतां च पाखण्डमाभित्य तथान्यपक्षम्‌॥६॥
जिसके नवम कन्या ठ्हो वह मनुष्य स्री ध्मसेवी होता दै
तथा भक्तिसे टन, जधिक जयी हो, पाखण्डके आधित होकर
दूसरेका प्च स्वीकार करे ॥ ६ ॥
ठलाधरे धर्मगते महष्यो धर्मं करोत्येवं सदा प्रिद्धः ।
दूवद्विजानां परितोषणाच जनावुरागेण तथाद्धतः सः ॥५७॥
जो नवम तखा र्प्रहो तो वह मनुष्य सदा धर्मेते प्रसिद्ध दहो,
दवता ब्राह्मणोका सदा सन्तोष करे, मनुष्यासं मरम करे, अद्भूत ही ॥७
धमोधितोऽटिश्व भवेद्यदा वे पाखण्डधमं कु रुते मयष्यः
पीडाकरश्येव तथा जनानां भक्त्या विनीतः परितोषणेन ॥ ८ ॥
जी धुमस्थानमं दृशिः शक राशि हो तो वह.मनुष्य पाखण्ड धम करे,
मनुष्याकौ पीडाकारक हो, भाक्तसं ओर पारेताषसे न्न हाता ह॥८॥

चाप तथा वममत्‌ मदन्यः कसात चम द्जपाषण च्‌ ।

स्वेच्छान्वितो्थो सविनिमिवा च प्रभूतताषः प्रथितश्िलके ॥ ९

((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

@ ~ ब कका काकाततकनानााक्कः

भाषारसीकाखमेतम्‌ । ( १०१ )

धन्‌ लग्र त्म हो तो मवुष्य द्विजपोषणक्त धमं करे तथा स्वेच्छा-


चारी दूसरांको सन्तोष करनेवाखा सब लोकोमं विख्यात, होता ॥९॥
® = न्त,

धमाा्चत व मकर मनुष्या धमालसतापा खड जायत च ।

पश्वादिरक्तिःखदटु कामिनीष्ठ कल्य समाभ्रव्य सदा च पक्षम्‌ ३०

नूवम मकर लहो तो मनुष्य धमैसे प्रतापी हेताहे ओर वह करके


छ - ५ @१ ० ® + ९ = न्द
पक्षकां आश्रय करके पीछ खयम्‌ वक्त ह्‌ताहं ॥ १० ॥ .

कु म्भे च धमं प्रगते हि धमे पुतं विधते सुरसङ्गनातम्‌ 1: `

वृक्षाश्रयोत्थं च तयाशिषं च आसमवापीभियता सदेव ॥ ११ ॥

ङ्भ ध्र नवम स्यानम ह ता वह मचुष्प्‌ द्व नार्दष्ट धम कर्‌, वृक्ष


अआरापम वाग बवावडा तड बादक नमाम उसका उत्कट इच्छा रह्‌ ५

धमाधिते चेव हि मीनशशों करोति धमं विविधं चरंछाके ।

=, (^

देव!(खयारापदडागजातं तीथा रनेश्वाथ मखविचितरेः ॥ १२ ॥

जो. नवम मान्‌ राशे ही तो वह सनुष्प ोकपं अनेक अरकारके


धमे करनेवाला होतार, देवाख्य बगीचे ताराव तीथाटन यज्ञादि कलने-
बाडा दोताहे ॥ १२ ॥ इति धर्मभावे रप्रफलम्‌ । `

अथ महफल्छम्‌ ।

सर्य॑फडम्‌।
धर्मेकर्भनिरतश्च सन्मतिः पुत्रमिजजसुखान्वितः सदा ।

कोर प

मातृवगैविषमो भवेन्नरो धमेगे सति दिवाकर खट ॥ १ ॥

जो नवम सू हो तो वह पुरुष धमकषमं प्रीति करनेदाखा श्रेष्ठ


च (^

मति, पुत्र ओर सि्ासे उत्पन्न जो सुख उससं युक्त तथा मातपक्षक


मनुष्ोसे वैर करनेवाखा होता हे ॥ १
((-0 91101 (९ 151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

चके

( १०२) । ब्हदययवन जातकम्‌ ।

चन्द्रकम्‌ ।
कृ टच्रपुत्रद्रविणोपपषन्नः पुराणवाताभ्रवणा्ुरक्तः ।

सुकमंसत्तीथेपरो नरः स्थादयदा करावान्नवमाखयस्थः ॥२॥

जिसके नवम चन्द्रमा ह वह खी पुत्र ओर धनसे युक्त पुराणवातां


श्रवणमे अनुरक्त, श्रेष्ठ कर्म तथा श्रेष्ट तीथे करनेवाला होता रै ॥ २ ॥
॥, भ्रौमफलम्‌। _
हिसाविधाने मनसः प्रवृत्तिं धरापतेर्गोरवतोपटन्धिम्‌ ।
क्षीणं च पुण्यं दरविणं नराणां पुण्यस्थितः क्षोणिसुतः करोति ३॥

जो नवम मंगल हों तो उस मनुष्यके मनमें हिंसाका उदय, राजास


गोखकी भराति क्षीण पुण्य ओर थोडा धन होता है ॥ ३॥

बुधफलम्‌
बुध उपकतिधाता चारुजातादरो यो-
ऽवचरधनयुपुत्रैहेषंयु रो विशेषात्‌ ।
विकू तियुतमनस्को धमेपुण्येकानिषो
` ह्यमृतकिरणजन्मा पुण्यभावे यदा स्यात्‌ ॥ ४॥
“ जो नवम बुध हो तो वह मनुष्य ज्ञानी उपकारी आदर करनेदाला,
सेवक.धन ओर पुति सक्त, विष दषेवारा, कमी उन्माद्‌ युक्त
होता है तथा उसकी बुद्धि पुण्य ओर धमेमं तत्पर होती है ॥ ४॥
शरुफलम्‌। _
नरपतेः सचिवः सुरुती पुमान्सकलशाख्कटाकटनादरः ।
चतकरो हि नरो द्विनतत्रः सुरएरोधसि वै नवमस्थिते॥५॥
जो नवम गुरु ही तो बह पुरुष राजाका मनीःश्रष्ठ कम॑ करनेवाला,
सम्बूण शाख कमे प्रमी तथा श्रत करनेवाला द्विनोमे तत्पर होता३॥९
श्रगुफटम्‌ ।
अतिधेद्यरुुराचातीथंयाजोत्सवेष
पितृकु तधनर्षवात्यन्तसंजाततोषः ।

= ((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011


भाषाटीकाखमेतम्‌ 1. | ( १०३ )
सुनिजनसमवेषो जातिभान्यः कशश्व
भवतिं नवमभावे संस्थिते भागेवेऽस्मिन्‌ ॥ & ॥

जो नवम श्युक्र हो तो अतिथि अरु ओर देवताओंका पूजन, तीथै- `


याज्ञा, उत्सवोमं पिताका संचित किं या धन व्यय कर्‌ संतोष मनने-

ला, सुनिजनोके समान बेषवाखा, जातिमान्य कृ र्यरीर होता १।६॥


_ शनिफलखम्‌ । _

ध्मकमेरहितो विकाङ्खो दुमेतिरिं मचनो विमनाः सः । `


संभवस्य समये हि नरस्य भाग्यसमनि शनो स्थिरचित्तः॥७॥ `

जिसके नवम शने हीं वह मबुष्य धमे कमसे रहित, विकल अंग,
दुभति, विमन+ओर स्थिरचित्त होता है ॥ ७ ॥

_ सहुफटेम्‌।
तमोङ्गाकृ तं न त्यजद्रा वतानि त्यजेतसोदरानेव चाति
भरियत्वातर्‌ । रतिः केोतुके यस्य तस्यास्ति भाग्य
शयाने सुखं वन्दिनो बोधयन्ति ॥ < ॥

जो नवम राहृदहोी तों वह मनुष्य जो अंगीकार करे उसको वा

्रतोको त्याग न करे ओर अतिप्रिय होनेके कारण भाताओंक्षो नही


त्यागता है, रतिमं कोठ॒कवाखा होता है, शयनसे बंदीजन उसकी

जगाते दै ॥ ८ ॥
कु

यदा धरमगाः के तवो धमेनाशं सुती मतिं म्डेच्छतो लामवृद्धिम्‌। `

शरीरे ्यथा बाहरोगं विधत्ते तपोदानतो हास्यद्रादं करोति॥९

जो धर्मस्थाने के त ही लो धमं नाश्च, तीरथमं मति म्रच्छते काभ


बृद्धि हो, देहम व्यथा; बाहमं रोग तप वा दानसे हास्यब्रद्धि हो ॥९॥
इति म्रहफखम्‌ ।

((-0 91101 (९ 151118 ॥\4456(4111, ॥<(1॥<5116118. 1411260 0 €8010011 कै

( १०४) वुहुदयवनजातकम्‌ ।
अथ नवमभ वने शफलम्‌ ।
तद्गत नवमाधेपतो यरो खुरविनायकप्रूननततरः ।
सुरूतवान्कृ पणो चपकमेरुस्स्मृतियतो भितञक्स नरः शुचिः
जा च स्थानक आवपति तच स्थानम्‌ 1 स्थत्‌ ह। तां बह मनुष्य

दृवता र्वेनायककं पूजनम तत्पर, सुकृ त युक्तः कषण चप कमं करनं-


वाटा, स्मातयुक्तः पारामत भाजन करनेवाला, पवेत हाता ३॥१॥
नवमे धनभावगते वती स वं शशीटसुतश्च नरः शुः ।

गतियुतश्व चतुष्पदपीडितो व्यययुतः शमसराधनतत्रः ॥ २ ॥

जो नवमं धनस्थानम प्राप्त ही तो वह मवुष्यं वरतयुक्त सुशीट


एुत्रवालख पावन हता ह गात्मा. चपायास्ं पाडत, ठ्यययुक्त
चान्तिक् ाधनमें तत्पर रोता ॥ २ ॥

सुरुतपे सहजस्थटमे तथा मवति पतो जनवहभः ।


स्वजनबन्धुजनभतिपालको विदितकमंकरो यदि जीवितः ॥३॥

जा तवम सहनस्थानम प्राप्न हो तो वह मनुष्य रूपवाच, जनोका


प्रय हाता हे तथा स्वनन्‌ बंधुजनका म्रतिपारुक ओंर जीवित रहे तो
विदित कमं करनेवाखा होता हे ॥ ३॥

हिबुकभावगते सुशतेश्वरे बुधसुहवितरपूननतसरः


भवति तीथरतः सुरभक्तिमानिखिठामि्परः स समरद्धिमान्‌॥ ४

जो नवमेरा चौथे स्थानम पराप्त हो तो वह मनुष्य पंडित सुद ओर


पताक प्रूननम तत्पर हाता हे तथा तीथेमिं रत, देवताओंकी भक्ति
ररनबाला सुपूण मिन्नाम तत्पर, समृद्धिमान्‌ होता है ॥ ४ ॥

सुरुतपे तनयस्थलगे यदा सुरमहीसरभावय॒तो नरः ।


भक्तिसुन्द्रतामतिमानरो मधुरवाक्तनयाश्च भवन्ति हि ॥ ५ ॥
((-0 91101 (९ 415118 [\4456(4111, ॥<(1॥॥<511611/8. 1411260 0 €8010011

भाषादीकासमेतम्‌ । ( १०९ )

जो धप्रपति पचप्रस्थानमं प्राप्त हो तो वह मनुष्य देवता ओंर बह्व

णामं भाव रक्खे तथा स्वभावसे खुन्दर ओर बुद्धिमान्‌ हो मधुखाणी-

वाके पुञ्ासे युक्त हीता हे ॥ « ॥

नवमपे रेपुगे रिपुक्यतः प्रणयकृ दिकलः कथितः शुचिः ।

विकृ तदशनभाकपत तथा खडा भवति निन्दितिकीतिथुतो नरः६॥


जो नूवमस्थानक् ा पात्‌ षष्टस्थानमं माप्त हो तो. वह पुरुषं शु

आसर युक्त, प्रणय करनेवाङा, विकर तथा पविच्ररहो, विक्रे त दरेन-

वाला, ड 2, नानदत कतवा हाता इ३॥ &॥

नृवमपृ मदगे वनितासुखं व चनङू चतरा धनसयता । 069

भवात रागवता #= सुन्दरा सुरुतकमरता बहृशलहना ॥ ७ ॥

षै

जां नवमेश स्रम्‌ हा त उस पुरुषका खाका सुख ही; वेचनं रचन


वाडा हा आर तसकछा खा चतरा धनवता रगवता सुक्र्त कमम
तत्पर बहुत शीर्वाटी होती हे ॥ ७॥
भवाति दु्टतलुजनवश्वको मृतिगते सुरूताधेषतो यदा ।
खलजनः सुकते राहेतः शठो विटस्खश्च तथव नपुंसकः ॥<॥
जा -वसपात्‌ = अष्मदह्‌ाता वह्‌ -परुष इष्ट रारारः, जनवचक तथा
खट हाता द । अच्छ पुरुष सजनाकां सगातस राहत, शट, काासय्के
सगातवाखा नपसक दातादह्‌ ॥ < ॥
सुङतभावपतिनेवेमे स्थितौ भवति बन्धुजनः सहितः शुकैः
अरुचितश्व विवाद करो जनो यरुशुहत्स्वजनेष रतः सदा ॥९॥
जो शमंशु_ धमस्थानमह 1 ९ स्थत ह। ता वह्‌ पुरुष वष्ुजनयुक्त
पवित्र होतार, अरुचिसे विवाद करनेवाला, गुरु, सुद्‌ आर अपन
जनोसे प्रीति करनेवाा दाता ह ॥<॥ १
चृपतिकमेकरो चरपविच्युकु खुतकमेकरो जननीपरः
विदितकममेकरः सरूताधिपो गगनगे पुरूषो भवति धुरम्‌ ॥१०॥
((-0 91101 (९ 4151118 [\4456(4111, ॥<(1॥<511611/8. 1411260 0 €8010011

|
|

( १०६) बुहुद्यवन जातकम्‌ ।


जिसके धमेपति ददाम भवनमं हो वह पुरुष राजाका कम॑ करनेवाला

, ओर राजा नसे युक्त हो तथा श्रेष्ट कमं ओर माताकी सेवामं तत्पर

विख्यात कमे करनेवाखा होता हे ॥ १०॥

भूवति कमकरो बहुनायकः सुकतवान्बहुदानपरः पुमान्‌ ।

धनपतिनरपतेवैहूवित्तुकपुरुतपे भवगेहगते स्तदा ॥ ११॥


जो धूर्मेरा ग्यारदवें घरमं हो तो कम॑ करनेवाठा बहुतांका स्वामी पुण्य-

वान्‌, बहुत दान देनेवाङा,धनपति राजासे बहुत धन पानेवाखा होताहि ११

ठ्ययगतः सुरुताधिपतियंदा भवति मानयुतः परदेशगः ।

- मतियुतस्वतिसुदरदेहयग्यदि खला खगादिह धुतैकः ॥१२॥ `

जो धमैपति बावे हो तो बह मनुष्य मानयुक्त परदेशमे रहनेवारा


हो, मतिमान्‌, अतिसुंदर देहवाला हीताहे खटग्रह हो तो धूत होता है॥१२
इति नवमभावाधिपतिफलम्‌ |

अथ दश्टिफलम्‌ ।
सुवंदृिफलम्‌
नषमभाव इहैव निरीक्षिते दिनकरेण दुखं न भवेल्वियाः।
तदच पापरतो न तपो यदा तड इद्धतन। सकटं सुखम्‌ ॥ १ ॥
जो नम भावको चयं दखता यं देखता हो तो बह परुष सीख
राहित हो, युवावस्थामं छ पाप्रत हो ओर तप न करे पीछे बुद्ध `
शरीर होनेपर सम्पण सुख होते ६ ॥ १ ॥ „8
५ चन्द्र ट्टम्‌ ।

धृ्मेसम्मनि त॒ चन्द्रवीकषिते चान्यदेशगतराजपुत्रकः।


बन्छसोर्यमपि चाथो दयादरव्यहीनपुरुपो यशः कविव्‌॥२॥
_ जां पवक जा = दा वको चन्द्रमा देखता हो तो वह पुरुष अन्य देशम
वेचरता हवा राजपुत्र हो, वंध्ुननासे सुख पवे, वह पुरुषं दया
दरव्यसे हीन हो ङछ यश्च मिरे ॥ २॥ |

((-0 91101 (९ 415118 14456411, ॥<(11॥<5116118. 1411260 0 €8010011

भाषाटीकासमेतम्‌ । ( १०७ }
भोमदृशटिफलम्‌ ।
भग्यिनामभवने कु जेक्षिते भाग्यद्रद्िरपि वै नरस्य हि ।

शालके न सह सत्यनाशनं धमेयुक्तमपि चोधतासुखम्‌ ॥ ३ ॥


जो .भाग्यस्थानको मंगख देखत हो तो उस मनुष्यके भाग्यकी बृद्धि
हो, साखा सहित सत्य नाश हो, धमंयुक्त सुखम अति उग्रता ही
पश्चात्‌ सुख हषि॥३॥
- बुधदष्िफलम्‌ ।
भाग्पसम्न यदि चेन्दुजेक्षिते पु्सोख्ययुगथो च भाग्यवान्‌ ।
अन्यदेशगतराजपू जितो मादषो भवति सन्ततं सुखी ॥ ४॥
जो बुधूकी दृष्टि हो तो वह मनुष्य पुत्रके सुखसे युक्त भाग्यवान्‌

होता ३, इसे देशम जाकर राजासे मान पानेवाखा तथा धमेमं


रत निरंतर खुखी होता ह ॥ ४ ॥

गुरुटष्टिफरम्‌ ।
भाग्ये यथा देवपुरोहितक्षिते धमेभद्रदिः सुखराज्यकामः ।
शाचेषटनैपुण्यमथो सदा भवेत्स निगो राजधनान्वितः सदा५
जो श्राग्यस्थानको देवजर देखता दो तो उस पुरुषकी धमंवृद्धिः
सुख राज्यकी प्रापि हो, सम्प्रणे शाखं निपुणता, निेणता, सदए
राजावा पिताक धनसे युक्त दता रै ॥९॥ |
भृगदष्टिटलम्‌ । प
भाग्यसन्न यदि भागेवेक्षितं भाग्यदृद्धिमथवा करोति दि । `
अन्यदेशगतजीविकायुतश्वान्यदेशनृपतेजेयः सद ॥ ६ ॥
जो भ्ग्यस्थानको शुक्र देखे तो उस मवुष्यके भाग्यकी इद्धि
करनेवाखा होता है, दृसरे देशम जानेस उस मष्थको जीका पराप्त
ही, दूसरे राजासे सदा जय मेरे ॥ £ ॥

((-0 91101 (९ 4151118 [\4456(4111, ॥<(1॥<5116118. 1411260 0 €8010011


५१०८) बहद्यवनजातकम्‌ ।
शनिदृष्टिफडम्‌ ।
भाग्यभाव इनस्ूखवीक्षिते तस्य भाग्यवशतो यशो मवेत्‌ [
च॒न्डहानः प्रदशतः चखा धमंहीनेः पुरुषः पराकमा ॥ ७॥
„जूण्यस्थानको शनि देखत देखता हो तो तिस्र पुरुषके भाग्यवश्चसं यदा होता
₹ अर ण्र वदुहन परदरम सुखी, महान अर पराक्रभी होता ₹ई७
राटुदश्िफरम्‌ ।
नृवमसश्न हि राहुनिरीक्षितं नववधू विखासखतः सदा ।

क 0 क

निजसहोदरतोऽतिनिपीडनं सुतसुताथेयुतश्च नरः सुखी ॥ < ॥

जा नबसस्थनका राहु दखता हा तां वह परुष नवधुआओमं वलास


कृ रनबाटखा इति ₹ अपनं भाटयासं अते पाडा ह्‌। अर पुत्रादेस

युक्तं टकर मनुष्य सुखा होता ह ॥ ८ ॥ इति टशटिफखम्‌ ।

अथ वषेसंख्या ।
तीथे धमंरूदिनो नवमेथ चन्दरस्तीथं नखेसृगिह
वतभ च शक्र । गक्ष्यः दमाव्रशातमन्इहताऽथ
- जीवास्तथ्यब्दके पितृमृतिं च सितोऽ् लक्ष्मीम्‌ ।
-शनिराहुके ठमिवेषतातभयम्‌ ॥ १ ॥

सूरयदशा वपे ९ तीथे ब धमे करे, चन्द्रमाकी २० वषं तीर्थं करे,


मंगर्की १४ वषे वातरोगसे भय हो; बुध. २९ वषे मातकष्टवा मरति
दो, गुरु १५ वषं पिताको अरिष्ट वामति, शुक्र २ वष लक्ष्मीकी प्रापि
हो, खानि राहु के तु १४ वषर तातभय कर॥ १॥

अथ विचारः।
। न ० प गे
` -मूत्तश्वापि निशापतेश्च नवमो भाग्याल्यः कीर्तितः
तत्स्वस्वाियुतेक्षितः प्रकु रुते भाग्यं स्वदेशोदधवम्‌ । - `

((-0 91101 (९ 151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011


भाषाटीकासमेतम्‌ । ( १०९ >
चेदन्धेर्विषयांतरेऽच शुभदाः स्वोचादिगाः सवेदा
कथभाग्यविवर्धनन्त विवला दुःलोपलब्धि पराम्‌ ॥ १ ॥
जन्मट्रसे वा चन्द्रमा नवम स्थान हे वह भाग्यभाव
कं दाता है यदि बह अपने स्वामीसे युक्त वा ष्ट हा ता_ निज _ देशम
भाग्यका उद्य हो ओर यदि अन्य प्रहासं द्वा क्तं हा ता पर्‌
देशम भाग्यकां उदय उद्य हं हो यदि योगकारक ग्रह अपने उच्च वा मूढ +
कोण आदिमे हा तो सदा भाग्योदय रहं ओर यदि बठ्दीन दों
तो अत्यन्त खहा ॥९॥ |
= |
माग्येश्वरो भाग्यगतो भ्रहश्येयोवाधिवीया नवम भ्रपश्येत्‌ । |
यस्य प्रसूतो स च भाग्यशाटी विखासयुक्तो बहुलाथदकः॥ २४

निसके जन्मकारमें भाग्यपति भाग्यस्थानमे स्थित दो या अधिक


वर्वान्‌ होकर नवम घरको देखता हौ तो वह मनुष्य भाग्यशारी ५

@9 0)

विकासयुक्त बहतसे अथोसे युक्त होता ह ॥ २ ॥


चेद्धाग्यगामी खचरः स्वगेहे सीम्ेक्षितो यस्थ नरस्य सूतो ।
भाग्याधिशाढी स्वकु ढावतंसो हसो यथा मानस्राजमानः ॥३॥ `

जिसके जन्मकार्मं भाग्येश अपने घरमे हः आर चभ ५५

सपर ष्टि हो तो बह पुरूष भाग्यशारी तथा अपने कमं ्रतिष्ठि


होता हे, जेसे मानस सरोवरमं हंस ॥ ३॥

र्णन्दुय॒क्तो रविभूमिषुत्रौ भाग्यास्थत्‌। सत्वकषमान्वता च ६


वेशालुमानात्स्ाचेवं चेष च कु वेति ते सम्दशा विशषात्‌ ॥४५

जो सथं मंगल पूण चन्द्रमसे युक्त हा ओर वे बली होकर भाग्य


स्थानम स्थित हौ तो वह वशाके अनुमानसे राजाका मन्त्री हौ ओर
ञयुभ अरहोकी दषटिरो त्तो विशेषतासे ही ॥ *॥

((-0 91101 (९ 4151118 ॥\4456(4111, ॥<(1॥॥<5116118. 1411260 0 €800011


<

( ११० ) बृहदयवन जातकम्‌ ।

स्वोचोपगे भाग्यगृहे नभोगो नरस्य याग कु रूते स्र ठक्ष्या !


सोम्येकषितोऽसौ यदि भूमिषाडं दन्तावलोत्छषविलासशीलम्‌ ॥५

जो भाग्यस्थानमें अपनी उच्च राशिका कोर प्रह दो तो उस मनुष्यको


छक्ष्मीका योग करता हे ओर बह ्युभ प्रहासे दृष्ट ही तो राजा हो
तथा हाधियोमे अधिक विकास करनेवाला होता हे ॥ ९॥ `

[के कि

द्विश रविणा फटे हि कथितं चन्द्रे चतुर्धिंशति-


र्टाविंशति भूमिनंदनसमा दन्ताश्च सोम्ये स्मृताः|
9 क १ 4 |
जीवे षोडश पथवाषेशति भूगो षट्थश सौरो स्मरताः
कर्भेशो यदि कर्मेगः फलमिदं ठामोदये संस्मृतम्‌ ॥ ६ ॥
सुयके २२ वषे, चन्द्रक २४ वषे, मंगर्के २८ वरप, बुधं ३२ वष
चरहुस्पतिके १६ वर्षं करके ५५ वषे शनिके ३६ वषं ह कर्मे जैसे
स्थाने प्राप्त होता है के सा लाभादिफल करता है ॥ ६ ॥
| इति भाग्यमावविवरणं समाप्तम्‌ ।

अथ दरमभावविचारः।
अथ दशमे कमेभवनमणुकाल्यमखुकदैवतमसुकवहयुतं
स्वस्वामिना युतं इं च वालन्येः शुमाशुतैरैरटं यतं
ने वेति ॥ १॥

„ दशम कमेभवन ह इसमें अखुक देवता प्रहयोग निज स्वामी

देखा गया है या नही या शचमाश्चम प्रहोकी दि हैया नहीं पूववत्‌

देखना चाहिये ॥ १॥ | |
तत्र विलोकनीयानि ।

उयापारसुदराडृ पमानराज्यं पयोजनं चापि पितुस्तथेव ।


भहतदापिः खट सवेमेतदराज्याभिधाने भवने विचार्यम्‌ ॥ १ ॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011


6.)
भाषारीकासखमेतम्‌ । (१११)

व्यावा, युद्रा, रालासे मानः, राज्य, प्रयोजन, .पिता, बडे _प्दकीं ,

भ्रां यह सब दद्रम घरसे विचारना चादिये ॥ १॥


तत्र ख्रफलम्‌ ।

भेषाभिधः कर्मगृहे यदि स्यात्करोति कम॑परषरं सुहष्म्‌ । ,


पैशुन्यहपं च नृपारक्तं सुनिन्दित्‌ साधुजनस्य लोके ॥१॥
कमैस्थानमे मेष ल्य्रहो तो वह एरुषए सदा श्रेष्ठ कमं करे

हर्षवाच्‌, चुगटी करनेवाला तथा राजाम अबुरक्त हो, निन्दित हां


साघुजनोका मान्य करे ॥ १९ ॥

बरुषेऽम्बरस्थे भकरोति कमं व्ययात्मके साधुजनालकम्पम्‌ ।


्विजेन्द्रदवातिथिपूजकं च ज्ञानात्मकं भीतिकरं सतां च ॥ २॥
जी करमस्थानमे वृष ल््होतो वह मनुष्य खचैके कायं ओर

कमस्थानम्‌ दष र्म
साधुजनोर्म दया करे, जाद्यण, देवता, अतिथियोका प्रेमी, ज्ञानात्मकं
सत्परुषति प्रीति करनेवाला होता है ॥ २ ॥

युभ्मेऽम्बरस्थे भकरोति मत्यः कमं भधानं युरुभिः प्रदिष्टम्‌ ।


कीत्यन्वितं भीतिकरं जनानां भरभासमेतं रषिं सदेव ॥ ३ ॥
जो करमस्यानमे मिथुन्‌ स्त्र ता वह मञुष्य गुरुजनांके कहें
मधान करं कर, कीतिसे युक्त मदुष्योके प्रीतिदायक कान्तियुक्तं तथा
कु षिव्यापार भी करं ॥२॥
कृ $ऽम्बरस्थं भ्रकरोति मत्यः फमे भषारामतडागजातमर ।
विचिच्रवाषीतरुवृन्दजं च कू पादिधमकपरं सदव ॥ ४ ॥

जो कृ मस्थानमे कक ख ह त वह सदुष्य वापी बगीचे तारां


सम्बन्धी कम करै, अनेक विचि्र वाबडी दृक्ष स्थापित करे ओरं
निरन्तर इन्दी क्मोमि रत्‌ रहं ॥ ४ ॥

हेऽम्बरस्थे कु रुते मलष्यो रोद सपापं विदतं च कमे ।


सपौरुषं भापणमेव नित्यं वधात्सकं निन्दितमेव धसाम्‌॥५॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<5116118. 1411260 0 €80104011

शु

{११२ ) बृहद्यवनजातकम्‌ |
कमेस्थानमे सिंह लग्र ख्य्रही तो वह मनुष्य रोद्र तथा पापयुक्त
विक्रु त कमं करे ओर पुरुषासे परासि करे तथा वध बन्धनके निन्दितः
कृ मे नित्य करे ॥ « ॥ |
नभःस्थटस्थस्तवथ षष्टराशेः करोति कमेज्ञमितो मदष्यम्‌ ।
ख्ीराजभारो जववानेरुकच सुरूपयोषिननितरां धनी च ॥६ ॥
` जो.कर्ममे कन्या राशि हो तो वह मनुष्य कर्मौका करनेवाखा हो,
स्री राजका भार माननेवारा, वेगवान्‌ रीगराहित ही, सखी उसकी सुन्दर
दो ओर वह अत्यन्त धनवान्‌ दोता है ॥ & ॥
तुलाधरे व्योमगते भदष्यो वाणिज्यकभभचरं करोति ।
धमोत्मकं चापि नयेन यक्तं सताममीष्टं प्रमं पदं च ॥ ७॥
जो दला खम्र दुश॒म धरः घरमं ही तो वह मनुष्य अनेक वाणिज्य कर्म
करता हे ओं धमात्मके नीतिते युक्त, सत्पुर्पोसे अभीष्टकी धासि
तथा परम पदकी मापि होती हे ॥ ७॥ ॑
कीटेऽम्बरस्थे भकरोति कमं पुमान्सुदुेः पुरूपैः समानम्‌ ।
पीडाकरं देवरुद्धिनानां शनिदयं नीतिविवार्भतं च॥ ८ ॥
जो दशाम भवनम इृच्चिंक लप्र होतो वह पुरुष इष्ट प्रुपोकी

समान कमे करे तथा देव यरु ओर जह्मणोको पीडा देनेवाे दया
ओर नीविसै रहित कमांको करे ॥ ८ ॥

चपेऽम्बरस्थे भकरोति कर्म सेवात्मकं व्युतं मनुष्यः ।


¶रोपकारात्मकमोजसाध्यं दृपात्मके भूरियशःसमेतम्‌ ॥ ९ ॥

जो दशम स्थानमं धनुष रप्र हो. तो वह मवुष्य सेवा ओर चौय


कम करे तथ] परोपकार पराक्रम गपात्मक ओर बडे यङसे युक्त
कमाका करनेवाला होता दं ॥ ९॥

((-0 91101 (4151118 ॥\4456(4111, ॥<(1॥<511611/8. 21411260 0 €8010011


|

नीवं १२
जाषाटीकासखमेतम्‌ । ( ११३)
मृगेऽम्बरस्थे पच॒ रपतापं कमभधानं कु रुते भवष्यम्‌ ।
सुनिदैयं बन्धुव वैः समेतं धर्मण हीनं खलसषम्मतं च ॥ ३० ॥
जां दश्चम स्थानम मकर लग्र हा तो वह पुरुष आधेक प्रतापी, कम~

--न-----्भ---उ-----
प्रवानं हता हं आर वह दयाहीन बन्धुओआकं वधस युक्त"धमशेन, खड
पुरुषोके सम्मत कमं करता हे ॥ १०॥

घटे<म्बरस्थे च करोति कमं प्रथाणपकं पखथ्चनाथंम्‌ ।


पाखण्डधमान्वितमिष्टटाभाद्िश्वासरीन जनवाविरुदम्‌ ॥ ९१॥

जो दुरामस्थानमं कु म्‌ ङम्‌ प्र हो; तो बह मनुष्य गमनागमनकम्‌ं


दूसरे वचन करनेके निमित्त करे तथा इष्टके रोभसे पाखण्ड धमर

युक्तः . धिश्वासहीन, जनविरुद्ध कमं करे ॥ ११॥

मीनेऽम्बरस्थे च करोति मत्येः कु लोचितं कमे युरुप्द्म्‌ ।


कीत्यान्वितं सुस्थिरमादरेण नानाद्विनाराधनसंस्थितं च ॥१२॥
जा ददामस्थानम मीन ल्म्रदहो तो वह पुरुष ङर्धमोनुसारी मरु-

प्रदिष्ट कमे करे तथा कीतिं ओर स्थिरतासे युक्त, आदरपूर्वकं अनेक


जाह्यणाकी आराधनासे युक्त कमे करे ॥ १२ ॥ |

इति कमभवि लम्रफरम्‌ ।

अथ अहफलम्‌ ।
सहुद्धिवाहनधनागमनानि नूनं भूपपभसादसुतसोख्यसम-
न्वितानि । साधुपकारकरणं मणिभूषणानि . मेषूरणे

दिनमणिः कु रूते नराणाम्‌ ॥ १ ॥

जिसके कमेस्थानमं सूयं ह्यो तो वह मनुष्य श्रेष्ठ बुद्धि, वाहन ओरं


धनके आगमसे सदा युक्त रदे, तथा राजाको प्रसन्नता आर पुरक

((-0 91101 (९ 4151118 14456411, ॥<(11॥<511611/8. 1411260 0 €8010011


|

( ११४ ) जहदयवनजातकम्‌ ।

सुखस युक्तं हा, तुका उपकर करन्बाला, मणयास्च अक्त


आय्षणवाला हाता द ॥ ९ ॥

चन्द्रम्‌ । | श |
क्षोणीपाटादथटब्धिविशाला कीतिमूतिः सत्वसन्तोषयुक्ता ।
चञ्चदक्ष्मीः शीटसशादिनी स्यान्पानस्थाने यामिनीनायक्वे त्‌॥

जो कमस्थानमं चन्द्रा होतो राजसे विव धनकी प्रापि ह


ओर उसकी विंदा कीतिं हो, तथा सच्च ओर सन्तोषसे युक्त ही
ओर उसके रीलसंपन्न शोभायमान ल्मी होती हं ॥ २ ॥

भोमकटम्‌।
+“ ४ ~ “ल्--र- ५ ५९
विश्व॑मरप्रापिमथो धनितवं सत्साहस परजनोषरूतों
भयलत्नम्‌ । चथ्चदिभूषणमणिद्रविणागमांश्च मेपूरणे

धरणिजः करुते नराणाम ॥ ३॥

जिसके कृ मस्थानम मगल स्थित दहो ता उस मनुष्यको प्रथ्वीकी


श्राति हो; धनी हो, श्रेष्ठ सहसस युक्त हे, दूसरे जनोकि उपकार
मयत करनेवाखा तथा सुन्दर भूषण मणि ओर दव्थके आगमे
युक्त होत! रै ॥ ३॥

बुधफःलम्‌ ।
ज्ञाताऽत्यन्तशरे्टकमां मठष्यो नानासंपत्संयतो रजमान्यः।
चश्ट्टीटावागििखासाधिशाडी मानस्थाने बोधने वत्तेमाने॥ ४ ॥
जो दङ्ञामभावम बुधा तां दष मनुष्य ज्ञाता, अत्यन्त श्रेष्ठ कमं
करनेवाखा, अनेक सम्पत्तिसे युक्त, राजमान्य सुन्दर खीरे युक्त,
बाणीके विंङासम चतुरं होत हे ॥ ४॥ |
गर्फ टम्‌ ।
सद्राजाचज्लोत्तमवाहनानि भिजात्मजश्रीरमणीखखानि ।
यशोविवद्धिबंहुधा जगत्यां राज्ये सुरेज्ये विनयं नराणाम्‌ ५

((-0 91101 (९ 151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011


भाषाशेकासमेतम्‌ । ( ११९. }

दशम भवनमं अरु हो तो श्रेष्ठ राजाके चिह, उत्तप॒ वाहन, ` भिर,


पु लक्ष्मी खीसुखकी प्रापि जगत्‌मे यश्चकी चद्धि क्हुत होती हे ओर
विजय पराप्त होता हे ॥ ५॥
श्रराफरस्‌ ।
समिम्यह्धन्पानारवराजमानः कार्ताद्ुतत्रारदरतद र्वत्यबू ।
भृगोः सुते राज्यगते नरः स्यात्ल्लनाचनध्यनिपिराजमानः॥६॥

जो दुराम स्थानम यक्रद तो वह पुरुष सोभाग्य ओर सन्मानसें


विराजमन सी पुत्रम अत्यन्त प्रीतिमान्‌, सान असेन ओर ध्यानसे
युक्त हीता हं ॥ ६ ॥
शनिष्ठलम्‌ ।

राज्ञः भ्रधानमतिनीतियुतं विनीते स्रामं चन्दनपुरायधि

कारयकम्‌ । कु यान्नर्‌ सुखपर द्रविणेन पूण मेषूरणं

हि तरणेस्तञचजः करोति ॥ ७॥

जो कमं स्थानम दानि हो तो बह।पुरूषं राजा का मन्त्री, नीतियुक्तः


विनीत, संग्रामम चतुर, चन्दनचवित, पुरके अधिकारमं यक्त, सुखी
ओर धनसे पणें होता है ॥ ७ ॥

राहफरम्‌ ।

धनादयुनता न्यूनता च भतापे जनेव्याकु लोऽो सुख नातिशेते ।


सुहृदहुःखदग्धो जकाच्छीतटत्वे पुनः खे तमो यस्य स॒ कृ रकमां<

जो पुरुषके दशाम भावम राहु दो तो बह पुरुष धनादिमं


न्यून, प्रतापहीन ओर जनोमं ग्या हो, सुवते शयन न॒ करसके
मित्रके इःखते दग्ध रै, दूर कर्माका करनेवाखा हो, जरसे अति `
शीतलता माने ॥ ८ ॥ |
| कै तुफलस्‌ ।
पितुर्न खुख कमगो यस्प के तुः स्वयं दभो मातूनाशं

((-0 91101 (९ 415118 14456411, ॥<(1॥<511611/8. 1411260 0 €80104011

4 कत र । 1 ४ ऋ `

रो च न क

( ११६ ) बरुह्‌दयवन जातकम्‌ ।


करोति । तथा वाहनैः पीडितोरुभेवेल्तः यदा वैणिकः
कन्यक् {स्थाअस्तडः ॥ ९ ॥

जिसके कु मस्थानमे के तु हो उस पुरुषको पितासे खुख न मिरे,


स्वये दुर्भागी हीकर माताका_ नाश करता है बाहनसे उसकी जंघा
पीडित रदे, जो कन्याक हो तो वीणा बजानेबाला ओर कृ ष्ण पदारथोमिं
रुचि करनेबाडा होता है ॥ ९ ॥ इति कमभावे प्रहफलम्‌ ।

अथा 7 दामभवनेरफलम्‌ ।
दशमपे त्वमे जननीयं पितरि भक्तिपरः इखसंखतः ।
खलखगेवेहुदुःखपरः खलो जनक्वश्चनरुच सुखान्वितः ॥१॥
जो द्शमपति तस्थानम तनस्थानम्‌ हो तो उस पुरुषकी मातासे खख हो
पिताकीक्तिमं तत्पर ओंर सुखे युक्त होता है ओर र ्रह होतो
वहत इःख युक्त, इष्ट तथा मनुष्योका वंचक ओर सुखी होता ॥१॥
भवति वित्तगते गगनाधिपे जनकमातृुखं शुभवेचरैः ।
किनदुष्टवचस्तचसुङ्नरः सुतठक्मकरो धनवान्भवेत्‌ ॥ २ ॥
जो कमेदा धनस्थानमं हौ ओर वह शभ अरहसि युक्त हो तो वृह

~ ॥ कीत न,

पुरुष माता पिताक सुखदायक होता द, कठिन्‌ इष्ट वचन बोरुनेवाटा,


सुन्दर शशर अच्छे कमे करनेवाखा धनी होता हे ॥ २॥

स्वजनमातुविरोधकरः सदा बहुलसेवककमेकरो भवेत्‌ ।

तदु मातुटुत्रसुखोल्पको न हि समथेवपुः पृथुकर्मणि॥ ३॥

यदि कु श्च तीसरे धरम हो तौ बह परुष. स्वजन ओर्‌ मातासे


विरोध करनेवाला, सेवकोके अनेकं कमं करनेवाङा, मामके पुत्रसे
थोडा सुख पानेवाला, बडे कमं करनेमं असमर्थं होता टै ॥ ३ ॥

((-0 91101 (९ 4151118 44564111, ॥<(1॥1॥<511611/8. 1411260 0 €8010011

जाषाशीकास्मेतम्‌। (११७ )
दशमपेऽमडगते नितरां सुखी पितरि मातरि पोषणतलरः ।
सकररोकदशामपि तापछच्चपतिसंमवटठाभविभूषितः ॥ ४ ॥
जो दशमपति चत्थेस्थानमं दो तों वह पुरूष अत्यन्त सुखी;
पिता माताका पोषण करनेवाला होता है, सब ोककीं दशासे वप्त
होनेबाङा, राजक पक्षसे छाभ प्राप्त करनेवाडा होता टं ॥ ४ ॥
भवति सुन्द्रकमकरो नरो दृपविलाभय॒तोऽप्यतिभोगवान्‌ ।
विमट्गानकरखाङ्शछः स्मृतो गगनपे सुतगेऽत्पसुखी नरः ॥५॥
जो करमेश पचप्र होतो वह मदुष्य खुन्दर कमे करनेवाखा, `
राजासे छाभ प्राप्त करनेदाखा, अति भोगवान्‌, श्रेष्ठ गीतगानकी कराम
ऊुशरु ओर थोडे सुखसे युक्त होता दे ॥ « ॥
रिषुगरहे दशमाधिपतो मदी नृपतिवेरकरश्व विवादङत्‌ ।
प्रबटकामपरो.<प्पथ माग्यतो रिएुगणायडि जीवति जीवति॥ ६॥
जो कृ् म॑दछटेहौतौ वह पुरुषं रोगी, राजते वेर तथा विवाद्‌
कृ रनेवाखा हा ओर वह अयन्त कामासक्त होकर भी देवव यदि
राञ्चसम्रहसे नष्ट जीवन न हो तो जीवित रहे ॥ £ ॥
सुतवती बहृहपस्षमन्विता रमणमातरि भक्तिसमन्विता 1
भवाति तस्य जनस्य निरंतरं भियतमा<म्बरे दयितां गवे ॥ ७ ॥
जो कं च इरापपति सप्रप स्थाने दहो तो उस पुरूषकी खी
रूपवती, पु्रवती होती है तथा पति ओरं सासमं यक्ति करनेवारी,
अत्यन्त भिय होती दै ॥७॥
अतिखटो वृतवाष्टपदी नरस्तदचु चोरक ङकशलः सदा ।
जननिपीडनतपकरः सदा दशमे निधने तचुजीषितः ॥ < ॥
जा कमओ अष्पदहा कवा वह्‌ एर्व अल्वन्त डश, ज्जटठा, कपट, चरर
कखामं कु राक, माताङ रमं इःख करनेवाला ओर घु जीवी होता ह ८

((-0 91101 (९ 4151118 14456411, ॥<(1{॥<5116118. 1411260 0 €8010011

# 11.41 र

|
| ॥
|

( ११८ ) बृह्द्यवनजातकम्‌

भवति ना शुभगस्तचजः सदा शुभसहोदरमितप रोक्रमी ।

दशमे नवमस्थलगे नरः सततसत्यवचा वसुशाछितः ॥ ९ ॥

जो छर्मेडा नवम ह तो वद मनुष्य सुन्दर शारीर, सहोदर मिसे

युक्त पराक्रमी होता रै) वह निरंतर सत्य वचन बोलनेषारा तथा धनसं

युक्त होता ह ॥ ९ ॥

ज्ैनिसौख्यकरः शुभदः शुभो भवति मातृकु टे् रतः सुधीः ।

अतिपटुः भ्रबो दशमाधिपे स्वगृहे चेपमानधनान्वितः ॥ ३०॥


जो कमश द्यामस्थानमे म्राप्त हो तो वह मनुष्य माताको सुखः

दायक, शुभ, मात्क्कलमें रीति करनेवाखा बुद्धिमान्‌ होता है, अति-

चतुर्‌ ओर बिष्ट हो, अपने घशका हो तो राजास मान ओर्‌ धनकी

ग्राप्िवाङा होता हे ॥ १० ॥

विजयलाभयुतः प्रमदान्वितः प्रपराजयतो वसुखाभवानू ।


सुतसुताखगतो भवगे गृहे दशमपे बहुभुत्यद्यतो नरः ॥ ११॥
जो कम॑दा ग्यारहवं स्थानम हो तो वह पुरुष रिजयलाभसे युक्त,

खान्‌, दूसरेका पराजय करनेसे धनकी भरात्ति तथा पुर कन्या ओर

भृत्योसे युक्त हीतादे॥ ११॥

नरेपतिकमेकरो निजवीर्ययुग्जननिसोख्यविवर्जिंतवक्रधीः।

दशमपे व्ययगे परदेश वान्व्ययपरश तथा सुभगः खयम्‌ ॥ १२॥


जो बरहवं कमेद हो तो वह पुरुष अपने पराक्रमसे नृपतिकै

समान कम करे, माताके सुखस रदित, किल्बि, परदेशे रहनेवाछा,


खर्चा ओर घुभग होता है ॥ १२॥

इति ददमाधिपपञम्‌ ।

((-0 91101 (९ 415118 14456411, ॥<(1॥॥<511611/8. 1411260 0 €8010011

भ शि तयद स

क मि

[यानः दः `
कू
दे

11.04;
भाषाटीकाखमेतम्‌ \ (११९ }
अथ इष्टिफत्म्‌ । |
सयंदष्टिफल्टम्‌ ।
कमेसञ्ननि रवेयदि दिः कमेसिद्धिसहितः स नरः स्यात्‌ ।
आव्य एव वयसि प्रियतेऽम्बिका स्वीयस्ननि तथोचगते सुखम्‌ ९
जो कम स्थानम सु्थकी दष्टो तो वह मनुष्य सदा कर्मोक्नी

, सिद्धिसे युक्त होता है आदे अवस्थामं माताका मरण हो) यदि अपनी

रादि वा उच्काहांतो सुख मिरे॥१९॥

चन्द्रटशटिफरटम्‌ 1
कर्मसन्नानि सतीन्दुवीकषिते स्थाचतष्पदकु लोप जीवकः

पुत्रदारधनसोख्यदो चृणां पितृबन्धुसुखधमेव्भितः ॥ २ ॥


जो कमेभावमें चन्द्रमाकी दष्टे दो तो बह मनुष्य चोपायोके कर्मर
जीविका करे उस मनुष्यकं पुर, खी, धनका सुख, पिता बंधुका

सुख हो, घमेसे ईन हीतादै॥ २ ॥

भौम्धिफलम्‌ ।
कमेभावभवनेक्षके कु जे सवेभिदधिसखपस्थितिः सखम्‌ । `
आत्मविक्रमदशागमे चणां जायते खं महोदयो नरः ॥ ३ ॥

जो कर्मभावको मंगर देखता हो तो वह मयुष्य सब सिद्धियोसे


युक्त, सुखी, पराक्रमी, श्रेष्ठ प्रतापी दो ओर अपनी दश्ामें भाग्योदयसे
युक्त करता हे ॥ ३ ॥
डु धदष्टिफलम्‌
द्शममावगृहे बुधवीश्षिते क्मजीविकविताकरो नरः

राजमान्यनृपपरजितः सदा सोख्यदः पितृधनान्वितोयमी ॥ ४॥

जो कमस्थानको बध देखता दौ तो बह पुरुष कपेजीषी, कविता


कृ रनेवाका, पण्डित, राजमान्य, चर पपूजित सद्‌। सुख देनेबाका, पिताक `

धनसे युक्त ओर उद्यमी होता है॥४॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<51161/8. 1411260 0 €8010011



। 1


{ १२० > बुहद्यवनजातकम्‌ ।


गसरटषिफटम्‌।
कमंसश्चनि सुरेज्यवीक्षिते कमेसिद्धिरथ राजमदिरे ।
पुजदानधनवजितः सुखी दिव्यहम्यसुखप्रवंनाधकः ॥ ५॥
, जो करम स्थानको जुष्ट देखता हो तो वह पुरूष राजमंदिरसे अवहय
कमेसिद्धिको पराप हे, पुत्र दान धनसे रहित, सुखी, दिव्य महर्में
रृहनेषाहा, पूुषेजासे अधिक सुख पपे ॥ ५ ॥
| भृरादष्टिफलम्‌ ।
क्मस॒न्ननि भयग्रतिवीक्षिते जीविका निजपुरे त्रपाल्ये ।

कि क क
उत्तमाङ्गपारपाडता जनः पुत्रबन्घुदुखमद्ुत सदा ॥ ६ ॥

कमस्थानको यदि ज्युक्र देखता हो ता वह मनुष्य अपने पुरवा


राजमादेरसे कमसिद्धिको प्राप्त हो, उत्तमांगसे पीडित, पुत्र बंधुका
अदत्‌ सुख पाव ॥ ६॥
शनिदृश्टिफलम्‌।

दशमसुन्नानि सोरिविलोकिते पितृविनाशकरो हि नरस्य त॒ ।


भतनुमात्रह्ख त च जीवति यदपि जीवति भाग्ययतों नरः॥७

(^>

दशाम भावका यदं शाने देखता दो तो उस मनुष्यके पिताका


नाश्च करता हं माताका थोडा सुख ही, अल्प जीवन हां यदि जीवं
ततो भाग्यवान्‌ हाता दं ॥७॥

राइुदषश्टिफलम्‌ ।
सिंहीचुतः कमगृहं च पश्यति कमेसिद्धिमतलखा करोति च।
बाल्यभावसषमये पितुमृतिमतृसोख्यमपि चाल्पमेव हि ॥ ८ ॥

याद्‌ राहुका दाष दराम रमं हां ता बह मवुष्य अत्यन्त कमसाद्

| #

करताह वालभावम हौ षिताका मरण ही मातासे थोडा सुख होता ह८

इति टृ ष्िफ़लम्‌ ।

((-0 91101 (4151118 14456411, ॥<(॥1॥<511611/8. 1411260 0 €8010011

[५ . पे

)-[ ८ ` ९ 0 ॑
भाषाटीकासमेतम्‌ । 1 ( १२१ )
अथ वषफलम्‌ ।

|
एकोनविंशति विपषोगभिनोऽम्बरस्थश्वन्द्रस्ििदधनङ्त्‌ . |
क कि क |

क्षितिजो भवषं । शख {दय विदि हिं गोङ्कु शरद्धन च


जीवोऽके के धनमथो भरशजोऽत्र सोख्यम्‌ ॥ १ ॥ |
शानिराहुके वनिः शचभय चास्ति ॥ २ ॥ |
सूयदशा १९ वषं वेयाग कर» चन्द्रमा ८३ वषं धनका प्राप्रे कर,
मंगर २७ वें रासरसं. भय; बुध १९ वषं धन प्रा, मुरु ९२

वृषं धन प्रात, जयुक्र ९२ वष सुखक प्राप्रे, रानि राहुं के तु २७ वषे


दाखरभय करते है ॥ १॥ २ ॥

अथ विचारः।
तनोः सकाशादशमे शशाङक बृत्तिभवेत्तस्य नरस्य नित्यम्‌ ।
नानाकखकशिल्बालतः सवयः साहसकमामन्र ॥ १॥

जिसके र्रसे दशाम स्थानमें चन्द्रमा हो उस पुरूषकी नित्य ४

दां अनकं कलाआम ङशर्ता, बादल सः सष प्रकारक उदयम आर्‌


साहस युक्तं कमक करनस ननत्य जावका हति १॥

तनाः सकाशम वलयान्स्याजााकवत तस्य खगस्य बत्य ।

बटान्वतादगपतस्छ्‌ यद्वा ब तभवत्तस्य खगस्य पाक ॥२॥

जन्मटम्रसे दश्मस्थानसं बरिष्ठ ग्रह हो तो उस अहकी व


अचुष्यका जीवन हदो अथवा बवख्वानर्‌ वगपातेकी चत्तिसे उसकी द शामें
उसका जीवन होवे ॥ २॥

दिविमणिः कमणि चन्द्रतन्वोद्रव्याण्यनेकोयमवृत्तियोगाव्‌ ।


सत्वाधिकतं नरनायकलं पुष्टत्वम ङ्ग मनक्षः प्रमोदः ॥ ३ ॥

यदि रग्न वा चन्द्रास दश्चमस्थानम सूय [स्थता ता वह मनुष्य


अनेक प्रकारके उयमोसे द्रवयकी म्रा करता ह तथा वकी <
मवर्ष्याका अधिपतित्व, अगमें पुष्टता ओर मनम आनन्द हाता हप ३॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<5116118. 1411260 0 €80104011

( १२२९ ) बहयवनजात क्षम्‌ ।


ठरेन्दुतः कमणि चेन्महीजः स्यात्साहसक्रोर्या्िषाद््रा तः ।
नूनं नराणां विषयामिसक्तिदूर निवासः सहसरा कदाचित्‌ ॥४॥
८ टग्नसे वा चन्द्रमासे कमं स्थानम मंगर हौ तो वह मबुष्य साहसी,

९ रकम, निषादा कीसी इत्ति करे तथा विषययोमं आसक्त ओंर दूर
निवास करनेवारा ही ताहे ॥ ४ ॥
ठभेन्दुतः क्मेगो रौहिणेयः कयाहष्यं वायकतवं बहूनाम्‌ ।
शिल्पेऽयासः साहसं सवका विद्रदत्या जीवनं मानवानाम्‌॥ ५
खम्वाचनद्रमाते कमस्थानमं बुष स्थित हो तो उस मनुष्यक।द्रव्यकी
` ॥ यक्षि ओर्‌ बहत पुरुषौका स्वामी हो, शिल्पविदयामे अभ्यास करनेवाछा,
सव कायामं साहसी, विद्वानोकी इत्तिसे जीका करनेवाखा होता ३।५॥
विठ्षतः शीतमयूखतो वा माने मधोनः सावो यदा स्यात्‌ ।
= नानाधनाण्यागमनानि युतां विचित्द्ररा नृपगोरवं च ॥ ६ ॥ `

6 लभसे अथवा वच्रमाते इहस्पति यदि दशम भावम हो तो उक्


। ८ परषांको विचि ृत्तिसे अनेकं प्रकारके धनकी मापि ओर राजासि
जर होता ३॥ ६ ॥
` होरायाश्च निशकराद्यषुतो मेषुरणे संस्थितो
नानाशाच्चकटाविलासविटसदरयादिशेजीवनम्‌ ।
दानि साधुमतिं जयं विनयतां कामं धनाभ्यागमं
मानं मानवनायकाददिरटं शीट विशाटं यशः ॥ ७ ॥
दोरासे चन्द्रमसे कर॒ यदि. दशमस्थानमें ह्यो तो बह पुरुष अनेक
शाख कला विकास बृत्तिसे जीवन करनेवाला, दानमे शरष्ठमति, जय,
नश्रता, यथेष्ट धनकी मराति, राजासे तिष्ठा पानेवाला, उत्तम शीरसे
युक्त ओर विशा यरवाडा होवे ॥ ७ ॥ ष

((-0 91101 (९ 415118 [\4456(4111, ॥<(1॥<511611/8. 1411260 0 €8010011

५.

भाषाटीकासमेतम्‌ । ( १२३ >).

होरथाश्व निशाकरादिसुतः सूती खमध्यस्थितो

वृत्ति हीनतरां नरस्य कु रुते काश्यं शरीरे सदा ।

खेदं वादभयं च धान्यधनयोकनतश्चेमन-

चिन्तोद्रेगससुद्षेन चपट शीट च नो निम॑लम्‌ ॥ < ॥

होसे चन्द्रमसे शनैश्चर दशम भावमें स्थित ही तो आजीविकाकीः


इनता तथा रारीरमं कृ शता हो, डःख हो, विवादका भय हो, धन्‌
ओर धान्यकी हीनता हौ ओर सानक्षिक चिन्ताओके उद्वेगे चपल हो
तथा रीर निमे नही) ८॥ |

सूयादिभिर््योमखगेरविल्ादिन्दोः स्वपाके कमशो विकल्प्या ।


अर्थोपलब्धिजनकाजनन्याः शतोर्हिताद्धातृकटचृत्यात्‌ ॥९॥

लभ्र॒वा चन्द्रमासे ददामस्थाननें सूर्यादि सात ग्रहोमेसे कोई ग्रह


स्थित हौ तो उस मजुष्यको रमसे पिता, माता, राञ्च, मित्र) आताः
खी ओर शत्थसे अपनी २ दशामं अथैकी प्रा्ि कना चाहिये 1 ९
रवीन्दुटप्रास्पदसंस्थितांशे पतेस्त ब्ररया परिकल्पनीयम्‌ ।
सदोषधोणीदितृणेः सुवणेरदिवामाणिक्रत्िषैधिं विदध्यात्‌ ॥१०॥

यदि. लप्र ओर चन्द्रमसे कोर रह दशम न हो तो रग्न चदं ओर्‌ |?


सू्ैसे दशमस्थानका स्वामी जिस नवमांशमं हो उस नवमां शका स्वामी /
जौ रह है उसके तुल्य धृत्ति कहना अर्थात्‌ ठ्प् चन्दर ओर्‌ सूयं इनसे
दरामस्थानका स्वामी यदि सूरथके नवमांशमे हो तो श्रेष्ठ ओषध, उनः
तण ओर सुवणै आदिसे उस्र मवुष्यकी आजीविका होती रै ॥ १० ॥
नक्ष्नाथोऽजं कठजतथ जठाशयोखन्नकषिक्रियदेः ।

न्‌ क,

कु जोऽभिसात्साहसधातुशचैः सोमात्मजः काष्यकलाकलापः१ ३

यदि चन्द्रमाके नवमांरामे हो तो उस मजुष्यकी सके सम्बन्धस


ओर जलादायसे उत्पन्न शंख मोती आदिसे तथा खेती आदिक

((-0 91101 (९ 151118 [\4456(4111, ॥<(14<511611/8. 1411260 0 €8010011

( १२४ ) वह्‌ दयवनजातकप्‌ ।

( चांदी, सोना आदि ) ओर शखक्मसे, बुध हो तो कात्यकलानमूहसे


जीविका होती है॥ १९१॥
जीवो द्विनन्माकरदेवधर्मैः शक्रो महिष्यादिकरीप्यरैः ॥
त छ न ४ ~
शृनेश्वरो नीचतरपकारेः कु पानरा्णां खट कमवत्तिम्‌ ॥१२॥
` _ यदि बरहस्पतिके नवमांशमं हो तो उस पुरुपकी बाह्मण खान
3 ओर देवताओके धम॑से वत्ति दोती दै ओर कके नषमांशमें हो तो
| ॥ अदिषी आदिसे तथा चोदी ओर रत्ने जीविका होवे, यदि शानैश्वरके
| . नवमांशमे हों तो नीच कमस जीविका होती हे ॥ १२ ॥
| कमस्वामी अरहो यस्य नर्वांशे परित॑ते ।
तततल्पकर्मेणा बति निदिंशन्ति मनीषिणः ॥ १३ ॥
द्दामभावका स्वामी जिसके नवांकमं हो उसीके त॒ल्य क्म
अपना आजाषिका करता ह एसा जुद्धिमान्‌. कहते है ॥ १३ ॥
मित्रारिगिहोपगतेनेभोगेस्ततस्ततोऽथेः परिकल्पनीयः 1
ठग तरिकोणे स्वगृहे पतङ्ग स्यादथंकिद्धिनिजवाहूवीयांत्‌॥ १४॥
जो प्रवक्ति योगकारक ग्रह मित्र ओर राके घरमे स्थित पं तो
प वसेदी अथेकी कल्पना करनी ओर सूयं उच सक्ते वा अपने
मरूलतरिकोणमं हो तो वह मनुष्य निज बाहुवटसे धनकी प्रान
क्ररतादट्‌॥ १४॥ | |
४.१ ` | € 1 [९ ®> =रे,6ि £ 9 |
-स्घाथलामोपग॑तेः स्वीयः शुभेभेवेदधधनसौख्यसचैः ।
[अ > चक पूवं प क प (^ ०९
प उदीरितं छनिषवथवलादुक्तारालारेचिन्तनीयम्‌ ॥१५॥
न न्द, अ 1 ९
जा ल्ग धन्‌ ओर छाम स्थानम्‌ बलबुक्त .भग्रह माप्त हो ता
५ पूषन मातत होवे पसा एवं सुनिजनाने कहा है वल्के अनुसार
संव प्रहासं वस्वुआका विचार करना चाहिये ॥ १५९ ॥ `
इति दरामभावव्रिवरणं सपाक्तम्‌ | ` `.

71 ओर मंगरुके नवमांश्मे हो तो अप्निक्मं साहस षति `

((-0 91101 (९ 4151118 14456411, ॥<(14<511611/8. 1411260 0 €8010011

भावाटयाकासमतेम्‌ । ( १२५)
अथकाद्शभावफलम्‌ ।
अथकादश काभभवनमशकाख्यमसके देवत्यमसकथ्रहयतं न वा ४
स्वामिना चं युतं न वा<न्येश्ुमाशुमभेषरैद्ं नवेति ॥ `
ग्यारहवे छामस्थान है उसमें भी देवता ग्रह स्वामीकी दशि अदि
तथा शुभाम ्रहका योग पवेवत्‌ देखे ॥
तच विखोकनीयानि।
गजाश्वहैमाम्बररलजातमान्दोटिकामङ्गरमण्डलानि ।
लाभः किलास्मिन्नखिेषि चार्यमेतत्त॒ लाभस्य गहे ग्रहन्नेः॥ १॥.
हाथी घोडा सुवण वख रत्न सवारी मंगर मण्डल ओर छाम यह
सब ऊुछ विद्रानाको ग्यारहषे घरसे विचारना चादिये ॥ १ ॥
तत्रादौ छग्रफलम्‌ ।
लाभाथिते सत्यथ मेषराशौ चतुष्पदोत्थं भकरोति छाभम्‌ ।
तथा नराणां सृपसेवया च देशांतरारापितससभुतवम्‌ ॥ ३ ॥

7 र "ऋह्वङ्ष्ै र इ - र

लखभ दहा तथा राजसेवा आर देशान्तरासे परथुतको पा आर


धन मरे ॥ १ ॥

आयस्थिते वे वषमे प्राभो भवेन्मवुष्पस्य विशिष्टनातः । `


खीणां सकाशादथ सजननानां कु सीदतोऽग्यास्क्षितितस्तथेव॥२॥

जा ग्यारहवे स्थानम वरषुट्म्र होतो उस मवुष्यको श्रेष्ठ खाभदहो


+~ =

कियासे वा सजननासे व्याजसे अग्रजसे ओर क्षितिसे छाभम हो तथा

धम करनेवाखा होता ह ॥ २॥

तृतीयराशौ कु रुतेऽतिराभं छाभाभिते श्वीदयितं सदेव ।


वञ्चाथेसुख्यासनयानजातं सदा नराणां विविधाः ॥ ३ ॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<5116118. 21411260 0 €80104011

{ १२६ ) बुहद्यवनजातकम्‌ ।

जा एकादरास्वानम मदयुनसार्‌ दरास्यनम मथना ही ता उस म्ुव्यकां छाम

हो, खी प्यारा हो, वख युख्यासन यानकी ` प्रापि ओंर अने:

्रासद्धे होती हं॥३॥


ङमो मवेष्ठाभगते च राशो चरणां चतुथं चं वराङ्गनानोय्‌ ।
सेवारृषिध्यां जनितः भमूतशाश्चेण वा साधुननोपकारात्‌॥४॥
जो यार स्थानमं कक हो तो उस मनुष्यको खीपक्षते काम हो
-तथा सेवा कृ षि शाख साधुजनोके उपकारसे काभ होता है ॥ ४ ॥
खछाभाभिते प््चमके च राशो भवेन्मतुष्यस्य च गरहणाभिः
नानाजनानां वधबन्धनेश व्यायामदेशान्तरसंधयाच ॥ ५ ॥
जा = र ग । स्थर्निसि सहदा ता उस मठु व्यका गाहव कम,

अनेक मनुष्याके वध बन्धन व्यायाम तथा अन्यदेदके आश्रये


राभ हौता है ॥ ५॥

कन्यात्पके छाभगेते मदष्यः ्राभोति छाम विविषरपायैः।


छदेन पापेन सुभाषणेन परस्परः शुन्यर्तैर्विकरेः ॥ & ॥
जा ग्थारहवे कन्या खग्र दा ता बह मनुष्य अनेक प्रकारके उपायासे

स्‌
छाभका प्राप्न करे, छट पाप सुभाषण वा परस्पर शून्य विकारासे
धन संचथं करे ॥ ६ ॥

त॒लछाधरे छाभगते मलष्यः प्रामोति छाम वनजेर्विकित्रिः।


सुस्ाधसेवाविनयेन नित्यं सुसस्त॒तं सख्यतया प्रथुत्वम्‌ ॥ ७ ॥
जो ग्यारहवं तछाल्य्रदी तो उस मनुष्यको अनेक प्रकारके
वनमं उत्पन्न पदार्थेसि काभ हो, अच्छी साघुसेवा, विनय, स्तुति
-आओर मुख्य प्रभुषनको प्राप्त हता है ॥ ७ ॥

लाभाभरिते चाष्टमके हि राशो प्राभोति खम मलुजोऽति-


उख्यम्‌ । शक्चागमाभ्यां विनयेन पसा नित्यं विपेके नं
तथाऽद्वतैन ॥ < ॥ |

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €80100111

भावाटीकासमेतम्‌ । (१२७)
जो छाभमे उशिक राड हो सतो वह मनुष्य स॒ख्य राभको पराप्र
होता हे, वेदशशाच्च विनय तथा नित्यज्ञानसे भी धन पराप्त करता ₹॥८॥
ठलाभाभिते चेवं धञद्धरे च वपाद्धि मानं भजते मलष्वः । `

सुसेवया वा निजगोरूषेण मवष्येकाराधनतोऽशतोऽपिं ॥ ९॥


जो व धनुष छ्य हो तो उस मनुष्यको राजाके स्थानसे
सुसेवासे अपने पुरुषाथंसे बा दूसरे मनुष्यकी आराधनासे वा अश्व-
करत्यसे धनकी प्राति होती हे ॥ ९ ॥ ति करिकर
लामाभिते वे मकरेऽथाभो भवेन्नरा्णाजिट्यानयोगात्‌ 1
विदेशवासान्नपेसवया च व्ययात्मको भूरितरः सदेव ॥ ३० ॥
जो र्थारहवं मकर रप्र हो तो उस मलुष्यको जर्यान अथौत्‌
जहाज नौका आदिमे तथा विदेशमं वास वा राजसेवासे कभ हौ ओर
वह सदा अनेक व्ययकाये करे ॥ १० ॥
आयस्थिते ऊम्भधरे च रभो भवेन्नराणां जछ्यानयोगात्‌ ।
त्यागेन धर्मेण पराक्रमेण विव्याभमावात्सुसमागमेन ॥ ११ ॥
जो ग्यारह छम ट्र ते तो जहाज नीकासे उत मनुष्यको खाम्‌ हो,
त्याग धब पराक्रम वियाके प्रभाव्‌ ओर अच्छे समागमसे धन मिङे११
छामाभ्ति चान्तिमगे च राशो भाप्नौति छां विविधं मदष्यः।
मित्रोद्धवं पार्थिवमानजातं विचित्रवाक्येः प्रणयेन नित्यभ्‌॥१२
जो ग्यारह मीन लप्र दौ तो उपस मनुष्यको अनेक मकारे
लाभकी प्राति हौ, मित्स वा राजाके सत्कारसे, विचित्र वाक्य आरं .
प्रणयसे राभ होता ह ॥ १२॥
इति रामभावे रग्रफर्म्‌ ॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €800011

\
(१२८. ) वुहद्यवनजातकम्‌ ।
अथ म्रहफलम्‌ ।
वतै | |
गीतिरीतिं चारुकमेप्रव्रत्तिं शश्वत्काति वित्तपूतिं नितान्तम्‌ ।

भूपालरापिं नित्यमेव प्रकु यासापिस्थाने भादमान्मनिदानाम्‌। ३.

जो ग्यारहवं सूयं हो तो गानवियामं प्रीति, अच्छे कममं पवत्ति,


निरन्तर कीर्तिं ओर धनसे पूर्णं हो तथा राजासे नित्यदी धनकीं
प्राभि करनेवीखा होता हे ॥ १॥

न्चन्द्रपटखम्‌ ।

सन्माननानाधनवाहनािः कोतिं सद्ोभयणोपटनधेः ।


भसन्नता उाभविराजमाने ताराधिराजे मदनस्य नूनम्‌ ॥ २ ॥

जो ग्यारहवे चन्द्रमा हो तो मनुष्यको आदर अनेक मकारके


धन ओर वाहनकी प्राप्नि ओर कीर्तिं अच्छे भोग तथा जणोकी यशि
ओर प्रसन्नतासे युक्त होता हे ॥ २ ॥

भौमफलम्‌ ।

ताब्रपवाटविटसक्कठधोतरक्तवचागमं सुलेखतानि च

वाहनानि । मूपपक्तादसुङ्घतृहलमङ्गटानि दयादवामि-

भवने हि सदाऽवनेयः ॥ ३॥

जिसके मगर ग्यारहवे हा वह मनुष्य ताषा, भगा, सोना, रक्त


बख तथा सुन्दर सवारीसे युक्त होता हं ओर राजकी प्रसन्नतस
म्रष्ठ कौतुक मंगखाकी प्रापि दती € ॥३॥

डु वचफलम्‌ ।

भोगास॒क्तोऽत्यन्तवित्तो विनीतो नित्थानन्दश।स्शीलो

बटिष्टः । नानाविद्याभ्यासषृन्मानवः स्याह्ाभस्थाने

नन्दने शौीतभानोः ॥ ४ ॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011


भाषाटीकासखमेतम्‌ । ( १२९ )

जो ग्यारह बुध हौ तो वह पुरुष भोगम आसक्त, अत्यन्त धन


वान्‌, नस्रस्वभाव, नित्यदी आनन्दसे युक्त, सुशीरु, बलवान्‌ ओर
अनेक विचयाओंका अभ्यास करनेवाडा होता ₹॥ 9 ॥

गरूफलम्‌ ।

£ (बे * म | । ॥
सामध्यंमथांगमनं च नूनं सद्रलवश्चोत्तमवाहनानि । ।
भूपप्रसादं कु रते नराणां गीवांणवन्यो यदि छाभसंस्थः॥५॥
जी ब्रहस्पति ग्यारहवे स्थानम ही तो उम पुरुषको वरु अर्थकी
प्रापि, सद्रत्न वख उत्तम वाहनकी प्राप्न ओर राजाकी प्रसन्नता
युक्तं होता हे॥ ५॥ (7 1, |
भृशफढम्‌ ।
सद्रीतनृत्यादिरती नितान्तं नित्य च वित्तागमनानि नूनम्‌ ।
कमेधमोगमचित्तवत्तिभेगोः सुतो खाभगतो यदि स्थात्‌ ॥६॥
जो म्थारहवं शुक्र हो तो बह पुरुष श्रेष्ठ गीत ओर चरत्यमें अत्यन्त
प्रीति करनेवाङा हो, धनकी प्रापि हो तथा सत्कमं ओर धर्ममे चित्तकी
वृत्ति हाती हे॥ ६॥

शनिफलम्‌ |

कृ ष्णाभानामिन्दरनीरादिकानां नानाचशचद्रस्त॒दन्तावछानाम्‌ ।
परा्िं कु योन्मानवानां प्रकष्ं भािस्थाने वत्त॑मानोऽकसूुः॥ ७

जो दानि ग्यारहवे हो तो बह मनुष्य इन्द्रनीङमणि तथा ओर भीं


दाथीदांतादि अनेक प्रकारके वस्त॒आकी मा्तिको करतादहे॥७॥.

राहफलम्‌।

टमेद्वाक्यतोऽधं चरेत्किकरेण वजेक्कि च देशं खभेत

प्रतिष्ठाम्‌ । दयोः पक्षयोविश्रुतः सतसजावान्नताः शत्रवः

स्युस्तमो छाभगश्वेत्‌ ॥ < ॥

जो राह ग्यारह हो तो उस मनुष्यो अच्छे वचनोसे कम हौ,



((-0 91101 (९ 4151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

( ९१३० ) लुट॒द्यवन जातकम्‌ ।


सेवको सहित देशान्तरया्ामें प्रतिष्ठा दो, दोनों पक्षों मसि हीः
उत्तय प्रासे युक्त हो ओर चाञ्चगण उससे दवे इए रहं ॥ < ॥
के तुफलस््‌ ।
घुभाषी सुवियाधिको दशैनीयः घुमोगः सुतेजा
छु वश्चाऽप यस्यं । मवदादराविः इता नमश्च शंख
लाभगः सवेामं करोति ॥ ९ ॥

यारह्‌दे कं ठ हा तां वह पुरूष अच्छा भाषण करनबाल, सुन्दर


विचादवान्‌, दशनीयमूर्ति, श्रेष्ट भोगासे युक्त, तेजस्वी ओर छन्द्र वख
सादत हता 8 ३ तथा उदरप पाडा; अभग कन्तानर्वाङा सव व्रकरक
छाभोसे युक्त होता ट ॥ ९ ॥ इति प्रहफलम्‌ ॥

`अथ लाभभवनेन् पलम्‌ ।


भवति ना सुभगः स्वननग्रियः कितं एवं वशन्यकु पु्वान्‌ ।

पता तदय च छु रत्तमा नपतेतां धनलभकं रः संदा ॥ १॥

जां लाभदा ततु स्थानम ` प्राप्त हो तो इह पुरूष सुभग, स्वजन-

प्रिय, वहत दान करनेवाछः, प्रवान्‌ ओर राजासे धनपरक्षि करने-


वारा होताहै॥१॥ |

चपृषछजीवितमल्पसुख तथा भवपतिधेनभविदुतो यदि ।


खख ततितस्करतायुतः शुमखगे धनवानतिजीवति ॥ २ ॥

यादं साग धनस्थानम प्रात दह्यत उस पुरूषक्रा चपट जावन

ओर थोडा सुख होता दै, कू र ह हो तो तस्कर ओर शभग्रहहो ते


धनवान्‌ होकर दीधेजीवी होता हे ॥२॥

स॒हजवितद्तश्व सुबान्धवः सहजवत्सर एषं नरः सदा ।


जगे भवभावपती शुचिः स्वजानमिचरजननतिलाभदः ॥ ३ ॥

जा तानर्‌ स्थानम्-ख्थशाह) ता वह्‌ पुरुष भाटयोक धनसे खी?

वुञ्‌ सादत भाईयाका प्रिय, पदि तथा सजन ओर मित्रजनांको


छाम देनेगखा होता हे ॥३॥
((-0 91101 (९ 415118 14456411, ॥<(1॥॥<511611/8. 1411260 0 €8010011

षि

भाषाटीकास्चमेतम्‌ 1 ( १३१)
अनितजीवनयुक्‌ पितृपक्तिथुक्तनयकमरतः सुभगः शुभः 1:
सुरुतकभेवशादतिङाभवान्शुखमगते भवभावयती भवेत ॥ ४ ॥

जा. लाभदा चौथे स्थुनमं होतो वह पुरुषं दीवंजीवी, पितासे


युक्त, पुत्रके कमम प्रीति करनेवाला, सुभग खुन्दर ओर पुण्य कम-
वृस आत्‌ लभबलां हता ह॥ 2॥
जनकरसंयुतमातृजनभियः सुतगते मवभावपतों नरः । `
शुभखगेर्भितयुकश्षुखसंयतः खरखगेविपरीतफठ लभेत्‌ \ ५॥

जा टाया पचम हं पचम दात वह पुरुष्‌ माता पताका व्यार हतार,


खम प्रहदही तो थोडा भोजन करनेवाखा सुखी दोताहै, र प्रह
हो तों इससे विपरीत फर कहना ॥ ^ ॥

रिपुखतोऽपि हि दीवगदी रशश्वतुरताचतुरः सह सम्मतः ।


रिपुगते भवे च विदेशगो मरणमेव च तस्करजे भयम ॥ ६ ॥

जो दमश्च छञ-हा ता वह्‌ पुरुष राञ्अ।से युक्त, अधिक्‌ रोगीः


ड्ब शरीर, चतुरतामं भी चतुर, मनुष्यासे आदरको प्राप्न हो ओर
वेददरगामां दा तथा विद्रम मरण वा तस्करस् भषदहता ह्‌ ॥ € ॥
भरुतिजोध्रतयबेहुसम्पदो बहुली वियुत बहूृश्खयुङ्‌ ।
खल्खैर्वहुरोमयतो नरः शुभखंेवैहुसो ख्यस्षमन्वितः ॥ ७ ॥

जो लाभश्च सप्म हो तो वह पुरूष स्वभावसही उग्र शयेर, बहुत


सस्पत्तिमाच्‌ दीषजीवी शीख्वान्‌ होता हः छू र ग्रह ही तो बहुत रौग
युक्त हो, शुभ प्रहस सुख युक्त होता ६ ॥ ७ ॥

बहुखरोगयुतथ्व तथा शुभः खचर एवमिई ददते एखम्‌ ।

अवपतो भतिगे रिपुद्न्दतो विपुखवेरकरश्च नरः सदा ॥ < ॥

जो खामेश्च अष्टम ही आर श्चुभ ग्रह ही ता उस पुरुषो अनेक प्रका-

ग्क्ठ रोग करता है तथा राघ्चओंसे वैर करनेगडा होता है ॥ ८ ॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<5116118. 21411260 0 €80100111


। #

( १३२) बुहदयवनजातकम्‌ ।

एकादथेशः सुकृ ते स्थितशेद्रहुशुतः शाश्चविशारदश्व ।


ध्ेभसिद्धो यरुदेवभक्तः करे च वंघुवजवजितश्च ॥ ९ ॥
¦ यदि कामेश नवम. स्थानम हो तो वहु पुरुष भसिंद्ध्‌ ओर बहुत
पकारसे दशाखके विचारमं चतुर हौ, धमम . भसि, देव गुरुका
भक्त हो, क्रर्रह हो तो वंधुजनोसि रहित होतार ॥ ९ ॥
पितरि वैरथतो जननीभरियो बहुटसदनकीरविं्ुतो नरः ।
जननिपाटनकममरतः सदा भवपतिदेशमस्थलगो यदा ॥ १० ॥
जो लामेश दशम हो तो वह मयुष्य पिताका विरोधी, माताका परिय,
वहुतसे धन आरि यरासे प्रण, मातपारन कमम तत्पर होता ₹।॥१०।
वहुलजीवितसुग्धजननान्वितः शुभवपुः खट युषटियुत £ सुदा ।
अतिसुरूपस्ुवाहनवसयकस्वगृहगे भवभावेपतों नरः ॥ ११ ॥
जो सामेश ग्याग्हू म स्थानमे हो तो वह पुरुष बहुजीवी, सुग्ध-
जनास युक्तः सुन्द्रररार पुष्युक्त, अति स्वरूपवान्‌ सुंदर वाहन वससे
युक्त होतार ॥ ११॥ |

भवपतौ व्ययगे च खो नरश्वपटजीवितवित्तथुतो नरः ।


भवेति मानयुती बहुकष्टदः स्थितधनो बहूदुश्मतिः खरः ॥१२॥
जो लभे वारहवं स्थानम हौ तो वह पुरुष खर चपलजीवित

थोडे दरव्यवाल्‌ हता है, मानते युक्त, बहुत कष्ट देनेवाला, धनवान्‌,
दुष्टमति होता ह ॥ १२ ॥ इति काममवनेशफलम्‌ ।

` अथ दष्टिफलम्‌ ।
॑ स यंदश्िफ्टसम्‌ ।
डाभरञचनि रवीक्षिते सति प्राप्यते सकटवस्तु निश्वितम्‌ ।
आधिद्युक्च सुतनाशङत्सदा कमेजीवकसुबुलिमान्सदा ॥ १ ॥

जो छभस्थानमे सूर्यकी दृष्टि दो तो उस पुरुषको स्च वस्तुकं


आति ह, आधि व्याधिसे युक्तः सुतनाशकारक, कम॑जीवी, सुबुद्धि
मान होताहं॥ १॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011


भाषाटीकासमेतम्‌ (१३३ )

ष्वन्द्रटश्िपरूम्‌ ।
लछाभाल्ये स्यायदि चन्दहिखोभाथदो व्याधिविनाशनं च ।.
चतुष्पदानां कनकस्य ब्रद्धिः सवेत लाभश्च न संशयोऽत्र ॥ २॥
जो ग्यारह स्थानम चन्द्रमाकी दा हो तो उस पुरूषङो धनकीं
प्रात्र आर रागका नाश हइ; चापायका आर वणका बद तथा
सत्र छाम होता हे इसमें सन्देह नरी हे ॥ २॥
-भोमदृिफल्म्‌ ।
सत्यायभावे कु जवीक्षिते च आयुर्विदृदिः खिथा सभेनाशः ॥
बदधिकायस्मये तृतीयके युच्रसोख्पमपि चतुष्पदात्सुखम्‌ ॥३॥
जो श्यावं मंगल्की द्ष्टिहोती उस पुरुष्की आयुकी ब्द्धि
ओर सीका ग्भनाजञ हो तथा शरीरकी इद्धि पुत्र ओर चौपायसि
सुख हाताह्‌॥३॥
॑ डधदष्टिफट्धम ।
खाभाट्ये चन्द्रनवीक्षिते सति भाग्यवां् सकरा्थसोख्यभाङ्घ।
उद्धिशाश्चनिपुणोऽतिविश्रुवः एु्रिका भवन्ति तस्य पुष्कलाः॥४
जो ग्यारहवं चन्द्रमाकी दृष्टि हो तो वहं पुरूष भाग्यवान्‌ सम्पूणं
अथं ओर खखका भोगी होता है, बुद्धिमान्‌, शाखमं पण्डित ओर्‌
असिद्ध हो तथा अनेक पुत्रियोसे युक्त होता दै ॥ ४ ५
गृखटष्िफलम्‌ ।
खरोरैषटिः प्रणतरायभावे आयुश् प्रणश्च नरः सदा स्यात्‌ ।
युत्रदारधनसौख्यतः सुखं व्पाधिहीनमपि कान्तिमाञ्जयी ॥ ५॥
जो रु पूणं दृष्टिसे ग्यारहवे स्थानकं देखता हो तो वह मवुष्य
पूणो आयुवाटा हो, पुज खीधनसे सुख हो, व्यापिरीन, कान्तिमान्‌.
जयशीर होता रै ॥ ५ ॥
| भगुदृष्टिफलम्‌। _ टश्टिफलम्‌ ।
लाभसमनि च शुक्रवीक् िते खाभवृद्धिश्वि्संयतः ।
आमणीर्निंजजनादिपाखकः पू्ैब्त्तिपरिषालने रतः ॥ ६ ॥

((-0 91101 (९ 4151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

( ९३.४ ) उहदय्यवनजातक्स्‌ ।

जो ग्यारहवं स्थानको शुक देखता हो तो उस षको लाभ उदि


सुख ओंर धनकी यपि हो, आमाधिपत्ि, अपने जनका पालकं तथा
पूवेवृत्तिके परिपालनम रत होता हं ॥ ६ ॥
शनिदृष्टिलम्‌।
यदायभावे रविसूयुश्छे उमस्तदा इश्वर ब्िच।
युजतश्च सुखमल्पकं भवेदान्यकामग्ुगधापि पण्डितः ॥ ७ ॥
जो ग्यारहवे स्थानको शनि देखता दो तो उस पुरूषको अति इषस
खाभ हो, पसे थोडा सुख, धान्य लाभ ओर पंडित भी होता है॥ ७॥
राहुटष्टिफलम्‌ ।
"~~~

आयद्नन्न यदि राहुवीक्षितमायुप्ररणकरं नरस्य हि ।


दन्यलाभमथ भूपवगेतः सुखमात्मब्रुद्धिनिरतो नरः सदा ॥. ८ ॥

जो ग्यारह स्थानको राह देखता हो तो उस मनुष्यकी आयु


रणं होती दे, रव्य लाभ, राजोके वसे सुख ओर सदा अपनी उन्न-
तिमे तत्पर होता ₹॥८॥ इति दष्िफलम्‌ |

अथ वषेखंख्या |

ठामे रविर्जिनसमाभितलाभमिन्दो भूपाच्च लाभमसजो


जिनवषलक्ष्मीम्‌ । ज्ञः प्श्ववेदधनमीज्य दनाञ्दलक्ष्मीम्‌ |
शुक्रः करोति धनमारककिं फलटं कु जोक्तम्‌ ॥ १ ॥
शनिराहूके तभिजिनवषेलाभः । इति लामभवनभ्‌ ॥ `
सुक १४ वषै लाम हो, चन्द्रमाक १६ वषं राभि हो, मंगर
४ वपं लक्ष्मी प्राति, बुध ४५ धनपरा्नि, र १२ वपे लक्ष्मी काभ,
शुक्र १२ वर्ष, धनलाभः, दानि राहु कते २४ वषे धनराभ करते है॥ १॥
इति काभभवनं सम्पूर्णम्‌ ।

((-0 91101 (९ 415118 [\4456(4111, ॥<(1{॥<511611/8. 21411260 0 €80100111

भाषाटीकासमेतम्‌ । ( १३९ )
अथ भावावेचारः ।
सरथण युक्तोऽथ विलोकिं तो वा खाभाटयस्तस्य गणोऽर
चत्स्पाकव । अपाठतश्वरकरद्या वा चदुषदादह्वया `
वहुधा धनाप्तिः ॥ १ ॥
जो ग्यारहवां घर स्यसे युक्त ही षा सयक दष्टि हौ अथवा सूयक!

घड्वगं हो तो उस पुरुषका राजसे चोरङ$खसे ओर चोपायासे अनेकः


प्रकारसे धनकी प्राप्ति हीरे ॥ १॥

चन्द्रेण युक्तः परविखाकितो बा खभाटयश्वन्द्रगणाभ्रतशेतर्‌ ।

जठशयक्षीगजवा पर्णे भवेत्‌ क्षीणतरे विनाशः ॥ २ ॥

जो गारा स्थान चन्दे युक्त दो वा चन्द्रमाकी दशटिदी बाः


चन्द्रमा षडवग॑मं रो तो उस मनुष्यको जाय, खी, हाथी ओर घोडकीं
४ ४ -2 { 6

बाद्ध्‌ ह ओर यादे चन्द्रमाक्षाणदहाता वनाश हाताह॥२॥


लाभादखये मजङ्लखयक्दे परभूतभूषामागिहेमव्रद्धिः । |
विविजयात्रा बहसाहैः स्यान्नानाकलाकोशद्डद्ियोगेः ॥३॥

जो ग्यारहवं म॑गल्की दृष्टि वायोगद्ये तों उस मनुभ्यको अनेकं

भूषण, मणि, खवणेब्रद्धि ओर अनेक कलाओं निपुण उुद्धिसे षिचि


यात्रा तथा बहुत सादससे यक्त दीताहै ॥ ३॥ |

यज्ञक्रियासराधुननाचुयातो सजाभतोच्छष्टकशो नरः स्पात्‌ ।


+ । च्‌ गोव © *
द्रव्येण हेमप्रचरेण यक्ता छामे शरोवेगशुतेक्षणं चेत्न ॥ ४ ॥
जो ग्यारहवं गुरु हो या गरुफी इष्ट हो वा रुका वग ह तौ वर्ह
पुरुष यज्ञकमेमें रत, सजनकि साथ समागम करनेवाङा, राजाश्रय-

वाखा उत्कृ ष्ट तथा शरीरसे कृ श ओर अधिकतर सुवणके द्रव्या


युक्त होता हं॥४॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<5116118. 1411260 0 €800011

( १३६द्‌) ञुट्‌यवनजातकम्‌ ।

ठछाभाटये भागेववगजाति युक्तोक्षिते वा यदि भागेवेण ।


वेश्याजनेवापि गमागमेवां सद्रोप्यसुक्तापरचरस्वटन्धिः ॥ ५ ॥

जौ ग्यारहवे भावरमं कका, वगे हो अथवा श॒कका योग्‌_वा दृष्टि भाषमं शुक्रका वे हो अथवा शुक्रकायोग. वा द
< तों उस मनुष्यको वेर्याजनोसे बा गमनागमनसे उत्तम चांदी ओर

® अ, क ज

मती आद्‌ धनकी प्राप्ति होती हे ॥ ५॥


छाभवेश्म शनिवीक्षितयुक्तः तद्रणन सहित थदि पुंसाम्‌ ।
नीटगोमहिषहस्तिहयाढयो भामद्न्दपुरगोरवमिभः ॥ ६ ॥
जो रथारहवे भावम रानिका याग वाद हा घा रानिका वे वं भावमं दानिकायोगवादृष्टेहोवा शानिका वं हो
स मनुष्यको नील गो, महिषी, हाथी घोडांका कभहौ तथाज्राम
समूह पुरम युरुतासे युक्त हता है ॥ ६ ॥
खुक्ताक्षते कामगृहे शुमेश्वद्ग शुभानां समवास्थितेऽपि।
लाभो त्राणो वहूथाथवासिमन्सर्ेयरैरेव निरीक्षमाणे ॥ ७ ॥
¡भ याद्‌ काभभाव्‌ युभग्रहस ऊक वा ष्ट हा अथवा ज्युभग्रहाके घृड्‌-
गम हा ता उस मबुष्याक। अनक भ्रक्रारसं काम हो ओर सव प्रहस
तवाटष््टातां वहुधा छम हता ह ॥ ७॥
इत्यकाददाभावविदरण समात्तम्‌ ।

अथ द्ादुद्याभावफल्म्‌ ।
व्रादश भावन्ययमवनमखूकास्वमदकव्वत्यमसकथ्हय॒तं
स्वस्वामहृष् न वाऽन्यः सर्ववहश्युभाशुभ ईह य॒त व वेति ॥
बरहवं घरके विचारमं ब्रहुमरातति स्वामीकी दष्ट ञयभाञ्यभ प्रहकी
दा ह वा नहा प्रवत विचार कर ॥
ततर विदोकनीयानि ।
हानेदानं ग्ययश्वापिं दण्डो बन्धनमेव च ।
समेतद्ययस्थाने चिन्तनीयं प्रयनतः ॥ ३ ॥

(-0 3101 |</15/108 1\/८ 156(411, |<1/.5116118. [1011760 0 €680001॥1

भाषाटीकासमेतम्‌ । ( १३७):
| दानि दान्‌ व्यय दण्ड धन्‌ निदान व्यय दण्ड बधन यह सम वारहवं स्थानसे विचारना
चाहिये ॥ १॥
खघ्रफर्म्‌ ।

मेषे व्ययस्थे स्यास्पुसां व्ययश्च तद्ुपीडनम्‌ ।


स्वभशीखो नरो नित्यं ाभयुकषभसयते ॥ १ ॥
जो बारें स्थाचपं येषलय दोषे तों उस पुरुषके द्रव्यक्षा खचं

हो, शरीरम पीडा हो, स्वम्र बहुत देखे ओंर यदि खभ ग्रहसे युक्त |

होतो खम दहोताहे॥ ९॥

बुष व्ययस्थे व्यय एव पुंसां भवेद्िविन्ो वरयोषितागमः

लाभो भवेत्तस्य सदैव पुसां सुधातुवादे विदुधेश्व सङ्घः ॥ २ ॥


जो बुरह स्थानम इषटप् हो तो उस मनुष्यके धनका खचं ही,

विचि खीकी प्रापि हा तथा धातुबादमं काभ हो ओर ज्ञानी मवु

घ्योका समागम हाता हं ॥ २॥


तृतोथराशों व्ययगे नराणां व्ययो भवेत्तरीव्यसनात्मंेश्व ।
भूतीद्धदो वा सततं भभूतः कु शरता पापजनाश्नया्च ॥ ३ ॥

जो मिथुन ठ्य वारह्व हा ता उस पुरुषका सेन्यसनक कायाम


व्यय हो वा निरन्तर भूतीद्धव कृ त्य करे तथा करीर्ता ओर पाप युक्तः
जनोके आश्रयसे व्यय होता है॥३॥

व्ययस्थे द्विजंदेवतानां व्ययो भ्वेदज्ञसख॒द्धवश्व ।


धृ्मैकरियाभिविषिधाभेरेव प्रशस्येत साधुजनेन टोके ॥ ४ ॥

जो बारह ककै ल्य हो तो द्विज देवता ओर यज्ञादिके विषयमे ठ्यय


हो, अनेक प्रकारकी धमेक्रियासे युक्त खोकमं साघुजनासे प्रशंसा पव

सिंहे व्ययस्थे तु भवेन्नराणामसद्ययो रतरः सदेव ।

स्गादेषीडा च कु कर्मसङ्खो विवाव्ययः पाथवचारता च ॥५

((-0 91101 (९ 151118 [\4456(4111, ॥<(1॥<5116118. 1411260 0 €800011

( १३८ ) बुहद्यवनजातकम्‌ ।

जा सह द्श् बारह्वेदह ता उस पुरुषा इट कप्रार्म अवाचक


ठ्युय ह तथा रगादस वड हा ककृ मम्रं तत्पर रह वद्याम व्यय
हो ओंर राजधनकी चोरी करनेमे प्रवत्त होतादहै॥९॥
कन्यामिषे चान्त्यते व्ययश्च भवेन्मवुष्यस्य हि चाङ्गनोत्सषेः।
विवाहमाङ्गल्यमसेिचितरैः सतै: सभामिषेहसाधुरगात्‌ ॥ ६ ॥

जो बारह कन्याटम्र हो ती वह पुरूष अंगनाओंके उर्व दिबाह


मगर कायं, यज्ञ, निरन्तर अन्नादि दान्‌ ओर सभाम साधु समागससें
ठ्यय करनेवाङा दता रे ॥ 2\।

त॒ठे व्ययस्थे घुरविभवन्धुश्चतिश्मृततियश्व करी भ्थयश्था ।


विननरोऽसो नियमे्यमेश्व सुतीथसेवापेरिति परदः ॥ ७ ॥
जो वारहवे तङारम्र हो तो वह पुरूष देवता, विप्र, वधु, श्रुति ओर
स्भ्रातिमं द्रव्य ठय के रे तथा यम नियम ओर ती्थसेवामं व्यथ करे॥७॥
अ व्ययस्थे च भवेद्ययस्व॒ परसा प्रमदिन विडम्बनाभिः।
कामिः षवाजनिता सुनिन्दा धनग्पयश्वौरङताधिकारात्‌ ॥ ८ ॥
यादं वृश्चिकं ठ्य बारह्षं हो तो बह पुषष प्रमादे वा इरे पुरु -

बक वचनसे धनका उयय करे तथा ङमित्रसेवासे निन्दा हो ओर्‌ चोरो


किये अधिकारे उसका धन व्यय होता है॥८॥ |

चपि व्ययस्थे वहूवश्चनामिष्येयो भवेलापननपसङ्गात्‌ ।


सेवाङतादितधिया च रसां कषिप्रसगावरश्चनाद्रा ॥ ९ ॥
जी बाहवे धनुषटश्र ह तो!उस पुरुषका पापी जनकि परसंगसे अनेक
गरकारकी वैचनाओंते धनक् ा व्यय हो ओर धनलाभार्थं कीट सेवा
तथा कृ षिक प्रसगक्षे वा दृ्रकौ वचनासे धनका व्यय होताहै ॥९॥
मग व्ययस्थं चं भवेन्नराणा व्ययश्तु पानासवक्षस्यजातः ।
स्ववगप्रूजाजनितोऽन्यतस्तथा कृ षिक्रियामिश्वधनव्ययोप्यथ १ °

((-0 91101 (९ 4151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

| 70
भाषाटीकासमेतम्‌ । (१३९ )
जो बारह लश्च हो तौ वह पुरुष पान, आहव अर्‌ - अच्नमें

उयथकरे अपने वेके सत्कारयं ओर खेतिके कायमं व्यय करे ॥१०।४.


घटे व्ययस्थे सुरसिद्धविप्रतपस्विवंदिवनतो व्ययस्वु 1 ` `
युका मवेत्साघननादरोधाच्छश्चपदिषशगतितश्च भूरि ॥ ११॥
जो कुं भट्घ्र बारह हो तो देवता सिद्ध आह्मण तपस्वी ओर बंदी
जनमे उस पुरूषरका धन व्यय हो तथा साधुजनोके अनुरोधसे श्छ
कृ थित कायस उसका धन व्यय होता दे ॥ ११॥ ।,
मीने व्ययस्थे नल्यानतो वा कु सङ्गमादा प्रभवेद्यथश्व |
पु कु मेत्रास्ननतोऽपि जातस्तथा विवादेन निरन्तरेण ॥१२॥
जो बारदष्‌ पीव लग्र होतो उस पुरुषका जट्यान, इष्टसंगति

कु मिच्रके साथ बेठनेसे तथा निरन्तर षिवादमे व्यय होता ह ॥ १२ ॥


इति व्ययमावे लग्चफलम्‌ । ं

अथ १ | 8.

नर २ | ।

तेजोविहीने नयने भवेतां तातन साकं गतवित्रत्तिः । |


<र,0

विरुढङद्िव्येयभावयाति कान्ते नटिन्याः फलघुक्तमायेः ॥१॥ `


जो वारहवें सये हो तो उस मद्ष्यके नेमं न्यून तेज हो, पिताक
साथ गतचित्तदृत्ति ओर विरुद्ध बुद्धिसे युक्त होता है॥ ९॥
| चन्द्रफलम्‌ ।
हीनलं वै चारुशीढेन मितषेकल्यं स्याननेचयोः शवुब्रदिः।
रोषावशः पूरुषार्णां विशषाच्छीर्ताशुशद्रादशे वेश्मनि स्यात्‌॥२
जिसके .चन््रमा बारहो तो वह मनुष्य मित्रके द्वारा सुन्दर
दीलसे रहित दो, नेक्रौमं षिकरुता हय ओर वह रञ्जुभकी षृद्धिसे

पिताक ता त ता का ह कि मयस सकरम किस "रणुत =


युक्त अत्यन्त कोधी हता दे॥२॥

| ((-0 91101 (९ 4151118 14456411, ॥<(1॥॥<511611/8. 1411260 0 €8010011

( १४० ) वुह्‌दयवनजातक्छपर ।
क्र टे, ¢ [३ < भोमफलम्‌ | ® क ४२
स्वामत्रवर्‌ नयनातबापधा न वाम्‌ विकछत्वमङ्ग |
शरनव्ययं बन्धनमलत्पतेजो व्ययस्थमोमो विदधाति नूनम्‌ ॥-२ ॥
जो बृ मङ्गल हो तो वह मनुष्य अपने मिस वैर करे, नेषमिं
चाथा, कचे युक्त, अगमं विकर्ता धनङा व्यम बंधन ओर
-अल्पतेजसे युक्त हता ह ॥ ३ ॥

+ ऋ ®. -, ८ डच सु ॥ (81.41 ।
दयावहीनः स्वजनेविभक्तः सत्कायेदक्चो विजितारिपक्षः ।
रतो नितान्तं मलिनो नरः स्याव्ययोपयनने द्विनराजस्रनौ ॥॥
_ जो बूरवं बुध । बुध हो तो पह पुरुष दयसे हीन, अपने जनो
वभक्त शम. कायम चतुर) शञ्चअ।का जीतनेवाला, अत्यन्त धूते ओर
-मटीन होता हे ॥ ४॥

६५५६. व
कनि चत्‌दत्तजातकाप पषणल्मान साठस त्यक्तटजम्र्‌ ।
इद्धया हान मानवं मानहीने वागीशोऽयं दादशस्थः करोति॥५
ि. जिसके आहवं शुक्र कर हो तो वह पुरुष्‌ अनेक प्रकारके चित्तके उ-

ग्‌ि उत्पन्न कधं युक्ते , पापात्मा, आसी. निर्जन तथा बुद्धि


अर मानसे हीन होता र ॥ ५॥

| €. ^~ (~¢ ~
सन्त्यक्तसत्कमविधिरविरोी मनोभवाराधूनमानस्व ।
दयाटतास्त्यविवजिंतः स्यात्कव्ये भरसूतो व्ययभावयाति ॥६॥
जिसके बारहवं युक हतो वर मनुष्य ञ्ुभ कमंढि विधानका त्यागने
जाला तथा मनुष्यासं विरोध रखनेवाछा) मनोभवके आराधनमें दत्त-
चित्त, दयाडता ओर सत्यसे रहित होता र ॥ ६॥
५ श ।

दयािहनि। [धना व्ययाः सदाटक्तो नीचजनालरकतः।


नरोऽङ्गभङ्गोज्जितसवेसोख्यो व्ययस्थिते भावुसुते प्रसूती ॥७॥

((-0 91101 (4151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

न वो न क न 9. ~ + ^= 4 4. + + नो र)
भाषाटीकाखमेतम्‌ । ( १४१)
जिसे जन्मकाटमं वारहवं शनि हौ तो बह पुरुष दयाहीनः घन
दीन्‌, खच॑से डःखी हो, सदा आसी, नीच मवुष्योमे अनुरागी तथा
अंगोके भंग होनेके कारण सवे सोख्यसे रहित होता हे ॥ ७ ॥
। फलम्‌ ।
तमो दादे विप्रे संप्रहमि प्रपातासपातोऽय सञ्ञायतेहि।
+. [4 वी अ क ® छ १०९ 1 ० ^>,
नरो जास्यतीतस्ततो नाथसिद्दिविरामे मनोवाञ्छितस्य प्रवृद्धिः
जो बारह राह दो तो वह पुरुष्‌ सेग्रहमं विग्रह करने रत प्रपातः
( गिरनेके स्थान ) पवेतादिसे गिरनेवाखा तथा इर्‌ उधर मणः
करनेपर भी अथं सिद्धिसे रहित होता ह ओर विरामे मनोांछितकी
बुद्धि दती है॥ ८ ॥
ना
शिखी रिष्फगश्वाुनेचः सुशिक्षः स्वयं राजतुल्यो व्ययं
सत्करोति । रिपोरनाशनं मातलानेव शमे रुज! पीडयते
वस्तिरुद्यं सदव ॥ ९ ॥ ५५
जो के त वारहवं हो तो वह्‌ पुरुष खुन्दर नेत्र, शिक्षावान्‌ राजा
तुर्य श्रेष्ठ व्यय करनेवाटा ही, शका नाश हो मामकि पक्से खख.
न हो ओर उसकी वसिति शह्यस्थान रोगसे सदा पीडित रहे ॥ ९ ॥
इति ययभाव हलम्‌ ।

अथ व्ययभ वेशाफलम्‌

तचगते ग्ययभावपतो नरः सुवचनः स्वसरपविदेशगः ।


खलजनारतश्व विवादयुग्यवातभेः सहितोऽपि नपुंसकः ॥ ३॥.

जो बारह स्थानका पति तयु स्थानम हो तो वह पुरुष उक्चन


बोरनेवारा, स्वष्पवान्‌, विदेशगामी, खरु पुरुषोमं अवुरक्तः विवादः
करनेवाला, सिके सहित होकर भी नपुंसक हीता है ॥ १॥
छपणता कट्वाग्धनभावगे व्ययपतो विकटश्व विनष्टधीः । `
धरणिजे विधनं चपतस्करादपि च पापकरश्व चठष्पदे ॥ २ ॥:

((-0 91101 (९ 4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €800011

+ ~ ९ + 4 न

{ १४२ ) ञ्ह्द्चवनजातद्धु ।

` जो इयुयपातते धनस्थानसं हो तो वह पुरूष कषण, कटुभाषी,


दिक्छर, नषि होत्ताहै, म होता हे, मङ्कछ हौ तौ राजा वां चोरसे धनङा उयय
हो, चतुष्पदो पाप करनेबाङ होता है \॥ २॥

दिगतवन्धुननः खटप्राजेतो व्ययपतो सहजनस्थलगे सति ।


` अृनयुतोऽपि भ्वेन्मलजः क्षित सरपणबन्धननादरतः सदा॥३॥
जो व्ययपति तीसरा तां बह पुरुष्‌ बन्धुजनासे ,दीन, खरस
सत्कृ त हाता है, धनसं युक्त हीकर भी कृ पणता युक्तः बन्धुननोसे `

` अबुरक्त, सुभग शरीरवाखा दाता ह ॥३ ५


क्टिवकमेय॒तः शुभकमेकद्यथपत। इखमगे च सुखान्वितः ।
सुतजनान्मरणं च इढवती दिविचरे स भवेदुपकारकः ॥ ४॥
जो दये चोथे ही तो वह पुरूष, कठिन कमंसे युक्त, अच्छे
कर्माका करनेवाख सुखी हाता ह तथा सुतजनासे मरण पनेवाङा,
&९ संकृ ट्पबाख हता ६ ॥ ° ॥
तनथगेऽपि खछस्तनयो भवेद्यंयपतो तय॒तेऽथ खङान्विति ।
शुभगोतिशुभं पितृक धनं मवति चापि समथेतयाऽन्वितः ॥५॥
जा व्यर्यश्च पचपमरदहदाता उसका पु इट हता हः जव क अदुभ

अहदहोतो ओर द्यम ग्रहदहो तो ज्यभ प्र सामथ्यं युक्त पिताक


धनको भोगता है ॥ ५॥

व्ययपतों रिषुगे छपणः खलः खलखगे नियतं नयनामयमू ।


"प्रगृहान्रापणो भखदु्रतो गतसुतः शुभबुद्धियुतो भवेत्‌ ॥ ६ ॥
साद्‌ प्रह्व स्थूनका अधपति छट ९६१ स्थानक अधवतच्ट्ड्‌ा ता वह एर्व करुवण खं

होता दे दूर प्रह हो तो नेमं रोग ही पयये घरमे रहनेबडा ही," जो


ञ्ुक्र हो ती प्रहीन आप बुद्धिमान्‌ होता है ॥ ६ ॥

मवति दुहमातेश्च गृहाव्रणीः कपरदुषटदुराचरणः खलः |

ˆ -खल्खगे मदगे व्ययभावेपे खल्खगे गणिकाधनवान्कु षीः ॥ ७ ॥

((-0 91101 (९ 151118 14456411, ॥<(1॥<5116118. 1411260 0 €8010011

क~ का कः क नकु ~. ट्‌ क ` = ०० ककः == ` दाद क ०० > = क्क = = + `

„ =" "~~

भ त 4

| (1 ॥

"कम काका ह = = क काः, ना


214.

भाषादीक् ासमेतम्‌ । १९.८४२ )


जिसक वुारहवं स्थानका_ अधिपति सप्त अधिषदि प्रहो तो वह मनुष्य

ईष्टमत्‌ आर्‌ अपन सहम्‌ प्रधान हां तथा कं पटीं दुह आर इरा-
चारी ह! यादे खरु ग्रह होतो वेदयसे धन भिरे ओर क्र बुरद्धं
युक्त दता ह ॥ ७ ॥

© (= क

निधने व्ययपेष्टकपाटकः सुकटक{यविवेकारेवाजितिः ।


भवति निन्दित एव तथा शमे दिविचरे धनसंधहतसरः ॥ < ॥

जो व्ययपति तो ह पुरुष अष्टकपार हो तथा सम्पूण


कृ ष्य ओर विवेचसे रिव ही जो खख ग्रह होती यह एर कहना
ओर शभ ग्रह हयो तो वह पुरुष धनके संग्रमे तत्पर हीत ह ॥ ८

सुरुतरूद्ययपं नदेमात्रतं इवमग(माहबाद्रार्ेणः इवः

भवृति तीथेविचक्चणपण्ययुश्खरखगेपि च पापरतो त्रः ॥९॥

जो उययपात्‌! नवप्रस्थानयं स्थिता ता वह्‌ पुरुष दृषभ गा


सहीषी धनसे युक सुबुद्धिमान्‌ तीथविचक्षण पुण्य युक्त हीता हे, डष्ट
अहदहीतो पापम रतदहोतारे॥९॥

सुतयुतो धनरग्रहतत्यरः परजनाखरतः परकायेकू त्‌ ।

म्येयपतौ दशमे जननीशलो भवति दुषैचनादुरतः सदा ॥ १०॥

जो व्ययपति दुदाव स्थानस्‌ हो तो वह पुरुष पुत युक्त,. धनके


सं ग्रहमं तत्पर, अन्य मद्खष्योम अवुरक्त तथा उनके काय करनेवाला,
माताम इष्ट ओर इुगैचनम अनुरक्त होता हे ॥ १०॥

धृत्‌ युतां बहनाकदसुङ्षमान्यतखठकः भरद्श्च्‌ उदरवा |


युपृतों मवमे सावे सत्यवाक्सक रका येकरः प्रियवागभवकत्‌ ३१
जो उययपति, बाहवे स्थु स्थानमं हो तो वंह पुरुष बहूजीवी, हषेयुक्त

उदार बुद्धि तथां खरु ही, ओर सत्यवाक्‌ सम्पूणे कायंकती, भियवाणी


जाटनवाखा हाता इई ॥ ९.५ ॥

भवति उदधितः क्षणः खलः परनिवासरतः स्थिरकायंकत्‌ ।


पृशुजननेश्व रतौ बहूभोजनो व्ययपतो व्ययगे सति मानवः॥१२

((-0 91101 (९ 151118 14456411, ॥<(1॥<5116118. 1411260 0 €80104011


(

( ९१४४ ) बुहुद्यवनजातकम्‌ ।

जो बारहवं स्थानका पति.खारह्वं स्थानम हो तो बह पुरूष करृषण


तथा दुष्ट स्वभाव, पराये स्थानेमं रहनैवाखा, स्थिर कायकतौ,
पञ्युजनामं रत तथा बहुत भोजन करनेवाछा होता है ॥ १२ ॥

इति व्ययमावेदफलम्‌ |
अथ इष्टिफलम्‌ ।

छ क (= न छ सूयदटिफलम्‌ । ः
द्वादशे दिनकृ ता निरीसिते स्थानमङ्गमपि चान्यवाहनम्‌ ।
वाहनाच खट शङ्कितो भ्यं दादशान्दमथ कष्टजीवितम्‌ ॥१॥

वारहवं स्थानम सूयकी दशि दो तो उस पुरुषका स्थानभंग हो


ओरके बाहनप्र चढनेवाछा ही, सवारी भय, सीगवारे जीवसे भय
हो वारहवे पर्षमं कष्टसे जीवे ॥ १ ॥

¶ चन्दरदृटिफरम्‌ ६, १

व्ययगृहे सरति चन्द्रनिरीक्षिते पितृशुखं न करोति नरस्य हि ।


नयनचेचटखता पटुता धनव्ययकरथ्य सद्‌ानृतभाषकः ॥ २॥

जो वारव घरमं चन्द्रमाकी च्ष्टि हय तो उस मनुष्यको पिताका


सुख नही होता, नेच चञ्चल हा, चतुर हो तथा धनका व्यय करनेवाखा
ओर श्चं बोटनेवाला हता है ॥ २॥

६ भोमदृष्िप फलम्‌। `

व्थयगहे सति भोमनिरीक्षिते पितृशुखं न करोति नरस्य हि।


सक टशज्चावनारकरः सदा तडि चन्पजरनाडढ इखक्षयम्‌॥ ३॥

जो बारह स्थानको मंगल देखता हो तो उस मनुष्थको पताका


सुख न हो, सब राञ्चओंको नाश हो ओर अन्य जनक सुखका क्षय हो॥३

_ क [+ ~ ^ ,उुधृदिफरलम्‌ | [७
व्ययगे शशिपुत्रनिरीक्षिते व्ययके रश् सदेव विवाहतः ।
क (छ (0 ¢^

स्वजनवन्धुिरोधमहनिशं हदयदृष्रुजा बणवातजा ॥ ४ ॥

जो वारहृवं स्थानक इध देखे तो उस परुपके विवाहके कर्योमे


सदा व्यय ह स्वजन आर वंघुओमं प्रतिदिन विराध रहे, व्रण वातसे

र. [+ ०५, (९
उत्पन्न हृदयम दुष्ट पीडा हातीहे ॥ ४ ॥
((-0 91101 (4151118 14456411, ॥<(1॥<511611/8. 1411260 0 €8010011

कौ

भाषादीकासमेतम्‌। ( १४९ )
शरूदष्टिफलम्‌।
व्ययगृहे सुरराजनिरीक्षिषे व्ययकरः सुरभूषुरकायंङ्त्‌ ।

पुषीडिते

सकटकषटकरो रिपुषीडितः सकटस्वाथेपरः स च बद्धिमान्‌॥५्‌


जो बारे स्थानको चहस्पति देखता हो त्‌। वह पुरुष सद्‌ा देष
आह्मणोकषे कायं उ्यय करे सव कष्ट हो शुसे पीडा सम्पण स्वाथ.
परायण आरं बुद्धिमान्‌ दी । यही फट श्यककाभी जानना ॥ ९ ॥
वा 1
व्ययगह सातं मदानर(कललते धनावनाशके रा ह षनव्ययय्‌ ।
सुतकटन्रसुखाल्पतयान्वितः समरती विजयी स भवे्चरः ॥६॥
वारहवं स्थानको यदि शानि देखे तो उस मनुष्यका धन नष्ट होजाय,
उसको सुतकरुघ्रका सुख थोडा मिठे, समरसं विजयी होतांहै"॥ ६ ॥
| राहदृष्टिफलम्‌ । |
व्ययगृहे सति राहूनिरीक्षिते व्ययविवर्जितदानविर्वानतः ।
समरशत्चविनाशकरः सदा विकर्ता च सुखं भचुरं भवेत्‌ ॥५७॥

जो बारहवे स्थानक राह देखता हौ तो वह पुरुष व्ययशटित हो, दान


न करे ओर समस सदा शश्चुका नारा करनेवाखा विकर्ता ओर अधिक
सुखषाला होति । यदी फल के तुका भी जानना॥७॥ इति दष्टिपलम्‌॥
अथ वषसंख्या ।
जिशदशथतं धनव्ययरविश्वन्द्रो जटपी डनं पश्चवेदमितंङु नो
धनहर बाणे व्ययं चन्दरजः । दाविशितचविशे धनग्यययरुः
शक्रो धनं द्वादशे चल्वारिशत्यश्चसंयुततमः के तुः शनिहोनिदः १
सुर्के ३८ वर्प धन व्यय हो, चन्द्रमा ४५ वषे ज॑लपीडा हो, मंगर
५ वषे धन हरण हो, ध २२ वषं व्ययं हो, शुरु २५ वषं धन व्यय,


\

डु क १२ वषं धन हौ, के तु इानि, राहु ५ वषं हानि देतेै॥९॥


((-0 १६५. 56111, (<111155116118. 01411260 0 6810011

॥ ॥
|

|
\/

( १४६ ) हद्यवनज्ातंकम्‌ ।
| अथ ज्ययभावविचारः । ८९
व्ययाखये क्षीणबलः कडङावान्सूर्योऽथवा दावपि ततर संस्थो
द्रव्यं हरेद्रमिपतिस्त वस्य व्यथाल्ये वा कु जश््युक्तं ॥ 3 ॥
जो वारहवे भाषमं श्चीण चन्द्रमा वा सूयं अथवा दोनाही स्थित
ह। वा मगरक्ष च््वा चुक्तदा ता उसका धन राजा हरण कर ॥९१॥
पूणन्दुसोम्येज्यामिता व्ययस्थाः कवेन्ति संस्था धनसचयस्य ।

्रात्यस्थिते सूयंसुते कु जेन य॒क्तक्षिते विच विनाशनं स्पात्‌ ॥२॥


जो वारव भावम पूणे चन्द्रमा, बुध, शुरू ओर शुक स्थित री
तो वह पुरब धनका संचय करनेवाखा होताहे । यदि भ्ान्त्यमे शनेश्व
| स्थित हो ओर बह मंगते युक्त वा दृष्ट हो तो धनका नार्‌ करतादे ॥२॥
दोहा-उनिससी चौअन सुभग, सम्वत आश्विन मास 1
छृ ष्णपन्न शानि सप्तमी, ग्रथ एण सुखरस ॥ १ ॥
गौरिभिरा गणपति दिवा, शम्भु गिरी . मनाय ।
बुध ज्वालाप्रसादने, टीका छिस्यो बनाय ॥ २॥
जन्म पत्रको फल सकर, भास्यो यवन महान !
सौ मे माषामं कियौ, देखहि सन्त सुनान ॥ ३ ॥
खेमराज श्रीसेदजी, विदित सकर संसार ।
तिनके यह अपेण कियो, छाप करहि प्रचार॥४॥
नित प्रति मजिये रम कड, जे ये सीताराम |
जिनके सुमिरण ध्याने, सिद्ध होत सब काम॥९॥]
इति श्रीमत्पण्डितज्वाखाप्रसादमिश्रकृ तमाषाटीकायुते च्हयवनजातके
द्ादशमावविवरणं सम्पूणेम्‌ ।

) पुस्तक मिरनेका विकाणा- `


गङ्काविष्णु श्रीकृ ष्णदाख, | खेमराज श्रीकृ ष्णदास,
'दक्षमीविहटेश्वरस्टीम्‌-मेस, | “श्रीवङ्गटेश्व ” स्दीम्‌-गरेस,

| ` कल्याण- बम्बर. | खेतवादी-वम्बदै.

0-0 5111 <1191118 45614171, ।<॥॥८ 51161/8. [21411260 0 €810011


द न 9

न~ + + ~ + ~ + ~ +) ^~ ~ =^ नक, 4 > ~) व = ^ 7 4 3 9 ~ > ~ ^ + ~ त

((-0 91101 (<151118 14456411, ॥<(1॥॥<511611/8. 1411260 0 €80100111

द # 4 चभ
१: यः

[
0 + {२१
बै

" "क ५४ 1
<, १, २९ | । |
# =* 1
क. "48!

४ दतै ॐ

क \ ॥ ३.
1; 1 -# प ४, * $,

¢ 7)

"` २. १९ ¢ पः (#
1 } + "क -# (दकव) (1 र
| 9.१ च ३ ्

त ६. 4 अः नन "कच `

ष ६४ ++ # १ तै । १ र. ॥।
१; द र | [ह : 2. ह । 1) † । ‰९ कौ ४, (चर ~ "14. ¢
। १ कि) 1/1 # 1 +

4 १. १ १ = ध ; # ‰ ः , । १. 14 च्‌ फ (4
"ल 1 + 1 { 1 रः 09 ५१ 1.1 भम । # । 1... ॥ ०१} १५), गि 1111. ॥
भ्‌) “4 ५- ०१५ ५ ै १ १५ (1 ५ ,* {4 पै ^ 4 ४। ~: ¢ क १ ।
# + 4: 1 > 7. १५ , कक. (४ । क 23 ११ . 1 ++, । , ॥ ॥ है ११४ (के क, ~+“. भक ५२ 4 # 2
५ ०१.०१२ ५*> 2 १ १५ + {१ | ^ ५५१. ४ 1 नग 4 ५ । त ४ "१ ध 1 + १ १.८ १४ १; ५ 4

+ 1441 1" {1 ५ +: 8 म, ः १ १.११ १/४ 11 । । 70 ४; ++ 1.


(1 ~ शि, ` 4 पः 1 °. ९ ~ ५. ५#34 4 19. २१ 11 ११, ¶

-* 4 ।
॥ । भ । १३; 1.1. ^ ^

॥ 140 ~ (141.

# 119 २

(६ 1 113". 149 004. , 1, 419 “८ 44 ६ 94. ५ ३: र » ह+ - च) - ४ कन ४ । ४) 14 "6 ` "र्य

{9 1 १ 1140111 11 2. 46 ९ न 7101. 11171110

| =, १५ 71143. । (1 4 | ४ ११ 4: * ~ #5- „चः १.९ ५.२.१६ * 81 ५. = ३ 6. + = 2.१४ ॥ १ ३: ॥ #


#, ध,
५ # \ 8 ६, + + च ५१, ॥ ।* प ६: ; ॥ ॥ हि # ४ । # 4 + ४ > 9 (१ क । # -44 > । ौ = ५१६. 0, 6 $
रः
५ 8 * 1" 1 214 1 ११, १ 7 - ^ ५११११... „1, ^ +. ४ 1 -

+ ५९ # 4, #१ ५.) 4 । "क 4 ११. # {५६ ि, १ र 1 ५ ५ १।


॥ ११ 4; {ती ६; , 11 ‡१॥ "त । ५ 4 ५८४ 9.१. #; 4; 14: ५ । ६,८,६३ ४ 141 त । # ॥ £ (+; ५ +
१ न 4 ॥ * ] [4 त पठ ८ १ भ) । # क ५ 4 [1 र कै धि, | ~ 4 . 4 # ४ 1
(< 4 ॥५. ॥ | $ ५/४ + ॥. १५५ > ४. 4, 1 + 4 ॥ त ॥ ॥ १ “4 $ ¶ र ॥ + , 9, , च। (२.१ 7
# $ ८५ \॥ + - ॥ ५ 4

ह; ^ [१ च. त भन ^ जी ५५ ' (4 ^+ न 144 ६ + च ॥, ^ 4 ५
१ + 1 + - : 4. ॥. ~ 10 1 (10 "1.
क, + १५.४४ कै " छ | ॥ = 2: 1 ,: 4.40 । 1 ।

| # ^ क + %७१\ > त ः

१ र
^ , १ -१# १९ #,.
¢ 00 प

१४ , {११ ॥ त, 1 ग $ शु ५१ ।1 । 11,

` न 34 ५ १५ ६) # $. त 0 कं । | ५ । । ५ 4 ८ ४६ » $ # ^ त ¢ $
४ + > “4. ॥ + ५ ९ 09 २ 1 ११. ४ 4 ८ 0 ध +~) # ५ # १.५. :4 # 1 1 ©| #
4. [ऋ 8 ,1.2313.. 4 ^ # । च> ६. 4 ६.५१ प 4 १५१५ + ## ‡ छि“ 3 + ॥ 4

भीर; १ 111, + }} ° „++ $? १.44 < 4 ॥ द ५ ++ ६


1: 1 न 0 ८ 4 ४ । , 44041 अन ` पि. „^ |+ # (1 "५
| 0 0 ^..." (8 । + !1 ऋ 4.
॥ ॥ क्रा, ४ 4 ॥। + # (441 प त 1 + १।५७०.५ + # ३; ह । ॥ = ` ४
२ "न ^. ^ । 4 {रः 1 + (क च | न) + ५. । ^
त *4 १,५ क न, जकर `| # १४ ११ # त १ # 1 11 ५१ , न,
\। ~ च {9 } 1 ४ त बन । < ं 1 4 १५१ भ ्, ।| [षि 12 ४ 4
7 ५ † 1 * १ 44 ॥ १११ 0 4 } १२. १५१५ १ #) 9 ५ न्नै +\3 अनि |च, च
+ । 1 >; (४ र $ क 044: १ ~ ९, १. 9 #{* श #.4 + .& * + चनव" ३ गङ् १९ क 38, # ॥ #4 \। आ...
४:
4 १ क क 9 | ~ कै १ 11 व

+ 1 9 १. (091 .8." १. त
^» ॐ, ^ ब, (1 + 111 ९५९११०८ ~ (४ । 4 11; ५६ #0 । ५) । 4 त
¢ नि ५ 4) ०० 499 र । 1, व. ५ # ¬> ; + ^^ कौ + 3 += 12) * १# {2 # ॥ ॥ : + # ‡ १ \

॥ । [ ++ ॥ 1111 न › ~,
१.14 त. । ४१ ४.५ "१३ 1 ५ | ४

1.0
॥) + न -- र +)

। च ८ १ 1
५.१ \ 1.4 [0

॥ 11.1.11.

# 41 #4 १ ॥

|६ 5 1: 0\/ ©©810011

You might also like